________________
धुत्तिओ ॥ ७८ ॥ अचिंतणिजं एअस्स, चरिअं विहिणोवऽहो । लोए जयपडायावि, एएण गहिआ धुवं ॥७९॥ ता जा न कोइ जाणेइ, ताव सामगिरा इमं । पसंसेमि जहा मज्झ, पवेसो जायए पुरे ॥८॥ इअ चिंतिअ सो धुत्तं, आह हे धुत्तऽणुत्तरं । चरिअं तुज्झ तुट्टोऽहं, वरं वरसु इच्छिअं॥८॥सो आह अभयं देहि, तहा रन्नावि मन्नि। विवुहेहिं विहेअवं, सबहा विहिअंनिअं॥८२॥ अप्पाणं पयडीकाउं, दारं च विहडाविडं। पडेइ रायपाएसु, तो धुत्तो संमुहागओ ॥८३॥ रत्नावि पिहिहत्थो से, दिनो नवं (दत्तं) च जीवि। निम्मिओ सुपसाओ अ, नन्नहा संतभासिअं॥८४॥ तत्तो निस्संकचित्तो सो, धुत्तोरायपसायओ। मत्तसंडुव्व सच्छंद, भमेइ विलसेइ अ॥८॥ कलाकलावं दंसेइ, उल्लासेइ, पुरीजणं। चरिअंच पयासेइ, अइअच्छरिअंनिअं॥८६॥ एवं सुहीवि सो झाइ, अन्नया इत्थ धुत्तया । न तहा होइ तो जामि, दूरं धी दुबुद्धिअं ॥८७॥ चोरुख छन्नो रन्नोवि, अकहित्तु स धुत्तओ । पुराओ निग्गओ भूयाभिभूअब भमेइ सो॥८८ ॥ पुरपट्टणगामाइं, धुत्तयंतो सहस्ससो। पत्तो पुरंमि भुवणावयंसि कमसो इमो ॥ ८९॥ तत्थुज्जाणंमि वीसंतो, रायचंपयपायवे । पसत्थं अइवित्थारं, तं च |पासेइ सादरं ॥९॥ अइउत्तुंगसाहाहिं, लिहंतं व नहंतरं । उपफुल्लफुल्लउल्लासिफुल्लंधयकुलालयं ॥ ९१ ॥ युग्मम् ॥ तं चंपयतरं दढे, नाणासंकप्पकप्पिअं। पत्तो पमोअं सो धुत्तो, सयं चेव पयंपए ॥१२॥ अइरम्मो इमो रुक्खो, ता जुत्तं इत्थ कारि। सत्तभूमं हि धवलहरं हेममणीमयं ॥१३॥ एअस्स पासओ जुत्ता, आवासा | मणिनिम्मिआ। अंतेउरीण सवाणं, कीलावावी य इत्थयं ॥१४॥ इत्थे वप्पमयवणं, साला हयगयाणिह । इत्थ
Jain Education
a
l
For Private & Personel Use Only
lainelibrary.org