________________
कहं धुत्तत्तणं वरं? ॥१२॥ पुत्तेण वुत्तं तस्सेअं, ताय ! अन्नायकारिणो। जुत्तं किंतु अहं वित्तं, अज्जे हत्थकलाइणा ॥ १३ ॥ न तत्थ कोवि अन्नाओ, ताओवि वयए तओ। एसोवि खलु अन्नाओ, वंचणा जं परस्सिमा ॥१४॥ सबहा ववहारस्स, विसुद्धी चेव जुज्जए। जं कूडकवडं सवं, पयर्ड नरयं इमं ॥१५॥ एवं वुत्तेवि सो पुत्तो, जणएण अणेगसो । न निअत्तो सहावाओ, सहावो हि सुदुच्चओ ॥१६॥ यतः-“परीक्षणीयो यत्नेन, स्वभावो नेतरे।। गुणाः । व्यतीत्य हि गुणान् सर्वान् , स्वभावो मूर्द्धि वर्तते ॥१७॥ अन्नहावि हु अप्पाणं, बहूवि विहवोऽत्थि तो देसंतराइआरंभं, मा कुज्जा दुक्खकारणं॥१८॥ इच्चाइ वारयंतस्स, जणयस्सवि अण्णया। गिहिउं विविहं वत्थं
वणिजट्ठा स पहिओ ॥१९॥ वसहाणं सहस्सेहि, सत्यवाहु व सो गओ । थलमग्गेण सोपारासन्नं मलयपट्टणं 18॥२०॥ पुवं सबंपि सो तत्थ, विक्किणित्ता कयाणगं । अट्ठावीससहस्साई, दवं अजेइ लाहओ ॥२१॥ वणिआणं |
वणिजंमि, माहणाणं मुहंमिअ । खत्तिआणं सिरी खग्गे, कारूणं सिप्पकम्मसु ॥ २२॥ पुणो अहिअलाहत्थं, |घितूण य कयाणगं । अवरं पवरं जाव, सपुरं पड़ चल्लए ॥२३॥ ता पत्तो पाउसो कालो, कालोव पहिअंजणं । सगजिविज्जुदंडेहि, भेसयंतोवि सवओ ॥२४॥ तो तत्थेव ठिओ एसो, कुणित्ता गिहछायणिं । को नाम पामरं मुत्तुं, बच्चे दुद्दमकद्दमे ॥ २५ ॥ इत्तो अ विजयपुरे, चेव वासी विसारओ । गुणाण आगरो इन्भो, सागरो वुद्धि सागरो॥२६॥ सो सागरं गओ आसि, धणजणकए पुरा । बहणि सारवत्थूणि, चित्तुं तत्थागओ तया ॥२७॥ विमलेण इमो दिट्ठो, पुट्ठो अ कुसलाइअंगच्छिस्सामो पुरे सद्धिं, इच्चाइ उवरोहिउं ॥२८॥ सोवि तत्थडिओ
Jain Education to
IMI
anal
For Private & Personal Use Only
www.jainelibrary.org