SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र- षतस्त्वल्पवक्तव्यत्वादिना नोक्ताः, एवं ज्ञानाद्याचारपञ्चकमाश्रित्य चतुर्विशशतातिचाराणां श्रावकं प्रति81३४गाथातिसूत्रम् प्रतिक्रमणमुक्तम् , अथ सर्वेऽप्यतीचारा मनोवाकाययोगसम्भवा अतस्तांस्तरेव प्रतिक्रामन्नाह यां योगप्र |तिक्रमणं ॥१९॥ कारण काइअस्सा पडिक्कमे वाइअस्स वायाए। मणसा माणसिअस्सा सवस्स वयाइआरस्स॥ ३४॥ _ 'कारणेति कायेन च वधादिकारिणा कृतः कायिकस्तस्य, आषत्वादत्र दीर्घः, कायेन-गुरुदत्ततपःकायोत्सर्गा-19 द्यनुष्ठानपरेण देहेन हत्यादिस्वपातकस्मृत्यवधिनिषिद्धसर्वाहारषण्मासीकायोत्सर्गसिद्धदृढप्रहारिवत् १ तथा वाचा-सहसाऽभ्याख्यानदानादिरूपया कृतो वाचिकस्तस्य वाचैव मिथ्यादुष्कृतभणनादिलक्षणया श्रीगौतमवत् || यथाऽनशनस्थानन्दश्राद्धेन पूर्वाद्यब्धित्रये योजनपञ्चशतीमुदीच्यां त्वाहिमाचलादृर्द्धमासौधर्मकल्पादधो रत्न-11 प्रभायां आ लोलुपान्ममावधिरुत्पेदे इत्युक्तः, सहसा श्रीगौतमेनोक्तं-गृहस्थस्येयान् अवधिन स्यादतोऽस्य स्थानस्यालोचय, आनन्दोऽप्यूचे-सद्भावोक्तौ किमालोचना स्यात् ?, नो चेद् यूयमेवालोचयत, ततःस साशङ्कः 18|श्रीवीरं पृष्ट्वाऽऽलोच्यादन् क्षमयामास, एवं वाचिकस्य वाचा २, तथा मनसा देवतत्त्वादौ शङ्कादिकालुष्येण 8 कृतो मानसिकस्तस्य मनसा-हा दुष्कृतमित्यात्मनिन्दापरेण, मनसैवार्जितसप्तमनरकयोग्यकर्मक्षणान्तरोत्पन्नकेवलप्रसन्नचन्द्रराजर्षिवत् २, "तुः पुनरर्थे” इत्युक्तं श्रीअकलङ्कदेवमूरिकृतवृत्तौ तेन "माणसिअस्स उ” इति पाठः संभाव्यते, पाठान्तरं वा तत्, सर्वस्य व्रतातिचारस्य प्रतिक्रमामीति योगः, पञ्चम्यर्थेऽत्र षष्ठी, ततः कायेन ॥१९॥ Jain Education For Private Personal Use Only S r.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy