SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र- ति०सूत्रम् ॥१७६॥ यौवनाभिमुखैः॥ २१ ॥ स्तन्यं मन्मनवचनं चापलमपहेतु हास्यमत्रपताम् । शिशुरेवाहति पांशुक्रीडां भुक्तिं३०गाथा|च पितलक्ष्म्याः ॥ २२॥ तन्निशम्य निजं मित्रं, गृणाति स्म गुणाकरः। न नौ युक्तः पितुर्लक्ष्म्या भोगः खल्पोऽ- यां अतिप्यतः परम ॥ २३ ॥ यतः-"सुचिअ सुहडो सो चेव पण्डिओ सो विढत्तविण्णाणो । जो निअभअदंडजिअ-18 थिसंविभालच्छीइ उवजए 'कित्ति” ॥ २४ ॥ तदर्जयावस्तां कापि, यावस्तदर्जनाय च । ननूपायेन केन द्राक, सा स्वेष्टा गे गुणाक| कोटिशोऽयंते ? ॥ २५॥ आर्य ! नो पूर्यते प्राज्यकमलाप्तिमृते मम । कौतुकं दानभोगादेः, स्नानादेरिव रगुणधर दन्तिनः॥ २६॥ मित्रोदितमिति श्रुत्वा, शंमानी स्वमनीषया । जगौ गुणधरः श्रीणां, प्राप्तौ चिन्ता वयस्य! वृत्तं६-३५ का? ॥ २७॥ लीलयाऽप्यर्जयिष्यावो, लक्ष्मीर्वाणिज्यनैपुणात् । वणिग्वराणां वाणिज्यवैदग्धी कामधुग ध्रुवम् ॥ २८ ॥ प्रवीणता वणिज्यासु, त्यक्तक्रम उपक्रमः। न निर्वेदश्च कुत्रापि, त्रयः प्रतिभुवः श्रियः ॥२९॥ तदुक्तम्-"लक्ष्मीर्वसति वाणिज्ये, किञ्चिदस्ति च कर्षणे । अस्ति नास्ति च सेवायां, भिक्षायां न कदाचन ॥३०॥" निशम्यत्थं समीपस्थो, नृलक्षणविचक्षणः । कोऽप्याचचक्षेऽधिक्षेपपूर्व तद्गर्वसंहृते ॥ ३१॥रे वणिग्जात! मा कार्षीगर्वमेवमखर्वगी। परोपजीवीव परप्रसत्यवासि यत्सुखी॥ ३२॥ लीला निर्लक्षणस्यापि, तवैषा मित्रसन्निधेः । शिलाऽपि तप्रकाधारान्न किं तरति वारिणि ? ॥३३॥ न प्रेक्षे लक्षणं तादृग, निर्लक्षण! तवाङ्गके। ॥१७६॥ खल्पामपि श्रियं येन, भोक्ष्यसे स्वभुजार्जिताम् ॥३४॥ अयं तु ते सुहृद्भाग्यैरक्षुणः पूर्णलक्षणः। लीलामात्राजिता भोक्ता, विभूति वनाद्भुता ॥ ३५ ॥ तत्त्वयाऽस्य मृगाङ्कास्य, मृगेणेवानुगामिना । श्रेयस्कामेन न कापि, For Private & Personal Use Only How.jainelibrary.org JanEduca
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy