________________
शामसुइरं सो नरसको करेइ परिमुकमुक्तकरं ॥७७॥तो एस सच्चवाइत्ति सच्चकारित्ति पत्तवरकित्ती । पत्तो सगिहं तिसूत्रम् शिसमहं इहवि अहो! सम्मधम्मफलं ॥ ७८॥ रायप्पसायवसओ सुहेण लहिऊण सबलहणिजं । उत्कंठिओव्रतम् गा
निवेणवि विसजिओ कहवि मित्तु ॥ ७९ ॥ पोअणपुरंमि पत्तो तत्तो निअसयणगुत्तिआईणं । उल्लसिरपिम्म- था १५ कलिओ मिलिओ मन्नइ सधन्नत्तं ॥८०॥ तत्थवि पसत्यववहारपरमसुद्धीइ लद्धसुपसिद्धी। वजिअपरधणगिद्धी
अजेइ अणंतवररिद्धी॥ ८॥ विण्णायतग्गुणेण य तप्पुररन्नावि भनिओ स बहुं । किं बहुणा सबेसिपमाणभूओ 16 इमो जाओ॥ ८२॥ तपिउणो दुञ्चरिअं तस्स सुपुत्तस्स निच्चसच्चरिअं। अइअच्छरिअंसुणिउं धणि धुणिअं
न केण सिरं ॥८॥ तो तम्भवेवि उवलद्धसुद्धसद्धम्मकम्ममाहप्पो । सावयधम्म सम्म सो पोसइ पुत्तपिम्मं व 181॥ ८४ ॥ नयअजिअं सदत्वं ववह सुबीअं व सत्तखित्तेसु । जत्तेण तहुजुत्तो जहऽणंता होइ संपत्ती॥ ८५॥ इअ
तइअचयनियमं सम्मं आराहिऊण धणदत्तो। सग्गसुहं संपत्तो अपवग्गसुहंपि लह लिहिही ॥८६॥ इत्यवेत्य पितृसूनुचरित्रं, चित्रपात्रफलमत्र भवेऽपि । उत्तमास्त्यजत वित्तमदत्तं, दत्त वित्तपरिशुद्धिषु चित्तम् ॥ ८७॥
॥ इति तृतीयव्रते वसुदत्तधनदत्तकथा । उक्तं तृतीयव्रतमथ तुर्यवतमाह
॥८२॥ चउत्थे अणुवयंमी निच्चं परदारगमणविरईओ। आयरिअमप्पसत्थे इत्थपमायप्पसंगेणं ॥१५॥ 'चउत्थे' इति ॥ मैथुनं द्विधा-सूक्ष्म स्थूलं च, कामोदयेन यदिन्द्रियाणामीषद्विकारस्तत्सूक्ष्मं, मनोवाक्कायैरौदा
Jain Education
dona
For Private Personel Use Only
jainelibrary.org