SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ उपयुक्तवाक्यानि पत्राङ्काः । उपयुक्तवाक्यानि पत्राङ्काः जयणा य धम्मजणणी,.... .... .... (१५) चरइ पुरे धुत्तो इव ठिई हि एसा नरेसाणं । जहिं बहुमाणो पुश्विं तं सुलह होइ बीइ भवे। (१) चित्तोत्साहो हि नृणां, निबन्धनं साध्यसंसिद्धेः। (५६१४) जीवन भद्राण्यवाप्नोति, जीवन् पुण्यं करोति च । (५ ३६ ) | चित्तं वित्तं पत्तं तिन्निवि केसिंचि धन्नाणं । जीवितं सर्वधर्माणां, भावना भवनाशकृत् । जुज्जइ दुट्ठाण जं सिक्खा , .... .... (११६) छुहिओ पावं न किं कुणई? .... जैनधर्मस्तु दुर्लभः, छेकानां छेकता सैव, यत् कार्य समयोचितम् । (१४२१) जं कूडकवडं सवं, पयर्ड नरयं इमं । .... (६६१५) छेदे हि नागवल्या दूरेऽपि दलानि शुष्यन्ति । (५९८२) जं चिंति परंमि अ घरंमि तं आगयं इहयं । (३२४)। ज. जं धम्मकम्मजोगो थोवतरो साइसलिलं व । ('३५) जघन्यतो दशगुणमृणं घातादि वा पुरः । जं धम्मनिअमभंसे भवइ अगंतं खु भवदुक्खं । 18 जनकार्जिता विभूतिर्भगिनी: .... .... ( ") | जणवाए पुण जाए मरेइ नउ मन्नएवि तयं (७१ ३१) जमिकसिं चेव दक्खिन्नं .... (५२) झायइ दइवं किंचिमवि अन्नं. .... श्रा.प्र.सू.5 Jain Edutan For Private & Personal Use Only Mainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy