SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सूत्रम् ॥४६॥ ecececeneceseeeeeeeeeeeeect हा ! निहन्तं ननमनर्थोऽयमारब्धः ॥ १९॥ कामं कामान्धेनादिष्टं दौष्ट्येन यदि नृपेणेदम् । कस्मादेतदकस्मात् ||१०गाथास्वामिन्नडीचकार तदा? ॥२०॥ अविमृश्यकारितायां नियतमनथे पुरःस्थितं पश्य । शलभो लभते रभसादबायां हरिबभस्मीभावं न वहौ किम् ? ॥ २१ ॥ उक्तञ्च-"सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि ल चरितं विमध्यकारिणं, गुणलुब्धाः खयमेव सम्पदः ॥२२॥” दाक्षिण्यनिधे ! किमिदं दाक्षिण्यमपत्रपाऽपि काऽत्र १०५पदे। येनान्यार्थविनाशः प्रोल्लासः प्रकृतिमलिनानाम् ॥ २३॥ अद्यापि किमपि कथमपि विचार्य किञ्चिन्मिषं च १३२ परिधार्य । पर्यवसाप्यो नृपतिर्निजार्थनाशी हि सृढतमः ॥२४॥ श्रुत्वेति सात्विकः सोऽभिदधे मुग्धेव किमिदमभिदधिषे । प्राणान्तेऽपि प्रतिपन्नमन्यथा कथमिवास्तु सताम् ? ॥ २५॥ कातर एकातुरहत्तरसाऽपि विमुञ्चति || प्रतिज्ञातम् । न तु साहसिकः कचिदपि विधुरिव विधुरेऽपि लक्ष्ममृगम् ॥२६॥ उक्तञ्च-"अलसायंतेणवि सजणेण जे अक्खरा समुल्लविआ। ते पत्थरटंकुक्कीरिय वन हु अन्नहा हुंति ॥२७॥ छिजउ सीसं अह होउ बंधणं चयउ सबहा लच्छी । पडिवनपालणेसुं पुरिसाण जं होइ तं होउ ॥२८॥" किञ्च स्वीकृतकृत्ये पुरतो यदि कोऽप्यनर्थ आशङ्ख्यः । तत्त्यागे निष्टतयः सम्प्रत्येवापवादस्तु ॥ २९ ॥ यास्याम्यवश्यमेतत्कार्यकृते तेन याविष्यतया। न्याय्य पथि पथिकानां यद्वा सममेव विषममपि ॥३०॥ मम काऽपि मामकीना नहि चिन्ता किन्तु तायकीनोच्चैः । हरिणाधिप इव हरिणीं मा हार्षीदेष नृपतिस्त्वाम् ॥ ३१॥ श्रुत्वा तदुत्तमत्वाव्यभिचरितं चार भाषितं भर्तुः । मुदितार्दिता च विरहातङ्कात्सा गद्गदमगादीत् ॥ ३२॥ एवं यदि तत्पन्थाः प्राणेश ! शिवस्त 70888 Jain Education anal For Private Personel Use Only A mjainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy