SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ SEASE श्राद्धप्र-पितृभ्यां पालिताऽप्युच्चैः, परकीयैव पुत्रिका । यान्ती परगृहं पित्रोः, सर्वस्वं या जिघृक्षति ॥ १९॥ अदित्सु-18 अनर्थदतिसूत्रम् रपि भूकान्तस्त्रपातः स्नेहतश्च सः । तस्मै रत्नत्रयं प्रादाव्यायेव गुरूत्तमः ॥ २०॥ दिनानि कानिचित्तत्र, ण्डे वीरसेसाग्रहं समहं स्थितः। प्रस्थातुकामः स्वपुरं, श्वशुरं सोऽन्वमीमनत्॥२१॥ सहाऽद्यां वपुरोद्याने, विधाय प्रजि-12 नकुसुम॥१३७॥ घाय सः । पूर्व सर्व निजं सैन्यं, द्रुतं प्रस्थितवच तत् ॥ २२॥ स्वयं वारुह्य तं दिव्यहयं नव्यवध्युतः। पल्यङ्के श्रीकथा पृष्ठगे कीरं कृत्वाऽङ्के हुंचकार सः ॥ २३ ॥ त्रिरत्नीसत्कनीप्राप्तिप्रीत्युद्रेकवशंवदः। संभ्रान्त्या कुसुमपुरोद्यानं याहीत्युवाच च ॥ २४ ॥ उत्पपात तुरङ्गोऽपि, गरुत्मानिव तत्क्षणात् । योजनानां सहस्राणि, ललचे च लघु व्रजन् ॥ २५ ॥ तेनाशु पत्रिनेत्रांशुजैत्रवाजेन वाजिना । स्थानं यथोक्तं निन्येऽसौ, रेवंतेन रविर्यथा ॥ २०॥ अरण्यानीमिवागण्यारण्यप्राणिगणारवैः । रौद्ररमुद्रीष्मं तद्वीक्ष्योद्यानं जगाद सः ॥२७॥ कीरात्र कुत्रायातः स्म, कीरोऽप्याह प्रभो ! त्वया । यन्नामाग्राहि कुसुमपुरोद्यानमिदं हि तत् ॥ २८ ॥ किन्त्विदं नगरं शून्यं, नेनोद्यानमपीदृशम् । तत उक्तिप्रमादं खं, निनिन्द नृपनन्दनः ॥ २९॥ निस्तुल्यं सोऽथ पल्यङ्क, निःशङ्क शुकवाक्यतः । चिन्तारत्नमिवार्चिवा. यावदोज्यं वुभुक्षितः ॥ ३०॥ ततस्तेन द्रुतं दत्तैश्चित्तकप्रीतिकारिभिः । खाद्यखाद्यादिभिर्भुक्तस्तृप्ति स प्राप सप्रियः ॥ ३१॥ तदर्पितैस्तदहस्तः, कीरोऽपि तुरगोऽपि च । सातौ सुहितो ॥१३७॥ तल्पस्याहो! कामितदायिता ॥ ३२॥ कुमारः कौतुकात् पश्यंस्तत्पुरं स्वःपुरं श्रिया । मध्ये दुःश्वापदाकीर्ण, दृष्ट्रा बहिरथायया ॥ ३३ ॥ पूजाव्यक्तप्रभावायाः, पद्रदेव्या निकेतने । एकतो जगतीमध्ये, वासकं सोऽध Jain Education na For Private & Personel Use Only ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy