________________
__ श्राद्धप्र- तिसूत्रम्
॥१७॥
ज्ञातं
गर्भेऽष्टमेऽतिद्विष्टः स, दध्यौ कोऽपि कुलक्षणः । पुत्रोऽप्यस्तु यथाऽस्य खं, नश्येद्वाताहताब्दवत् ॥३१॥ लघो-11 २९गाथाभीर्यासप्तगर्भेष्वेवं वृद्धोऽपि सप्रियः । दध्यौ निर्लक्षणा अस्य, सुताः सन्तु खहानिदाः ॥ ३३ ॥ सुजाता एव ।। यां पोषधे जाताश्च, शुभैस्तस्य भुधा तु सः। तीवं कर्मार्जयामास,धिर द्वेषं शुभ(वि)द्विषम् ॥३३॥ गर्भेऽष्टमेस वैविक्त्यात्,
इभ्यद्वयप्राग दुानेऽनुतापभृत् । सल्लक्षणगुणोत्कृष्टः, पुत्रोऽस्थास्त्वित्यचिन्तयत् ॥ ३४ ॥ शान्तौ क्रमासकान्तौ तौर श्राद्धधर्माद्दिवं गतौ । च्युतौ जातौ युवां ताहक, प्रापधुः फलमत्र च ॥ ३५ ॥ परस्य चिन्त्यते याक, ताहक खयमवाप्यते । शुभेप्सुरशुभं तत्कः, खमेऽप्यन्यस्य चिन्तयेत् ॥ ३६॥ दुःखाकर मत्सरं तद्विहाय खहिता-16 र्थिन । त्रिजगत्पूज्यताहेतुं, मैत्राचं सूत्रयन्त्वहो!॥३७॥ मैत्र्यादिखरूपं चैवमुक्तं तुर्यषोडशके-"परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परमुखतुष्टिमुदिता परदोषोपेक्षणमुपेक्षा ॥ ३८॥” श्रुत्वेति सर्वेऽन्येषां दुश्चिन्तनस्यापि बजेने । प्रोद्यताः स्वपदं प्रापुलाभः कोऽपि गुरोर्गिरः ॥ ३९ ॥ तावपि कुमारी तथा २ क्रमावर्द्धमानी श्वेतकृष्णपक्षाविव निर्मलानिर्मलौ सदसद्भोज्यवेषावस्थाऽवस्थानोत्सवानुत्सवादिरतौ पित्रादीनां दत्तहर्षविषादप्रकर्षों जातौ किश्चिदनद्वादशवर्षों, इतश्च स देवताऽवतारेण देवकुमारेण मार्यते स्म पृथ्वीपतिः प्राक् प्रतिश्रुतं राज्यं दत्तं च विज्ञेन तेनापि स्वाभीष्टायेव तदैव तत्तस्मै खकन्याप्रदानपूर्व सप्रौ-13
॥१७॥ | ढोत्सवं, को नाम श्रेयस्कामा प्रतिश्रुतदैवतदातव्ये विमर्शविलम्बादि कुर्यात् , तत:-"खणं जाणाहि पंडिए"-K त्ति वचनात् तत्क्षणमेवात्तश्रामण्यः श्रीमानपराजितनामा श्माकामुकः क्रमान्मुक्तिकामुकतामासादयामास, He
चिन्ता मैत्री परदुःखविने। प्रोद्यताः खपद प्राली सदसझोज्यवेषावश्य सर्वेऽन्येषां दुमिनो श्वेतकृष्णपक्षाविवचिदनद्वादशवर्षों, इतर
Jain Educat
onal
For Private Personel Use Only
www.jainelibrary.org