SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रतिसूत्रम् ॥१४५॥ गतप्राणे, निस्त्राणे रमणे भुवः। किंकर्तव्यविमूढेषु, प्रौढेष्वपि च मत्रिषु ॥ १२॥ हाहारवपरे पोरे, निकरे परि ४२६गाथातोऽपि च । दिव्याविरभवद्दिव्या, वाग् युगान्ताब्दगर्जिवत् ॥६३ ॥ युग्मम् ॥ भो! भो जनाः ! निजनिजं, यां अनथेस्थानं यात द्रुतं द्रुतम् । पापः पापफलं ह्येष, लम्भनीयोऽधुना ध्रुवम् ॥ ६४॥ धूपोत्क्षेपादिभत्त्यापि, विन दण्डविरयोक्त्याऽपि मन्त्रिणाम् । अदृष्टः कोऽप्यसौ कोपाटोपो यावन्न शाम्यति॥६५॥ तावत्परोपकारैकरतिः प्रकृतिसत्त तौ कुसुममाकुमारः माह तं स्वामिन् !, मुश्च मुश्च कृपां कुरु ॥६६॥ युग्मम्। प्रसीद सीदति जनेऽस्मिन्नशेषे विषादिनि। श्रीकथा २४७-२७६ प्रत्यक्षीभूय चाख्याहीत्याख्याते क्षितिभृद्धवा ॥ ६७ ॥ वेतालवत्करालः कोऽप्याविभूयाभ्यधात्सुरः । कथं मोचयसे वीर !, वीरसेन ! निजं रिपुम् ॥ ६९॥ अरिकेशरिराजेन्द्रकुलाधार ! कुमार ! किम् । न स्मरस्येष खट्वाश्वौ, | पुरा तेऽपहरिष्यति ? ॥ ६९॥ प्राप्तोऽयं वां विवाहे तो, दृष्ट्वा लुब्धस्तथा छलात् । विद्यया बहुरूपिण्या, हृत्वा त्वां व्यसनेऽक्षिपत् ॥७०॥ दुष्टाः कष्टफलं स्पष्टं, दृष्टं विना न मन्वते । उक्त्वेति मुद्रेणोच्चैस्तं प्रहर्तुं दधाव सः ॥७२॥ तदाऽन्तरे कुमारेणाचिरेणैव प्रवेशिना । पादयोः पतितेनोपशमितः कथमप्यसौ॥७२॥ लोकोऽस्तोकोऽपि विस्मेरविस्मयश्च व्यचिन्तयत् । शत्रोरपि परित्राणे, धीरहो! धीरचेतसः॥७३॥ खखीयः खहितः स्वस्थाद्विष्टो ॥१४५॥ वा कैर्न रक्ष्यते ? । विपक्षरक्षादक्षास्तु, त्रिजगत्यपि दुर्लभाः॥७४॥ परावाऽथ तद्रूपं, खरूपं दिव्यरूपिणी । स्फुटीकृत्यावदद्देवी, भो भोः शृणुत तात्त्विकम् ॥ ७५॥ इमे वज्रमया बन्धा, निबन्धाः क्रुद्धया मया । कृताइटिष्यन्ति महासतीहस्तेन नान्यथा ॥७६ ॥ तदत्राऽऽजन्म या शुद्धा, प्रसिद्धा सा महासती । वहस्तवारिणा 10 Jain Education ainelibrary.org For Private Personal Use Only a l
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy