SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० सूत्रम् ॥११८॥ Jain Education जुत्तेसु निगोअपंचिंदी || १ ||" द्विदललक्षणं त्वेवमाहु:- "जंमि उ पीलिजंते नेहो नहु होइ विंति तं विदलं | विदलेवि हु उपपन्नं नेहजुअं होइ नो विदलं ॥ १ ॥” इति १८, वृन्ताकानि निद्राबाहुल्यमदनोद्दीपनादिदोषपो|षकत्वात्, पठन्ति च परेऽपि - "यस्तु वृन्ताककालिङ्गमूलकानां च भक्षकः । अन्तकाले स मूढात्मा, न स्मरि| ध्यति मां प्रिये ! ॥ १ ॥” इति १९, अज्ञातनामानि पुष्पाणि फलानि च, अज्ञानतो निषिद्धपुष्पफलेषु प्रवृत्तौ व्रत भङ्गसम्भवाद्विषपुष्पफलेषु तु प्रवृत्तौ जीवितस्यापि नाशाद्, बंकचूलपल्लीपति सार्थिकवत् २०, तुच्छफलं मधुकजम्बूबिल्वादेः, उपलक्षणत्वाच्च तुच्छं पुष्पं करीरारणिशिशुमधूकादेः, तुच्छं पत्रं प्रावृषि तन्दुलीयकादेव बहुजीवसंमिश्रत्वात्, यद्वा तुच्छफलमर्द्धनिष्पन्न कोमलचवलकमुद्गसिङ्गादिकं तद्भक्षणे हि न तथाविधा तृतिर्विराधना च भूयसी २१, चलितरसं कुथितान्नं पर्युषितद्विदलपूपिकादि अनेकजन्तु संसक्तत्वात् उपलक्षणत्वात्पुष्पितौदन पकान्नादि दिनद्वयातीतदध्याद्यपि च, अथ पर्युषितद्विदलादौ कुथितत्वादिना जीवसंसक्तेर्गम्यत्वात् परिहार्यत्वमस्तु दिनद्वयातीते दभि जीवसंसक्तिः कथमवगम्यते ?, उच्यते, शास्त्रप्रामाण्यात्, तथा चोक्तम्- "जइ मुग्गमासमाई विदलं कञ्चभि गोरसे पडइ । ता तसजीवुप्पत्तिं भणति दहिएवि दुदिणुवरि ॥ १ ॥” हारिभद्रदशवैकालिक वृहद्वृत्तावपि - "रसजास्तकारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ती”ति, श्रूयते |च धनपाल पण्डितस्य प्रतिबोधनार्थमागतेन तद्बन्धुना शोभनेन मुनिना दिनद्रयातीते दभ्यलक्तकपुम्भकेन जीव| दर्शनं ततस्तत्प्रतिबोधभवनं च २२, निषिद्धं चाभक्ष्यं ब्रह्माण्डपुराणेऽपि - "अभक्ष्यभक्षणाद्दोषात्कण्ठ रोगः For Private & Personal Use Only | २० गाथायां अभक्ष्यविचारः ॥११८॥ jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy