SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सूत्रम् ॥६९॥ समावि सिदं सो सिट्टी, सच्चवाई तओ धणं । विमलस्सेव वच्चेइ, आउरस्सेव जीविअं॥ २५॥ परंमा पत्तवि- १२गाथातत्य, सोवि साहेइ अन्नहा । मोहलोहमहापूरो, तारयाणवि दुत्तरो ॥ २६ ॥ सयणो दुजणो विहेसिओ लोह-पाया कमलहओ तहा । गहिलो विम्हिरो भीरू, सक्खी नूनं न किजए ॥ २७ ॥ तो बेह सायरो एवं, देव! सो चेव श्रेष्ठिदृष्टाधम्मिओ । तहाविहु पमाणं मे, निचं सच्चं पयंपिरो ॥२८॥ आह आहविउं राया, कमलं कोमलं गिरं । जहा तमाश २०९-२३९ | विणायासि, तहा सम्म पयाससु ॥ २९॥ गयं ही दवमेयन्ति, धसकिअहिए तया । खिप्पं सप्पंतपाणेच. विमले अइआकुले ॥ ३० ॥ सदवं सबहा एस, कहं वा गमिही मुहा? । एवं पुणोवि आसाए, आसासिंते नि | हि॥३१॥ सच्चमेव कहं एसो, पयंपिस्सइ संपयं? । एवं विचिंतिरे भूमीसरे अ तह सागरे ॥३२॥ एवं सहाइ लोएवि, विविहं तकसंकुले । संधाधुरंमि धवलो, कमलो किल अब्बवी ॥ ३३ ॥ कलापकम् ॥ महाकनेवि अजो हि, वितहं न हुवाहरे । अन्नोवि किं पुणो सम्मं, जिणधम्मस्स जाणओ॥३४॥ मणुस्सस्स सुवन्नस्स, एसेव कसवओ । वसणेवि समावन्ने, जं असचं न वुच्चए ॥३६॥ अहवा वसणं नाम, किमेअं? जं भवे | भवे । लद्धं धणं अणंतंपि, न धम्मो पुण निम्मलो॥ ३६॥ तम्हा पुत्तोवि दूभिज्जा, पहसिज्ज व दुजणो । रूसिज्ज SI॥६९॥ वावि सयणो, असचं पुण नो लवे ॥ ३७॥ यतः-निन्दन्तु नीतिनिपुणा यदिवा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेच्छं । अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ ३८॥" जो जारिसोऽथि देवावि, तं विआणेइ तारिसं । साहे तहवि सबंपि, सचं सागरभासिअं॥ ३९॥ वयणं सुणि Jain Educa t ional For Private 3 Personal Use Only स w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy