________________
देवकुमारस्य च तं राज्याडम्बरं निरीक्ष्य प्रेतकुमारपिताऽपि वपुत्रस्य पाणिग्रहणाद्याडम्बरार्थ यावत्कुटुम्बेन । समं किञ्चिद्विचारमात्रमासूत्रयति तावदनभिप्रेतेन साक्षात्तेन तेन ग्रहमूलस्तम्भमेव गृहीत्वा तथा कथञ्चित्पित्रादिनिपातनार्थमुत्थितं यथा सर्वैरपि जीवनाशं नश्यते स्म, तदा च तेन शून्यं तद्नुहं काशगृहमिव समग्रमपि कुदृयित्वा पातितं ज्यालितं च लाक्षागृहवत् तथा यथा वर्णद्रव्याद्यपि नि:शेष भस्मावशेषीबभूव, दुःसहो हि दैवतक्रोधः, एवं द्वादशवर्ष्या प्राग्भवतनयजीवयोः साम्राज्यप्रदानसर्वखप्रणाशावधि स्वतोषरोषफलं निस्तुलं दर्शयित्वा कृतकृत्यमानिनी सा व्यन्तरी खं पदमासदत्, ततोऽधिवेलाजलविप्रमुक्तः सरित्प्रवाह इव स धन्यतनूरुहः खखरूपावस्थामास्थितः, पित्रादिभ्यः सकलमपि स्वखरूपं परिज्ञायातिदुःस्थितः पित्रोरप्यत्यर्थ दौस्थ्यव्यथाप्रथा हेतुः केतुरिव भवति स्म सर्वेषामनिष्टतमः परमदुःखखनिश्च, कुतो वा प्राग्भवे धर्मविप्रकृतां | किश्चिदैववशात् सुकुलमाप्तावपि श्रेयःप्राप्तिः खल्पाऽपि ?, धर्मविनेन श्रेयसामपि विघ्नभावात् , अहह ! प्राकृतदुष्कर्मलब्धकुपुत्रसङ्गत्या दौर्गत्यादिदुःखखनित्वं जनकादीनामपि, यद्वा कपोतपोताध्यासितशाखायाः शुष्कत्वे किं नाम नव्यं ?, देवकुमारनृपोऽपि तद्व्यन्तरीविरामुक्तस्तरणिरिवाभ्रपटलीविप्रमुक्तः सहजनिजतेज-18 |साऽपि दिद्युतेतमाम् , अन्येद्युस्तत्पुरोद्यानान्तः समवसृतं केवलिनं विज्ञाय विज्ञाग्रणीः क्षोणीन्दुर्देवकुमारः सपरिवारः प्रेतकुमारतत्पित्रादिभिः सह तं वन्दितुं ययौ, तदा च तदारामस्थायिनी सा व्यन्तयपि साक्षा-1 द्भूय नतिपूर्व ज्ञानिनोऽग्रे निविष्टा, ज्ञानिनाऽप्युपदिष्टम्-अहो! अर्थकामैककृतावेक्षाः प्रेक्षाचक्षुषः! क्षणमपि
se
Join Educat
i
onal
For Private & Personal Use Only
100
A
w
.jainelibrary.org