SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ वाहिं । एवं जाणतस्सवि सल्लद्धरणं परसगासे ॥२॥ अक्खंडिअचारित्तो वयगहणाओ अ जो अ गीअत्थो तस्स सगासे दसणवयगहणं सोहिकरणं च ॥३॥ सल्लद्धरणनिमित्तं गीअस्सऽन्नेसणा उ उक्कोसा। जोअणसयाई सत्त उ बारस वरिसाइं कायवा ॥४॥ आलोअणापरिणओ सम्मं संपट्टिओ गुरुसगासे । जइ अंतरावि | कालं करिज आराहगो तहवि ॥५॥ लज्जाइ गारवेणं बहुस्सुअमएण वावि दुचरिअं । जो न कहेइ गुरूणं नहु सो आराहओ भणिओ॥६॥जह बालो जंपंतो कजमकजं च उज्जुअंभणइ । तं तह आलोइज्जा मायामयविप्पमुक्को अ॥७॥ संवेगपरं चित्तं काऊणं तेहिं २ मुत्तेहिं । सल्लाहुद्धरणविवागदंसगाईहिं आलोए ॥८॥18 मायाइदोसरहिओ पइसमयं वड्डमाणसंवेगो । आलोइज्ज अकजं न पुणो काहिंति निच्छयओ॥९॥” नृपानी-18 तमात्स्यिकमल्लाहनानीतफलहिमल्लौ सम्यगनुक्तोक्तघातव्यथो मृतसन्मानितावत्र ज्ञातं, ततः सद्गुरुसमक्षं व्यक्त्यैवालोचयितव्यं, गुरुणाऽप्यालोचकस्तथा प्रोत्साह्यो यथा सम्यगालोचयति, रोगाद्यवस्थायां गुरोरप्राप्ती | तु सिद्धादिसमक्षमालोचयतोऽपि शुद्धिः स्यात्, रथमुशलसङ्घामान्तर्घातजर्जरवरुणस्येव सौधर्म गतस्यैकावतारिणः, ततः किम् ? इत्याह-भवत्यतिरेकलघुकः पापभारापगमादतिशयेन लघुभूत इत्यर्थः, क इव ?-अपहृतभर इव भारवाहः, यथा धान्येन्धनलोहादिभारवाहकः शीर्षस्कन्धपृष्ठेभ्यस्तद्भारावतारणानन्तरमात्मानमतिश येन लघुकं मन्यते तथा श्रावकोऽप्यालोचितनिन्दिताखिलपापः, यतः-"लहु १ आल्हाईजणणं २ अप्पपरनिवित्ति ३ अज्जवं ४ सोही ५। दुक्करकरणं ६ आढा ७निसल्लत्तं च ८ सोहीगुणा ॥१॥" दुष्करं च मासक्षपणा THELHI Jain Education a l For Private & Personel Use Only Olainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy