SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रा.प्र.सू.२६ करेइ'त्ति, एवं च द्विसन्ध्यमेव सामायिकं विधेयमिति यत्केचिन्नियमयन्ति तदपास्तं मन्तव्यं, निर्व्यापारताया दिनमध्ये बहुशोऽपि सम्भवात्, विशेषयुक्तिश्चात्र पूज्यप्रणीत विचारामृतसङ्ग्रहादवगन्तव्या, ननु 'निधावारो सङ्घत्थ करेइ' इत्युक्तं, यदा च निर्व्यापारताऽर्द्धघटिकादिमात्रमेवास्ति नतु घटीद्वयं यावत्तदा 'जाव नियमं |पज्जुवासामी' त्येवं सामायिकं कथं कुर्यात् ?, नियमस्य जघन्यतोऽपि घटीद्वयमानतयोक्तत्वात् ?, सत्यं तत्सा| मायिकं दण्डको चारकादि विनैव समताभावमात्ररूपं संभाव्यते, तत्त्वं तु बहुश्रुतगम्यं, सामायिकफलं चै| वमाहु:- " दिवसे २ लक्खं देइ सुवन्नस्स खंडिअं एगो । इअरो पुर्ण सामइअं करेइ न पहुप्पए तस्स ॥ १ ॥ | सामाइअं कुणतो समभावं सावओ अ घडिअदुगं । आउं सुरेसु बंधइ इत्तिअमित्ताइं पलिआई || २ || बाणवई | कोडीओ लक्खा गुणसट्ठि सहस पणवीसं । नवसय पणवीसाए सतिहा अडभाग पलिअस्स || ३ ||” अङ्कतोऽपि - | ९२५९२५९२५ । ।।। तितवं तवमाणो जं नवि निट्ठवइ जम्मकोडीहिं । तं समभाविअचित्तो खवेइ कम्मं खणद्वेणं ॥ ४ ॥ जे केवि गया मोक्खं जेवि अ गच्छति जे गमिस्संति । ते सबै सामाइअमाहप्पेणं मुणेअन्वा ॥ ५ ॥ न हूयेत न तप्येत, दीयेत वा न किञ्चन । अहो ! अमूल्यक्रीतेयं, साम्यमात्रेण निर्वृतिः ॥ ६ ॥” इति सप्तविंशगाथार्थः ॥ २७ ॥ अत्र व्रते व्यवहारिपुत्रधनमित्रज्ञातं यथा सत्थं व अइमहत्थं न पुणो सत्थं वऽणत्थसत्यकरं । सुपसत्थसत्यिअसमं सत्थिअपुरमत्थि पुहवीए ॥ १ ॥ | सवसीकय अरिविंदो अरविंदो नाम नरवरिंदो अ । इडीइ सुरवरिंदो गरिमाए गिरिवरिंदो अ ॥ २ ॥ जस्स tional For Private & Personal Use Only jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy