SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ FeeeeeeA श्राद्धप्र-1 यो मां सर्वगतं ज्ञात्वा, न च हिंस्येत् कदाचन । तस्याहं न प्रणश्यामि, न च मां स प्रणश्यति ॥२॥” वनस्पत्या-81-९ गाति०सूत्रम् दीनां सचेतनत्वयुक्तिस्तु प्रागुक्तेति सप्तमगाथार्थः ॥ ७॥ अधुना सामान्येन चारित्रातिचारान् प्रतिक्रामति-8थयोा. पंचण्हमणुवयाणं गुणवयाणं च तिण्हमइआरे । सिक्खाणं च चउण्हं पडिकमे देसियं सवं ॥८॥ ख्यानं 'पंचण्हे ति०, अनु-सम्यक्त्वप्रतिपत्तेः पश्चात् यद्वाऽणूनि-महाव्रतापेक्षया लघूनि व्रतानि अणुव्रतानि, तेषां पश्चानां मूलगुणभूतानां तथा तेषामेव यानि विशेषगुणकारकाणि दिग्नतादीनि त्रीणि गुणवतानि तेषां तथा शिष्यस्य विद्याग्रहणवत्पुनः पुनरभ्यसनीयानि चत्वारि सामायिकादीनि शिक्षाव्रतानि तेषां चातिचारानाश्रित्य यहद्धं, शेषं प्रागुक्तवत् , तत्राणुव्रतानि गुणव्रतानि च प्रायो यावत्कथितानि शिक्षाव्रतानि पुनरित्वरिकाणीत्यटमगाथार्थः॥ ८॥ अथ 'यथोद्देशं निर्देश' इति प्रथममणुव्रतमाह पढमे अणुवयंमी थूलगपाणाइवायविरईओ। आयरिअमप्पसत्थे इत्थ पमायपसंगणं ॥९॥ 'पढमे त्ति ॥ प्राणिवधो हि २४३ विधः स्याद्यत:-"भूजलजलणानिलवणबितिचउपंचिंदिएहि नव जीवा ।। मणवयणकायगुणिआ हवंति ते सत्तवीसत्ति ॥१॥ इक्कासीई सा करणकारणाणुमइताडिआ होइ । सचिअ ॥ ३७॥ तिकालगुणिआ दुन्नि सया हुंति तेआला॥२॥" यद्वा द्रव्यभावाभ्यां हिंसा चतुर्धा, तत्र द्रव्यतो भावतश्च हिंसा हन्मीति परिणतस्य व्याधस्य मृगवधे १ द्रव्यतो न तु भावत समितस्य साधोः सत्त्ववधे, यदागमः-"वजे Jain Educati o nal For Private Personel Use Only O ujainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy