________________
esesesed
मह कलेवर ! दुःखमाचार जीव ! अबझाव इमो वंतरो तए म जाओ |
श्राद्धप्र- रेइ अइपीडं ॥४५॥ तहवि मणसावि मुणिणो व निप्पकंपस्स तस्स उप्पन्नं । भाणुव भासमाणं महप्पमाणं२७गाथाति०सूत्रम्
अवहिनाणं ॥४६॥ जाणेइ अ तेण निवई तं वंतरवइवइअरमसेसं । तत्तो विचित्तचित्तो इअ अणुसासेइ यांसामाअप्पाणं ॥४७॥रे जीव ! पाव पावं परसंतावं अकासि जइ पुचिं । तो कह छुट्टसि इम्हि ? ता सम्मं सहसु
नायिके धन॥१५६॥
धम्मकए ॥४८॥ यतः-"सह कलेवर ! दुःखमचिन्तयन् , खवशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि मित्रज्ञातं जीव ! हे, परवशे न च तत्र गुणोऽस्ति ते ॥४९॥” रे जीव ! अवज्झाणं अणुप्पमाणंपि कुणसि जइ इहि । गा. सामाइआइआरो ता तुह अइदुहकरो होही ॥५०॥ बहुपुन्नेहिं सहाओ अहव इमो वंतरो तए पत्तो। जो कम्मक्खयकरणा तुह होही परमपयहेऊ ॥५१॥ सुहझाणमेव एवं कुणमाणमिमं मुणित्तु नाणेणं । सो जाओ अइरुट्ठो चिट्ठा दुट्ठाण एसेव ॥५२॥ तत्तो सो अइभीसणरक्खसरुवं विउविउं गयणे । उप्पइउं उप्पाडइ वजसिलं कालचक्कं व ॥५३॥ जंपइ अ मूढ ! मुंचसु धम्ममिमं अन्नहा तुह सिलाए । पक्कभंडंव मुंडं सहस्सखंड लहु करिस्सं ॥ ५४॥ एवंपि जा न मिल्हइ सो मुहझाणं धणंव अइकिविणो । तेण सिला तस्स सिरे ता मुक्का निकिवत्तमहो!॥ ५५॥ विज्जुपडणाओ इव तग्घायाओ न केवलं तस्स । मुंडं बंभंडंपि हु सबदिसिं फुद्दई व तया ॥५६॥ एवं फुद्देवि सिरे समंतओ अज्जमंजरीइच । जसो न मओ वंतरसत्ती खलु कारणं तत्थ
॥१५६॥ ॥५७॥ चुजं वजसिलाए हणिजमाणस्स तस्स सुहझाणं । नहु हणिअं अंसेणवि घाइ कुकम्मं तुऽणंतमवि
IS५८॥ सुहडव अवगणंतो तंपि इमो वेअणं खवगसेणिं । पाविअ पावइ केवलमवि सामइयस्स अहह ! फलं Join Education
For Private Personal Une Only
www.jainelibrary.org