SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सूत्रम् त्वर वा तस्याश्छेदश्छविच्छेदः कर्णनासिकागलकम्बलपुच्छादिकर्त्तनमित्यर्थः ३, 'अतिभारः' शक्त्यनपेक्षं||१०गाथागुरुभारारोपणं ४, "भक्तपानव्यवच्छेदः' अन्नपान निषेधः ५, सर्वत्र क्रोधादिप्रबलकषायोदयादित्यध्याहार्य, या व्याअन्यथाऽतिचारत्वानुपपत्तेः, श्राद्धेन विनयादिशिक्षार्थ पुत्रादीनामपि सापेक्षतया वधबन्धाद्याचरणात्, यच्चा-15 ख्याने व णाक्य:-"लालनाद्बहवो दोषास्ताडनाइहवो गुणाः । तस्मात्पुत्रं च शिष्यं च, ताडयेन्नतु लालयेत् ॥१॥" एवं| धाद्यतिपञ्चविधे प्रथमाणुव्रतस्यातिचारे सति यद्धमित्यादि तथैव, अत्र चावश्यकचूर्णियोगशास्त्रवृत्त्यायुक्तो विधि- चाराः |रयं-प्रथमं तावगीतपर्षदेव श्रावकेण भाव्यं, यथा पुत्रादयः कर्मकरादयश्च दृष्टिदर्शनादिमात्रेणैव भीताः सम्यक् प्रवर्त्तन्ते, सम्भवे च सति दासादिद्विपदा गवादिचतुष्पदाश्च त एव संग्राह्या ये वधवन्धादि विनाऽपि |मर्यादया तिष्ठन्ति खखकार्याणि च कुर्वते, तथा सम्भवाभावेऽपि सापेक्षतयैव वधबन्धादि करोति, नत्वन्यथा, तत्र वधो मर्माणि मुक्त्वा लतादवरकादिना सकृहिर्वा १, बन्धश्च प्रलम्बदामग्रन्थिना शिथिलेनैव यथा बद्धानामप्यङ्गानि सप्रवीचाराणि स्युः, प्रदीपनादौ च सद्य एव छोटनादि स्यात् २, छविच्छेदस्तु रक्तगडुप्रभृतिविकारेऽपि सदयत्वेनैव युज्यते ३, द्विपदादिभारवाहनेन पुनर्याऽऽजीविका सा श्रावकेण मुख्यवृत्त्या वर्जनीया, बहुदोषत्वात् , अन्यजीविकोपायाभावेऽपि द्विपदो यावन्तंभारं स्वयमुत्क्षिपत्यवतारयति च तावन्तमेव वाह्यते, |चतुष्पदस्य तु यथाशक्ति भारः किञ्चिदनः क्रियते, हलशकटादिभ्योऽन्नपानाधुचितवेलायां चासी मुच्यते |४, तथाऽन्नपानादिनिषेधोऽपराधकारिणोऽपि तवाद्य भोजनं न दास्यते इत्यादि वचसैवोच्यते न तु क्रियते जातु Jain Educat i onal For Private Personel Use Only raw.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy