________________
तेहिवि बहु निहालिऊण साहिअं-सामि! इमं महातेअत्तणेण निरुवमं पढमिल्लं बीयं च रयणकोडिमुलं तइअं पुण अप्पतेअत्तणेण अप्पमुलं, जओरयणाण तेयगुणेण गहाणमिव पहाणअपहाणत्तणं, तंमि समयंमि ईसिं हसिओ धणओ रन्नो आसन्ननिविट्ठो दिट्ठो अरना पुढो निव्बंधेणं तकारणं पभणेइ पडिवयणं-दखत्तणाभिमाणा जणा असेसावि पायसो नडिआ। दक्खत्तणं हि सम्मं जिणिंदधम्मं व अइदुलहं ॥१॥ तत्थवि रयणपरिक्खा दुल्लक्खा देव! देवयाणंपि । किं पुण इह मणुआणं सिक्खिअविन्नाणअणुआणं ॥२॥ तहविह जह विनायं विन्नवइस्सामि सामिपायपुरो। अगणिज्जा जाईओ जए मणीणं दुमाणं व॥३॥ तेसिं विविहा पहावा रेहपहावन्नबिंदुपमुहेहिं तत्थवि इत्थ पसिद्धा जाईउ इमाउ नामेहिं ॥४॥ पद्मराग१ पुष्पराग २मरकत ३ कर्केतन४ वज्र ५ वैडूय ६ सूर्यकान्त ७ चन्द्रकान्त ८ जलकान्त ९ नील १९ महानील ११ इन्द्रनील १२ रागकर १३विभवकर १४ ज्वरहर १५ रोगहर १६ शूलहर १७ विषहर १८ शत्रुहर १९रुचिकर २० लोहिताक्ष २१ मसारगल्ल|२२ हंसगर्भ २३ विद्रुम २४ अङ्क २५ अञ्जन २६ रिष्ठ २७ मुक्ताफल २८ श्रीकान्त २९ शिवकान्त ३० शिवङ्कर|३१ प्रियङ्कर ३२ भद्रङ्कर ३३ प्रभङ्कर ३४ आभङ्कर ३५ चन्द्रप्रभ ३६ सागरप्रभ ३७ प्रभानाथ ३८ अशोक ३९. |वीतशोक ४० अपराजित ४१ गङ्गोदक ४२ कौस्तुभ ४३ कर्कोट ४४ पुलक ४५ सौगन्धिक ४६ सुभग ४७सौभाग्यकर ४८ धृतिकर ४९ पुष्टिकर ५० ज्योतीरस ५१ श्वेतरुचि ५२ गुणमालि ५३ हंसमालि ५४ अंशुमालि६५ देवानन्द ५६ क्षीरतैल ५७ स्फटिक ५८ अहिमणि ५९ चिन्तामणयः ६० इति ६० रत्नजातयः, पासि
Join Educa
t ional
For Private & Personal Use Only
T
ww.jainelibrary.org