________________
Jain Education
1
| द्रोहः स्याद्दत्तदुःखसन्दोहः । मित्रखामिगुरूणां स पुनः को वेद किं फलिता ? ॥ ४३ ॥ शृणुवन्निति भृशङ्कि - तचेता नेता क्षितेर्विचिन्तितवान् | हा वेत्ति दुष्टचेष्टितमयं मदीयं समग्रमपि ॥ ४४ ॥ इत्युद्भवन्नव महानिबिड - व्रीडाऽतिपीडया तस्थौ । न्यग्वक्रः शून्यमना विनाऽपि मूर्च्छा स मूच्छितवान् ॥ ४५ ॥ युग्मम् ॥ तैस्तैर्वचोभि| रुचितैरभिरुचितैस्तस्य तद्व्यथामथ सः । अगदैरिव सद्वैद्यः शमयामास प्रकृतिसुजनः ॥ ४६ ॥ दृष्ट्वाऽथ विदितदैवत सान्निध्याद्यद्भुतैस्तदुरुचरितैः । अतिविस्मितः स्वकशिरः स कम्पयश्चिन्तयाञ्चकृवान् ॥ ४७ ॥ एवंविधेऽपराधेऽप्येवंविधशक्तिमानयं यन्माम् । न ददाह न जग्राह च राज्यं परमोपकारी तत् ॥ ४८ ॥ स्वयमक्षमः समग्रं क्षमते क्षमया न लाति चान्यर्द्धिम् । न नवं तत्क्षमतायामिदं तु लोकोत्तरं चरितम् ॥ ४९ ॥ अस्योत्तमम्य परमोपकृतः प्राणात्किलोत्तमर्णस्य । अधमाधमोऽधमर्णः कथमनृणी भावमाप्ताऽस्मि ? ॥ ५० ॥ इत्यादितत्प्रशंसा स्वक निन्दा सादरश्विरेण ययौ । भवनिर्विण्ण इव स्वं कथमपि भवनं विभुः स भुवः ॥ ५१ ॥ अस्तोका अपि लोकाः प्रत्याशाव्यर्थताप्रथितशोकाः । विस्मयमयतद्वृत्तोपबृंहिणः खान् गृहान् जग्मुः ॥ ५२ ॥ तस्मादेवाक - स्मिक निमित्ततश्चित्तमस्य भूपस्य । वैराग्यरङ्गसङ्गममगमन्महतां हि रीतिरियम् ॥५३॥ प्रत्युपचिकीरिव ततस्तस्मै विस्मेरयौवनां स्वकनीम् । स्वां कीर्तिमिव स दत्त्वा व्यवाहयत् समहमहि शुभे ॥ ५४ ॥ करमोचनपर्वणि च प्रददे प्रमदेन राज्यमपि सर्वम् । चिरसञ्चितमिव सौवप्रतापमुचितज्ञताऽस्याहो ॥ ५५ ॥ प्राकृतदुष्कृतवितति| प्रतिक्रियां सत्क्रियां गुरोः कृत्वा । कक्षीकृत्य स दीक्षां दक्षः कृतवांश्च शिववीक्षाम् ॥ ५६ ॥ अथ काञ्चनपुर
tional
For Private & Personal Use Only
jainelibrary.org