________________
श्राद्धप्र- नृपतिः सुताप्रवृत्तिं विभावयन्नभितः। पथिकोक्त्या तत्ताहग हरिवलवृत्तान्तमश्रौषीत् ॥५७॥ यतः-"वाली
१०गाथाति सूत्रम् च कौतकवती विशदा च विद्या, लोकोत्तरः परिमलश्च कुरङ्गनाभेः। तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्रयं यां जीव
प्रसरतीति किमत्र चित्रम् ? ॥ ५८॥” संभाव्य तं च जामातरमतिमुदितः प्रधानपुरुषमुखात् । निश्चित्य कृत्य- दयायां ह॥५८॥
विद्वहमानादाह्वास्त पुत्रमिव ॥५९॥ सोऽप्युयाप्तसुपर्वाधिप इव सर्वर्द्धिपूर्वमागतवान् । सह कान्ताभिस्तिमृभि- रिबलवृत्तं कस्तत्र सुविस्मयमुदद्वयकृत् ॥ ६०॥ वत्से ! खेच्छावृत्त्याऽप्यनहया कोऽप्यवापि विश्वाह्यः । पतिरिति परभा- ४४३-४६९
ग्याऽसीत्यश्लाघि सुतापि पित्राद्यैः॥६१॥ प्रेम्णः पदे प्रदेयं निजपदमेवेति राज्यमपि तस्मै । श्वशरःप्रदाय दीसाक्षामादाय च सदयितः सिद्धः॥ १२॥ अथ हरिबल: परबलप्रसपिवलदर्पसर्पसर्परिपुः । भाग्याभ्युदयात्प्राप्त
प्राज्ये राज्ये स्म पालयति ॥ ६३ ॥ प्रेयस्यस्तस्य ततस्त्वासंस्तिस्रोऽपि पट्टदेव्यस्ताः । अन्या अपि नृपकन्या: पाणिग्रहीतीर्विहितवान् सः॥ ६४ ॥ जिनदानादेः पुण्यात्फलमतुलं तद्भवेऽपि नाद्भुतकृत् । हरिनियमादल्पादपि |फलमीदृशमद्भुतं तु महत् ॥६५॥ अमृतं कन्यासूत्रं चमेच्छत्रादि चक्रिरत्नानि । वटबीजं बालेन्दुलहरिस्तन्तु-1 जन्तुश्च ॥६६॥ जात्यमणिः सिद्धरसो रसाइमेकाक्षरा महाविद्या । उपमा इमा हरिकृते सुकृतेऽल्पेऽनल्पतरफलदे ॥६७॥ सन्दानितकम् ॥ क नु कैवर्तकुकृत्यं ? केयं परमा समा (पि भूप) धियत्परमा । कटरे कोटिगुणाधिकफल-18 प्रदाच्याऽऽपि जीवदया ॥६८॥ इत्यादिना त्वनुदिनं निजनियमाराधनं नृपत्वेऽपि । लभ्यधनं तद्धन इव विभाव
18|॥५८॥ यन् व्यस्मरन्नायम् ॥ ६९॥ विस्मरति जातु नान्योऽप्यनुभवविषयीभवन्नवफलस्य । सुकृतस्य किं पुनरयं तद्भ-18
For Private & Personal Use Only
Jain Education
Stional
Pjainelibrary.org