SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ शादप- ति-सूत्रम् ॥४२॥ Rececenedeceseseccaeeser सत्याभिधा प्रचण्डेति । स तु तङ्गीतो नित्योद्विग्नः खप्नेऽपि नाप सुखम् ॥ ८॥ यतः-"कुग्रामवासः कुनरेन्द्र -1|१०गाथासेवा, कुभोजनं क्रोधमुखी च भार्या । कन्यावहुत्वं च दरिद्रता च, षड् जीवलोके नरका भवन्ति ॥९॥" व्याख्यामुनिमेकं सोऽन्येद्युनंद्यास्तीरे निरीक्ष्य नमसितवान् । मुनिना किश्चिद्धर्म वेत्सीत्याक्षिप्त आख्यच्च ॥१०॥ स्वकु-15ने हरिबललाचारो धर्मः को वा धर्मस्ततः परः परमः ? । आराधयामि तं पुनरनुदिनमेकाग्रचित्ततया ॥ ११॥ मुनिरूचे मात्स्यिकमूधियां वचनमिदं युज्यते न विज्ञानाम् । कुलमार्गे धम्मश्चेदधर्मनाम्नाऽपि तन्नष्टम् ॥ १२॥ किञ्च-दारिद्यदा-1 कथा स्वदुर्न यदुर्भगतादुःखितादि पितृचरितम् । नैव त्याज्यं तनयैः स्वकुलाचारककथितनयैः॥१॥ तस्मान्न कुलाचारो धर्मः स्यात् किन्तु जन्तुरक्षादिः । तत्रापि जन्तुरक्षा दक्षा न्यक्षाऽर्थितप्रथने ॥ १४ ॥ प्रणिहन्ति हन्त ! संततदुरन्तदुरितोत्थदुःखदन्तिततीः । एकाऽप्यनेकरूपा सद्यः सिंहीव जीवदया ॥ १५॥ दुःखादुद्विग्नो यदि २ हृदि सौख्याभिलाषुकश्वासि। धीवर ! वरगुणपीवर ! जीवदयायां यतख तदा ॥ १६॥ स प्राह प्रतिवुद्धः सत्यं धर्मो दयैव किन्तु कुतः । कैवर्तकुले सा स्याद्रगृहे चक्रिभोज्यमिव ॥१७॥ ऋषिराख्यदक्षमश्चेदधिकं कर्तु कुरुष्व तहीदम् । जाले प्रथमं पतितो मत्स्यो मोच्यस्त्वया जीवन् ॥ १८॥ एतावानपि नियमः सम्यक् प्रतिपालितो वटाङ्कुरवत् । सद्भावनाम्बुसिक्तः फलिताऽनन्तैः फलैरतुलैः ॥ १९ ॥ सुकरत्वात्तं नियमं मुदितः स्वीकृत्य ॥४२॥ स स्वकृत्यकृते । गत्वा सरिजलान्तर्जालं चिक्षेप साक्षेपम् ॥२०॥ तस्मिंश्च कश्चन महान् मीनः पीनः पपात तत्कालम् । तस्मै प्रदर्शयन्निव नियमफलं सुविपुलं पुरतः॥ २१॥ लोभक्षोभप्रसरं निरुध्य नियमान्निबध्य Altrainelibrary.org Jain Education a For Private & Personal Use Only l
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy