________________
उपयुक्त वाक्यानि.
ख.
उपयुक्तवाक्यानि
पत्राङ्का उपयुक्तवाक्यानि
पत्राङ्काः आद्धप्रति० IS केलिविधेया सह बालयाऽपि, .... .... (१७९) गुणेष्वेवादरः कार्यः, किमाटोपैः प्रयोजनम् । विक्रीयन्ते
को वा न माणणिज्जो विसमं कर्ज पवजंतो। (१५३) ___ न घण्टामिर्गावः क्षीरविवर्जिताः ॥ १॥ (६२ ११) ॥२४॥ को वा न दुःखी दुःखे महात्मनाम् ? .... (३९८६) गुणैविना कः खलु मान्यते ज्ञैः ?, .... (०२४ ३१) को वेद दैवगतिम् ! ....
गुणैरेव महत्त्वं स्यानाङ्गेन वयसाऽपि वा। .... (३.४२) कौतुकी किल नालसः,
गुणोवि दोसाय कम्मवसा .... .... (F९२)
गुरौ सत्येव निश्चिन्ताः शिष्या भृत्याः सुताः स्नुषाः। (३३) खचरेन्द्रा इन्द्रा इव नायान्ति यथा तथा कचन । (४१ २०२)। गृहवासः कारावासः, .... खातपूरितनीतितः ....
गृह्णन्ति निर्वहन्ति च ते केचित् पश्चषाः पुरुषाः। (१३ २८)। | खण्डितः खण्डितं पुनः।
गृहिणोऽपि स्पृहारोधे, धनं लेष्टुर्मुनेरिव..... (३५ ३३)
गृहेशानुसारिणी हि गृहव्यवस्था. .... (१७) गतशोची स्वश्लाघी, स्वार्थभ्रंशी च यन्मूर्खः (४५ ७८)। गौरवाय गुणा एव, न तु ज्ञातेयडम्बरः। गहिलो धूलिं हेलिइ, पक्खिवइ भरेइ पुण अपं। (१९६३) गुणिनः समीपवर्ती पूज्यो लोके गुणविहीनोऽपि। (७) घृणा का (चिन्त्या ) स्वकघातके ? ...
benenenemeneemesebesepencolpes
॥२४॥
For Private
Personel Use Only
h.jainelibrary.org