________________
रणाईवि धणहेउं ॥७५॥ता जीविअंव एअंभो भद्दय ! मुद्दियं धरिजासु । बहुजत्तेण न कस्सवि अन्नस्स इम
भणिजासु ॥ ७६ ॥ इच्चाइ तेण सुच्चा सञ्चाभिग्गहपरेण पडिभणिअं। भो! मज्झचोरिआए निअमो रक्खेमि ता ISनेअं॥७७॥ पुर्विपि दिवरयणाणि निअडपडिआणि हत्थचडिआणि । पयडीकाऊण मए असई दिनाणि धणि
आणं ॥ ७८ ॥ परवित्तंमि सचित्तं देह अदत्तंमि कोवि मूढप्पा । जेण गहिएणऽणत्था इत्थ परत्थावि हु पुरत्था ॥७९॥ अह आह सो नवि तए गहिएसा तेण तेणिअं किमिमं? को जाणइ केण इहं कह मुक्का तुज्झ कम्मवसा! ॥ ८॥ अहवा एआ तुह गोत्तदेवयाए पसन्नहिययाए। दिन्ना अन्नह इह कहमागच्छइ अन्ननिधिसए? ॥ ८१॥ जइ कोवि हु एआए हुतो धणिओ तओ स इत्ताहे । जाणिज जणाविज व पुच्छिज्ज व वजारज्जावि ॥८२॥ किं वाणप्पेहिं विगप्पिएहिं तुह अप्पिया मएव इमा । भुंजेसु जहिच्छाए वएसु तह धम्मकिचेसु ॥ ८३ ॥ ता कोऽवि धम्मलोवो न य नयलोवोऽवि कोवि नेव इह । बुज्झसु वुज्झसु तम्हा मा मुज्झसु गुज्झकजंमि ॥८४॥ अह जइ संकसि परधणमिमन्ति धणदत्त ! मित्त तो एअं । धम्मेण देसु कस्सवि अहवा मह चेव अप्पेसु ॥८॥ एवं च। लहसि धम्म सम्मं मित्तत्तणं च सफलेसि । इत्थ अणत्थमसेसं तहा कए निबहेमि अहं ॥८६॥ तत्तो सो धणदत्तो तं पड़ जंपइ हिअंतए भणिअं। इहलोए परलोए पुण एअंहुन अहिअयरं॥८७॥ जं पारकं दवं सर्व जाणिअमजाणिअंपि तयं । दूरं परिहरणिजं अदत्तपरिहारकारीणं ॥८८॥ यदाहु:-"पतितं विस्मृतं नष्टं, स्थितं स्थापि-10 तमाहितम् । अदत्तं नाददीत खं, परकीयं क्वचित्सुधीः ॥८९॥ किं बहुणा तत्तमिणं भणामि तुह मित्त ! मज्झ
श्रा.प्र.सू. १४
For Private Personel Use Only
TAw.jainelibrary.org