________________
श्राद्धप्रतिसूत्रम्
सुसाहुधम्म गहिऊण सम्मं । विसेसभासासमिईपउत्तजत्तोऽणुपत्तो कमलोऽग्गलोगं ॥५६॥ इत्थं पसत्थं कम-18
१३गाथालस्स सिट्टीसरस्स वित्तं निसुणितु चित्तं । चिच्चा अकिचं व बुहा असचं, किचं व निचंपि सरेह सच्चं ॥२७॥
यां अद॥ इति द्वितीयाणुव्रते कमलश्रेष्ठिकथा ॥
त्तादानं
२४०-२५७ ____ उक्तं द्वितीयं व्रतमथ तृतीयमाह
तइए अणुवयंमी थूलगपरदवहरणविरईओ । आयरिश्रमप्पसत्थे इत्थप्पमा० ॥ १३ ॥ 'तइए' इति ॥ इहादत्तं चतुर्दा, यदाहु:-"सामीजीवादत्तं तित्ययरेणं तहेव य गुरूहिं । एवमदत्तसरूवं परूविअं आगमधरेहिं ॥१॥” यद्वस्तु कनकादिकं स्वामिना न दत्तं तत्वाम्यदत्तं १ । यत्फलादि सचित्तं स्वकीयं भिनत्ति तजीवादत्तं, यतस्तेन फलादिजीवेन न खलु निजप्राणास्तस्य दत्ताः २। गृहस्थेन दत्तमाधाकमादि तीर्थङ्कराननुज्ञातत्वात्साधोस्तीर्थकरादत्तम् , एवं श्राद्धस्य प्रासुकमनन्तकायाभक्ष्यादि तीर्थकरादत्तं ३। सर्वदोषविमुक्तमपि यदुरूलनिमय भुज्यते तदर्वदत्तम् ४ । अत्र खाम्यदत्तेनाधिकारः, तच्च द्विविध-स्थूलं सूक्ष्मं च, येन जने चौरव्यपदेशः स्यात्तत्स्थूलं चौर्यवुद्धया क्षेत्रखलादावल्पस्यापि ग्रहणं स्थूलमेवादत्तादानं, स्थूलादितरत् सूक्ष्म-खामिनमननुज्ञाप्य तृणलेष्ट्वादिग्रहणरूपं, तत्र श्राद्धस्य सूक्ष्मे यतना स्थूलात्तु निवृत्तिः,
Jain Educatio
n
al
For Private Personel Use Only
Warjainelibrary.org