________________
पुष्विं आसि तं तए पत्ता । इन्भकुलाइसमिद्धा वंछिअसिद्धीवि सवत्थ ॥ ३१॥ बसणप्पसत्ततक्करपसंसणाओ तुहंपि तह जाओ। जहिं बहमाणो पुष्विं तं सुलहं होइ बीइ भवे ॥ ३२॥ पावाण पसंसाइम यहुमाणो इहवि बहु अणत्थकरो। किं पुण अन्नंमि भवे ? तो कह कुवंतु तं विवुहा ? ॥ ३३ ॥ अवत्तं सामइअं मुहुत्तमित्तं तु जं तया तुमए । निअजीवहिअं विहिरं सुसुच्चाराइरहिअंपि ॥ ३४ ॥ तप्पुण्णपभावेणं तेणस्सवि तुज्झ एरिसं रजं । जायं वहठाणेविह किंवा पुन्नेहिं दुस्सझं? ॥ ३५॥ रज्जाइफलं सामाइअस्स अवत्सयस्स खलु वुत्तं । संपइनिवोवि तेणं चिअ रजं पाविही परमं ॥ ३६॥ इअ आयन्निअ राया दढपुन्नो पीइपूरपडि-10 पुन्नो। अन्नेवि मंतिमाई सामाइअउञ्जआ जाया ॥ ३७॥ तो निवई सुद्धमई सामाइअवयं सयावि निअमेणं । पालतो बहुकालं गमेइ कम्मं च बहुअयरं ॥ ३८ ॥ अवरदिवसंमि संझासमए सामाइअं विहेऊणं । पडिक-18 मिऊण य सम्म सुहझाणं झायए राया ॥ ३९ ॥ इत्तो अ तक्करत्ते इक्कस्स दिअस्स निवइणा पुषिं । कीडीइ81 तित्तिरेण व संचिअदवं हरिअमासी ॥४०॥ कोहपवन्नो खिन्नो निचिन्नो तावसो तओ होउं । मरि जाओ।
मिच्छद्दिट्ठी सो वंतरो कुरो ॥४१॥ सो भमिरो भमरो इव कयसामइ निवं तहिं दहूं। उल्लसिअपुत्ववेरो Sमट्टो दुट्टो विचिंतेइ ॥४२॥ पञ्चयसिहराओ इव धम्मवराओ कहंचि भंसित्ता । निविडं विडंबणाहिं विडंबिSऊणं हणिस्समिणं ॥४३॥ जह लहइ दुग्गदुग्गइदुहाणि दुसहाणि एस विविहाणि । जं धम्मनिअमभंसे भबइ।
अणंतं खु भवदुक्खं ॥४४॥ इअ चिंतिअ सो उअरे सिरंतरे नयणवयणकन्नेसुं । अवरंगोवंगेसुवि तस्स उई
For Private Personel Use Only
Rajainelibrary.org