SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Rece श्राद्धप्र- सणे फासणे अ गोमुत्तगहणकुस्सुमिणे । जयणा सवत्थ करे इंदिअअवलोअणे अतहा ॥१॥" आद्यपश्चाशकव-12 | चतुर्थाणुति०सूत्रम् शत्याधुक्ताऽस्या व्याख्या-स्त्रीणां छन्नाङ्गानि रागजनकानि नोपेत्य द्रष्टव्यानि स्पष्टव्यानि वा, कथञ्चित्तेषु दृष्टेषु | व्रतम् गास्पृष्टेषु वा रागबुद्धिर्न कार्या, यतः-"न शक्यंरूपमद्रष्टुं, चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्ज-1 | था १६ ॥८३॥ येत् ॥१॥” गोमूत्रग्रहणमपि गोयोनिमर्दनेन न कार्य, किन्तु यदा स्वयं मूत्रयति तदैव, आगाढकार्येषु पुनर्योनि मर्दनेऽप्यभिष्वङ्गो न कार्यः, कुखप्ने स्त्रीसेवादिरूपे त्वेवं यतना-"सलं कामा विसं कामा, कामा आसीविसोवमा। कामे पत्थेमाणा, अकामा जंति दुग्गई॥१॥ खणमित्तसुक्खा बहुकाल दुक्खा, पगामदुक्खा अनिगामसुक्खा। |संसारसुक्खस्स विपक्षभूआ, खाणी अणत्थाण उ कामभोगा ॥२॥” इत्यादिवैराग्यभावनाभावितेनैव नमस्कारपठनादिपूर्व स्वप्तव्यं यथा कुखप्नादिलाभ एव न स्यात् , जातु मोहोदयात्तद्भवने तत्कालमुत्थायर्यापथप्रतिक्रमणपूर्वकमष्टोत्तरशतोच्छ्वासप्रमाणः कायोत्सर्गः कार्यः, तथा इन्द्रियावलोकने चशब्दाभाषणादौ च सर्वत्र यतना-दृष्टिनिवर्त्तनादिरूपा, आह हि-"गुज्झोरुवयणकक्खोरअंतरे तह थणंतरे दटुं। साहरइ तओ दिहिं| न य बंधइ दिट्टिए दिहिं ॥१॥” एवं परख्याद्याश्रित्य गृहिणाऽपि नवब्रह्मचर्यगुप्तिविषये यतनीयं, ताश्चैवमाहु:"वसहि १ कह २ निसिजि ३ दिअ ४ कुटुंतर ५ पुवकीलिअ६ पणीए ७। अइमायाहार ८ विभूसणा य ९ ॥८३॥ नव बंभगुत्तीओ॥१॥” इत्यलं प्रसङ्गेन, यद्वा खस्यामेव योषिति वात्स्यायनायुक्तचतुरशीतिकामासनासेवनम| तृप्ततया पुनपुंसकादिसेवनहस्तकर्मादिकरणं काष्टफलमृत्तिकाचर्मादिघटितकामोपकरणैः क्रीडनं वाऽनङ्गक्रीडा ३, Jain Education For Private Personal use only C hinelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy