________________
श्राद्धप्र
ति० सूत्रम्
॥१०४॥
Jain Educatio
1
॥ ६२ ॥ मौलार्इ बहुलक्षोनां वीक्ष्य दुःखं महद्वहन् । दैवान्नदीतटे प्रौढनिधिं प्राप्य च पिप्रिये ॥ ६३ ॥ गृहे रहस्तमानीय, तद्वित्तगृहवित्तयोः । मीलनान्नवनवतिलक्षीमक्षीणमाप सः ॥ ६४ ॥ गृनुस्ततोऽयमध्यायन्निधिमेकं | लभेय चेत् । कृतकृत्यी भवेयं तदुपायश्च को विह ? ||६५ ॥ ततोऽसौ निधिकल्पज्ञान्, पप्रच्छातुच्छ भक्तिभाक् । | तेऽभ्यधुर्भाग्ययोगेन, निधानानि पदे पदे ॥ ६६ ॥ यतः - "अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् । निर्द्धना | पृथिवी नास्ति, आम्नायाः खलु दुर्लभाः ॥ ६७ ॥" विशिष्य शिष्यते किञ्चित्, तदभिज्ञानमध्यहो ? । प्रत्रा| वेऽश्वखरादीनां चतुर्भिश्चरणैः समैः ॥६८॥ बहुपक्षिपदे वाकवारे खञ्जनविट्पदे । छगणान्तर्गतैरण्डबीजाङ्कुरपदेऽपि च ||३९|| खञ्जरीटादिकानां च मैथुनस्थानके निधिः । प्ररोहे प्रपुनादादेश्चापि बिल्वपलाशयोः ॥ ७० ॥ त्रिभिविशेषकम् || प्ररोहस्य च कारयेऽल्पः, स्थौल्येऽनल्पः पुनर्निधिः । तद्गतक्षीरवर्णानुसारि सारं निधौ तथा ॥ ७१ ॥ श्रुत्यैवं शोधयन्नुर्व्या, पलाशं तादृशं कचित् । स निरीक्ष्य परीक्ष्य द्वारा, बलिक्षेपविधिं व्यधात् ॥ ७२ ॥ ओंनमो घरणेन्द्राय, अनमो धनदाय च । इत्यादिनश्रमश्रेण, पूर्वमुर्वी चखान च ॥७३॥ साक्षादिव महाभाग्यं, साक्षादासीन्महानिधिः । तत्र स्वर्णकोटिपूर्ण, तूर्णमुचैः प्रमोदकृत् ॥ ७४ ॥ रथमारोप्य सङ्गोप्य, तं निधिं सनसन्नि| धिन् । सोऽगाद् यावद्गृहे तावत्प्रदीपनमुदैक्षत ॥ ७५ ॥ तस्य पश्यत एवाशु, भस्मीभूतेऽखिले गृहे । मूर्च्छा | गच्छन् क्षणं मूच्छछेदे चक्रन्द मन्दधीः ।। ७६ ।। हा दैव ! नैव ते किञ्चिदपरार्द्ध मया कचित् । दुःसपत्नीवदीर्ष्यालु, मह्यं दुह्यसि किं सुधा ? ॥ ७७ ॥ सैवं विलापी पापीवोद्विग्नः कृच्छ्रनिमग्नहृत् । क्रमात् कथञ्चित्स्वं
For Private & Personal Use Only
ational
पञ्चमाणुव्रते धनष्ठिकथा
४७-७७
॥१०४॥
www.jainelibrary.org