SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ गाथा ति०सूत्रम् श्राद्धप्र-मकातिमुक्तकादयो मिथ्यादुष्कृतनिन्दादौ च मृगावतीचन्दनादयः प्राप्ततत्कालकेवला दृष्टान्ताः, यद्वा 'अइ आरस्से त्यत्र कर्मणि षष्टी ततः श्रावकधर्मातिचारं प्रतिक्रमितुं-मिथ्यादुष्कृतनिन्दादिना विशोधयितुमिच्छा मीति योगः, इच्छामीत्यनेन भावपूर्वकत्वमाह, तं विना सम्यकक्रियाणामपि पूर्णफलाभावात् , आह च-"क्रि॥४॥8याशून्यस्य यो भावो, भावशून्या च या क्रिया । अनयोरन्तरं दृष्टं, भानुखद्योतयोरिव ॥१॥” इति प्रथमगा थार्थः ॥ १॥ अथ सामान्येन सर्वव्रतातिचाराणां ज्ञानाद्यतिचाराणां च प्रतिक्रमणार्थमाहजो मे वयाइआरो नाणे तह दंसणे चरित्ते अ। सुहुमो व बायरो वा तं निदे तं च गरिहामि ॥२॥ "जो में इत्यादि, यो 'मे' मम 'व्रतातिचारः' अणुव्रतादिमालिन्यरूपः पञ्चसप्ततिसङ्ग्यः सञात इति शेषः, तत्रैकादशवतानां पञ्च पञ्च सप्तमव्रतस्य तु विंशतिः एवं पञ्चसप्ततिव्रतातिचाराः, अतिक्रमादि चातिचारे एवान्तर्भवति, तत्र व्रतभङ्गाय केनचिनिमन्त्रणे कृतेऽप्रतिषेधादावतिक्रमः१, गमनादिव्यापारे तु व्यतिक्रमः २, क्रोधाबधबन्धादायतिचारः ३, जीवहिंसादौ त्वनाचारः ४, यदुक्तमाधाकमोद्दिश्य-"आहाकम्मामंतण पडिसु-12 णमाणे अइक्कमो होइ । पयभेआइ वइकम गहिए तइएयरो गलिए ॥१॥” तथा ज्ञाने-ज्ञानाचारे काल १विनय २ बहुमान ३ उपधान ४ अनिहवन ५ व्यञ्जन ६ अर्थ ७ तदुभय ८ भेदादष्टप्रकारे वितथाचरणेन ज्ञाने मत्यादिपञ्चभेदे अश्रद्धानादिना, तथा दर्शने सम्यक्त्वशङ्कादीनां पञ्चानामासेवनाद्वारेण, अथवा दर्शने निःश in Educatiemational For Private 8 Personal Use Only allww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy