SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० सूत्रम् ॥ ४३ ॥ Jain Education तया तयाऽन्यदा पथि यान् । इभ्यात्मभूर्न्यरूप्यत हरिरूपः श्रीहरिबलाह्वः || ३६ || सद्योऽनुरागसागरमन्ना लग्ना तदाभ्युपाये सा । कचन कथञ्चन तेनालिनीव नलिनेन समस्त ||३७|| वनितास्वभावसुल भैर्व्यामोहकरे - रिवौषधैधूर्त्ता । झटिति पहुचाटुकारैस्तं च व्यामोहयामास ॥ ३८ ॥ सङ्केतनिकेत । गमदूर गमोपयमनादि तद्गदितम् । अवमत्य नृपभयाद्यथ स प्रतिपेदे विनीत इव ॥ ३९ ॥ सङ्केतितं च सदनं दिनं च दैवात्तयोस्तदेवासीत् । यत्र हि रात्रौ चिन्तार्दितः स्थितः सोऽस्ति तिमिहन्ता ||४०|| अथ सा कथमप्यनयोरभ्यर्थनयेव पप्रथेऽतिपृथुः कामासिकृत्रियामा श्यामा प्रच्छन्नकर्मकृताम् ॥ ४१ ॥ सज्जीभवश्च तस्यां रात्रौ तत्र प्रयातुमुत्कमनाः । कर्मानु| गामिनी मतिरिति चिन्तयितुं प्रववृतेऽसौ ॥ ४२ ॥ को वेद किं पुरस्ताद्भवितेत्यधुना तु जातु मन्तुकृतम् । यदि मां विद्यादद्यात् ध्रुवं क्षमाभृद्यमाय तदा ॥ ४३ ॥ इत्युद्भवदाशङ्कः शशाक गन्तुं न गन्तुकामोऽपि । तत्रैप भोक्तुकामोऽपि भोक्तुमिच भीरहो ! वणिजाम् ॥ ४४ ॥ उक्तं च- "स्त्रीजातौ दाम्भिकता भीलुकता भूयसी वणिगजातौ । रोषः क्षत्रियजातौ द्विजातिजानी पुनर्लोभः ॥ ४५ ॥ बह्वाशङ्कातङ्काकुलितः किल नैहलौकिकमपीह । न च पारलौकिकमपि स्वहितं कर्त्तुं प्रभूष्णुः स्यात् ॥ ४३ ॥ यद्वा के तस्य तादृग् भाग्यं जागर्त्ति येन तां लेभे । नियतं तस्या भर्ता भर्त्ता भविता भुवोऽपि यतः ॥ ४७ ॥ सा तु खजातिसिद्धान्मात्राधिक साहसात्समं मात्रा । | कृत्वा कृत्रिमकलहं पृथग्गृहस्था यथाऽभीष्टम् ॥ ४८ ॥ यत्नात्त जात्यरत्नाद्युरुधनवसना हयेन्द्रमधिरुत्य । पूर्देवतेव | साक्षादगमत् समयाऽऽलयद्वारि ॥ ४९ ॥ युग्मम् ॥ निर्विघ्नागममुदिता द्रुतमुदितानेकसात्त्विका च ततः । सा For Private & Personal Use Only १० गाथा यां हरिव ल चरितं २२-४९ ॥ ४३ ॥ ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy