________________
Jain Educati
दिर्निदानं कुर्यात् देवाः केन साक्षाद् दृष्टाः ? इमे राजान एव देवास्ततो यद्यस्ति तपोऽनुष्ठानादीनां फलं तदाऽहं राजा भवेयं, स खर्गे गतयुत्वा राज्यं लभते नतु सम्यक्त्वादिधर्मं, एवं दुर्लभबोधिः स्यात् १, एवं बहुचिन्ता बहुव्यापारा राजानस्ततः श्रेष्ठ्यादिकुले भवेयं २, पुमान् बहुव्यापारः सङ्ग्रामादिदुष्करकारी चेति स्त्रीत्वमाशास्ते ३, एवं स्त्री नित्यं पराधीना पराभवपदं चेति पुंस्त्वम् ४, अशुभा नृभोगास्ततो ये देवा अन्यं देवं देवीं वा | आत्मानं वा देवदेवीरूपं विकुर्व्य प्रविचरन्ति तथाऽहमपि स्याम् ५, आत्मानमेव देवीरूपं विकुर्व्य ये प्रविच - रन्ति तथा स्यां ६, निर्विण्णकामभोगत्वाद् यत्र न प्रविचारणा तत्र स्यां स ततयुतः सम्यगदर्शनं लभते, नतु देशविरत्यादि ७, तत एवात्मा मे सुनिस्तारः स्यादिति दरिद्रः स्यां स खर्गादागतो दरिद्रीभूय प्रव्रजत्यपि न तु सिध्यति ८, एवं श्राद्धत्वं साध्विति श्राद्धः स्यां स सर्वविरतिं नाप्नोति ९, सौभाग्यादिनिदाना| न्यपि नवखेतेष्वेवान्तर्भाव्यानि, निदानकृच्च प्राग्भवाराद्वप्रकृष्टधर्माऽपि प्रायो नरकादिदुर्गतिदुःखभागी स्यात् | सप्तमपृथिवीप्राप्तसु भूमब्रह्मदत्तादिवत्, तदुक्तं- "सुबहुंपि तवं चिन्नं सुदीहमवि पालिअं सुसामन्नं । तो काऊण निआणं मुहाइ हारिति अत्ताणं ॥ १ ॥ उहंगामी रामा केसव सवेवि जं अहोगामी । तत्थवि निआण कारण| मओ अ मइमं इमे वज्जे ॥ २ ॥” इति त्रयस्त्रिंशगाथार्थः ॥ ३३ ॥ उक्ताः संलेखनातिचाराः, तपोवीर्याचारयो| रतिचारास्तु "जो मे वयाइआरो" इति द्वितीयगाथायां चशब्दसूचितत्वेन सामान्यतः प्राक् प्रतिक्रान्ताः, विशे
national
For Private & Personal Use Only
www.jainelibrary.org