________________
तस्थिवान् ॥ ३४ ॥ सुवर्णमणिवप्राहालकाद्यालयमण्डितम् । समस्तवस्तुविस्तारसारमेतत्पुरं महत् ॥३५॥ व्योमेव शून्यं तु कुतस्तेनेत्युक्तः शुकोऽब्रवीत् । देव ! संभावये देव्या, कुतोऽपि क्रुद्धयाऽनया ॥ ३६॥ उद्वासितं विषहते, ह्यन्यमुद्रासकं कथम् ? । सप्रत्ययेयं स्वस्थानरक्षिणः पक्षिणोऽपि हि ॥ ३७॥ त्रिभिर्विशेषकम् ॥ किञ्च किञ्चिन्निमित्तेन नैमित्तिक इव ब्रुवे । विभो! भावी भवानेव, नगरेऽत्र नरेश्वरः ॥ ३८॥ मुदितात्मा तदादितादुदितात्यन्तकौतुकः। शुकेन साकं सोऽकार्षीत्, काश्चिद्गोष्ठ्या सुखासिकाम् ॥ ३९॥ अथास्तमीयषि
जगच्चक्षुषि ध्वान्तविद्विषि । परितः प्रसृतध्वान्तः, खलैलब्धच्छलैरिव ॥ ४०॥ ततश्चाकस्मिकं किञ्चित्स शुकः 16 शकुनादिकम् । बुद्ध्याऽवधार्य निर्धार्य, कार्यवित् प्राह तं प्रति ॥ ४१॥ रात्रि|रान्धकारेयं, स्थानं निर्मानुषं|
त्वदः । इयं रत्नत्रयी तावदुष्प्रापा घुसदामपि ॥ ४२ ॥ पश्याम्यवश्यं कमपीहाद्य विघ्नं हि भाविनम् । जागर्मि यामयुग्मं तत्पूर्व पश्चाधुवां पुनः ॥ ४३ ॥ यतः-"उद्यमे नास्ति दारिद्यं, जपतो नास्ति पातकम् । मौनेन कलहो ? नास्ति, नास्ति जागरतो भयम् ॥४४॥” जाग्रतां सुप्रतीकारः, स्यात्प्रत्यूहोऽप्युपस्थितः। भयस्थाने हि यः सुप्तः, स विगुप्त इति स्थितिः ॥ ४५ ॥ सुषुप्तेऽथ सदारेऽपि, कुमारे यामिकस्थितिः। वीरवत् कीरराट् तस्थावार्यः कार्ये हि कोऽलसः? ॥ ४६॥ निशीथेऽथ तयोः शय्याप्रभावाद्वीतनिद्रयोः । सुष्वाप प्राप निद्रां द्राक्, शुकः श्रान्त इवाध्वगः ॥४७॥ पद्रदेव्या गृहे दिव्यं, स्फीतसङ्गीतकध्वनिम् । कुमारः सोऽथ सुश्राव, श्रवःसारङ्गवागुराम् ।। ४८ ॥ तेनाकृष्ट इवाकृष्टिमन्त्रेण नृपनन्दनः। देहचिन्तामिषं कृत्वा, गत्वा गुप्तं व्यलोकयत् ।। ४९॥
For Private
Personel Use Only
MOlinelibrary.org