________________
श्राद्धप्रति० सूत्रे
॥६॥
Jain Education In
विषयाः
पत्राङ्काः
षोडशसंज्ञावर्णनम्
१९३
....
१९३
१९४
....
३७
१९५
अन्यकषायोदयेऽपि अन्या गतिः सम्यग्दर्शनमहिनि लेश्यापटुर्वणनं गाथा ३६ | वैद्यात् व्याधिवत् प्रतिक्रमणात् पापशांति: गाथा मन्त्रात् विषाभाववत् प्रतिक्रान्तेरतिचारपापाभावः गाथा ३८ १९६ अर्थावगमेऽपि सूत्रात् पापापगमे हंस दृष्टांतः आलोचनानिन्दाभ्यां क्षिप्रं पापनाश: गाथा ३९..... लक्षणार्यादृष्टान्तः गाथा ४०
....
....
****
आलोचना योग्याः क्षेत्रकालभावा: गाथा ४१ बहुरजसोऽपि प्रतिक्रान्तेरचिरादन्तक्रिया गाथा ४२
....
१९६
१९६
१९६
१९७
१९८
....
अस्मृतातीचारप्रतिक्रमणं मङ्गलगर्भा सोद्यमता गाथा ४३ सर्वचैत्यसाधुनमस्कारः गाथे ४४-४५ जिनकथयादिनातिक्रमणे आशंसा गाथा ४६......
विषयाः
For Private & Personal Use Only
.....
****
....
....
अर्हदादीनां मंगलतास्मृतिः गाथा ४७ अस्वीकृतव्रतानामपि प्रतिषिद्धकरणादिषु प्रतिक्रमणं श्राद्धस्य गुर्वनुवादकत्वेन धर्मकथा गाथा ४८ क्षमणं मैत्री वैव्युत्सर्गस्य च करणं गाथा ४९ ..... प्रतिक्रमणसूत्रस्थार्थता गाथा ५०
प्रशस्तिः
....
....
0000
....
****
.....
....
पत्राङ्काः
१९८
१९८
१९९
१९९
२००
२००
२०१
२०१
२०२
२०३
विषयानु.
॥ ६ ॥
ainelibrary.org