Page #1
--------------------------------------------------------------------------
________________ महावीरचरियं) सिरिगुणचंदगणी 8
Page #2
--------------------------------------------------------------------------
________________ MAHAVIR CHARIYAM OF SHRI GUNCHANDRA GANI IN PRAKRIT PART-4 Sanskrit Translation Muni Nirmalyashvijay Gujarati Translation Shri Atmanand Jain Sabha, Bhavnagar PUBLISHERS SHRI DIVYADARSHAN TRUST 39, KALIKUND SOCIETY DHOLKA - 387810 DIS : AHMEDABAD, STATE : GUJARAT (IND.) Ph. : 02714-225482
Page #3
--------------------------------------------------------------------------
________________ INTRODUCTION ORIGINAL TEXT : MAHAVIR CHARIYAM AUTHOR : SHRI GUNCHANDRA GANI LANGUAGE PRAKRIT SANSKRIT TRANSLATION : MUNI NIRMALYASH VIJAY GUJARATI TRANSLATION : SHRI ATMANAND JAIN SABHA, BHAVNAGAR EDITED BY MUNI NIRMALYASH VIJAY TYPE SETTERS : ACHARYA SHRI KAILASSAGARSURI GYANMANDIR, KOBA PRINTERS SHRI PARSHVA COMPUTERS, AHMEDABAD EDITION 1st COPY : 500 PRICE : 1600/- (WHOLE SET) AVAILABLE AT : 1 PUBLISHERS 2 SHIRISH SANGHVI 702, RADHA KUNJ OPP. WITTY KID'S SCHOOL RAMCHANDRA LANE MALAD (WEST) MUMBAI - 400064 MO:9892870790 3 MAHENDRA ZAVERI 502, SANSKRUTI COMPLEX NR. ATITHI CHOWK KALAWAD ROAD ISBN 978-81-925531-3-9 RAJKOT - 360005 MO: 9825168834 ISBN : 978-81-925531-3-9 9788192653139 This fresh edited text has been printed in four volumes.
Page #4
--------------------------------------------------------------------------
________________ प्राकृतभाषानिबद्ध महावीर र्धारिर्थ राथयिता परम पूज्य श्री गुणचंद्रगणी भाग-4 दिव्याशिष परम पूज्य सकलसंघ हितचिंतक आचार्यदेवेश श्रीमद् विजय भुवनभानुसूरीश्वरजी म. सा. शुभाशिष परम पूज्य सिद्धांत दिवाकर गच्छाधिपति आचार्यदेवेश श्रीमद् विजय जयघोषसूरीश्वरजी म. सा. संएत छाथाकार परम पूज्य पूना जिल्ला उद्धारक पंन्यास प्रवर श्री विश्वकल्याणविजयजी म. सा. ना शिष्यरत्न परम पूज्य विद्वधर्य पंन्यास प्रवर श्रीयशोविजयजी म. सा. ना शिष्याण मुनि निर्मलयशविजय गुजराती अनुवादक श्री आत्मानंद जैन सभा, भावनगर प्रकाशक श्री दिव्यदर्शन ट्रस्ट , 39, कलिकुंड सोसायटी मफलीपुर चार रस्ता पासे धोळका, जि. अमदावाद - 387810 फोन : 02714-225482
Page #5
--------------------------------------------------------------------------
________________ ग्रंथनुं नाम : महावीरचरियम् कर्ता : श्री गुणचंद्र गणी भाषा : प्राकृत विशेषता ? श्रमण भगवान महावीर महाराजाना पूर्वना 27 भवोनुं तथा 27मा भवनी ऐतिहासिक घटनाओनुं, प्रभुना समकालीन भारतवर्षनी राजकीय, धार्मिक परिस्थिति वगेरेनुं ऐतिहासिक तथा काव्यात्मक रीते रोचक वर्णन संस्कृत छाया : मुनि निर्मलयशविजय गुजराती अनुवाद : श्री आत्मानंद जैन सभा, भावनगर अक्षरांकन : आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर, कोबा मुद्रक । श्री पार्श्व कोम्युटर्स, अमदावाद मो. 9909424860 कुल भाग आवृत्ति : प्रथम नकल 500 मूल्य: 1600/- (संपूर्ण सेटना) प्राप्तिस्थान : 1) प्रकाशक 2) श्री शिरीषभाइ संघवी 702, राधाकुंज वी.TI. स्कुलनी सामे रामचंद्र लेन, मलाड (वे.) मुंबई - 400014 मो. 9892878790 3) श्री महेन्द्रभाई झवेरी 502, संस्कृति कोम्लेक्ष अतिथि चोकनी पासे, कालावाड रोड, राजकोट - 360005 mo. 9825118834 sy
Page #6
--------------------------------------------------------------------------
________________ PRAKRY
Page #7
--------------------------------------------------------------------------
Page #8
--------------------------------------------------------------------------
________________ समर्पणाम आसज्ञोपकारी वर्तमान शासन स्थापक श्री वर्धमानस्वामीना चरणोमां मोक्षमार्गना प्रदर्शक जिनशासनने जेननी जन्मशताब्दीमां आ 'ग्रंथनुं कार्य थयुं तेवा वर्धमानतपोनिधि परम पूज्य आचार्यदेवेश श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजाना चरणोमां आ ग्रंथ समर्पित करेल छे. अध्यात्मनी रसाळता चखाडनार पूना जिल्लोद्धारक परम पूज्य पंन्यासप्रवर श्री विश्वकल्याण वि. म. ना चरणोमां भवोकवितारक परम पूज्य गुरुदेव श्रीयशोविजयजी म. ना चरणोमां सतत कृपाद्रष्टि & अमीद्रष्टि (राखनार वर्तमान गच्छाधिपति परम पूज्य आचार्यदेवेश श्रीमद् विजय जयघोषसूरीश्वरजी महाराजाना चरणोमां
Page #9
--------------------------------------------------------------------------
________________ प्रकाशकीथ निवेदन अनेक शारीरिक, मानसिक, कार्मिक उपाधिओथी घेरायेला अने एटले ज व्यथित, पीडित एवा जीवोने जोइ आजथी 2500 जेटला वर्ष पूर्वे करुणाथी परिप्लावित अंतःकरणवाळा श्रमण भगवान महावीर महाराजाए जगतने पोतानी मधुरी वाणीथी प्रतिबोधित कर्युं. आजे पण ए वाणी जगतने साचो राह दर्शावे छे. परमात्मा श्रमण भगवान महावीर महाराजाए केवलज्ञाननी प्राप्ति बाद जे राह दर्शाव्यो ते राह उपर स्वयं पोते चाल्या हता. कठिनमां कठिन साधना करी हती. एमनी ए साधनानुं वर्णन गमे तेवा सहृदयी सज्जनने आंसु पडाव्या विना रहे नही. आवी दर्दनाक साधना परमात्माए हसता हसता करी छे. जैनशासननी मान्यता अनुसार परमात्मा थवानो अधिकार कोइ एक व्यक्तिने ज नथी मळ्यो. पण, सहु कोइने मळेल छे. साधना करनार कोइ पण व्यक्ति परमात्मा थै शके छे. पामरमांथी परमात्मा सुधी पहोंचवुं शक्य छे. परमात्मा महावीरस्वामी पण रातोरात परमात्मा नथी बनी गया. पण 27 भवनी यात्रा तेमणे पण खेडी छे. चडती-पडतीना अनेक दिवसो आवे छे, पूर्वना भवोमां करेली भूलोनी सजा परमात्मा महावीरने 27मा भावमां पण भोगववी पडी छे. श्रमण भगवान महावीर महाराजाना जीवनने संलग्न आवी घणी बधी वातो श्रीगुणचंद्रगणिवर्यजीए "श्रीमहावीरचरियं' ग्रन्थरूपे गूंथी छे. अनेक बोधपाठो आपतुं आ चरित्र खरेखर खूब ज आस्वाद्य छे. वर्षो पूर्वे श्री आत्मानंद जेन सभा तरफथी आ ग्रंथनो गुर्जरानुवाद पण बहार पडेल. ते गुर्जरनुवादमां यथायोग्य फेरफार करी तथा मूळ प्राकृतग्रंथनी संस्कृत छाया करवानुं भगीरथ कार्य परम पूज्य पंन्यास प्रवर श्रीयशोविजयजी म. सा. ना शिष्यरत्न परम पूज्य मुनिराज श्रीनिर्मलयशविजयजी म. सा. ए कर्युं छे. तेओश्रीए आवा रूडा ग्रंथने प्रकाशित करवानो मोको अमने आपी अमारी श्रीसंस्था उपर अनुपम उपकार कर्यो छे. परम पूज्य संकलसंघ हितचिंतक स्व. आचार्यदेवेश श्रीमद् विजय भुवनभानुसूरीश्वरजी म. सा. ना दिव्याशिषथी, परम पूज्य सिद्धांतदिवाकर गच्छाधिपति आचार्य देवेश श्रीमद् विजय जयघोषसूरीश्वरजी महाराजाना शुभाशिषथी आवा प्रकाशनोनो लाभ अमने मळतो रहे छे. आ प्रकाशन कार्यमां संपूर्ण आर्थिक सहयोग आपनारा श्री भुज तपगच्छ जैन संघनो पण अमे खूब खूब आभार मानीए छीए. श्री आत्मानंद जेन सभा, भावनगर तरफथी गुर्जरानुवादने संशोधित करी पुनः प्रकाशन करवा माटे संमति मळी छे, तेना पण अमे खूब खूब RNI छीए. तथा आ ग्रंथना अक्षरांकन माटे आचार्य श्रीलाससागरसूरि ज्ञानमंदिर, कोबा तरफथी खूब ज स्तुत्य सहयोग मळेल छे. तथा ग्रंथना मुद्रण वगेरे कार्य माटे श्री पार्श्व कोम्युटर्स तरफथी पण प्रशंसनीय सहकार मळेल छे. तदुपरांत आ कार्यमां जे जे संस्था-व्यक्ति सहयोगी थया छे ते सौनो अमे आभार मानीए छीए. आवा रूडा ग्रंथना वांचननो व्याप वधे अने श्रीसंघ तेना द्वारा शीघ्र मुक्ति पदने प्राप्त करे एज. लि. श्री दिव्यदर्शन ट्रस्ट वती कुमारपाळ वी. शाह
Page #10
--------------------------------------------------------------------------
________________ महावीर थडियुं चार भागना संपूर्ण लाभार्थी श्री भुज तपगच्छ जैन संघ भुज - कच्छ पावन प्रेरणा : परम पूज्य विद्वधर्य पंन्यास प्रवर श्री यशोविजयजी म. सा. धन्य श्रुतभक्ति ! भूरि भूरि अनुमोदना नोंध : प्रस्तुत प्रकाशनना चारे भाग ज्ञानखातानी रकममांथी छपायेल होवाथी गृहस्थ किंमत चूकव्या विना तेनी मालिकी करवी नहीं. विभाग प्रमाणे ग्रंथना प्रस्तावोनुं वर्गीकरण भाग-1 प्रस्ताव 1 थी 3 पृ. 1 थी 324 भाग-2 प्रस्ताव 4 पृ. 325 थी 30 भाग-3 प्रस्ताव 5 थी 7 पृ. 931 थी 1080 भाग-4 प्रस्ताव 8 पू. 1081 थी 1480
Page #11
--------------------------------------------------------------------------
________________ मंगल आशीर्वचन अनेक युवानोना राहबर, सकलसंघ हितचिंतक स्वर्गस्थ दादागुरुदेव आचार्यदेवेश श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजानी जन्मशताब्दीनुं मंगलवर्ष (वि. सं. 2017) चाली रह्युं हतुं. पूज्यपाद सिद्धांतदिवाकर गच्छाधिपति आचार्यदेवेश श्रीमद् विजय जयघोषसूरीश्वरजी महाराजाना शुभाशिषथी चतुर्विध श्रीसंघमां Thera Thera आराधनाना मंडाण मंडाया हता. श्रमण संघ पण नतून प्रकाशनो श्रीसंघना चरणोमां समर्पित करी रह्यो हतो. आ शुभावसरने पामी कंइक नवतर प्रकाशन दादागुरुदेवश्रीना चरणे समर्पित करवा माटे में मारा शिष्यमुनि श्री निर्मलयशविजयजीने सहज प्रेरणा करी. प्राकृतभाषानी जटिलताने कारणे प्राकृत भाषाना घणा ग्रंथो, के जे ऐतिहासिक दस्तावेज समान छे, अभ्यास वर्तुळमांथी बाकात रही गया हता. एमां पण श्रीगुणचंद्रगणिवर्यजी म. सा. विरचित "महावीर चरिये' ग्रंथ घणो ज अद्दभुत छे. तेनी छाया करवानी में प्रेरणा करी. तेमणे ते कार्य सहर्ष स्वीकार्युं. मुनिश्रीए वैयावच्चयोगने तो आत्मसात् कर्यो ज छे, साथे साथे अंतर्मुखता अने साधना प्रियता तेमना अनुपम गुण छे. अत्यंत परगजु स्वभावना मुनिश्रीए खूब ज सुंदर रीते छायानुं तथा सेटींगसंपादन वगेरेनुं कार्य पार पाड्युं छे. मारी इच्छाने मान आपी मारा गुरुदेवश्री पूना जिल्ला उद्धारक पंन्यास प्रवर श्रीविश्वकल्याणविजयजी म. सा. नी सेवामां रातदिवस जोडायेला रहे छे. तथा पू. गुरुदेवश्रीनी ज सेवामां सहर्ष जोडायेला मुनि श्री ज्ञानयशविजयजीने सतत अभ्यास पण करावी रह्या छे. ते वच्चे आ कार्य तेमणे पूर्ण कर्युं छे. आ अवसरे अंतरना आशिष साथे एटलुं ज कहीश तेओ आवा सुंदर कार्यो करवा द्वारा अंतरंग पुरुषार्थने साधी वहेली तके परमपदने पामे. - पंन्यास यशोविजय
Page #12
--------------------------------------------------------------------------
________________ प्रस्तावना अनंत करुणासागर प्रभुवीर केवळज्ञान पछी पण पामर जीवोने परमधाममां पहोंचाडवा सतत सक्रिय बन्या छे, ते संबंधी वात प्रस्तुत प्रस्ताव 8मां आलेखायेल छे. संघस्थापनाथी शरू करीने प्रभुना निर्वाण सुधीनी रोचक वातो अत्र 2जू थयेल छे. उपरांतमां बार व्रतनी संक्षेप कथा आपी छे, ते पण अत्यंत रसप्रद, बोधप्रद, प्रेरणाप्रद छे. प्रस्तुतमां, प्रेमपूर्वक 11 ब्राह्मणोने प्रतिबोध करी परमात्माए स्याद्वाद द्वेषरूप/द्वेषजनक न बनवो जोइए ए बताव्युं. कदाग्रही व्यक्तिनी उपेक्षा करवानो संदेशो परमात्मा जमालीनी उपेक्षा द्वारा आपे छे. अहंकार साचुं समजवामां बाधक छे-A वात जाणे के जमाली स्वजीवन द्वारा आपणने करे छे. परमात्मा संयम जीवननी आवश्यकताने जाणनारा हता. तेथी कर्मवश निमित्त द्वारा चंचळ बननार मेघकुमारने, पतन पामी पाछा आवनार नंदीषेणने अने सर्वथा दीक्षाने छोडनार खेडूतने पण दीक्षा आपवा/ अपाववानो प्रसंग वर्तमानकाळमां बुद्धिजीवी नास्तिक लोकोने साचो मार्ग देखाडे छे. वीतरागता नीरस उपेक्षारूप न होय. पण विवेक, करुणा अने प्रेमसभर दृष्टिथी वणायेल होय. आवुं जणावता परमात्मा पोतानी स्वास्थ्यनी चिंता करनार सिंह अणगारनी वात मानी दवा लेवा तैयार थई जाय छे. अने दवा रूपे दोषित वस्तु न आवे एनी काळजी ए वीतरागनी साधुतानुं = साध्वाचारनुं नक्कर दृष्टांत छे. भगवान अहंकारना शिखर पर रहेल गौतमस्वामीने पहेला नम्रतानुं दान करे छे अने पछी लब्धिओनुं दान करे छे. आम जीवनमां पहेला शुद्धि पछी सिद्धि/लब्धिनुं अमूल्य सूत्र परमात्मा द्वारा अपायुं छे. गोशाळानी तेजोलेश्या लब्धि भगवान पर फेकवाथी नष्ट थै. आ पण परमात्मानी विशेषता छे. अपात्र पासे लब्धि न टके. परमात्मानुं एवुं सहज अस्तित्व पण आ जगतना जीवोने पोताना पग पर कुहाडो मारता अटकावे छे. प्रभु परनो प्रशस्त राग राखनार गौतमस्वामीनुं पण अंते कल्याण ज थयुं. माटे राग छोडी न ज शकाय तो पछी रागनो विषय मात्र परमात्माने ज बनाववा - खरुं ने! निर्वाण समये 'इन्द्र मोह मूकी दो' आ परमात्माना शब्दो जाणे के 'आपणे चरम भूमिकामां सर्वथा तटस्थ/निर्लेप बनवानुं छे' - एवो आंतरिक मार्ग बतावे छे. प्रभु वीर एकवर्ष सांवत्सरिक दान आपे छे दानना अंते लोकांतिक देवो भगवाननी पासे आवे छे अने दीक्षा लेवा विनंति करे छे - आ नोंधनीय che. A to प्रभुनुं जीवन छे. विचारीए तो विचारता ज रहीए... बस प्रभुने अंते ए ज प्रार्थना - तने समजवानी मारी बुद्धि नथी, तने पामवानी मारी पात्रता नथी, तारा मार्ग उपर चालवानी क्षमता पण नथी. परंतु तने हुं जीवनभर खरा प्रेमथी चाही शकुं तो पण मारुं जीवन सफळ che. 9
Page #13
--------------------------------------------------------------------------
________________ अनेक दृष्टिए माहीतिसभर, वैविध्यसभर, वर्णन अने उपमाथी आ ग्रंथ समृद्ध थयो छे. पण लोकप्रसिद्ध एवी अमुक बाबतोनो आ ग्रंथमां उल्लेख जोवामां आवेल नथी. जेम के - * अईमुत्ता मुनिनो परमात्मानी हाजरीमां केवळज्ञाननो प्रसंग. * त्रिशलामाताने प्रथम स्वप्न सिंहनुं देखायुं हतुं. * रेवती श्राविकाए बे औषध बनावेल हता - कोळापाक पोतानी माटे बनावेल हतो अने बीजोरापाक प्रभु माटे बनावेल हतो तेमांथी सिंह अणगार प्रभु माटे काळापाक वहोरे छे. मेघकुमार बीजीवार प्रभु द्वारा प्रतिबोध पामे छे त्यारे प्रभुनी पासे अभिग्रह करे छे के मारे आंख सिवाय शरीरनो उपचार करवा कह्युं नहि. * चंडकौशिके भगवानने डंख मार्यो त्यारे पगमांथी लोही नीकळ्युं ते दूध जेवुं सफेद हतुं. * कुवलयमाला ग्रंथमां आवतो प्रभुवीर अने राजकुमार कामगजेन्द्रनो प्रसंग. ज भगवाननी आचारमार्गनी महत्ताने सूचवो प्रसंग जेमां भगवान तरस्या साधुओने सरोवरनुं अचित्त जळ पोते जाणवा छता - छबस्थमाटे ते जाणी न शकाय तो पी न शकाय - ए कारणे अचित्त जळ पण पीवानी वात न करी. प्राकृत ग्रंथोमां आवता देशी शब्दो वगेरेना लीधे संस्कृत छाया वगर प्राकृत ग्रंथो भणवामां वाचकोने क्षोभ अनुभवातो जोवा मळे छे. तेथी मारा गुरुदेवश्रीए मने ऽमहावीर चरियम् नी संस्कृत छाया बनाववा प्रेरणा करी. तेमना आशिष लैने आ कार्यना श्रीगणेश कर्या. देवगुरुनी असीम कृपाथी आ कार्य पूर्ण थयुं छे. मारो प्रथम प्रयत्न होवाना लीधे आमां क्षतिओने अवकाश नकारी शकाय तेम नथी. विज्ञ वाचकवर्ग संस्कृत छायामां रहेली त्रुटिओ मने जणावशो तो बीजी आवृत्तिमां तेनुं परिमार्जन थै शके... मु. निर्मळयश वि. 10
Page #14
--------------------------------------------------------------------------
________________ प........ श्रीवीरचरित्रस्य विषयानुक्रमा प्रस्तावः-8 समवसरणरचनं धर्मदेशना .... .1081 गणधराणां प्रतिबोधः दीक्षा चन्दनाया दीक्षा संघस्थापना ..................... .1091 ऋषभदत्तस्य देवानन्दायाश्च दीक्षा .................. .............................................. .1113 क्षत्रियकुण्डे समवसरणं पर्षदश्च नन्दिवर्धनकृता स्तुतिः जमालिदीक्षा, मात्रादिवचनप्रतिवचनानि महः .. .........1121 जमालेनिनवत्वं प्रियदर्शनाया बोधः जमालेर्गतिः ..... ..........1144 कौशाम्ब्यां सुरप्रियलब्धवरे नृपस्य क्रोधः चण्डप्रद्योत-कृता मृगावत्याः प्रार्थना, शीलरक्षार्थं छलं, मृगावत्या दीक्षा, या सा सा सोदाहरणं, आनन्दादीनां वाणिज्यग्रामादिषु बोधः कोशाम्ब्यां चन्द्रसूर्यावतरणं कैवल्यं ...1159 आश्चर्यदशकं आनन्दश्रवणः गोशालककृत उपसर्गः सर्वानुभूतिः सहस्रारे, सुनक्षत्रोऽच्युते ........1186 गोशालकदाहः अयंपुत्रः शिष्येभ्यो निर्हरणादेशः सप्तमदिने सम्यक्त्वं आदेशः ........... .1204 सिंहानीतौषधेन नीरोगत्वं श्रीवीरस्य. .................................. .1216 गोशालकस्य भवाः ....... .................... .1220 राजगृहे धर्मदेशना मेघकुमारस्य दीक्षा, भग्नमनस्कत्वं, पूर्वभवौ ............ ... 1234 नन्दिषेणस्य दीक्षा, देवेन कृतो निषेधः जिनेनापि, वेश्यागृहे स्थानं दशकदशकबोधः दीक्षा देवत्वं ..................... 1245 सुदंष्ट्रजीवकर्षकस्य दीक्षा तन्मोचनं च .1252 तामलिप्त्यादिषु विहारः प्रसन्नचन्द्रादीनां ___बोधश्च .. 1258 राजगृहे समवसरणं ................. 1259 प्रथमाणुव्रते हरिवर्मकथा ............ ........... 1265 द्वितीयाणुव्रते सत्यश्रेष्ठिकथा ................ 1289 तृतीयाणुव्रते वसुदत्तकथा ................. ............ 1297 तुर्याणुव्रते सुरेन्द्रदत्तकथा (शुभंकरकथा).. .1312 पंचमाणुव्रते वासवदत्तकथा ......... ............ .1348 दिग्वते जिनपालितकथा..... ................ .1360 भोगोपभोगमाने रविपालकथा ........... .1368 अनर्थदण्डविरतौ कोरंटककथा ................ ................. 1377 ............... 11
Page #15
--------------------------------------------------------------------------
________________ सामायिके कामदेवकथा देशावकाशिके सागरदत्तकथा पोषधोपवासे जिनदासकथा अतिथिसंविभागे साधुरक्षितकथा. डुकद्विजवृत्तं. गागलिप्रव्रज्यादि. अष्टापदयात्रा तापसानां बोधादि मिथिलायां दुष्षमास्वरूपोक्तिः आयुर्वर्धने विज्ञप्तिः . निर्वाणमहः गौतमकेवलं. परम्परा ग्रन्थकारकाणामितिहा च... इति श्रीमहावीरचरित्रस्य विषयानुक्रमः 121 1390 1397 1406 1415 1431 1444 1446 1453 1459 1463 ,1470
Page #16
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1081 अह अट्ठमो पत्थावो एवं केवललाभो भणिओ भुवणिक्कभाणुणो एत्तो । एक्कारसवि गणहरा जह से जाया तहा सुणसु । / 1 / / अह निम्महियनीसेसमोहमहिमो सो महावीरजिणवरो तहाविहोवयारविरहियं परिसं नाऊण परोवयारकरणिक्कतल्लिच्छो छिन्नपेम्मबंधणोऽवि धम्मदेसणाईहिं तित्थयरनामगोयं कम्मं वेइज्जइत्ति परिभावितो असंखेज्जाहिं देवकोडीहिं परिवुडो सुरविरइएसु नवसु कणयकमलेसु नवणीयसुहफरिसेसु चलणजुयलं निवेसमाणो दिसामुहविसारिणा देवजणुज्जोएण पडिहयंधयारे निसासमएवि दिवसेव्व समुवलक्खिज्जमाणपयडपयत्थसत्थो तित्थनाहो दुवालसजोयणंतरियाए मज्झिमानयरीए गंतुं प्व्त्तो। तओ जाव सामी न पावै मज्झिमापुरी अथ अष्टमः प्रस्तावः एवं केवललाभः भणितः भुवनैकभानोः इतः । एकादशाऽपि गणधराः यथा तस्य जाताः तथा श्रुणुत । / 1 / / अथ निर्मथिताऽशेषमोहमहिमः सः महावीरजिनवरः तथाविधोपकारविरहितां पर्षदं ज्ञात्वा परोपकारकरणैकतल्लिप्सः, छिन्नप्रेमबन्धनः अपि धर्मदेशनादिभिः तीर्थकरनाम-गोत्रकर्म वेद्यते इति परिभावयन् असङ्ख्येयैः देवकोटिभिः परिवृत्तः सुरविरचितेषु नवसु कनककमलेषु नवनीतसुखस्पर्शेषु चरणयुगलं निवेषमाणः दिङ्मुखविसारिणा देवजनोद्योतेन प्रतिहताऽन्धकारे निशासमयेऽपि दिवसमिव समुपलक्ष्यमाणप्रकटपदार्थसार्थः तीर्थनाथः द्वादशयोजनाऽन्तरितां मध्यमा नगरी गन्तुं प्रवृत्तवान् । अष्टमप्रस्ताव आ प्रमाणे सातमा प्रस्तावमां त्रण भुवनना अद्वितीय सूर्य समान श्री वर्धमानस्वामीने केवळज्ञाननी प्राप्ति कही. हवे तेमने जे प्रमाणे अगियार गणधरो थया ते सांभळो. (1) त्यारपछी समग्र मोहना महिमाने मथन करनारा ते श्री महावीर जिनेश्वर तथा प्रकारना उपचार रहित पर्षदाने जाणीने परोपकार करवामां ज एक-तत्पर थयेला अने प्रेमनो बंध छेदायो che to पण धर्मदेशनादिकवडे तीर्थंकरनामगोत्र नामनुं कर्म वेदाय छे (क्षीण थाय छे) एम विचारने असंख्य क्रोड देवोवडे परिवरेला, देवोए विदुर्वेला माखणनी जेवा कोमळ स्पर्शवाळा नव सुवर्णकमळ उपर अनुक्रमे पादयुगलने स्थापन करता, देवोना उद्योतवडे अंधकारनो नाश थयेलो होवाथी दिवसनी जेम पदार्थनो समूह प्रगट रीते जाणवामां आवतो हतो तेवी रात्रिने समये पण तीर्थंकर श्री महावीर स्वामी बार योजन दूर रहेली मध्यमा नामनी नगरी तरफ जवा लाग्या.
Page #17
--------------------------------------------------------------------------
________________ 1082 श्रीमहावीरचरित्रम् ताव तीसे अदूरदेसे संठियंमि महासेणवणंमि उज्जाणे देवेहिं समोसरणविरयणा काउमारद्धा, कहं चिय? आजोयणपरिमंडलभूभागं विगयकयवरुग्घायं । हरियंदणसुरहिरसच्छड्डाहिं पडिहणियरयनियरं । / 1 / / पंचविहरयणनिव्विवरविरइयातुच्छपीढियाबंधं । हरिसुल्लसंतरोमंचकंचुया निम्मविंति सुरा । / 2 / / वेमाणियदेवेहिवि viraijjai pNcraayrynnmo| . सालो विसालगौरकविसीसयसुंदरो झत्ति । / 3 / / ततः यावत्स्वामी न प्राप्नोति मध्यमापुरी तावत्तस्याः अदूरदेशे संस्थिते महासेनवने उद्याने देवैः समवसरणविरचना कर्तुमारब्धा, कथमेव - आयोजनपरिमण्डलभूभागम् विगतकचवरोद्घातम् । हरिचन्दनसुरभिरसच्छर्दैः प्रतिहतरजनिकरम् । / 1 / / पञ्चविधरत्ननिर्विवरविरचिताऽतुच्छपीठिकाबन्धम् । हर्षोल्लसद्रोमाञ्चकञ्चुकाः निर्मापयन्ति सुराः । / 2 / / वैमानिकदेवैः अपि विरच्यते पञ्चरागरत्नमयः । शालः विशालगोपुरकपिशीर्षकसुन्दरः झटिति । / 3 / / त्यारपछी जेटलामां स्वामी मध्यमा नगरीए पहोंच्या नथी तेटलामां ते नगरीनी पासे रहेला महासेनवन नामना उद्यानमां देवोए समवसरणनी रचना करवानो आरंभ कर्यो. केवी रीते? ते कहे छे : चोतरफ फरता एक योजन प्रमाण पृथ्वीभागमांथी कचरानो समूह दूर कर्यो, हरिचंदनना सुगंधी रसना छांटावडे धूळनो समूह शांत कर्यो, (1). पांच प्रकारना (वर्णना) रत्नोवडे आंतरा रहित मोटुं पीठिकाबंध रचवामां आव्युं-A रीते हर्षथी उल्लास पाम्त्। रोमांय35 युवामा हेवो (व्यंत) निभाए। छ. (2) त्यारपछी वैमानिक देवोए पण शीध्रपणे पंचरंगी रत्नमय अने विशाळ दरवाजा तथा कांगराए करीने भनो32 gar3ह बनाव्यो. (3)
Page #18
--------------------------------------------------------------------------
________________ 1083 अष्टमः प्रस्तावः तत्तो बाहिं प्स्र्ण्त्किर्न्न्प्ब्भार्भ्रिय्न्ह्विव्रो। जोइसिएहिं ठविज्जइ सुवण्णपागारपरिवेढो । / 4 / / तयणंतरं च द्ग्र्य्ध्व्ल्फाह्सिय्सार्य्म्य्ण्को। भुवणवईहिं कीरै निम्मलकलहोयपागारो । / 5 / / पवरमणिरयणरुइरं वंतरदेवेहिं सालमज्झंमि । सिंहासणं ठविज्जइ सपायपीढं सुरमणिज्जं । / 6 / / तस्सोवरिं विउव्वै सक्को उम्मिल्लपल्लवसिरिल्लं । जिणदेहाउ दुवालसगुणियं कंकेल्लिपवरतरुं ।7॥ ततः बहिः प्रसरत्किरणप्राग्भारभृतनभविवरः । ज्योतिष्कैः स्थाप्यते सुवर्णप्राकारपरिवेषः । / 4 / / तदनन्तरं च उदकरजधवलप्रभाहसितशारदमृगाङ्कः । भुवनपतिभिः क्रियते निर्मलकलधौतप्राकारः । / 5 / / प्रवरमणि-रत्नरुचिरं व्यन्तरदेवैः सालमध्ये । सिंहासनं स्थाप्यते सपादपीठं सुरमणीयम् । / 6 / / तस्योपरि विकुर्वति शक्रः उन्मिलत्पल्लवश्रीकम् । जिनदेहाद् द्वादशगुणितं कङ्केलिप्रवरतरुम् । / 7 / / त्यारपछी ज्योतिषी देवोए बहार (चोतरफ) प्रसरता किरणोना समूहवडे आकाशना विवरने भरी देतो सुवनिओ श्रेष्ठ 2 स्थापन र्यो (2थ्यो). (4) त्यारपछी भुवनपति देवोए जळकण जेवी श्वेत कांतिवडे शरद ऋतुना चंद्रनी हांसी करे तेवो निर्मळ रूपानो 12 अयो. (5) पछी त्रण प्रकारनी वच्चे (मध्य) व्यंतरदेवोए श्रेष्ठ मणि अने रत्नोवडे मनोहर अने पादपीठ सहित सुंदर सिंहासन स्थापन उथु. (7) तेना पर शकेंद्र विकस्वर पल्लवोवडे सुशोभित जिनेश्वरना शरीरथी बारगणो मोटो अशोक नामनो श्रेष्ठ वृक्ष विव्या. (7)
Page #19
--------------------------------------------------------------------------
________________ 1084 श्रीमहावीरचरित्रम ईसाणसुरिंदो निम्मवेइ लंबंतमोत्तियसरीयं । छणमयलंछणधवलं फलिहदंडं च छत्ततिगं । / 8 / / हेट्ठामुहठियविंटा रुंटंतुद्दाममहुयरसणाहा । आजाणु कुसुमवुट्ठी निवडै गयणाओ वरगंधा । / 9 / / सव्वरयणामयाइं विचित्त्क्र्रिय्स्क्क्चावाइण्। रेहति तोरणाइं नववंदणमालकलियाई । / 10 / / मंदरमहियमहोयहिरवगंभीराइं तियसनिवहेण । दिसि दिसि पहयाइं चउव्विहाइं तूराइं दिव्वाइं । / 11 / / ईशानसुरेन्द्रः निर्मापयति लम्बमानमौक्तिकमालाकम् । क्षणमृगलाञ्छनधवलं स्फटिकदण्डं च छत्रत्रिकम् । / 8 / / अधोमुखस्थितवृन्ता रटनुद्दाममधुकरसनाथा । आजानु कुसुमवृष्टिः निपतति गगनतः वरगन्धा । / 9 / / सर्वरत्नमयानि विचित्रकररचितशक्रचापानि । राजन्ते तोरणानि नववन्दनमालाकलितानि । / 10 / / मन्दरमथितमहोदधिरवगम्भीराणि tridshnivhen। दिशि दिशि प्रहतानि चतुर्विधानि तूराणि दिव्यानि । / 11 / / त्यारपछी ते सिंहासन उपर इशानेंद्र लटकावेली मोतीनी सेरवाळा, पूर्णिमाना चंद्र जेवा उज्वळ अने स्फटिक रत्नना दंडवाळा उपराउपर रहेला त्रण छत्र बनाव्या. (8) पछी अधोमुखे रहेला डींटीयावाळा, फरता मदोन्मत्त भमराओए करीने सहित अने श्रेष्ठ गंधवाळा जानु प्रमाण पुष्पोनी वृष्टि आकाशथी पडी. (9) तेमज सर्व रत्नमय, विचित्र किरणो वडे इंद्रधनुष्यने रचनारा अने नवी वंदनमाळाए करीने सहित तोरणो शोमता ता. (10) मंदराचळ पर्वतवडे मथन करायेला क्षीरसागरना शब्द जेवा गंभीर चार प्रकारना दिव्य वाजिंत्रो सर्व दिशाओमां देवोना समूहे वगाड्या. (11)
Page #20
--------------------------------------------------------------------------
________________ 1085 अष्टमः प्रस्तावः पवणुद्धयखीरोयहिमहल्लकल्लोलविब्भमेहिं न्ह्ण्। छाइज्जइ धयनिवहेहिं वेजयंतीसएहिं च । / 12 / / myrNduddaamshsspttkiilNthNsmihnnaao| पडिगौरं वराओ पोखरिणीओ य कीरंति । / 13 / / मिच्छत्तसत्तुविक्खोभदक्खमक्खंडभाणुबिंबसमं । जंतूण य कमलोवरि ठाविज्जइ धम्मवरचक्कं । / 14 / / देवच्छंदयपमुहं अन्नपि जमेत्थ होइ कायव्वं । वंतरसुरेहिं कीरै पहिट्ठहियएहिं तं सव्वं । / 15 / / पवनोद्भूतक्षीरोदधिमहत्कल्लोलविभ्रमैः नभम् । छाद्यते ध्वजनिवहै: वैजयन्तीशतैः च । / 12 / / mkrndoddaamshsrptrkriiddnhNsmithunaaH| प्रतिगोपुरं वराः पुष्करण्यः च कुर्वन्ति । / 13 / / मिथ्यात्वशत्रुक्षोभदक्षम् अखण्डभानुबिम्बसमम् । जन्तुकस्य (? अर्जुनस्य सुवर्णस्य) च कमलोपरि स्थाप्यते धर्मवरचक्रम् । / 14 / / देवच्छन्दकप्रमुखम् अन्यदपि यदत्र भवति कर्तव्यम् । व्यन्तरसुरैः क्रियते प्रहृष्टहृदयैः तत्सर्वम् । / 15 / / वायुवडे उछाळेला क्षीरसागरना मोटा कल्लोलोना विलासवाळा ध्वजना समूहवर्ड अने सेंकडो पताकाओवडे माश व्याप्त थयु. (12) मकरंद सहित सहस्त्रपत्र (कमळ) उपर हंसना मिथुनो जेमां क्रीडा करता हता एवी श्रेष्ठ वावडीओ दरेक 42vA4 12वाम मावी. (13) - मिथ्यात्वरूपी शत्रुने क्षोभ पमाडवामां निपुण अने अखंड (संपूर्ण) सूर्यबिंब जेवुं श्रेष्ठ धर्मचक्र सुवर्णना कमळ उपर स्थापन करवामां आव्युं; (14) तेमज देवच्छेदक विगेरे बीजुं जे कांइ अहीं करवा लायक होय छे ते सर्व हर्षित हृदयवाळा व्यंतरदेवो करे छ. (15) 1. जन्तुक एक घासनुं नाम छे. अहीं ते अर्थ बेसतो नथी. माटे भाषांतरना आधारे अर्थपत्तिथी सुवर्ण अर्थ छायामां karela che.
Page #21
--------------------------------------------------------------------------
________________ 1086 श्रीमहावीरचरित्रम इय नियनियाहिगाराणुरूवओ विरइयंमि ओस्र्न्ने। जिणरविभीयव्व निसा निन्नट्ठा तक्खणं चेव । / 16 / / ___ एत्यंतरे सायरसुर-खयरनमंसिज्जमाणो, माणाइरित्तगुणरयणावासो, वासवनिदंसिज्जमाणमग्गो, मग्गाणुलग्गभव्वजणजणियपरितोसो, तोसरोसपरिवज्जियगत्तो, गत्तसमभवपडंतजणसमुद्धरणपरो, परमकरुणरसनिव्ववियजयजणदुहजलणो, दुरियगिरिदलणो जयगुरु पुव्वदुवारेण पविठ्ठो समोसरणभूमिं । तओ सीहासणं पयाहिणीकाऊण ममावि पूयणिज्जं तित्थंति दंसंतो कयकिच्चोऽवि नमो तित्थस्सत्ति भणन्तो निसण्णो पुव्वाभिमुहो सीहास्न्ने। तयणंतरं च सेसतिदिसि सिंहासणेसु सुरेहिं रैयाइं जिणपडिरूवाइं, tANi'vi भगवओ माहप्पेण तयणुरूवाइं चेव सोहिउं प्व्त्ताई। अह एगरूवोऽवि सयलजंतुसंताणनित्थारणत्थं इति निजनिजाऽधिकाराऽनुरूपतः viracite smvsrnne| जिनरविभीता इव निशा निर्णष्टा तत्क्षणमेव । / 16 / / अत्रान्तरे सादरसुर-खेचरणम्यमानः, प्रमाणातिरिक्तगुणरत्नाऽऽवासः, वासवनिदर्यमानमार्गः, मार्गाऽनुलग्नभव्यजनजनितपरितोषः, तोषरोषपरिवर्जितगात्रः, गर्तासमभवपतज्जनसमुद्धरणपरः, परमकरुणरसनिर्वापितजगज्जनदुःखज्वलनः, दुरितगिरिदलनः जगद्गुरुः पूर्वद्वारेण प्रविष्टः समवसरणभूमिम् । ततः सिंहासनं प्रदक्षिणीकृत्य 'ममाऽपि पूजनीयं तीर्थम्' इति दर्शयन्, कृतकृत्योऽपि 'नमो तीर्थाय' इति भणन् निषण्णः पूर्वाभिमुखः सिण्हास्ने। तदनन्तरं च शेषत्रिदिशि सिंहासनेषु सुरैः रचितानि जिनप्रतिरूपाणि, तानि अपि भगवतः माहात्म्येन तदनुरूपाणि एव कथयितुं प्रवृत्तानि । अथ एकरूपः अपि सकलजन्तुसन्ताननिस्तारणार्थम् इव चतूरूपधरः जातः ज्ग्द्गुरुः। तदनन्तरं च आ प्रमाणे पोतपोताना अधिकारने अनुसरीने समवसरण रचवामां आव्युं. ते ज वखते जिनेश्वररूपी सूर्यथी भय पामी होय तेम रात्रि पण नाशी गइ. (16) आ अवसरे देवो अने विद्याधरोवडे नमस्कार कराता, प्रमाण विनाना (घणा) गुणोरूपी रत्नोना निवासरूप, जेने इंद्र मार्ग देखाड्यो हतो, जेणे मार्गे लागेला भव्यजनोने संतोष उत्पन्न कर्यो हतो, जेनुं गात्र (शरीर) तोष (राग) अने रोष (द्रष)थी रहित हतुं, गर्ता (खाडा) समान संसारमां पडता जनोनो उद्धार करवामां जे तत्पर हता, मोटा करूणारसे करीने जेणे जगतना जनोनो दुःखरूपी अग्नि बुझावी दीधो हतो, तथा जे पापरूपी पर्वतनुं दलन करनार हता ते जगद्गुरु श्री महावीर स्वामी पूर्व तरफना दरवाजावडे समवसरणनी भूमिमां पेठा. त्यारपछी सिंहासनने प्रदिक्षणा करीने "मारे पण तीर्थ पूज्य छे.' एम देखाडता भगवान कृतकृत्य छतां पण तीर्थने नमस्कार हो. एम बोली पूर्वाभिमुख सिंहासन पर बेठा. त्यारपछी बाकीनी त्रण दिशाना सिंहासनो उपर देवोए जिनेश्वरना प्रतिरूप रच्यां. ते (प्रतिरूपो) पण भगवानना माहात्मवडे ते (भगवान)नी जेवा ज
Page #22
--------------------------------------------------------------------------
________________ 1087 अष्टमः प्रस्तावः व चउरूवधरो जाओ जयगुरू । तयणंतरं च सयलतरणिमंडलसारपरमाणुनियरविणिम्मियं व सरीरपरिक्खेवमणहरं समुग्गयं bhaamNddlN। ठिया य भगवओ उभयपासेसु पंचवण्णरयणविणिम्मियदंडुब्भडाओ तुसार-गोखीरधाराओव्व गोराओ चामराओ करकमलेण कलिऊण दाहिणुत्तरभवणवइणो चमरबलिनामाणो असुराहिवा, अह गायंति केऽवि नच्चंति केऽवि फोडिंति केऽवि तिविण्पि। पकरेंति संथवं केऽवि भयवओ भत्तिए तियसा । / 1 / / मेल्लंति सुरहिमंदारकुसुममयरंदबिंदुसंवलियं । जिणपयपुरओ केऽविहु पंचविहं जलरुहसमूहं । / 2 / / सकलतरणिमण्डलसारपरमाणुविनिर्मितमिव शरीरपरिक्षेपमनोहरं समुद्गतं भाम्न्न्द्द्ल्म्। स्थितौ च भगवतः उभयपार्श्वयोः पञ्चवर्णरत्नविनिर्मितदण्डोद्भटे तुषार-गोक्षीरधारे इव गौरे चामरे करकमलेन कलयित्वा दक्षिणोत्तरभवनपती चमरबलीनामको असुराधिपौ। अथ गायन्ति केऽपि नृत्यन्ति केऽपि स्फोटयन्ति केऽपि त्रिपदीम् । प्रकुर्वन्ति संस्तवं केऽपि भगवतः भक्त्या त्रिदशाः । / 1 / / मेलयन्ति सुरभिमन्दारकुसुममकरन्दबिन्दुसंवलितम् । जिनपादपुरतः केऽपि खलु पञ्चविधं जलरूहसमूहम् । / 2 / / शोभवा लाग्यां. एटले के जगद्गुरु एक रूपवाळा हता तो पण जाणे के समग्र (चारे गतिना) प्राणीसमूहनो निस्तार करवा माटे ज होय तेम चार रूपने धारण करनारा थया. त्यारपछी जाणे के सर्व (असंख्य) सूर्यमंडळना सारभूत परमाणुना समूहवडे बनाव्युं होय एवुं भामंडळ प्रभुना शरीरनी (मुखनी) पाछळ गोळाकारे उदय पाम्युं. त्यारपछी भगवाननी बन्ने बाजुए दक्षिण अने उत्तरना भवनपतिना चमरेंद्र अने बलींद्र नामना बे असुरपतिओ पांच वर्णना रत्नोना बनावेला दंडवडे शोभता अने बरफ तथा गायना दूधनी धारा जेवा श्वेत वर्णवाळा चामरोने हाथमां धारण करी ऊभा रह्या. ते वखते भगवान परनी भक्तिने लीधे केटलाक देवो गायन करवा लाग्या, केटलाक नृत्य करवा लाग्या, 32415 त्रिपहीने (आलीन) पुसल् दाया, 32413 स्तुति 42वा वाया, (1) तथा केटलाक देवो कल्पवृक्षना सुगंधी पुष्पोना मकरंद(रस)ना बिंदु सहित पांच प्रकारना कमळनो समूह नेश्वरना ya25पासे bhU54दाया. (2)
Page #23
--------------------------------------------------------------------------
________________ 1088 श्रीमहावीरचरित्रम् भवणवै-वाणमंतर-जोइस-वेमाणिएहिं देवेहिण्॥ पूरिज्जइ नहविवरं विमाणमालासहस्सेहिं । / 3 / / पंचप्पयारमणिरयणघडियसुंदरविमाणपडिहत्थं । उव्वहै गयणविवरं पप्फुल्लियकमलसंडसिरिं । / 4 / / hri-hrinn-spp-sihi-nul-ssg-mjjaar-muusgaaiiyaa| अन्नोऽन्नमुक्कवेरा ओसरणमहिं समल्लीणा । / 5 / / बहुपुव्वभवपरंपरसमुवज्जियकम्मसत्तुभीयाणं । ओसरणं सरणंपिव रेहै नीसेससत्ताणं । / 6 / / एत्थंतरे तिपयाहिणीकाऊण नमंतसिरिमौडमाणिक्ककिरणविच्छुरियपायपीढा सुरासुरिंदा भवनपति-वानव्यन्तर-ज्योतिष्क-वैमानिकैः देवैः। पूर्यते नभविवरं विमानमालासहस्रैः । / 3 / / पञ्चप्रकारमणिरत्नघटितसुन्दरविमानपूर्णम् । उद्वहति गगनविवरं प्रफुल्लितकमलखण्डश्रियम् । / 4 / / हरि-हरिण-सर्प-शिखि-नकुल-शशक-मार्जार-मूषकादिकाः । अन्योन्यमुक्तवैराः समवसरणमहीं समाऽऽलीनाः । / 5 / / बहुपूर्वभवपरम्परासमुपार्जितकर्मशत्रुभीतानाम् । समवसरणं शरणमिव राजते निःशेषसत्त्वानाम् । / 6 / / अत्रान्तरे त्रिप्रदक्षिणीकृत्य नमत्श्रीमुकुटमाणिक्यकिरणविच्छुरितपादपीठाः सुरासुरेन्द्राः प्रणम्य भवनपति, वाणव्यंतर, ज्योतिष अने वैमानिक ए चारे प्रकारना देवोए हजारो विमानोनी श्रेणिओवडे भा -vi12 पूरी धुं. (3) पांच वर्षना मणिरत्नना बनावेला सुंदर विमानोवडे व्याप्त थयेलुं आकाशविवर प्रफुल्लित कमळवननी शोभाने धा25॥ 421 ॥ वायुं. (4) सिंह अने हरण, सर्प अने मोर, नोळीयो अने ससलो तथा बिलाडी अने उंदर विगेरे प्राणीओ परस्परनुं तिर भूडीने sms25॥नी भूमिमा दीन 54ने 26i. (5) घणा पूर्वभवनी परंपरावडे उपार्जन करेला कर्मरूपी शत्रुथी भय पामेला सर्व प्राणीओनुं जाणे शरणरूप होय तेम ते समवसरण शोभतुं हतुं. (9) आ अवसरे त्रण प्रदिक्षणा करीने जेओए पोताना नमता मस्तकना मुकुटोना रत्नना किरणोवडे भगवानना
Page #24
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1089 पणमिऊण जिणं नियनियठाणेसु निस्न्ना। अह सहस्सनयणेण निसिद्धमि कोलाहले निम्मलदसणमऊहजालपक्खालियाए इव निम्मलाए एगाएवि अणेगजणसंसयवुच्छेयसमत्थाए, सुर-नर-सबर-तिरियसाहारणाए, सजलजलहरनिग्घोसगंभीराए, आजोअणमित्तखेत्तपडिप्फलणपच्चलाए, अमयवुट्ठीए इव निव्ववियासेसभव्वसत्तसंतावाए वाणीए पवत्तो जिणनाहो धम्मदेसणं काउं। कहं? जह पाणवहाइसमुत्थपावनिवहेण भारिया जीवा । अयगोलगव्व भवसायरंमि मज्जंति वेगेण । / 1 / / जह नाणदंसणचरित्तसेवणाहिं लहुं विसुझंति । पावंति य सोक्खपरंपराउ सग्गापवग्गेसु । / 2 / / जिनं निजनिजस्थानेषु निषण्णाः । अथ सहस्रणयनेन निषिद्धे कोलाहले निर्मलदशनमयूखजालप्रक्षालितया इव निर्मलया एकयाऽपि अनेकजनसंशयव्युच्छेदसमर्थया, सुर-नर-शबर-तिर्यक्साधारणया, सजलजलधरनिर्घोषगम्भीरया, आयोजनमात्रप्रतिस्फलन-प्रत्यलया, अमृतवृष्ट्या इव निर्वापिताऽशेषभव्यसत्त्वसन्तापया गिरा प्रवृत्तः जिननाथः धर्मदेशनां कर्तुम् । कथम् यथा प्राणवधादिसमुत्थपापनिवहेन भारिताः जीवाः । अयोगोलकः इव भवसागरे मज्जन्ति वेगेन । / 1 / / यथा ज्ञान-दर्शन-चारित्रसेवनैः लघुः विशुध्यन्ति । प्राप्नुवन्ति च सौख्यपरम्पराः स्वर्गाऽपवर्गेषु । / 2 / / पादपीठने व्याप्त कर्युं हतुं एवा सुरेंद्रो अने असुरेंद्रो जिनेश्वरने प्रणाम करी पोतपोताना योग्य स्थान पर बेठा. त्यारपछी शकेंद्र कोलाहलनो निषेध कर्यो त्यारे श्रीजिनेश्वर पोताना निर्मळ दांतनी कांतिना समूहवडे जाणे धोयेली होय तेम निर्मळ, एक ज प्रकारनी छतां पण अनेक लोकोना संशय छेदवामां समर्थ, देव, मनुष्य, भिल्ल अने तिर्यंच ए सर्वने साधारण (समजी शकाय तेवी), जळभरेला मेघनी गर्जना जेवी गंभीर, एक योजन प्रमाण क्षेत्रमां प्रसरवानी शक्तिवाळी तथा जाणे अमृतनी वृष्टि होय तेम सर्व भव्य प्राणीओना संतापने शांत करनारी वाणीवडे धर्मदेशना आपवा प्रवर्या. केवी रीते? ते कहे छे : धर्मदेशना जे प्रकारे प्राणवधादिकथी उत्पन्न थयेला पापसमूहवडे भारवाळा थयेला जीवो लोढाना गोळानी जेम तत्काळ भवसागरमां डूबी जाय छे, (1) जे प्रकारे ज्ञान, दर्शन अने चारित्र सेववावड (प्राणीओ) शीध्रपणे शुद्ध थाय छे अने स्वर्ग तथा मोक्षनी सुपपरंपराने पामे छ, (2)
Page #25
--------------------------------------------------------------------------
________________ 1090 श्रीमहावीरचरित्रम जह मिच्छत्तच्छाइयविवेयनयणा मुणंति न क्यावि। नीसेसदोसरहियं देवं सुगुरुं च धम्मपरं (यं) / / 3 / / जह गिहकज्जासत्ता अवितत्ता कामभोगसोक्खेहिं । मणुअत्तं लटुंपि हु मुद्धा थोवेण हारंति । / 4 / / जह तप्पमायपरयाए भूरिसो तान्न्स्र्न्न्प्रिहीन्ना। पावंति दहण-भेयणपमुहाई दुहाइं नरएसु । / 5 / / जह पंचमहव्वयकवयगूढदेहा दलंति लीलाए। अबैंतरारिवग्गं अजेयममरासुरेहिंपि । / 6 / / यथा मिथ्यात्वाऽऽच्छादितविवेकनयनाः जानन्ति न कदापि । निःशेषदोषरहितं देवं सुगुरुं च धर्मपरम् । / 3 / / यथा गृहकार्याऽऽसक्ताः अवितृप्ताः कामभोगसौख्यैः । मनुजत्वं लब्ध्वाऽपि मुग्धाः स्तोकेन हारयन्ति । / 4 / / यथा तत्प्रमादपरतया भूरिशः त्राणशरणपरिहीणाः । प्राप्नुवन्ति दहन-भेदनप्रमुखाणि दुःखानि नरकेषु । / 5 / / यथा पञ्चमहाव्रतकवचगूढदेहाः दलयन्ति लील्या। अभ्यन्तराऽरिवर्गम् अजेयम् अमरसुरैरपि । / 6 / / जे प्रकारे मिथ्यात्ववडे जेना विवेकरूपी नेत्र आच्छादित थया छे एवा प्राणीओ कदापि समग्र दोष रहित साया देव, गुरु भने धर्मपहने नेउद् नथी., (3) जे प्रकारे गृहना कार्यमां आसक्त थयेला अने कामभोगना सुखवडे अतृप्त थयेला मुग्ध जीवो मनुष्यपणुं पामीने पण थोडावडे ज (अल्पसुखे करीने ज) ते मनुष्यपणुं हारी जाय छे, (4) जे प्रकारे प्रमादमां तत्पर रहेवाथी घणा जीवो रक्षण अने शरण रहित थईने नरकने विषे dahana, bhedana vigere du:पाने पामे छ, (5) जे प्रकारे पंच महाव्रतरूपी बख्तरवडे गुप्त शरीरवाळा प्राणीओ सुर अने असुरवडे पण जीती न शकाय तव सभ्यंतर zatru (sults) ne 8131 mAtramA 4 4jI nA cha, (7)
Page #26
--------------------------------------------------------------------------
________________ अष्टमः प्रस्ताव 1091 जह सत्तुमित्तमणिलेटुसोक्खदुक्खेसु तुल्लचित्ताण । अमराहिंतोऽवि सुहं पाउब्भूएइ बहुययरं । / 7 / / तह जयगुरुणा नर-तिरिय-देवजणसंकुलाए परिसाए । हरिसभरनिब्भराए धम्मो सिट्ठो जयवरिठ्ठो ॥8॥ अह पत्थरटंकुक्कीरियव्व दढवज्जलेवघडियव्व । जिणवयणामयपाणेण सा सहा निच्चला जाया । / 9 / / किंच-अनिमेसच्छीहिं मुहं जिणस्स पेच्छंतया विराय्ण्ति। देवत्तलच्छिवरिअव्व तक्खणं तिरियनरनिवहा । / 10 / / इओ य-तीसे नयरीए अच्चंतधणकणसमिद्धो छक्कम्मकरणपरो नियदरिसण यथा शत्रु-मित्र-मणि-लेष्टु-सौख्य-दुःखेषु तुल्य्चित्तानाम्। अमरेभ्यः अपि सुखं प्रादुर्भवति बहुतरम् । / 7 / / तथा जगद्गुरुणा नर-तिर्यग्-देवसकुलायां पर्षदि । हर्षभरनिर्भरायां धर्मः शिष्टः जगद्वरिष्ठः । / 8 / / अथ प्रस्तरटङ्कोत्कीरिता इव, दृढवज्रलेपघटिता इव्। जिनवचनाऽमृतपानेन सा सभा निश्चला जाता । / 9 / / किञ्च अनिमेषाऽक्षिभ्यां मुखं जिनेन्द्रस्य प्रेक्षमाणाः विराज्ञ्ते। देवत्वलक्ष्मीवृताः इव तत्क्षणं तिर्यग्नरनिवहाः । / 10 / / इतश्च तस्यां नगर्याम् अत्यन्तधन-कणसमृद्धः षट्कर्मकरणपरः nijdrshnprruupitdhrmtathA वळी जे प्रकारे शत्रु-मित्र, मणि-कांकरो तथा सुख-दुःखमां तुल्य चित्तवाळा प्राणीओने देवोथकी पण घणुं अघि सुप प्राप्त थाय छ (7) ते प्रकारे जगद्गुरु श्रीजिनेश्वरे हर्षना समूहथी भरायेली अने नर, तिर्यंच तथा देव समूहवडे व्याप्त एवी समामै xtane मध्ये श्रेष्ठ धर्म सुओ (8) ते वखते जिनेश्वरना वचनरूपी अमृतनुं पान करवाथी ते आखी सभा पथ्थरमां टांकणावडे जाणे कोतरी होय अथवा दढ वजलेपवडे घडी (व्याप्त करी) होय तेम निश्चल थै गई. (9) तथा वळी निमेष रहित नेत्रवडे जिनेश्वरना मुखने जोता तिर्यंच अने मनुष्यना समूह देवपणानी लक्ष्मीने क्या (पाभ्या) होय तेम शोमता ता. (10) ते समये आ तरफ ते (मध्यमा) नगरीमां अत्यंत धन-धान्यनी समृद्धिवाळो, ब्राह्मणना पकर्म करवामां
Page #27
--------------------------------------------------------------------------
________________ 1092 श्रीमहावीरचरित्रम् परूवियधम्मनिच्चलचित्तो सोमिलिज्जो नाम माह्न्नो। तेण सग्गत्थिणा समारद्धो नयरीए बाहिमि ज्ञ्नो। समाहूया दूरदिसाहिंतो बहुसिस्ससयपरिवारा, असेसविज्जाठाणपारगा, चउव्वेयसुत्तत्थविसारया, नियनियपन्नावलेवोवहसियसुरगुरुणो इंदभूइपमुहा एक्कारस अज्झाव्गा। मीलियाई घय-महु-जवपमुहाइं जागोवगरणाइं, पगुणीकयाओ दक्खिणानिमित्तं पवरपट्टणुग्गयचेलकणगाइरासीओ । भत्तीए, कउगेण उवरोहेण य समागओ बहुजणवओ, समारद्धो हुयवहे अणवरयमंतुच्चारपुव्वयं जन्नोवगरणपक्खेवो । एत्यंतरे गयणयलमैवयंताई सुरवहूसणाहाइं देवविंदाइं अवलोइऊण परितुट्ठो पेच्छगजणो, जंपेइ य-'सुट्ट लट्ठ जटुं जन्निएहिं, जं सयमेव विग्गहवंतो तियसा परितुट्ठा इहैं अवयरंति त्ति । अह चंडालनिलयं व जन्नवाडयं परिहरिऊण समोसरणसंमुहं गंतुं पयट्टेसु तेसु वियंभिओ लोयप्पवाओ, जहा निश्चलचित्तः सोमिलिज्जः नामकः ब्राह्मणः । तेन स्वर्गाऽर्थिना समारब्धः नगर्याः बहिः यज्ञः । समाहूताः दूरदेशेभ्यः बहुशिष्यशतपरिवाराः, अशेषविद्यास्थानपारगाः, चतुर्वेदसूत्रार्थविशारदाः, निजनिजप्रज्ञाऽवलेपोपहसितसुरगुरवः ईन्द्रभूतिप्रमुखाः एकादश अध्याप्काः। मिलितानि घृत-मधु-यव-प्रमुखाणि यागोपकरणानि, प्रगुणीकृताः दक्षिणानिमित्तं प्र्व्र्प्त्त्त्ताऽनुग्त्व्स्त्र्-knkaadiraashyH। भक्त्या, कौतुकेन उपरोधेन च समागतः बहुजनपदः, समारब्धः हुतवहे अनवरतमन्त्रोच्चारपूर्वकं यज्ञोपकरणप्रक्षेपः । अत्रान्तरे गगनतलम् अतिव्रजन्ति सुरवधुसनाथानि देववृन्दानि अवलोक्य परितुष्टः प्रेक्षकजनः, जल्पति च 'सुष्ठु मनोहरं इष्टं याज्ञिकैः, यत्स्वयमेव विग्रहवन्तः त्रिदशाः परितुष्टाः इह अवतरन्ति' इति । अथ चण्डालनिलयमिव यज्ञपाटकं परिहृत्य समवसरणसम्मुखं गन्तुं प्रवृत्तेषु तेषु विजृम्भितः लोकप्रवादः तत्पर अने पोताना शास्त्रमां कहेला धर्ममां निश्चल चित्तवाळो सोमिलिज नामनो ब्राह्मण रहेतो हतो. स्वर्गनी इच्छावाळा तेणे ते नगरीनी बहारना भागमां यज्ञ आरंभ्यो हतो, तेथी तेणे दूर देशथी घणा सेंकडो शिष्योना परिवारवाळा, समग्र (चौद) विद्याना स्थानने पार पामेला, चार वेदना सूत्रार्थमां पंडित अने पोतपोतानी बुद्धिना गर्वथी बृहस्पतिने पण हसनारा इंद्रभूति विगेरे अग्यार अध्यापकोने बोलाव्या हता, घी, साकर अने जव विगेरे यज्ञनी सामग्री एकठी करी हती, ब्राह्मणोने दक्षिणा आपवा माटे उचा श्रेष्ठ वस्त्रो अने सुवर्ण विगेरेना समूहो तैयार कर्या हता, भक्तिथी, कौतुकथी अने आग्रहथी घणा देशना लोको त्यां आवेला हता. पछी त्यां अग्निमां (अग्निना कुंडमां) निरंतर मंत्रोना उच्चारपूर्वक यज्ञनी सामग्रीनो होम आरंभ्यो. आ अवसरे आकाशतळने ओळंगता देवीओ सहित देवोना समूहने जोइने प्रेक्षक जनो तुष्टमान थया, अने बोल्या के-"A याज्ञिकोए सारी रीते मनोहर होम कर्यो छे, तेथी तुष्टमान थयेला देवो पोते ज शरीर धारण करीने अहीं उतरे छे. तेटलामां तो चंडाळना घरनी जेम ते यज्ञपाटकनो त्याग करी ते देवो समवसरण तरफ जवा लाग्या त्यारे लोकनो प्रवाद आ प्रमाणे विकास पाम्यो (लोको बोल्या) के-भूत-भविष्यनी वस्तुने जाणनार तथा लोकोत्तर ऐश्वर्य, रूप, सामर्थ्य
Page #28
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1093 सव्वन्नू तीयाणागयवत्थुजाणगो लोगुत्तरिस्सरियरूवसामत्थजसाइगुणावासो एत्थ समोसढो, तस्स पूयणत्थं एस नयरजणो विमाणारूढा तियसा य गच्छंतित्ति, अह सव्वन्नुत्ति गिरं सौं उप्प्न्न्गाद्ध्प्रिकोवो। नियलोयाणं पुरओ इंदभूई इमं भणइ ॥1॥ मोत्तूण ममं लोगा तस्स समीवंमि कीस वच्चंति?| किं कोऽवि ममावि पुरो सव्वन्नू अत्थि एत्थ जए? ॥2॥ गच्छंतु व मुक्खजणा देवा kaha'NeNa विम्हयं नीया?| पूयंति संथुणंति य जेणं सव्वण्णुबुद्धीए । / 3 / / अहवा जारिसओ सो सव्वण्णू तारिसा सुरा तेऽवि । अणुसरिसो संजोगो गामनडाणं व मुक्खाणं । / 4 / / यथा-'सर्वज्ञः अतीताऽनागतवस्तुज्ञः लोकोत्तरैश्वर्य-रूप-सामर्थ्य-यशःआदिगुणाऽऽवासः अत्र समवसृतः, तस्य पूजनार्थं एषः नगरजनः विमानाऽऽरूढाः त्रिदशाः च ग्च्छ्न्ति|' अथ सर्वज्ञः इति गिरं श्रुत्वा utpnngaaddhprikopH| निजलोकानां पुरतः ईन्द्रभूतिः इदं भणति । / 1 / / मुक्त्वा मां लोकाः तस्य समीपं कथं व्रजन्ति? | किं कोऽपि ममाऽपि पुरः सर्वज्ञः अस्ति अत्र जगति? / / 2 / / गच्छन्तु वा मूर्खजनाः देवाः कथमनेन विस्मितं नीताः?| पूजयन्ति संस्तुवन्ति च येन सर्वज्ञबुद्ध्या । / 3 / / अथवा यादृशः सः सर्वज्ञः तादृशाः सुराः तेऽपि । अनुसदृशः संयोगः ग्रामनटानामिव मूर्खाणाम् । / 4 / / अने यश विगेरे गुणोना निवासरूप सर्वज्ञ अहीं समवसर्या (पधार्या) छे. तेमनी पूजा करवा माटे आ नगरजनो अने विमानमां आरूढ थयेला देवो जाय छे.' ते वखते "सर्वज्ञ' एवो शब्द सांभळी इंद्रभूतिने अत्यंत कोप उत्पन्न थयो, एटले तेणे पोताना लोको पासे मा प्र्भाए। युं -(1) _ 'भयो भने मूडीने तेनी पासे म य छ? | मारी पासे 59 ॥ ॥ 4॥त्म् 759 सर्वज्ञ छ? (2) अथवा मूर्ख लोको भले जाओ, पण आणे देवोने शी रीते विस्मय पमाड्या के जेथी तेओ पण तेने सर्वज्ञनी बुद्धिओ pU4 छ भने स्तुति 42. छ? (3) अथवा तो जेवो ते सर्वज्ञ हशे तेवा ज देवो पण हशे. ग्राम्यजनो अने नटोनी जेम सरखे सरखो मूर्खनो संयोग भन्यो सागेछ (4)
Page #29
--------------------------------------------------------------------------
________________ 1094 श्रीमहावीरचरित्रम किं वा इमिणा बहुजंपिएण? अज्जवि असिद्ध्क्ज्ज्मि। सयमेव तत्थ गंतूण हेउजुत्तीहिं तं समणं । / 5 / / काउं हयप्पयावं पुरओ देवाण दाणवाणं च । नासेमि अहमसेसं खणेण सव्वण्णुवायं से । / 6 ॥ जुम्मं । इय साहंकारं जंपिऊण पंचहिं सएहिं सिस्सान्न्ण्। परियरिओ सो पत्तो जयगुरुणो पायमूलंमि । / 7 / / तयणु-ससहर-कासकुसुमोह-हिमपंडुरछत्ततियनिहयतरणिकरनियरपसरह, पमिलंतसायरनरखयरसुरिंदसंदोहवंदह । पेच्छिवि जयनाहह महिम इंदभूइ मणमि, किं एयंति चमक्कियओ तक्खणि ओसरणंमि । / 8 / / किं वा अनेन बहुजल्पितेन अद्यपि असिद्धकार्ये । स्वयमेव तत्र गत्वा हेतुयुक्तिभिः तं श्रमणम् । / 5 / / कृत्वा हतप्रतापं पुरतः देवानां दानवानां च । नाशयामि अहम् अशेषं क्षणेन सर्वज्ञवादं तस्य । / 6 / / युग्मम् । / इति साहङ्कारं जल्पित्वा पञ्चभिः शतैः शिष्याणाम् । परिवृत्तः सः प्राप्तः जगद्गुरोः पादमूले । / 7 / / तदनु-शशधर-काशकुसुमौघ-हिमपाण्डुरछत्रत्रिकनिहततरणिकरप्रसरः, प्र्मिल्त्साद्र्न्र्-खेच्र्सुरेन्द्र्स्न्दोह्व्न्द्य्मान्ः। प्रेक्षितेऽपि जगन्नाथस्य महिमानम् ईन्द्रभूतिः मनसि, किमेतद् इति चमत्कृतः तत्क्षणं समवसरणे । / 8 / / अथवा आ घणुं कहेवाथी शुं? हजुसुधी तेनुं कार्य सिद्ध नथी थयुं तेटलामां हुं पोते ज त्यां जैने हेतु तथा युक्तिवडे ते श्रमण (साधु)ने देवो अने असुरोनी समक्ष हणायेला प्रभाववाळा करी, एक क्षणवारमां ज तेना समय सर्वज्ञवाहनो नाश 53. (5/s) आ प्रमाणे अहंकार सहित बोलीने पांचसो शिष्योथी परिवरेलो ते (इंद्रभूति) जगद्गुरुनी पासे गयो. (7) त्यारपछी चंद्र, काशना पुष्पना समूह अने बरफनी जेवा श्वेत त्रण छत्रवडे सूर्यना किरणोना समूहनो प्रचार जेमने रूंधायेलो हतो, तथा जेमने एकठा थयेला मनुष्यो, विद्याधरो अने देवेंद्रोना समूहो आदरथी वंदना करता हता तेवा जगन्नाथनो महिमा जोईने "A शुं?' एम तत्काळ समवसरणमां गयेलो इंद्रभूति पोताना मनमां आश्चर्य पाम्यो. (8)
Page #30
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1095 एत्यंतरंमि भुवणेक्कभाणुणा जिणवरेण स्ण्ल्त्तो। भो इंदभूइ! गोयम सागयमी महुरवाणीए । / 9 / / ताहे चिंतियमिमिणा नामंपिहु मे वियाणए एसो। भुवणेऽवि पायडजसं अहवा को मं न याणेइ? / / 10 / / जै हिययगोयरं मे संसय मण्णेज्ज अहव छिंदेज्जा । ता होज्ज विम्हओ मे इय चिंतंतो पुणो भणिओ । / 11 / / किं मण्णे अत्थि जीओ उयाहु नत्थित्ति संसओ तुज्झ । सुंदर! परिचयसु इमं संदेहं माणपडिसिद्धं । / 12 / / अत्रान्तरे भुवनैकभानुना जिनवरेण संलप्तः । 'भोः इन्द्रभूते! गौतम! स्वागतम्' इति मधुरवाण्या । / 9 / / तदा चिन्तितमनेन नाम अपि खलु मम विजानाति एषः । भुवनेऽपि प्रकटयशः अथवा क: मां न जानाति? / / 10 / / यथा हृदयगोचरं मम संशयं मन्यते अथवा छिनत्ति । ततः भवेद् विस्मयः मम 'इति चिन्तयन् पुनः भणितः । / 11 / / किं मन्ये अस्ति जीवः उताहो नास्ति-इति संशयः तव । सुन्दर! परित्यज इदं सन्देहं मानप्रतिषिद्धम् । / 12 / / ते वखते त्रण भुवनमां एक सूर्यसमान जिनेश्वरे तेने "हे इंद्रभूति! गौतम! तुं भले आव्यो. एम मधुर qul43 गोसाव्या. (8) ते सांभळीने तेणे विचार्युं के-"A तो मारा नामने पण जाणे छे अथवा तो पृथ्वी पर प्रगट यशवाळा मने ओएन ? (10) जो मारा हृदयमां रहेला संशयने जाणे अथवा छेदे तो मने विस्मय थाय.' आ प्रमाणे विचार करतां तेने फरीथी प्रभुए कह्युं के-(11) . हे सुंदर! हुं जाणुं छुं के "जीव छे के नहीं? एम तारा मनमां संशय छे, परंतु प्रमाणथी निषेध करी शकाय तेवा ते संदेहनो तुं त्याग कर; केमके भ्रांति रहितपणे जीव छे ज. ते चित्त, चेतना, संज्ञा अने विज्ञान विगेरे आ प्रगट लक्षणोवडे जाणवा लायक छे. जो कदाच सुफत अने दुष्कृतनो आधाररूप जीव अवस्थित न होय तो यज्ञ,
Page #31
--------------------------------------------------------------------------
________________ 1096 श्रीमहावीरचरित्रम अत्थि जिओ निब्भंतं इमेहिं सो लक्खणेहिं मुन्निय्व्वो। चित्तं-चेयण-सण्णा-विण्णाणाईहिं पयडेहिं । / 13 / / जै पुण न होज्ज जीवो अवढिओ सुक्य्दुक्क्याहारो। ता जागदाणनाणोवहाणपमुहं मुहा सव्वं । / 14 / / इय जयगुरुणो वयणं सौं परिभाविउं च मैपुव्वं । मिच्छत्तेण समं चिय उज्झइ तं संसयं झत्ति । / 15 / / अह ववगयकुविगप्पो दप्पं सप्पं व उज्झिउं दूरे। संसारविरत्तमणो निवडै चलणेसु जगगुरुणो ॥16-1 / / भणइ य भयवं! नियदिक्खदाणओ majjha'NuggahaM कुणसु । इय वुत्ते नियहत्थेण दिक्खिओ एस जयगुरुणा ॥16-2 / / अस्ति जीवः निर्धान्तम् एभिः सः लक्षणैः ज्ञेयः । चित्त-चेतना-संज्ञा-विज्ञानादिभिः प्रकटैः । / 13 / / यदि पुनः न भवेज्जीवः अवस्थितः सुकृतदुष्कृताऽऽधारः । ततः यज्ञ-दान-ज्ञानोपधानप्रमुखं मुधा सर्वम् । / 14 / / इति जगद्गुरोः वचनं श्रुत्वा परिभाव्य च मतिपूर्वम् । मिथ्यात्वेन सममेव उज्झति तं संशयं झटिति । / 15 / / अथ व्यपगतकुविकल्पः दर्पं सर्पमिव उज्झित्वा दूरे । संसारविरक्तमनाः निपतति चरणयोः जगद्गुरोः । / 16-1 / / भणति च-भगवन् निजदीक्षादानतः ममाऽनुग्रहं कुरु । इत्युक्ते निजहस्तेन दीक्षितः एषः जगद्गुरुणा । / 16-2 / / हान, शान भने तपस्या (त) विगैरे सर्व व्यर्थ थशे.' (12/13/14) आ प्रमाणे जगद्गुरुनुं वचन सांभळी तथा तेने पोतानी बुद्धिपूर्वक विचारी तेणे मिथ्यात्वनी साथे ज ते संशयनो शा त्या प्रयो. (15) त्यारपछी कुविकल्पनो नाश करी सर्पनी जेवा गर्वने दूरथी ज त्याग करी संसारथी विरक्त मनवाळो ते 4गगुरुना ya25मा 5'यो, (17-1) अने बोल्यो के-"हे भगवन्! पोतानी दीक्षा मने आपीने मारा पर अनुग्रह (कृपा) करो.' आ प्रमाणे तेना वाथी 4गगुरुयतेने (पांय सो शिष्यो सहित) पोताना हायव दीक्षा मापी. (17-2)
Page #32
--------------------------------------------------------------------------
________________ 1097 अष्टमः प्रस्तावः तं पव्वैयं सौं अग्गिभूईवि चिंतई एव्ण्। वच्चामि तमाणेमी पराजिणेऊण सव्वण्णुं । / 17 / / मण्णे छलाइणच्चिय छलिओ माइंदजालिएणं व । समणेण तेण तम्हा उवेक्खणिज्जो न सो होइ । / 18 / / संसयमेगंपि ममं जै पुण छिंदेज्ज होमि ता सिस्सो। तस्सत्ति जंपमाणो सोवि गओ जिणवरसमीवं । / 19 / / हे अग्गिभूइ! कम्मं अत्थी नत्थित्ति संसओ तुज्झ । बाढमजुत्तो एसो विज्जइ जं कम्ममिह पयडं । / 20 / / तं प्रव्रजितं श्रुत्वा अग्निभूतिः अपि चिन्तयति एवम् । व्रजामि तम् आनयामि पराजित्य सर्वज्ञम् । / 17 / / मन्ये छलादिना एव छलितः मृगेन्द्रजालिकेन इव । श्रमणेन तेन तस्माद् उपेक्षणीयः न सः भवति । / 18 / / संशयमेकमपि मम यदि पुनः छिनत्ति भविष्यामि तदा शिष्यः । तस्येति जल्पन् सः अपि गतः जिनवरसमीपम् । / 19 / / हे अग्निभूते! कर्म अस्ति नास्ति इति संशयः तव । बाढम् अयुक्तः एषः विद्यते यत् कर्म इह प्रकटम् । / 20 / / तेने प्रवृजित थयेला सांभळीने अग्निभूतिए आ प्रमाणे विचार कर्यो के हुं त्यां जाउं, अने ते सर्वज्ञनो पराजय करी मारा भाइने पाछो लावुं. (17) हुं मानुं छुं के-ते साधुए इंद्रजालिकनी जेम मारा भाईने जळादिकवडे छळ्यो तो नहीं होय? तेथी मारे तेनी उपेक्षा 42वी योग्य नथी. (18) वळी जो कदाच ते मारा एक ज संशयने छेदशे तो हुं तेनो शिष्य थैश.' आ प्रमाणे बोलतो ते पण नेश्वरनी सभी गयो. (18) त्यारे प्रभु बोल्या के-"हे अग्निभूति! कर्म छे के नथी? एम तने संशय छे, ते अत्यंत अयुक्त छे; कारण के आ जगतमां karma to pragaTa ja che. (20)
Page #33
--------------------------------------------------------------------------
________________ 1098 श्रीमहावीरचरित्रम् कहमण्णहा समेऽवि हु करसिरपमुहंगदेहसंबंधे । एक्के भवंति सुहिणो अण्णे पुण दुक्खिया निच्चं । / 21 / / धारियधवलायवत्ता विलासिणीविहुयचामरा एगे। भडचडगरपरियरिया वच्चंति करेणुगारूढा । / 22 / / अण्णेऽणुवाहण च्चिय पए पए भयवसेण कंपंता । एगागिणो वरागा कहकहवि पहंमि गच्छंति । / 23 / / एगे लीलाए च्चिय पूरति मणोरहे बहुजणाणं । niyauyaraMpi'vi अन्ने भरंति भिक्खाए भमणेण । / 24 / / कथमन्यथा समेऽपि खलु क्र्-shirHprmukhaanggdehsmbndhe| एके भवन्ति सुखिनः अन्ये पुनः दुःखिताः नित्यम् । / 21 / / धारितधवलाऽऽतपत्राः विलासिनीविधूतचामराः एके। भटचटकरपरिवृत्ताः व्रजन्ति करेणुकाऽऽरूढाः । / 22 / / अन्ये अनुपानहः एव पदे पदे भयवशेन क्म्प्मानाः। एकाकिनः वराकाः कथंकथमपि पथे गच्छन्ति । / 23 / / एके लीलया एव पूरयन्ति मनोरथान् बहुजनानाम् । निजोदरमपि अन्ये बिभ्रति भिक्षायां भ्रमणेन । / 24 / / जो कर्म न होय तो सर्व मनुष्योने हाथ, मस्तक विगेरे अवयव अने शरीरनो संबंध सरखो छतां पण सर्व मनुष्यो सुखी केम छे? अने बीजा निरंतर दुःखी केम छे? (21) केटलाक मनुष्यो मस्तक पर श्वेत छत्र धारण करी नायिकाओवडे चामरथी वींझाता अने सुभटोना समूहवडे परिवरेला तथा हाथणी उपर आरूढ थयेला जाय छे. (22) बीजा केटलाक पगमां जोडा पहेर्या विना ज पगले पगले भयना वशथी कंपता एकला बिचारा कोईपण 4512 ( भ टथी) भागमा या छ. (23) वळी केटलाक लीला मात्रमां ज घणा माणसोना मनोरथोने पूर्ण करे छे, अने बीजा केटलाक भिक्षाभ्रमण करीने मात्र पोताना उदरने पण मुश्केलीथी bhare che. (24)
Page #34
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1099 ससहरमुहीहिं बिंबाहरीहिं प्प्फुल्ल्कुव्ल्य्च्छीहिण्। एगे विलसंति विलासिणीहिं सद्धिं सभवणेसु । / 25 / / मक्कडमुहीहिं मिरियत्थणीहिं ऐलंबमोट्टपोट्टाहिं । पच्चक्खरक्खसीहिं व अन्ने गिहिणीहिं सह ठंति । / 26 / / तुल्लंमिवि संबंधे समेऽवि कालाइयंमि एगस्स । संपज्जइ बहुलाभो मूलंपि पणस्सइ परस्स । / 27 / / इय एवंविहकज्जाण कारणं कम्ममेव नायव्वं । निक्कारणाइं जायंति जेण न विचित्तकज्जाइं । / 28 / / शशधरमुखीभिः बिम्बाऽधरीभिः प्रफुल्लकुवलयाऽक्षिभिः । एके विलसन्ति विलासिनीभिः सह स्वभवनेषु । / 25 / / मर्कटमुखीभिः मिरिचस्तनीभिः अतिलम्बोष्ठपुटाभिः । प्रत्यक्षराक्षसीभिः इव अन्ये गृहिणीभिः सह वसन्ति । / 26 / / तुल्येऽपि सम्बन्धे समेऽपि कालादिके एकस्य । सम्पद्यते बहुलाभः मूलमपि प्रणश्यति परस्य । / 27 / / इति एवंविधकार्याणां कारणं कर्म एव ज्ञ्यात्व्य्म्। निष्कारणानि जायन्ते येन न विचित्रकार्याणि । / 28 / / तथा केटलाक पुरुषो चंद्र जेवा मुखवाळी, बिबना फळ जेवा ओष्ठवाळी, विकस्वर कमळना जेवा नेत्रवाळी अने विलासवाळी स्त्रीओनी साथे पोतानां भवनमां विलास करे छे. (25) अने बीजां केटलाक वांदरानी जेवा मुखवाळी, मरचां जेवा लांबा स्तनवाळी अने अत्यंत लांबा ओष्ठपुटवाळी जाणे प्रत्यक्ष राक्षसी होय एवी स्त्रीओनी साथे रहे छे. (23) वळी व्यापार विगेरेनो संबंध तुल्य छतां अने काल विगेरे समान छतां एकने घणो लाभ प्राप्त थाय छे अने बीजानी मुडी पण (मूळ धन पण) नाश पामे छे. (27) आ प्रमाणे आवा प्रकारनां कार्योनुं कारण कर्म ज जाणवुं; केमके विचित्र प्रकारनां कार्यो कारण विना थतां ज नथी.' (28)
Page #35
--------------------------------------------------------------------------
________________ 1100 श्रीमहावीरचरित्रम एवं वुत्ते निच्छिन्नसंसओ pNcsisssyshio। भववेरग्गमुवगओ पडिवज्जइ सोऽवि पवज्जं । / 29 / / अह वाउभूइनामो सहोयरो तेसिमेव ल्हुय्य्रो। पम्मुक्कमच्छरो भत्तिनिब्भरुभिन्नरोमंचो । / 30 / / कह तेऽवि तेण विजियत्ति विम्हयं परममुव्वहंतो य । एइ जिणसन्निगासं संसयवोच्छेयमिच्छंतो । / 31 / / अह सो जएक्कगुरुणा पयंपिओ भद्द! कीस वहसि तमं । तज्जीवं तस्सरीरंति संसयं जुत्तिपडिसिद्धं? / / 32 / / एवम् उक्ते निच्छिन्नसंशयः पञ्चशिष्यशतसहितः । भववैराग्यमुपगतः प्रतिपद्यते सोऽपि प्रव्रज्याम् । / 29 / / अथ वायुभूतिनामकः सहोदरः तयोरेव लघीयान् । प्रमुक्तमत्सरः भक्तिनिर्भरोद्भिन्नरोमाञ्चः । / 30 / / कथं तौ अपि तेन विजितौ इति विस्मयं परममुद्वहन् च । एति जिनसन्निकाशं संशयव्युच्छेदमिच्छन् । / 31 / / अथ सः जगदैकगुरुणा प्रजल्पितः भद्र! कस्माद् वहसि त्वम् । तज्जीवः तत्शरीरमिति संशयं युक्तिप्रतिषिद्धम्? / / 32 / / आ प्रमाणे प्रभुना कहेवाथी तेनो संशय छेदायो, तेथी भववैराग्यने पामेला तेणे पांच सो शिष्यो सहित प्रया अं.2 2. (28) त्यारपछी ते बन्नेनो नानो भाइ वायुभूति नामनो हतो. ते मत्सरनो त्याग करी भक्तिना भारथी रोमांचने dhA2442तो भने (30) ते मारा बन्ने भाइओने तेणे शी रीते जीत्या?" एम अत्यंत विस्मयने धारण करतो तथा पोताना संशयना विच्छेदने इच्छतो जिनेश्वरनी पासे आव्यो. (31) ते वखते जगतना अद्वितीय गुरुए कह्युं- हे भद्र! ते ज शरीर अने ते ज जीव (शरीर अने जीव एक ज छ) सेवा संशयने तुंम paa29॥ 42 छ? ते तथा असंगत छ. (32)
Page #36
--------------------------------------------------------------------------
________________ 1101 अष्टमः प्रस्तावः जेण सरीरजियाणं एगंतेगत्तकप्पणे जीवो। नो होज्ज देहनासे घडभंगे तस्सरूवं व । / 33 / / देहे य विज्जमाणे जीएण विवज्जिएवि जाएज्जा। ' चित्ताईया धम्मा न य ते तविरहओ दिट्ठा । / 34 / / तम्हा भिन्नाभिन्नो विन्नाणघणो सरीरओ जीवो। अन्नोच्चिय मुणियव्वो एवं भणियंमि पडिबुद्धो । / 35 / / पंचहिं सिस्ससएहिं सहिओ सोऽवि हु जिणस्स पासंमि । निच्छिन्नपेमबंधो मुंचइ घरवासवासंगं ॥36 / / अह इमे तिन्निवि गहियपव्वज्जे निसामिऊण दुरुम्मुक्कमच्छरो गच्छामि, संसयं येन शरीरजीवयोः एकान्तैकत्वकल्पने जीवः । नो भवेत् देहनाशे घटभङ्गे तत्स्वरूपमिव । / 33 / / देहे च विद्यमाने जीवेन विवर्जितेऽपि जायेत । चित्तादिकाः धर्माः न च ते तद्विरहे दृष्टाः । / 34 / / तस्माद् भिन्नाभिन्नः विज्ञानघनः शरीरतः जीवः । अन्यः एव ज्ञातव्यः एवं भणिते प्रतिबुद्धः । / 35 / / पञ्चभिः शिष्यशतैः सहितः सः अपि खलु जिनस्य पार्श्वे । निच्छिन्नप्रेमबन्धः मुञ्चति गृहवासव्यासङ्गम् । / 36 / / अथ इमे त्रयः अपि गृहीतप्रव्रज्याः निःशम्य दूरोन्मुक्तमत्सरः, 'गच्छामि संशयं च पृच्छामि, न कारण के शरीर अने जीवनुं एकांतपणे एकपणुं मानवाथी देहनो नाश थये जीव नहीं रहे (जीवनो पण नाश थरी). gha2 Hin4आथी तेनु 35 नाश पामे 4 छ. (33) जीवथी रहित थया छतां पण जो शरीर विद्यमान हशे तो जीवना चैतन्यादिक धर्म होवा जोईशे, परंतु जीव विना तो ते धर्मो जोवामां आवता नथी; (34) तेथी करीने ज्ञानवडे घन (घणा ज्ञानवाळो) तथा शरीरथी भिन्न अने अभिन्न एवो जीव judo ja che ema nij.' mA prbhaae| प्रभुना वाथी से प्रतिपोध पाभ्यो, (34) प्रेमना बंधननो छेद करनारा ते पांच सो शिष्यो सहित जिनेश्वरनी पासे संसारनी आसक्ति छोडे छे. (= हामा 39 ॥ 421). (33) त्यारपछी ते त्रणेए दीक्षा लीधी सांभळीने द्वेषनो संपूर्ण त्याग करी व्यक्त नामना अध्यापके विचार्युं के-"हुं
Page #37
--------------------------------------------------------------------------
________________ 1102 श्रीमहावीरचरित्रम च पुच्छामि न सामन्नरूवो सो भयवंति बहुमाणमुव्वहंतो वियत्तो नाम अज्झावगो गओ जिणसमीवं, वागरिओ य भयवया, जहा-'भद्द! वियत्त! तुह पंचभूयसत्ताविसओ संसओ, सो य न जुत्तो, जओ पच्चक्खदिस्समाणा भूजलणजलानिलाइणो भूया कहं अवलविउं तीरंति?, जं च वेए भणियं-'सुविणोवमा सव्वे भावा' इच्चाइ, तंपि खणविलाससीलयं सव्वभावाणं पडुच्च, न उण सव्वहा भूयाभावसाहगत्तणेणं ति वुत्ते वियत्तो संसाराणुवंधेण समं चइऊण कुविगप्पं पंचहिं छत्तसएहिं अणुगम्ममाणो पवन्नो संजमुज्जोयं 4 / / तंमि य पवज्जं पवन्ने सुहम्मो नाम अज्झावगो विरुद्धवेयपयनिबंधणं संसयं पुच्छिउकामो संपत्तो जिणंतियं । सो य भयवंतं सिंहासणगयं पुव्वपव्वयसिंगाधिरूढं दिवायरं व पलोइऊण परमं पमोयपब्भारमणुभवंतो संलत्तो जिणेण-'अहो सुहम्म! तुम इमं संसयं वहसि-जो इह भवे पुरिसो पसू वा सो सामान्यरूपः सः भगवान्' इति बहुमानम् उद्वहन् व्यक्तः नामकः अध्यापकः गतः जिनसमीपम्, व्याकृतः च भगवता, यथा 'भद्र! व्यक्त! तव पञ्चभूतसत्ताविषयः संशयः, सः च न युक्तः, यतः प्रत्यक्षदृश्यमाणाः भू-ज्वलन-जलाऽनिलदयः भूताः कथं अपलपितुं शक्यन्ते? यच्च वेदे भणितं 'स्वप्नोपमाः सर्वे भावाः' इत्यादि, तदपि क्षणविलासशीलानां सर्वभावानां प्रतीत्य, न पुनः सर्वथा भूताऽभावसाधकत्वेन' इति उक्ते व्यक्तः संसाराऽनुबन्धेन समं त्यक्त्वा कुविकल्पं पञ्चभिः छात्रशतैः अनुगम्यमानः प्रपन्नवान् संयमोद्योगम् । / 4 / / तस्मिन् च प्रव्रज्यां प्रपन्ने सुधर्मः नामकः अध्यापकः विरुद्धवेदपदनिबन्धनं संशयं प्रष्टुकामः सम्प्राप्तः जिनाऽन्तिक्म्। सः च भगवन्तं सिंहासनगतं पूर्वपर्वतशृङ्गाधिरूढं दिवाकरं इव प्रलोक्य परमं प्रमोदप्राग्भारमनुभवन् संलप्तः जिनेन 'अहो! सुधर्म! त्वं इदं संशयं वहसि-यः इह भवे पुरुषः, पशुः वा सः परभवेऽपि पुरुषत्वं पशुत्वं वा लभते, इदं न युक्तं यतः यः इहजन्मनि स्वभावेन जाउं अने संशयने पूछुं. ते भगवान सामान्य रूपवाळा नथी. एम विचारी प्रभु उपर बहुमानने वहन करतो ते व्यक्त जिनेश्वर पासे गयो. भगवाने तेने कह्युं के हे भद्र व्यक्त! तने पंच महाभूतना विषयमां संदेह छे, ते युक्त नथी; केमके प्रत्यक्ष देखाता पृथ्वी, अग्नि, जळ अने वायु विगेरे महाभूतो शी रीते ओळवी शकाय? वळी वेदमां जे कह्युं छे के "सर्व पदार्थो स्वप्न जेवा che.' vigere te पण सर्व पदार्थो क्षण विलासना स्वभाववाळा छे एम धारीने कह्युं छे; पण सर्वथा महाभूतोना अभावने साधवा माटे नथी कह्युं." आ प्रमाणे कहेवाथी व्यक्ति पण संसारना अनुबंधनी साथे पोताना कुतर्कनो त्याग करी पांच सो विद्यार्थीओ सहित संयमना उद्योतने पाम्यो. (4) तेणे (व्यक्त) प्रवज्या लीधा पछी सुधर्मा नामनो अध्यापक विरूद्ध वेदना वचन संबंधी संशयने पूछवानी इच्छाथी जिनेश्वरनी पासे आव्यो. उदयाचळ पर्वतना शिखर पर रहेला सूर्यनी जेम सिंहासन पर रहेला भगवानने जोइने ते अत्यंत हर्षना समूहने पाम्यो. तेने जिनेश्वरे बोलाव्यो के- सुधर्मा! तुं एवो संशय धारण करे छे के-जे आ भवमां पुरुष के पशु होय ते परभवमां पण पुरुषपणुं के पशुपणुं पामे छे. आवो संशय करवो
Page #38
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1103 परभवेऽवि पुरिसत्तं पसुत्तं वा लहै, इमं च न जुत्तं, जओ जो इह जम्मे सभावेण मद्दवज्जवाइगुणजुओ मणूसो सो मणुयाउयं कम्मं बंधिऊण भवंतरे पुरिसत्तणं पाउणै । pasU'vi मायाइदोसजुत्तो पुणोऽवि पसुत्तणं पडिवज्जइ, न उण निच्छएण, जेण कम्मसव्वपेक्खा जीवाण गईरागइत्ति, न य कारणाणुरूवं कज्जंति सव्वत्थ वित्यारिउं पारीयै, विलक्खणरूवाओ सिंगाइकारणाओऽवि स्राईन्न्मुप्प्त्तिद्ण्स्न्नाओ|' एवं च निसामिऊण वोच्छिन्नसंसओ पंचसयविणेयपरिवुडो सुहम्मो भयवओ सिस्सो जाओत्ति 5 / / अह तंमि पव्वइए मंडियनामो अज्झावगो पुव्वक्कमेण पत्तो समोसरणं, वागरिओ य भगवया-'हंत बंध-मोक्खविसयं संदेहं तुमं कुणसि, नणु न जुत्तमेयं, जओ बंध-मोक्खा सुपसिद्धा चेव । कहं? मिच्छत्त-पमाय-कसायदुट्ठजोगाइकारणेहिं dddhN। जीवस्स कम्मबंधो जायै ऐभीसणो तत्तो । / 1 / / मार्दवाऽर्जवादिगुणयुतः मनुष्यः सः मनुजायुष्कं कर्म बद्ध्वा भवान्तरे पुरुषत्वं प्राप्नोति। पशुरपि मायादिदोषयुक्तः पुनरपि पशुत्वं प्र्तिप्द्य्ते। न पुनः निश्चयेन, येन कर्मसव्यपेक्षाः जीवानां गत्यागतयः । न च कारणाऽनुरूपं कार्यमिति सर्वत्र विस्तारयितुं पार्यते, विलक्षणरूपतः शृङ्गादिकारणतः अपि shraadiinaamutpttidrshntH|' एवं च निःशम्य व्युच्छिन्नशंसयः पञ्चशतविनेयपरिवृत्तः सुधर्मः भगवतः शिष्यः जातः इति । / 5 / / अथ तस्मिन् प्रव्रजिते मण्डित नामकः अध्यापकः पूर्वक्रमेण प्राप्तः समवसरणम्, व्याकृतश्च भगवताऽहन्त! बन्ध-मोक्षविषयं सन्देहं त्वं करोषि, ननु न युक्तमेतत्, यतः बन्धमोक्षौ प्रसिद्धौ एव । कथम् - मिथ्यात्व-प्रमाद-कषाय-दुष्टयोगादिकारणैः दृद्ध्म्। जीवस्य कर्मबन्धः जायते अतिभीषणः तत्तः । / 1 / / योग्य नथी कारण के जे मनुष्य आ जन्म(भव)मां स्वभावे करीने मादव, आर्जव विगेरे गुणयुक्त होय ते मनुष्य मनुष्यायुनुं कर्म बांधी बीजा भवमां पण मनुष्यपणुं पामे छे. अने पशु पण मायादिक दोषवडे युक्त होय तो ते फरीथी पण पशुपणुं पामे छे, परंतु आ बाबत निच्चे नथी केमके जीवोनी गति अने आगति कर्मनी ज अपेक्षावाळी छे. वळी कारणने अनुसरतुं ज कार्य होय एम सर्वत्र कहेवुं योग्य नथी, केमके विलक्षण स्वरूपवाळा शींगडा विगेरे कारणथकी पण शर (घासविशेष) विगेरेनी उत्पत्ति जोवामां आवे छे. आ प्रमाणे सांभळीने संशयनो नाश थतां पांच सो शिष्यो सहित सुधर्मा भगवाननो शिष्य थयो. (5) हवे तेणे प्रवज्या लीधी त्यारे मंडिक नामना अध्यापक पूर्वना क्रमे समवसरणमां आव्यो. तेने भगवाने कह्युं केभद्र! तुं बंध अने मोक्ष संबंधी संशय करे छे, ते युक्त नथी केमके बंध अने मोक्ष प्रसिद्ध ज छे. केवी रीते? ते कहे छे मिथ्यात्व, कषाय, प्रमाद अने मन, वचन, काया संबंधी दुष्ट योग विगेरे कारणोए करीने जीवने अत्यंत भयंकर अने दढ कर्मबंध थाय che. (1)
Page #39
--------------------------------------------------------------------------
________________ 1104 अणुहवै रज्जननुव्व सव्वया नरय - तिरियठाणेसु । किब्बिसदेव-नरेसु य दुखाइं परमत्तिक्खा ॥2॥ मोक्खो पुण निम्म्ल्नान्न्च्र्न्न्स्द्धान्न्प्र्म्हेऊहिण्। कम्माण जो विओगो सो नेओ सिवसुहप्फलओ । / 3 / / नणु कहमणाइनियकम्मजोग्गओ तेसि होज्ज उ पित्तं । भण्णइ जह जलणेणं कंचणउवलाण अन्नोऽन्नं । / 4 / / एवं जियकम्माणवि विसिट्ठनाणाइकारणेहिंतो । होइ विवेगो तत्तो मोक्खो सिद्धो सयं चेव । / 5 / / एवं च पलीणंमि संसयतमंमि नमिऊण जयगुरुणो चलणुप्पलं अद्धुट्ठसिस्ससयपरिवारो मंडिओ अणगारमग्गमणुलग्गोत्ति 6 / / अनुभवति राज्यनष्टः इव सर्वदा नरक - तियक्स्थानेषु । किल्बिषिकदेव-नरेषु च दुःखानि परमतीक्ष्णानि । / 2 / / मोक्षः पुनः निर्म्ल्ज्ञ्यान्-drshnshrddhaanprmhetubhiH| कर्मणां यः विवेकः सः ज्ञेयः शिवसुखफलदः । / 3 / / ननु कथम् अनादिनिजकर्मयोगतः तेषां भवेत्तु पृथक्त्वम् । भण्यते यथा ज्वलनेन कञ्चनोपलानां अन्योन्यम् ॥4॥ श्रीमहावीरचरित्रम् एवं जीवकर्मणामपि विशिष्टज्ञानादिकारणैः । भवति विवेकः ततः मोक्षः सिद्धः स्वयमेव ॥5॥ एवं च प्रलीने संशयतमसि नत्वा जगद्गुरोः चरणोत्पलं सार्धत्रयशिष्यशतपरिवारः मण्डितः अणगारमार्गम् अनुलग्नः । / 6 / / तेथी करीने ते जीव राज्यभ्रष्टनी जेम सर्वदा नरक अने तिर्यंचना स्थानोमां तथा किल्बिषिक देव अने मनुष्यना भवमां अत्यंत तीक्ष्ण दु:खोने अनुभवे छे. (2) वळी निर्मळ ज्ञान, चारित्र अने श्रद्धा(सम्यक्त्व)रूप मोटा हेतुओवडे जे कर्मनो वियोग थवो, ते शिवसुखना फळने आपनार मोक्ष जाणवो. (3) अहीं कोइ शंका करे के-'जीव अने कर्मने अनादि काळनो संबंध छे तेथी तेमनुं जुदापणुं शी रीते थाय?' तेनो जवाब आपे छे के जेम सुवर्ण अने माटीने परस्पर अनादि काळनो संयोग छे ते जेम अग्निवडे जुदो पडे छे तेम अहीं पण जीव अने कर्मनो विशिष्ट ज्ञानादिक कारणथी वियोग थै शके छे तेथी मोक्ष पोतानी मेळे ज सिद्ध थाय छे." (45) आ प्रमाणे संशयरूपी अंधकार नाश पामवाथी जगद्गुरुना चरणकमळने नमीने साडात्रण सो शिष्यना परिवार सहित मंडिके साधुमार्ग अंगीकार कर्यो. (6)
Page #40
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1105 अह मोरिओऽवि अप्पडिममाहप्पं सामिं नाऊण समागओ समोसरणं, भणिओ य भगवयाऽभद्द! तुमं देवाभावविसयं संदेहमुव्वहसि, तं च इयाणिं परिचयसु, जओ पच्चक्खदिस्समारामि अत्थंमि किं अणुमाणखेडणाहिं?, एए देवा विमलमणिकुंडलपहापडलपल्लवियगंडलेहा, नियंसियदिव्वंसुया, सरीरकंतिसमुज्जोइयदिसिनिवहा, महासोक्खा, अपरिभूयसासणा मुणिणोव्व नभोगमणा इह चेव संपयं वटुंति । अओ अणुचिया एयाण विसए अभाव्क्प्प्न्ना। जं च सेसकालं न दीसंति तत्थ लोयगंधस्स अच्चंतमसुभत्तणओ पेच्छयणावलोयणाइसु य निच्चमक्खित्तचित्तत्तणेण न कहंपि आगंतुमुच्छहंति, जिणमज्जणाइसु पुणो भत्तिभरायड्डिया आगच्छंति य । ' एवं मुणिए वत्थुतत्ते मोरिएण अछुट्टसिस्ससयपरियररएण अब्भुवगया भावसारं जिणपव्वज्जत्ति 7 / / अह अकंपिओऽवि कोऊहलाउलियचित्तो संसयमवणेउकामो संपत्तो अथ मौर्यः अपि अप्रतिममाहात्म्यं स्वामिनं ज्ञात्वा समागतः समवसरणम् भणितश्च भगवता 'भद्र! त्वं देवाभावविषयं सन्देहम् उद्वहसि, तच्च इदानी परित्यज, यतः प्रत्यक्षदृश्यमानेऽपि अर्थे किम् अनुमानखेटनेन? एते देवाः विमलमणि-कुण्डलप्रभापटलपल्लवितगण्डरेखाः, निवसितदिव्यांशुकाः, शरीरकान्तिसमुद्योतितदिग्निवहाः, महासौख्याः, अपरिभूतशासनाः मुनयः इव नभोगमनाः इहैव साम्प्रतं वर्तन्ते । अतः अनुचिता एतेषां विषये अभाव्क्ल्प्ना। यच्च शेषकालं न दृश्यन्ते तत्र लोकगन्धस्य अत्यन्ताऽशुभत्वात् प्रेक्षणकाऽवलोकनादिषु च नित्यमाऽऽक्षिप्तचित्तत्वेन न कथमपि आगन्तुम् उत्सहन्ते, जिनमज्जनादिषु पुनः भक्तिभराऽऽकृष्टाः आगच्छन्ति c|' एवं ज्ञाते वस्तुतत्त्वे मौर्येण सार्धत्रयशिष्यशतपरिवाररतेन अभ्युपगता भावसारं जिनप्रव्रज्या । / 7 / / अथ अकम्पितः अपि कौतूहलाऽऽकुलितचित्तः संशयमपनेतुकामः सम्प्राप्तः भगवतः समीपम्, त्यारपछी मोर्य नामनो अध्यापक पण अनुपम माहात्मवाळा स्वामीने जाणीने समवसरणमां आव्यो. तेने भगवाने कह्युं के-"हे भद्र! तुं देवना अभावना विषयवाळा संदेहने धारण करे छे. ते संदेहनो अत्यारे तुं त्याग कर, केमके पदार्थ प्रत्यक्ष देखातो होय ते वखते अनुमाननी कल्पना करवाथी शुं फळ? आ प्रत्यक्षपणे ज निर्मळ मणिना कुंडळना तेजसमूहवडे विकस्वर गंडस्थळवाळा, दिव्य वस्त्रोने धारण करनार, शरीरनी कांतिवडे दिशाओना समूहने उद्योत करनारा, महासुखमां रहेला, आकाशमां गति करनारा अने मुनिओनी जेम जेमना शासननो पराभव न थै शके तेवा देवो हमणां अहीं ज वर्ते छे; तेथी तेमना विषे अभावनी कल्पना करवी अयोग्य छे. जे अन्य काळे आ देवो देखाता नथी ते मृत्युलोकना गंधना अत्यंत अशुभपणाने लीधे अने नाटकनुं अवलोकन विगेरे कार्यमां निरंतर चित्तना व्यापने लीधे कोइ पण प्रकारे आववाने इच्छता नथी. अने जिनजन्माभिषेक विगेरे कार्योमां भक्तिना भारथी आदरवाळा थैने आवे पण छे. आ प्रमाणे वस्तुतत्त्व जाणीने मौर्य साडात्रण सो शिष्यना परिवार सहित भावसार (भावपूर्वक) जिनदीक्षा अंगीकारी करी. (7) त्यारपछी कौतुकवडे व्याकुळ चित्तवाळा अकंपित पण पोतानो संशय दूर करवा माटे भगवाननी समीपे
Page #41
--------------------------------------------------------------------------
________________ 1106 श्रीमहावीरचरित्रम भयवओ समीवं, सागयभणणपुव्वयं च संभासिओ जयगुरुणा-'अहो अकंपिय! तुमं एवं मन्नेसि, जहा-देवा चंद-सूर-तारयपमुहा ताव पच्चक्खदंसणेण नज्जति, नारया पुण सुमिणेऽवि अदिस्समाणा नूणं न संतित्ति, अणुचियं इमं, जओ ते नारया कम्मपरतंतत्तणेण इहागंतुमसमत्था, तुम्हारिसावि तत्थ गंतूणमक्खमा, ता कहमुवलंभो जाएज्जा?, खाइगनाणोववेयाणं पुण वीयरागाण पच्चक्खा चेव, न य खाइगनाणोववेया असेसपयत्थसत्यवेइणो न संतित्ति वोत्तव्वं, मए च्चिय व्भिचार्स्भ्ण्वाओऽत्ति। एवं छिन्नंमि संसए तिहिं खंडियसएहिं समं अकंपिओ अणगारियं पडिवन्नोत्ति 8 / / ___ एत्थावसरंमि अयलभाया नाम अज्झावगो मुणियजिणमाहप्पो मणोगयवियप्प-निब्भंजणत्थं गओ जयगुरुसमीवं, भणिओ य सामिणा, जहा-'भो अयल! पुन्नपावाइं अत्थि नत्यित्ति संसयं तुममुव्वहसि, अजुत्तिसंगयं चेयं, सुहासुहफलजणगत्तणेण पुव्वभणिय-कम्मपक्खनाएण स्वागतभणनपूर्वकं च सम्भाषितः जगद्गुरुणा 'अहो! अकम्पित! त्वम् एवं मन्यसे यथा 'देवाः चन्द्रसूर्य-तारकप्रमुखाः तावत् प्रत्यक्षदर्शनेन ज्ञायन्ते, नारकाः पुनः स्वप्नेऽपि अदृश्यमाणाः नूनं न सन्ति इति, अनुचितमिदम्, यतः ते नारकाः कर्मपरतन्त्रत्वेन इह आगन्तुम् असमर्थाः, युष्मादृशाः अपि तत्र गन्तुमक्षमाः, तस्मात् कथम् उपलम्भः भवेत्? क्षायिकज्ञानोपपेतानां पुनः वीतरागाणां प्रत्यक्षाः एव, न च क्षायिकज्ञानोपपेताः अशेषपदार्थसार्थवेदिनः न सन्ति इति वक्तव्यम्, मया एव व्य्भिचार्स्म्भ्वात्|' एव छिन्ने संशये त्रिभिः खण्डिक(=शिष्य)शतैः समं अकम्पितः अनगारितां प्रतिपन्नः । / 8 / / अत्राऽवसरे अचलभ्रातानामकः अध्यापकः ज्ञातजिनमाहात्म्यः मनोगतविकल्पनिर्भर्त्सनार्थं गतः जगद्गुरुसमीपम्, भणितश्च स्वामिना यथा 'भोः अचल! पुण्य-पापानि अस्ति नास्ति इति संशयं त्वम् उद्वहसि, अयुक्तिसङ्गतं चैतत्, शुभाशुभफलजनकत्वेन पूर्वभणितकर्मपक्षन्यायेन एव पुण्यपापानि आव्यो. तेने स्वागत कहेवापूर्वक जगद्गुरुए कह्युं के-"हे अकंपित! तुं माने छे के आ चंद्र, सूर्य, तारा विगेरे देवो प्रत्यक्ष जोवाथी ज छे एम जणाय छे, परंतु नारकीओ तो स्वप्नमां पण देखाता नहीं होवाथी छे ज नहीं, एम तारुं मानवुं अनुचित छे; कारण के ते नारकीओ कर्मना परतंत्रपणाने लीधे अहीं आववाने असमर्थ छे, अने तमारी जेवा पण जोवा माटे) त्यां जवाने असमर्थ छे, तेथी शी रीते तेमनुं होवापणुं जाणी शकाय? परंतु क्षायिक ज्ञानवाळा वीतरागने तो तेओ प्रत्यक्ष ज छे. क्षायिकज्ञानवाळा समग्र पदार्थसमूहने जाणनारा न होय एम कहेवुं नहीं, केमके तेम कहेवाथी मारी साथे ज व्यभिचार दोषनो प्रसंग (= विसंवाद) आवे छे. आ प्रमाणे संशयनो छेद थवाथी त्रण सो शिष्यो सहित अकंपित अनगारपणुं अंगीकार कर्युं. (8) आ अवसरे अचलभ्राता नामनो अध्यापक जिनेश्वरनुं माहास्य जाणीने पोताना मनमां रहेला संशयने दूर करवा माटे जगगुरुनी समीपे गयो. तेने स्वामीए कह्युं के-"हे अचळ! पुण्य-पाप छे के नथी? एवो तुं संशय राखे छे ते अयुक्त छे; केमके शुभाशुभ फळने उत्पन्न करवापणाए करीने अने पूर्वे कहेला कर्मपक्षना दृष्टांत करीने
Page #42
--------------------------------------------------------------------------
________________ 1107 अष्टमः प्रस्तावः चेव पुन्नपावाणवि पसाहणाउयत्ति भणिए जायजहावट्ठियविवेओ तिहिं खंडियसएहिं समेओ चारगंव भववासं उज्झिऊण समणो जाओत्ति 9 / / तयणंतरं च तं पव्वैयं सोऊण जिणंतियं पाउब्भूओ मेअज्जो नाम अज्झाव्गो। सोऽवि संलत्तो तिहुयणेक्कचक्खुणा महावीरेण, जहाऽसुंदर! तुमंपि इमं विगप्पेसि-भूयसमुदायधम्मत्तणेण चेयणावस्स जीवस्स कहं भवंतरगमणं घडेज्जा?, भूयववगमे चेयणारूवजीवस्सवि विगमाउत्ति, नणु अघडमाणमेयं, पुढवाईण भूयाण एगत्थ मीलणेऽवि चेयणाणुवलंभाओ, तम्हा तव्वैरित्ता चेव चेयणा जीवधम्मरूवा अब्भुवगंतव्वा, तदब्भुवगमे य जीवस्स निरुवचरिओ परभवगमो सिद्धो चेव, जाइसरणाईहिं परभवसाहणाओ y|' एवं कहिए निच्छिन्नसंसओ मेयज्जो तिसयसिस्सपरियरिओ भयवओ समीवे पव्वइओ 10 ॥ अह दससुवि तेसु पव्वज्जं पडिवन्नेसु पभासो सकोऊहलं तिहिं सएहिं खंडियाणं प्रसाधनीयानि । ' इति भणिते जातयथावस्थितविवेकः त्रिभिः शिष्यशतैः समेतः चारकमिव भववासं उज्झित्वा श्रमणः जातः । / 9 / / तदनन्तरं च तं प्रव्रजितं श्रुत्वा जिनान्तिकं प्रादुर्भूतः मेतार्यः नामकः अध्यापकः । सोऽपि संलप्तः त्रिभुवनैकचक्षुणा महावीरेण यथा 'सुन्दर! त्वमपि इदं विकल्पयसि - भूतसमुदायधर्मत्वेन चेतनारूपस्य जीवस्य कथं भवान्तरगमनं घटते? भूतव्यपगमे चेतनारूपजीवस्याऽपि विगमात् इति । ननु अघटमानमेतत्, पृथिव्यादीनां भूतानाम् एकत्र मिलनेऽपि चेतनाऽनुपलम्भात्, तस्मात् तद्व्यतिरिक्ता एव चेतना जीवधर्मरूपा अभ्युपगन्तव्या, तदभ्युपगमे च जीवस्य निरूपचरितः परभवगमः सिद्धः एव, जातिस्मरणादिभिः परभवसाधकः c|' एवं कथिते निच्छिन्नसंशयः मेतार्यः त्रिशतशिष्यपरिवृत्तः भगवतः समीपे प्रव्रजितः ॥10॥ अथ दशसु अपि तेषु प्रव्रज्यां प्रतिपन्नेषु प्रभासः सकौतूहलं त्रिभिः शतैः शिष्याणां परिवृत्तः पुण्य-पापनी पण सिद्धि थाय छे.' एम भगवानना कहेवाथी तेने यथार्थ विवेक उत्पन्न थयो, तेथी ते पण त्रणसो शिष्यो सहित केदखानानी जेवा संसारवासनो त्याग करी श्रमण थयो. (9) त्यारपछी तेने प्रव्रुजित थयेल सांभळीने मेतार्य नामनो अध्यापक जिनेश्वरनी पासे प्रगट थयो. तेने पण त्रण भुवनना एक चक्षुरूप श्री महावीरस्वामीए कह्युं के-'हे सुंदर! तुं पण आ प्रमाणे विकल्प करे छे के-चेतनारूप जीवनो धर्म भूतना समुदायरूप होवाथी जीवनुं भवांतरगमन शी रीते घटे? केमके महाभूतनो नाश थाय त्यारे चेतनारूप जीवनो पण नाश ज थाय. आ तारो संशय अयोग्य छे, केमके पृथ्वी विगेरे पंच महाभूतो एक ठेकाणे भेळा थया छतां पण तेमां चेतना प्राप्त थती नथी (देखाती नथी); तेथी ते महाभूतोथी रहित जुदी ज चेतना जीवस्वरूपवाळी अंगीकार करवी योग्य छे. ते अंगीकार करवाथी जीवनुं परभवमां जे जवुं ते साक्षात्पणे ज सिद्ध छे, तथा जातिस्मरणादिकथी पण परभवनी सिद्धि थई शके छे.' आ प्रमाणे प्रभुना कहेवाथी मेतार्यनो संशय छेदायो तेथी त्रण सो शिष्य सहित तेणे भगवाननी पासे प्रव्रज्या ग्रहण करी. (10) हवे ते दशेए प्रव्रज्या ग्रहण करी त्यारे त्रण सों शिष्योथी परिवरेलो प्रभास कौतुक सहित पोताना
Page #43
--------------------------------------------------------------------------
________________ 1108 श्रीमहावीरचरित्रम् परिवुडो दूरमुक्कपंडिच्चाभिमाणो पंजलिउडो भुवणच्छेरयकारयविचित्तातिसयसमेयं सामिं दट्टण हरिसुप्फुल्ललोयणो संसयं पुच्छिउकामोऽवि संखोभेण वोत्तुमपारयंतो भणिओ पारगएण-'अहो पहास! निव्वाणमत्थि नत्थित्ति संदेहदोलमालंबेसि तुमं, नणु उज्झसु सव्वहा एयं, जओ ऐसयनाणिपच्चक्खत्तणेण सयलकम्मकलंकपमुक्कजीवावत्थाणट्ठाणं निव्वाणं चउग्गइयसंसारावासविलक्खणरूवं निरुवचरियं अत्थि, सुद्धपयकित्तणाओ जीवोव्व, तं च बुहेहिं सद्दहियव्वं । जं पुण अविज्जमाणं तं सुद्धपयवच्चंपि न होइ, जहा आगासकुसुमति भणिए पणट्ठसंसओ जयगुरुं पणमिऊण सपरिवारो पभासोऽवि समणो जाओत्ति 11 / / एवं च वोच्छिन्नपेम्मवंचणा पणट्टकम्मसंधणा, विसिट्ठजाइसंभवा पसिठ्ठगोत्तउब्भवा । पहाणरूवसालिणो विसुद्धकित्तिधारिणो, अचिन्तसत्तिसंजुया असेससत्यपारया । / 1 / / दूरमुक्तपाण्डित्याऽभिमानः प्राञ्जलिपुटः भुवनाश्चर्यकारकविचित्राऽतिशयसमेतं स्वामिनं दृष्ट्वा हर्षोत्फुल्ललोचनः संशयं प्रष्टुकामः अपि संक्षोभेण वक्तुम् अपारयन् भणितः पारगतेन 'अहो! प्रभास निर्वाणमस्ति नास्तीति सन्देहदोलामालम्बसे त्वम् । ननु उज्झ सर्वथा एनं, यतः अतिशयज्ञानिप्रत्यक्षत्वेन सकलकर्मकलङ्कप्रमुक्तजीवाऽवस्थानं निर्वाणम् चतुर्गतिकसंसाराऽऽवासविलक्षणरूपं निरूपचरितम् अस्ति, शुद्धपदकीर्तनतः जीवः इव, तच्च बुधैः श्रद्धेयम् । यत्पुनः अविद्यमानं तत् शुद्धपदवाच्यमपि न भवति, यथा aakaashkusumm|' इति भणिते प्रणष्टसंशयः जगद्गुरुं प्रणम्य सपरिवारः प्रभासः अपि श्रमणः जातः । / 11 / / एवं c। व्युच्छिन्नप्रेमवञ्चनाः, प्रणष्टकर्मसन्धानाः, विशिष्टजातिसम्भवाः, प्रशस्तगोत्रोद्भवाः । प्रधानरूप-शालिनः, विशुद्धकीर्तिधारिणः, अचिन्त्यशक्तिसंयुताः, अशेषशास्त्रपारगाः । / 1 / / पंडितपणाना अभिमाननो त्याग करी, भुवनने आश्चर्य पमाडनार विचित्र अतिशयोवाळा स्वामीने जोइ, बे हाथ जोडी, हर्षथी उफुल्ल नेत्रवाळो थै संशय पूछवानी इच्छा हती तो पण क्षोभने लीधे बोली शक्यो नहीं. तेने भगवाने कह्युं के हे प्रभास! निर्वाण (मोक्ष) छे के नथी? ए प्रमाणे संदेहरूपी हींचकानुं तुं अवलंबन करे छे. सर्वथा ते संशयनो तुं त्याग कर, केमके अतिशय ज्ञानवाळाने प्रत्यक्ष होवाथी समग्र कर्ममळथी रहित थयेला जीवने रहेवाना स्थानरूप अने चार गतिरूप संसारना आवासथी विलक्षण स्वरूपवाळो मोक्ष साक्षात् छे ज. वळी जीवनी जेम शुद्ध (एक ज) शब्द (मोक्ष) वडे कहेवा लायक छे. तेथी पण पंडितोए श्रद्धा करवा लायक छे; केमके जे पदार्थ अविद्यमान (अछतो) होय, ते शुद्ध (एक) शब्दथी कहेवा लायक पण होय नहीं. जेम आकाशमां पुष्प होतुं नथी, तथा तन भाटे में za6 नथी; 59 (आकाशकुसुम-खपुष्प vi3) za6 छ.' मा प्र्भाए। भगवानना कहेवाथी प्रभासनो संशय नाश पाम्यो, तेथी ते पण शिष्यना परिवार सहित जगद्गुरूने प्रणाम रीने shrm। (साधु) थयो. (11) आ प्रमाणे जेमनो प्रेमबंध (राग) विच्छेद पाम्यो हतो, जेमने कर्मनुं संधान (बंधन) नाश पाम्युं हतुं, जेओ विशिष्ट जातिमां उत्पन्न थया हता, जेओ उत्तम गोत्रमां उत्पन्न थया हता, जेओ उत्तम रूपथी शोभता हता,
Page #44
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1109 ___ पयंडकामखंडणा पहीणदोसभंडणा, सुरासुरिंदवंदिया स्म्ग्ग्ल्द्धिन्ण्दिया। जिणिंदधम्मसंगया विमुक्कसव्वसंगया, गुणावलीहिं सोहिया न कामिणीहिं मोहिया । / 2 / / इय इंदभूइपमुहा मुणिणो एक्कारसावि त्व्वेल्ण्॥ दिसिदंतिणोव्व रेहति सिस्सकरिकलहपरियरिया । / 3 / / किं वा वन्निज्जइ तेसि जेसि सयमेव भुव्न्न्नाह्स्स्। कप्पतरुकिसलयसमो हत्थो सीसंमि संठाइ ॥4॥ इओ य-जा पुव्वभणिया दहिवाहणरायसुया चंदणाभिहाणा कन्नगा पढमसिस्सिणी भयवओ भविस्सइत्ति सक्केण संगोवाविया आसि सा तत्कालं सयाणियरायमंदिरे निवसंती प्रचण्डकामखण्डकाः, प्रहीणदोषभाण्डाः, सुरासुरेन्द्रवन्दिताः, समग्रलब्धिनन्दिताः । जिनेन्द्रधर्म सङ्गताः, विमुक्तसर्वसंगताः, गुणावलीभिः शोभिताः न कामिनीभिः मोहिताः । / 2 / / इति ईन्द्रभूतिप्रमुखाः मुनयः एकादश अपि तद्वेलाम् । दिग्दन्तिनः इव राजन्ते शिष्यकरिकलभपरिवृत्ताः । / 3 / / किं वा वर्ण्यते तेषां येषां स्वयमेव भुवननाथस्य । कल्पतरुकिसलयसमः हस्तः शीर्षे संतिष्ठति । / 4 / / इतश्च या पूर्वभणिता दधिवाहनराजसुता चन्दनाऽभिधाना कन्या प्रथमशिष्या भगवतः भविष्यति इति शक्रेण संगोपाविता आसीत् सा तत्काले शतानीकराजमन्दिरे निवसन्ती गगनाङ्गणे अनवरतं जेओ विशुद्ध कीर्तिने धारण करता हता, जेओ अचिंत्य शक्तिथी युक्त हता, जेओ समग्र शास्त्रना पारगामी उता, (1) जेमणे प्रचंड कामदेवनुं खंडन कर्युं हतुं, जेओए वेषनो क्लेश त्याग कर्यो हतो, जेमने सुर-असुरो पण वांदता हता, जेओ सर्व लब्धिओ पामवाथी आनंद पामता हता, जेमने जिनंद्रनो धर्म प्राप्त थयो हतो, जेमणे सर्व संगनो त्याग कर्यो हतो, जेओ गुणनी श्रेणिथी शोभता हता, तथा जेओ स्त्रीओथी मोह पाम्या न हता (2) एवा ते अग्यारे इंद्रभूति विगेरे साधुओ शिष्योरूपी हाथीना बाळकोथी परिवरेला दिग्गजोनी जेम शोभता ता. (3) अथवा तो जेमना मस्तक उपर कल्पवृक्षना किसलय जेवो भुवननाथनो पोतानो ज हाथ रहेलो होय तेमनुं शुं [न 42 ॥ ? (4) हवे आ अवसरे जे पूर्वे कहेली दधिवाहन राजानी पुत्री चंदना नामनी कन्या भगवाननी पहेली शिष्या थशे एम जाणीने शकेंद्र तेणीनुं रक्षण कर्युं हतुं, ते शतानिक राजाना मंदिरमां रहेली चंदनाए तत्काळ आकाशमां
Page #45
--------------------------------------------------------------------------
________________ 1110 श्रीमहावीरचरित्रम् गयणंगणे अणवरयं सुरविमाणाइं इंताई गच्छंताणि य पलोइऊण निच्छियजिणकेवलनाणसमुप्पाया, पव्वज्जागहणुक्कंखिरी अहासन्निहियदेवयाए करयलेण कलिऊण समोसरणमुवणीया समाणी परमं पमोयसंभारमुव्वहंती तिपयाहिणादाणपुव्वगं वंदिऊण जिणमुवट्टिया पव्वज्जागहणत्थं । एत्यंतरे अन्नाओवि राईसर-तलवर-सेट्ठि-सेणावै-मंति-सामंतकन्नगाओ जिणवैवयणायन्नणजायभववेरग्गाओ सव्वविरैगहणत्थं तदंतियं पाउब्भूयाओ। तओ भगवया चंदणं पुरओ काऊण सहत्थेण दिक्खियाओ। pavvajjAsamujjama'samatthA य बहवे जणा ठाविया सावयधम्मे । एवं एत्थ समोसरणे जाओ भगवओ चउविहो संघो । / जायंमि य गुणरयणरयणागरंमि संघे भगवया इंदभूइपमुहाणं पहासपज्जवसाणाणं एक्कारसण्हंपि तेसिं सयलभुवणगयत्थसत्थसंगहधम्मयाइं उप्पन्ने इ वा विगए इ वा धुवे इ वत्ति कहियाई सुरविमानानि आगच्छन्ति गच्छन्ति च प्रलोक्य निश्चितजिनकेवलज्ञानसमुत्पादा, प्रव्रज्याग्रहणोत्काक्षिणी यथासन्निहितदेवतया करतलेन कलयित्वा समवसरणम् उपनीता सन्ती परमं प्रमोदसम्भारम् उद्वहन्ती त्रिप्रदक्षिणादानपूर्वकं वन्दित्वा जिनम् उपस्थिता प्रव्रज्याग्रहणार्थम् । __ अत्रान्तरे अन्याः अपि राजेश्वर-तलवर-श्रेष्ठि-सेनापति-मन्त्रि-सामन्तकन्याः जिनपतिवचनाऽऽकर्णनजातभववैराग्याः सर्वविरतिग्रहणार्थं तदन्तिकं प्रादुर्भूताः। ततः भगवता चन्दनां पुरतः कृत्वा स्वहस्तेन दीक्स्सिताः। प्रव्रज्यासमुद्यमाऽसमर्थाः च बहवः जनाः स्थापिताः श्रावकधर्मे । एवं अत्र समवसरणे जातः भगवतः चतुर्विधः सङ्घः । जाते च गुणरत्नरत्नाकरे सो भगवता ईन्द्रभूतिप्रमुखाणां प्रभास पर्यवसानानां एकादशानामपि तेषां सकलभुवनगतार्थसार्थसङ्ग्रहधर्मकानि 'उत्पन्नः इति वा, निरंतर देवोना विमानो जता-आवता जोइने जिनेश्वरने केवळज्ञान उत्पन्न थयुं एम निश्चय कर्यो; तेथी ते पण प्रवज्या ग्रहण करवामां उत्सुक थई. एटले पासे रहेली देवी तेणीने हस्ततलवडे ग्रहण करी समवसरणमां लै गइ. त्यां मोटा हर्षना समूहने वहन करती ते चंदना त्रण प्रदक्षिणा देवापूर्वक जिनेश्वरने वांदीने प्रवज्या ग्रहण करवा माटे भगवाननी पासे प्राप्त थै. आ अवसरे बीजी पण राजा, इश्वर, तलवर, श्रेष्ठी, सेनापति, मंत्री अने सामंत(खंडीया राजा)नी कन्याओ पण जिनपतिनुं वचन (उपदेश) सांभळवावडे संसार पर वैराग्य उत्पन्न थवाथी सर्वविरति ग्रहण करवा माटे ते (भगवान)नी पासे प्राप्त थई. त्यारे भगवाने चंदनाने आगळ (मुख्य) करीने ते सर्वेने पोताने हाथे दीक्षा आपी. त्यारपछी प्रव्रज्याना उद्यममां अशक्तिमान घणा जनोने भगवाने श्रावकधर्ममां स्थापन कर्या. आ रीते आ समवसरणमां भगवाननो चतुर्विध संघ थयो. गुणरूपी रत्नोना समुद्र समान संघ स्थापित थयो त्यारे ते इंद्रभूतिथी लैने प्रभास पर्यत अग्यारे साधुओने समग्र भुवनमां रहेला सर्व पदार्थोना समूहना संग्रहस्वरूपवाळी
Page #46
--------------------------------------------------------------------------
________________ 1111 अष्टमः प्रस्तावः तिन्नि पयाइं । तेहि य पुव्वभवब्भत्थसमत्थपरमत्थसत्थवित्थारवियक्खणत्तणेण तक्कालुप्पन्नपन्नाइसयमुव्वहंतेहिं तयणुसारेण विरइयाइं दुवालस अण्गाई। तहा विरयमाणाणं च सत्तण्हं गणहराणं जायाओ विभिन्नाओ वायणाओ, मेअज्जपभासाणं अयलभाइअकंपियाण य परोप्परं समाओ चेव । एवं च निव्वत्तिए सुत्तविरयणे इंदभूइपमुहाणं गणहरपयंमि ठावणनिमित्तमुवट्ठिए सयमेव भुवणबंधवे अवसरंति कलिऊण पवरगंधबंधुरवासुम्मिस्सचुण्णभरियं रयणस्थालं गहिऊण सुरनियरपरियरिओ सुरिंदो पाउब्भूओ जिणंतियं । ताहे सामी सीहासणाओ उट्टित्ता पडिपुण्णं मुढिं चुण्णाणं गिण्हइ, तयणंतरं गोयमसामिप्पमुहा एक्कारसवि गणहरा ईसिओणया परिवाडीए त्थाय्ण्ति। निरुद्धेहिं तियसेहिं तूररवे जयगुरू-गुणेहिं पज्जवेहि य मए तुह तित्थमणुण्णायंति भणमाणो पढमं चिय सहत्थेण गोयमसामिणो सीसदेसंमि चुण्णाणि पक्खिवै । एवं चिय जहक्कमेण सेस्ग्न्न्ह्रान्न्ण्पि। देवावि गयणयलमोगाढा आणंदवियसियच्छा विगतः इति वा, ध्रुवः इति वा' इति कथितानि त्रीणि पदानि । तैः च पूर्वभवाऽभ्यस्तसमस्तपरमार्थसार्थविस्तारविचक्षणत्वेन तत्कालोत्पन्नप्रज्ञातिशयं उद्वहद्भिः तदनुसारेण विरचितानि द्वादश अन्ग्गानि। तथा विरचतानां च सप्तानां गणधराणां जाताः विभिन्नाः वाचनाः, मेतार्य-प्रभासयोः अचलभ्राता-अकम्पितयोः च परस्परं समा एव । एवं च निवर्तिते सूत्रविरचने ईन्द्रभूतिप्रमुखाणां गणधरपदे स्थापननिमित्तमुपस्थिते स्वयमेव भुवनबान्धवे अवसरमिति कलयित्वा प्रवरगन्धबन्धुरवासोन्मिश्रचूर्णभृतं रत्नस्थालं गृहीत्वा सुरनिकरपरिवृत्तः सुरेन्द्रः प्रादुर्भूतः जिनाऽन्तिकम् । तदा स्वामी सिंहासनाद् उत्थाय प्रतिपूर्णां मुष्टिं चूर्णानां गृह्णाति, तदनन्तरं गौतमस्वामिप्रमुखाः एकादशाऽपि गणधराः ईषद् अवनताः परिपाट्या तिष्ठन्ति । निरुद्धेषु त्रिदशेषु तूररवेषु जगद्गुरुः 'गुणैः पर्ययैः च मया युष्माकं तीर्थं अनुज्ञातम्' इति भणन प्रथममेव स्वहस्तेन गौतमस्वामिनः शीर्षदेशे चूर्णानि प्रक्षिपति । एवमेव यथाक्रमेण shessgnndhraannaampi| पदार्थ उत्पन्न थाय छे, नाश पामे che, Take che." e त्रिपदीने कही. त्यारे पूर्वभवमां अभ्यास करेला समस्त परमार्थवाळा शास्त्रना विस्तार(समूह)मां विचक्षणपणाने लीधे तत्काळ उत्पन्न थयेली बुद्धिना अतिशयने वहन करता तेओए ते त्रिपदीने अनुसारे द्वादशांगीनी रचना करी. ते प्रमाणे रचना करता सात गणधरोनी जुदी जुदी वाचनाओ थै. तथा मेतार्य अने प्रभासनी, तेमज अचळभ्राता अने अकंपितनी परस्पर सरखी वाचना थई. आ प्रमाणे सूत्रनी रचना पूर्ण थै त्यारे इंद्रभूति विगेरेने गणधरपद उपर स्थापन करवाने माटे पोते ज भुवनबांधव (भगवान) ऊभा थया त्यारे "A मारो अवसर छे एम जाणी देवोना समूहथी परिवरेला इंद्र श्रेष्ठ सुगंधथी व्याप्त एवा वासवडे मिश्र करेला चूर्णना भरेला रत्नथाळने लई जिनेश्वरनी पासे ऊभा रह्या. ते वखते स्वामीए सिंहासन परथी ऊभा थई ते चूर्णनी पूर्ण मुठी ग्रहण करी. त्यारपछी कांइक नमेली कायावाळा गौतमस्वामी विगेरे अग्यारे गणधरो अनुक्रमे ऊभा रह्या. देवोए वाजिंत्रना शब्द निषेध कर्या एटले जगद्गुरुए गुणवडे अने पर्यायवडे में तने तीर्थनी अनुज्ञा आपी छे.' एम कहीने सौथी प्रथम पोताना हस्तवडे गौतमस्वामीना मस्तक पर ते चूर्ण नाख्युं. ए ज रीते अनुक्रमे बाकीना गणधरो उपर पण चूर्णनो प्रक्षेप कर्यो. त्यारपछी
Page #47
--------------------------------------------------------------------------
________________ 1112 श्रीमहावीरचरित्रम् गंधंधीकयमुद्धफुल्लंधुयमुहुल्लंबियमुहलं पुप्फवासं चुण्णवासं च निसिर्ण्ति। गणं पुण चिरजीवित्तिकलिऊण सुहम्मसामी पंचमगणहरं धुरे ठवेत्ताभयवं अन्नुजान्नि। चंदणंपि अज्जाणं संजमुज्जोगघडणत्थं ठावेइ प्व्त्तिन्नीपे। एवं एक्कारसहिं गणहरेहिं अणेगेहिं साहूहिं साहुणीहि य परियरिओ जंबुद्दीवोव्व दीवंतरेहि, सुमेरुव्व कुलाचलेहिं, ससिव्व तारानिवहेहिं सामी सोहिउं प्व्त्तो। अवि य एगागिणोवि भुवणेक्कबंधुणो को मिणेज्ज माहप्पं? | किं पुण गोयमपमुहेहिं गणहरेहिं परिगयस्स । / 1 / / अह कैवय दिवसाइं भव्वसत्तजणं पडिबोहिऊण तत्तो निक्खंतो जयगुरू । तो आगासगएणं लंबंतमोत्तियजालविराइएणं छत्तेणं आगासगयाइं कुमुयमयंकमऊहमणहराहिं चामराहिं देवाः अपि गगनतलमवगाढाः आनन्दविकसिताक्षाः गन्धाऽन्धीकृतमुग्धपुष्पन्धयमुहुरुल्लम्बितमुखरां पुष्पवर्षां चूर्णवषां च निसारयन्ति । गणं पुनः चिरजीवीति कलयित्वा सुधर्मास्वामिनं पञ्चमगणधरं धूरि स्थापयित्वा भगवान् अनुजानाति। चन्दनामपि आर्याणां संयमुद्योगघटनाय स्थापयति प्रवर्तिनीपदे । एवं एकादशैः गणधरैः अनेकैः साधुभिः साध्वीभिः च परिवृत्तः जम्बुद्वीपः इव द्वीपान्तरैः, सुमेरुः इव कुलाचलैः, शशी इव तारकनिवहैः स्वामी शोभितुं प्रवृत्तवान् । अपि च एकाकिनः अपि भुवनैकबन्धोः कः मिनुयाद् माहात्म्य्म्?| किं पुनः गौतमप्रमुखैः गणधरैः परिगतस्य । / 1 / / अथ कतिपयदिवसानि भव्यसत्त्वजनं प्रतिबोध्य तत्तः निष्क्रान्तः जगद्गुरुः । ततः आकाशगतेन लम्बमानमौक्तिकजालविराजितेन छत्रेण, आकाशगताभ्यां कुमुद-मृगाङ्कमयूखमनोहराभ्यां चामराभ्यां, आकाशतळमां रहेला अने आनंदवडे विकस्वर नेत्रवाळा देवोए पण ते गणधरोना मस्तक उपर सुगंधमां अंध थयेला मुग्ध भमराओना आश्रयथी वाचाल थयेल पुष्पवास अने चूर्णवास नांख्यो. तेमज "A चिरंजीवी छे" एम जाणीने पांचमा गणधर सुधर्मास्वामीने आगळ राखीने भगवाने गण(गच्छ)नी अनुज्ञा आपी. आर्याओना संयमना उद्योगनो निर्वाह करवा माटे चंदना साध्वीने प्रवर्तिनीना पदे स्थापना करी. आ प्रमाणे बीजा द्वीपोथी परिवरेला जंबूढीपनी जेम, कुळपर्वतोवडे परिवरेला मेरू पर्वतनी जेम अने ताराओवडे परिवरेला चंद्रनी जेम अगियार गणधरो, बीजा घणा साधुओ अने घणी साध्वीओवडे परिवरेला स्वामी शोभवा लाग्या. एकला एवा पण भुवनना एक बंधुरूप भगवानना माहाभ्यने कोण मापी शके? तो पछी गौतमादिक गणधरोवडे परिवरेला भगवानना माहाभ्यनुं तो शुं कहेवुं? (1) त्यारपछी केटलाक दिवस सुधी भव्य प्राणीओने प्रतिबोध करी जगद्गुरु त्यांथी नीकळ्या. ते वखते आकाशमां रहेला अने लटकता मोतीना हारवडे शोभता छत्रे करीने, आकाशमां रहेला तथा पोयणा अने चंद्रना
Page #48
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1113 गयणयलावलंबिणा समणिपायपीढेण सीहासणेणं रणज्झणिरकिंकिणीकुलकलकलमुहलेण, अणेगकुडुभियाभिरामेण पुरोगामिणा महिंदज्झएण य विरायंतो, सायरं अणुगच्छंतीसु सुरासुरकोडीसु, अणुकूलंतेसु वायंतेसु सुरहिसमीरणेसु, भत्तीएव्व नमंतेसु मग्गतरुवरेसु, मुणियवियारेसु खलेसु व हेट्ठओमुहं ठायंतेसु कंटगेसु, मणोरमेसु सव्वेसु ऊसु निययमाहप्पेण तिलोयरज्जसिरिं एगत्थ मिलियमुवदंसयंतो दुब्मिक्ख-मारि-डमराइं उवसामिंतो, ठाणठाणेसु समोसरणमहिमं पडिच्छमाणो, परप्पवाए सुन्नीकुणमाणो, निव्वाणमग्गं पयासयंतो, विरैप्पयाणेण भव्वसत्तजणमणुगिण्हतो, पुर-गाम-खेड-कब्बडाइसु विहरमाणो कमेण संपत्तो पुव्वभणियं माहणकुंडग्गामं न्य्र्ण्। ___ तहिं च नयरादूरवत्तिंमि नाणाविहतरुलयासंकुलंमि बहुसालयनामंमि चेइयंमि विरइयं गगनतलाऽवलम्बिना समणिपादपीठेन सिंहासनेन रणरणायमान-किङ्किणीकुलकलकलमुखरेण, अनेकलघुपताकाऽभिरामेण पुरोगामिना महेन्द्रध्वजेन च विराजमानः, सादरम् अनुगच्छतीषु सुरासुरकोटिषु, अनुकूलतया वात्सु सुरभिसमीरेषु, भक्त्या इव नमत्सु मार्गतरुवरेषु, ज्ञातविकारेषु खलेषु इव अधोमुखं स्थापयत्सु कण्टकेषु, मनोरमासु सर्वासु ऋतुषु निजमाहात्म्येन त्रिलोकराज्यश्रियम् एकत्र मिलितम् उपदर्शयन्, दुर्भिक्ष-मारी-डमराणि उपशामयन्, स्थानस्थानेषु समवसरणमहिमानं प्रतीच्छमानः, परप्रवादान् शून्यीकुर्वन्, निर्वाणमार्ग प्रकाशयन्, विरतिप्रदानेन भव्यसत्वजनम् अनुगृह्णन्, पुर-ग्राम-खेट-कर्बटादिषु विहरमाणः क्रमेण सम्प्राप्तः पूर्वभणितं ब्राह्मणकुण्डग्रामं नगरम् । तत्र च नगराऽदूरवर्ती नानाविधतरुलतासकुले बहुशालकनाम्नि चैत्ये विरचितं परमविच्छित्ति किरणो जेवा मनोहर (उज्जवळ) बे चामरोए करीने, आकाशतळने अवलंबन करनार (रहेला) अने मणिना पादपीठ सहित सिंहासने करीने तथा शब्द करती घुघरीओना समूहना मधुर शब्दवडे वाचाल, अनेक नानी ध्वजाओथी मनोहर अने आकाशमां रहेला महेंद्रध्वजे करीने शोभता श्री जिनेश्वर विहार करता हता ते वखते करोडो देवो अने असुरो आदर सहित तेमने अनुसरता हता, सुगंधी वायु अनुकूळपणे वातो हतो, जाणे भक्तिथी ज वंदना करता होय तेम मार्गना वृक्षो नमता हता, विकार पामेला खल पुरुषोनी जेम कांटाओ अधोमुख करीने रहेता हता अने सर्व ऋतुओ अनुकूळ वर्तती हती. प्रभु पोताना माताम्यवडे त्रण लोकनी राज्यलक्ष्मी जाणे एक ठेकाणे मळी होय तेम देखाडता, दुकाळ, मरकी अने उपद्रवोने शांत करता, स्थाने स्थाने समवसरणना महिमाने अंगीकार करता, परतीर्थिकोना प्रवादने शून्य (असार) करता, मोक्षमार्गने प्रकाश करता तथा चारित्र आपवावडे भव्य प्राणीना समूह उपर कृपा करता अने पुर, ग्राम, खेट, कर्बट विगेरे स्थानोमां विहार करता अनुक्रमे पूर्वे कहेला ब्राह्मणकुंडग्राम नामना नगरमां आव्या. त्यां नगरनी बहार समीप भागमां विविध जातिना वृक्षो अने लताओथी व्याप्त बहुशाळ नामना चैत्य(उद्यान)मां
Page #49
--------------------------------------------------------------------------
________________ 1114 श्रीमहावीरचरित्रम् परमविच्छित्तिसणाहं सुरेहिं समोसरणं । रयणपागारमंतरे पइट्ठियं पुव्वाभिमुहं समणिपायपीढं सीहास्न्न्ण्। निसन्नो तत्थ जएक्कचूडामणी महावीरो, पायपीढपच्चासन्ने य निलीणो भयवं गोय्म्सामी। नियनियठाणेसु निविट्ठो देव-नर-तिरियनिवहो । एत्यंतरे वित्थरिया माहणकुंडग्गामे नयरे पसिद्धी, जहा-बहुसालगचेइयंमि भयवं महावीरो स्मोस्द्धोत्ति। एयं च निसामिऊण पुव्वभणिओ उसभदत्तमाहणो परमपमोयभरनिब्भरभरियमाणसो देवाणंदं माहणी भणिउमाढत्तो, जहा-तैलोक्कतिलयभूओ भूयत्थकहापरूवणसमत्थो । सुंदरि! सिरिवीरजिणो सयमेव समोसढो बाहिं । / 1 / / निरुवमकल्लाणकलावकारणं तस्स देसणंपि पिए!| किं पुण अभिगम-वंदण-पयसेवापमुहपडिवत्ती? / / 2 / / सनाथं सुरैः smvsrnnm। रत्नप्राकाराऽभ्यन्तरे प्रतिष्ठितं पूर्वाभिमुखं समणिपादपीठं सिंहासनम् । निषण्णः तत्र जगदैकचूडामणिः महावीरः, पादपीठप्रत्यासन्ने च निलीनः भगवान् गौत्म्स्वामी। निजनिजस्थानेषु निविष्टः देव-नर-तिर्यक् निवहः । अत्रान्तरे विस्तृता ब्राह्मणकुण्डग्रामे नगरे प्रसिद्धिः, यथा 'बहुशालकचैत्ये भगवान् महावीरः समवसृतः' इति । एतच्च निःशम्य पूर्वभणितः ऋषभदत्तब्राह्मणः परमप्रमोदभरनिर्भरभृतमानसः देवानन्दां ब्राह्मणी भणितुम् आरब्धवान् यथा - त्रिलोकतिलकभूतः सद्भूताऽर्थकथाप्ररूपणसमर्थः । सुन्दरि! श्रीवीरजिनः स्वयमेव समवसृतः बहिः । / 1 / / निरूपमकल्याणकलापकारणं तस्य दर्शनमपि प्रिये!| किं पुनः अभिगमन-वन्दन-पदसेवाप्रमुखप्रतिपत्तिः । / 2 / / देवोए मोटी उत्तम रचना सहित समवसरण रच्युं. रत्नना प्रकारनी मध्य पूर्व दिशा सन्मुख मणिना पादपीठ सहित सिंहासन स्थापन कर्युं. तेनी उपर जगतना एक-चूडामणि (मुगट) समान श्री महावीर स्वामी बेठा. तेमना पादपीठनी पासे भगवान गौतमस्वामी बेठा. देवो, मनुष्यो अने तिर्यंचो सर्वे पोतपोताना स्थाने बेठा. आ अवसरे ब्राह्मणकुंडग्राम नगरमां प्रसिद्धि (वार्ता) फलाणी के - "बहुशाळ नामना चैत्य(उद्यान)मां भगवान महावीरस्वामी समवसर्या (पधार्या) che. A vAta sAMbhaLIne पूर्वे कहेला ऋषभदत्त नामना ब्राह्मणनुं मन मोटा हर्षना भारथी (समूहथी) अत्यंत भराई गयुं. एटले ते पोतानी पत्नी देवानंदा नामनी ब्राह्मणीने कहेवा लाग्यो के - हे सुंदरी! त्रण लोकना तिलकभूत अने सत्य पदार्थनी कथा कहेवामां समर्थ श्री महावीर जिनेश्वर पोते 52 धानमा समस्या छ. (1) हे प्रिया! मात्र तेमनुं दर्शन पण अनुपम कल्याणना समूहनुं कारण che, to पछी तेमनी पासे जवुं, तेमने वंदन करवुं अने पादसेवन करवुं, ए विगेरे सेवा करवाथी कल्याणनुं कारण थाय तेमां शुं कहेवुं? (2)
Page #50
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1115 ता वच्चामो तइंसणेण कुणिमो सजीवियं सफलं । तीए वुत्तं पिययम! किमजुत्तं? एह वच्चामो । / 3 / / सा किर जद्दिवसंचिय गब्भाओ अवहडो जएक्कगुरू । तत्तो च्चिय अच्चत्थं समुव्वहित्था महासोगं । / 4 / / अह तदब्भुवगमं नाऊण उसभद्दत्तेण आहुया कोडुंबियपुरिसा, भणिया य-'भो! सिग्घमेव वररयणमयकिंकिणी-जालमंडियमज्झभागेहि, कंचणनत्थापग्गहिएहिं, नीलुप्पलविरइयसेहरेहिं, उल्लिहियसिंगेहिं, लठ्ठपुट्ठसरीरेहिं पवरगोणजुवाणएहिं संगयं संजत्तेह संदणं जेण गंतूण वंदामो जयगुरुं । ' 'जं सामी आणवेइत्ति भणिऊण निग्गया कुडुंबिया पुरिसा, पगुणीकओ रहवरो, समुवणीओ उसहदत्तस्स । तओ देवाणंदाए समेओ तमारुहिऊण पुरिसपरिवारपरियरिओ तस्माद् व्रजावः तदर्शनेन कुर्वः स्वजीवितं सफलम् । तया उक्तं प्रियतम! किमयुक्तम्? एहि व्रजावः । / 3 / / सा किल यदिवसमेव गर्भतः अपहृतः जगदैकगुरुः । ततः एव अत्यर्थं समुद्वहति महाशोकम् । / 4 / / अथ तदभ्युपगमं ज्ञात्वा ऋषभदत्तेन आहुताः कौटुम्बिकपुरुषाः, भणिताः च 'भोः! शीघ्रमेव वररत्नमयकिङ्किणीजालमण्डितमध्यभागाभ्यां, kaJcana'natthA प्रगृहीताभ्याम्, नीलोत्पलविरचितशेखराभ्याम्, उल्लिखितशृङ्गाभ्याम्, मनोरमपुष्टशरीराभ्याम्, प्रवरगोयुवभ्यां सङ्गतं प्रगुणीकुरुत स्यन्दनं येन गत्वा वन्दावहे ज्ग्द्गुरुम्। 'यत्स्वामी आज्ञापयति' इति भणित्वा निर्गताः कौटुम्बिकाः पुरुषाः, प्रगुणीकृतः रथवरः, समुपनीतः ऋषभदत्तस्य । ततः देवानन्दया समेतः तमारुह्य पुरुषपरिवारपरिवृत्तः तेथी आपणे jaie ane तेमना दर्शनवडे आपणुं पोतानुं जीवित आपणे सफळ करीए ! ते सांभळीने तामे यूं 3 - 3 प्रियतम! तमे यूं तमां शुं अयोग्य छ ? सर्व yo25. 4 छ. तेथी यादो भाप 44.' (3) आ देवानंदाना गर्भमांथी जे दिवसे जगद्गुरु अपहार कराया हता, ते दिवसथी ज ते महाशोकने वहन 72ती ती. (4) - हवे तेणीनी संमति जाणीने ते ऋषभदत्ते कौटुंबिक पुरुषोने बोलाव्या, अने तेमने कह्युं के - "हे पुरुषो! श्रेष्ठ रत्ननी घुघरीओना समूहवडे जेमनो मध्य भाग (पीठभाग) शोभतो छे, जेओ सुवर्णनी नाथवडे ग्रहण करायेला छे, काळा कमळवडे जेमनो शेखर रचेलो छे, जेमनां शींगडां रंगेलां छे अने जेमनां शरीर लष्टपुष्ट छे एवा श्रेष्ठ जुवान बळदोथी जोडेलो रथ अहीं शीध्र लावो के जे वडे अमे जैने जगद्गुरुने वांदीए. ते सांभळीने - "जेवी स्वामीनी आज्ञा.' एम कहीने ते कौटुंबिक पुरुषो त्यांथी नीकळ्या. तेमणे श्रेष्ठ रथ तैयार कर्यो अने पछी ऋषभदत्तनी पासे लाव्या. त्यारपछी देवानंदा सहित तेना पर आरूढ थै, पुरुषोना परिवारवडे परिवरेलो ते
Page #51
--------------------------------------------------------------------------
________________ 1116 श्रीमहावीरचरित्रम् पयट्टो जिणाभिमुहं, पत्तो कमेण बहुसालयसमीवं । छत्ताइच्छत्तपमुहाइसयदंसणेण य रहाओ पच्चोरुहिऊण पंचविहेणं अभिगमेणं पविट्ठो समोसरणे, तिपयाहिणादाणपुव्वयं च पणमिऊण जिणं पहिट्ठमणो निविट्ठो भूमिप्त्त्त्ते। देवाणंदाऽवि भगवंतं पणमिऊण सविणयं उसहदत्तं माहणं पुरओ काऊण उद्धट्ठाणट्ठिया चेव सुस्सूसमाणी भालतलारोवियपाणिसंपुडा पज्जुवासिउमारद्धा, नवरं जं समयं चेव तीसे भयवं चक्खुगोयरमुवगओ तं समयं चिय वियसियवयणकमला, हरिसुप्फुल्ललोयणसंदमाणाणंदसलिला, जलहरधारापहयकयंबकुसुमंपिव, समूससियरोमकूवा, थणमुहनिस्सरंतखीरधारा य जाय्त्ति। तं च तहाविहं पेच्छिऊण समुप्पन्नसंसओ गोयमसामी जयगुरुं पणमिऊण पुच्छिउं पवत्तो-'भयवं! किं कारणं देवाणंदा अणिमिसाए दिठ्ठीए तुम्ह वयणं पेहमाणा नियसुयदंसणाणुरूवा पेमपब्भारगब्भयमवत्थं पत्तत्ति?', भगवया भणियं-'भो गोयम! देवाणंदा ममं जणणी, अहण्ण प्रवृत्तः जिनाभिमुखम्, प्राप्तः क्रमेण bhushaalksmiipm| छत्रातिछत्रप्रमुखाऽतिशयदर्शनेन च रथात् प्रत्यारुह्य पञ्चविधेन अभिगमेन प्रविष्टः समवसरणे, त्रिप्रदक्षिणादानपूर्वकं च प्रणम्य जिनं प्रहृष्टमनः निविष्टः भूमिपृस्स्त्थे। देवानन्दा अपि भगवन्तं प्रणम्य सविनयं ऋषभदत्तं ब्राह्मणं पुरतः कृत्वा उर्ध्वस्थानस्थिता एव शुश्रूयमाणा भालतलाऽऽरोपितपाणिसम्पुटा पर्युपासितुम् आरब्धा, नवरं यत्समये एव तस्याः भगवान् चक्षुगोचरमुपगतः तत्समये एव विकसितवदनकमला, हर्षोत्फुल्ललोचनस्यन्ददानन्दसलिला, जलधरधाराप्रहतकदम्बकुसुममिव, समुश्वसितरोमकूपा, स्तनमुखनिःसरत्क्षीरधारा च जाता। तां च तथाविधां प्रेक्ष्य समुत्पन्नसंशयः गौतमस्वामी जगद्गुरुं प्रणम्य प्रष्टुं प्रवृत्तः 'भगवन्! किं कारणेन देवानन्दा अनिमेषया दृष्ट्या तव वदनं प्रेक्षमाणा निजसुतदर्शनानुरूपां प्रेमप्राग्भारगर्भाम् अवस्था प्राप्ता?|' भगवता भणितं 'भोः गौतम! देवानन्दा मम जननी, अहं देवानन्दायाः कुक्षिसम्भवः पुत्रः, जिनेश्वरनी सन्मुख चाल्यो. अनुक्रमे बहुशाल चैत्यनी समीपे प्राप्त थयो. त्यां छत्रातिछत्र (उपराउपर त्रण छत्र) विगेरे प्रभुना अतिशयो जोइने ते रथ परथी उतरी पांच प्रकारना अभिगमवडे समवसरणमां पेठो. जिनेश्वरने त्रण प्रदक्षिणा देवापूर्वक प्रणाम करीने हर्षित मनवाळो ते भूमि पर बेठो. देवानंदा पण भगवानने प्रणाम करीने विनय सहित ऋषभदत्त ब्राह्मणने आगळ करी, ऊभी रहीने ज सांभळवाने इच्छती mastaka para be हाथ जोडी प्रभुने सेववा लागी. विशेष ए के-जे समये भगवान तेणीना नेत्रना विषयमां आव्या (जोवामां आव्या, ते ज समये तेणीनुं मुखकमल विकसित थयुं, तेणीना हर्षथी प्रफुल्लित थयेला नेत्रोमांथी आनंदनां अश्रु झरवा लाग्या, मेघनी जळधाराथी हणायेला कदंबना पुष्पनी जेम तेना शरीर पर रोमांच खडा थया अने तेणीना स्तनमांथी दूधनी धारा नीकळवा लागी. तेवा प्रकारनी तेणीने जोइ संशय उत्पन्न थवाथी गौतमस्वामी जगद्गुरुने प्रणाम करी पूछवा लाग्या के - "हे भगवन! निमेष रहित दृष्टिवडे आपना मुखने जोती आ देवानंदा पोताना पुत्रना दर्शनने अनुसरती अने प्रेमना समूहने धारण करनारी अवस्थाने पामी तेनुं शुं कारण?" त्यारे भगवाने कह्युं के - "हे गौतम! आ देवानंदा मारी माता छे. हुं आ देवानंदानी कुक्षिथी उत्पन्न थयेलो पुत्र छुं, केमके हुं देवभवथी
Page #52
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1117 देवाणंदाए कुच्छिसंभवो पुत्तो, जओ सुरभवचवणाओ आरब्भ बायासी दिणाइं इमीए गब्भंमि वुत्थो। अओ च्चिय पुव्वसिणेहाणुरागेण एसा अमुणियपरमत्थावि एवंविहं स्ण्भ्म्माव्न्ना|' इय सोऊण जिणिंदस्स भासियं ucchlNtromNcaa। देवाणंदाए समं झडत्ति जाओ उसभदत्तो ॥1॥ परिसाजणोऽवि सव्वो विम्हयमच्चंतमुवगओ सहसा । अस्सुयपुव्वे सुणिए को वा नो विम्हयं वहै? ॥2॥ तओ उसभदत्तो देवाणंदा य समुप्पन्नगाढयरहरिसपगरिसाइं पुणोऽवि निवडियाइं जयगुरुणो चलणेसु, भयवयावि दुप्पडियारा अम्मापियरोऽत्ति सेसलोयस्स उवदंसणत्थं च पारद्धा देस्न्ना। कहं चिय? यतः सुरभवच्यवनाद् आरभ्य द्वि-अशीतिः दिनानि अस्याः गर्भे उषितवान् । अतः एव पूर्वस्नेहानुरागेण । एषा अज्ञानपरमार्थाऽपि एवंविधं सम्भ्रमम् आप्न्ना|' इति श्रुत्वा जिनेन्द्रस्य भाषितं उच्छलद्रोमाञ्चः । देवानदया समं झटिति जातः ऋषभदत्तः । / 1 / / पर्षज्जनः अपि सर्वः विस्मयमत्यन्तमुपगतः सहसा । अश्रुतपूर्वे श्रुते कः वा न विस्मयं वहति । / 2 / / ततः ऋषभदत्तः देवानन्दा च समुत्पन्नगाढतरहर्षप्रकर्षों पुनरपि निपतितौ जगद्गुरोः चरणयोः । भगवता अपि 'दुष्प्रतिकारौ अम्बा-पितरौ' इति शेषलोकस्य उपदर्शनार्थं च प्रारब्धा देशना । कथमेव - ज्यारे चव्यो त्यारथी आरंभीने बाशी दिवस सुधी आना गर्भमां रह्यो हतो; तेथी प्रथमना स्नेहना अनुरागे करीने आ देवानंद परमार्थने नहीं जाण्या छतां पण आवा प्रकारना संभ्रमने पामी छे.' आ प्रमाणे जिनेश्वरनुं वचन सांभळीने तत्काळ देवानंदा सहित ऋषभदत्त उछळता रोमांचवाळो थयो. (1) तथा पर्षदानो सर्वलोक पण तत्काळ अत्यंत विस्मय पाम्यो अथवा तो पूर्वे नहीं सांभळेली अद्भुत वार्ताने समजान 9 विस्मय न पा ? (2) त्यारपछी जेमने अतिवर्षनो प्रकर्ष उत्पन्न थयो हतो एवा ते ऋषभदत्त अने देवानंदा फरीथी जगद्गुरुना चरणमां पड्या. त्यारपछी "माता-पितानो बदलो वळी शके तेम नथी' एम जाणता भगवाने शेष लोकोने 4e। भाटे देशना प्रारंभी..3वीरीत? -
Page #53
--------------------------------------------------------------------------
________________ 1118 श्रीमहावीरचरित्रम भो भो देवाणुपिया! अणाइरूवंमि एत्थ स्ण्सारे। को किर कस्स न जाओ मायापीपुत्तभावेहिं? ॥1॥ कस्सवि न वा विओगे अणवरयगलंतनयणसलिलेण । पैसमयमुक्कपोक्कं हाहारवगब्भिणं रुन्नं? / / 2 / / चोद्दसरज्जुपमाणे लोगे नो कत्थ वावि वुत्थमहो? / अणवरयमावयाणं काण व नो भायणं जाओ? / / 3 / / कस्स व आणानिद्देसवत्तिणा दासनिव्विसेसेण । नो वट्टियं दुहट्टेण पाणिलोएण एएण? ॥4॥ एवंविहदुहनिवहेक्ककारणे कह भवे म्हाभीमे। खणमेत्तंपि विजायै निवासबुद्धी सुबुद्धीणं? ॥5॥ भोः भोः देवानुप्रियाः! अनादिरूपे अत्र स्ण्सारे। कः किल कस्य न जातः मातृ-पितृ-पुत्रभावैः! / / 1 / / कस्याऽपि na vA viyoge anvrtglnnynslilen| प्रतिसमयमुक्तपूत्कारं 'हाहाऽरवगम्भीरं रुदितम्? / / 2 / / चतुर्दशरज्जुप्रमाणे लोके नो कुत्र वाऽपि उषितः अहो!| अनवरतम् आपदां केषां वा नो भाजनं जातः? ॥3॥ कस्य वा आज्ञानिर्देशवर्तिना daasnirvishessenn| नो वर्तितं दुःखार्तेन प्राणिलोकेन एतेन? / / 4 / / एवंविधदुःखनिवहैककारणे कथं भवे म्हाभीमे॥ क्षणमात्रमपि विजायते निवासबुद्धिः सुबुद्धीनाम्? / / 5 / / 'वानुप्रिय दोस्ल्! 20 अनाहि संसारमा ओनो माता, पिता भने पुत्र नथी थयो? (1) अथवा तो कोना वियोगमां निरंतर झरता नेत्रना जळवडे समये समये पोक मूकीने हाहारववाळुं रुदन नथी कर्युं? (2) अहो! चौद राजप्रमाण आ लोकमां कये ठेकाणे आ जीव नथी वस्यो? अथवा निरंतर कई आपदानुं स्थान नथी थयो? (3) अथवा तो दासनी जेम कोनी आज्ञाना निर्देशमां वर्तता आ प्राणीलोके दुःखथी पीडित नथी थवायुं? (4) आवा प्रकारना दुःखना समूहना ज एक कारणरूप अने महाभयंकर आ संसारमां एक क्षण मात्र पण बुद्धिमान लोन निवास. 12वानी बुद्धि भ. थाय? (5)
Page #54
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः एत्तो च्चिय सासयसोक्खकंखिणो लक्खिउं भवसरूवं । तणमिव रज्जाइ समुज्झिऊण पव्वज्जमल्लीणा । / 6 / / ता जाव पुन्नपब्भारपावणिज्जा इमा हु साम्ग्गी। भेवि ताव गिहह निस्सेयससाहगं धम्मं । / 7 / / इय जगगुरुणा कहिए तेसिं आणंदसंदिरच्छीणं । केवलमणुभवगम्मो कोइ पमोओ समुप्पन्नो । / 8 / / 1119 तओ उसभदत्तो देवाणंदाए समेओ हट्टतुट्ठो उट्ठिऊण सामिं तिक्खुत्तो वंदिऊण करयलकमलकोससेहरं सिरं दूरं उन्नामिऊण भणिउं पवत्तो- 'भयवं! अवितहमेयं जं तुभे वयह, ता अणुगिण्हह अम्हे सदिक्खापयाणेणं, विरत्तमिन्हिं गेहवासाओ माणसं । ' भगवया अतः एव शाश्वतसुखकाङ्क्षिणः लक्षयित्वा भवस्वरूपम् । तृणमिव राज्यानि समुज्झ्य प्रव्रज्यामाऽऽलीनाः ॥ 6 ॥ ततः यावत् पुण्यप्राग्भारप्रापणीयाः इमाः खलु सामग्र्यः । यूयमपि तावद् गृह्णीत निःश्रेयससाधकं धर्मम् । / 7 / / इति जगद्गुरुणा कथिते तयोः आनन्दस्यन्दनाक्ष्णोः । केवलम् अनुभवगम्यः कोऽपि प्रमोदः समुत्पन्नः ॥8॥ ततः ऋषभदत्तः देवानन्दया समेतः हृष्टतुष्टः उत्थाय स्वामिनं त्रिधा वन्दित्वा करतलकमलकोशशेखरं शिरः दूरं उन्नाम्य भणितुं प्रवृत्तवान् 'भगवन्! अवितथमेतद् यद् त्वं वदसि, तस्माद् अनुगृहाण आवयोः स्वदीक्षाप्रदानेन, विरक्तम् इदानीं गृहवासतः मानसम् । ' भगवता भणितं 'युक्तमेतद् भवादृशाणामपि, आ कारणथी ज शाश्वता सुखनी इच्छावाळा प्राणीओ (चक्रवर्ती विगेरे) आवुं संसारनुं स्वरूप जाणीने तृणनी जेम राज्यादिकनो त्याग करी प्रव्रज्याने पाम्या छे. (6) तेथी करीने पुण्यना समूहथी पामवा लायक आवी सामग्री ज्यां सुधी प्राप्त थयेली छे त्यां सुधीमां तमे पण मोक्षने साधनारा धर्मने ग्रहण करो.' (7) आ प्रमाणे जगद्गुरुए कह्युं त्यारे आनंदने झरनारा नेत्रवाळा ते बन्नेने मात्र पोताना ज अनुभवथी जाणी शकाय तेवो कोई अपूर्व आनंद उत्पन्न थयो. (8) (295) त्यारपछी देवानंदा सहित ऋषभदत्त हृष्ट-तुष्ट थै, उभो थै, स्वामीने त्रण वार वांदी, बे हाथरूपी कमळना डोडारूपी शेखर(मुगट)वाळा मस्तकने अत्यंत नमावी कहेवा लाग्यो के-'हे भगवन! जे आपे कह्युं ते सत्य ज छे, तेथी अमने आपनी दीक्षा आपवावडे अनुग्रह करो. हमणां अमारुं मन गृहवासथी विरक्त
Page #55
--------------------------------------------------------------------------
________________ 1120 श्रीमहावीरचरित्रम् भणियं-'जुत्तमेयं भवारिसाणंपि', तओ कयकिच्चमप्पाणं मन्नंताई उत्तरपुरस्थिमदिसि समुज्झियभूसणकुसुमदामाइं निव्वत्तियपंचमुट्ठियलोयकम्माइं ताई तिपयाहिणादाणपुरस्सरं परमेसरं वंदित्ता भणिउं पवत्ताइं-'भयवं! जरा-मरण-रोग-सोग-विप्पओगजलणजालाकलावकवलियाओ अम्हे एत्तो भवजरकुडीराओ नित्थारेसु सहत्थेण तुमं, तुह पयसरणमल्लीणो खु एसो ज्ञ्नो|' इय भणिए भुवणगुरुणा सयमेव तेसिं दिन्ना दिक्खा, कहिओ साहुसमायारो परूविओ आव्स्स्य्विही। एवं तक्कालोचियं सव्वं विहिं देसिऊण भयवं अज्जचंदणाए पव्वत्तिणीए देवाणंदं सिस्सिणित्ताए पणामेइ, उसभदत्तं च थेराणं स्म्प्पेइ। अह ताई निक्कलंकसमणधम्मपरिपालणबद्धलक्खाइं, अपुव्वापुव्वतवचरणपरायणाइं, अहिएक्कारसांगाई, पज्जंतसमयसमाराहियसंलेहणाइं, निव्वाणमहामंदिरारोहहेऊभूयं निस्सेणिंपिव खवगसेणिं आरुहिऊण पत्ताइं दोन्निवि सिवपयंमि । ततः कृतकृत्यमात्मानं मन्यमानौ उत्तर-पूर्वदिशि समुज्झितभूषण-कुसुम-दामानौ निर्वर्तितपञ्चमुष्टिकलोचकर्माणौ तौ त्रिप्रदक्षिणादानपुरस्सरं परमेश्वरं वन्दित्वा भणितुं प्रवृत्तवन्तौ 'भगवन्! जरा-मरण-रोगशोक-विप्रयोगज्वलनज्वालाकलापकवलितो आवां इतिः भवजीर्णकुटिराद् निस्तारय स्वहस्तेन त्वम्, तव पादशरणमालीनः खलु एषः जनः । इति भणिते भुवनगुरुणा स्वयमेव तयोः दत्ता दीक्षा, कथितः साधुसमाचारः, प्ररूपितः आवश्यकविधिः । एवं तत्कालोचितं सर्वं विधिं दिष्ट्वा भगवान् आर्यचन्दनायै प्रवतिन्यै देवानन्दां शिष्यात्वेन अर्पयति, ऋषभदत्तं च स्थविराय स्म्र्प्य्ति। अथ तौ निष्कलङ्कश्रमणधर्मपरिपालनबद्धलक्ष्यौ, अपूर्वाऽपूर्वतपश्चरणपरायणौ, आहितैकादशाऽङ्गौ, पर्यन्तसमयसमाराधितसंलेखनौ, निर्वाणमहामन्दिररोहहेतुभूतां निश्रेणीमिव श्रपकश्रेणीम् आरुह्य प्राप्तौ द्वौ अपि shivpdm। थयुं छे. भगवाने कह्युं के - "तमारी जेवाने आ युक्त ज छे.' त्यारपछी पोताना आत्माने कृतकृत्य (कृतार्थ) मानता ते बन्ने इशान खूणामां जई, आभूषणो अने पुष्पमाळा विगेरेनो त्याग करी, पंचमुष्टिवाळा लोचना कर्मने करी, त्रण प्रदक्षिणा देवापूर्वक परमेश्वरने वंदन करी कहेवा लाग्या के - "हे भगवन! जरा, मरण, रोग, शोक अने वियोगरूपी अग्निनी ज्वाळाना समूहवडे व्याप्त बळेली) आ भवरूपी जीर्ण झुंपडीमांथी अमने आप पोताना हाथवडे खेंची काढो. आ जन (अमे) आपना चरणना शरणने पामेलो छे. आ प्रमाणे तेणे कह्युं त्यारे भुवनगुरुए पोते ज तेमने दीक्षा आपी. पछी तेमने साधुनो आचार कह्यो अने आवश्यक विधि कह्यो. ए प्रमाणे ते काळने उचित सर्व विधि देखाडीने भगवाने आर्या चंदना प्रवर्तिनीने देवानंदाने शिष्यापणे आपी अने ऋषभदत्तने विरोनी पासे सोंप्यो. पछी ते बन्ने अतिचार रहित चारित्रधर्म पाळवामां बद्धलक्ष्य (तत्पर) थै अपूर्व अपूर्व (नवा नवा) तप करवामां तत्पर थै, अग्यार अंगनो अभ्यास करी, पर्यत समये संलेखनानुं आराधन करी, मोक्षरूपी महामहेल उपर चढवाना साधनभूत नीसरणीनी जेवी क्षपकश्रेणि उपर चडी मोक्षपदने पाम्या.
Page #56
--------------------------------------------------------------------------
________________ 1121 अष्टमः प्रस्तावः भयपि वद्धमाणो परिअरिओ गोयमाइसमणेहिं । हिययाहिंतोवि तमं अवणिंतो भव्वसत्ताणं । / 1 / / गामागर-नगराइसु विहरंतो सिवपयं प्यासिण्तो। खत्तियकुंडग्गामे नयरम्मि कमेण संपत्तो । / 2 / / जुम्मं । / तत्थ य सुरेहिं रइयं चीतरु-पायार-गोयरसणाहं । ऊसियसियधयनिवहं जणसुहकरणं समोसरणं । / 3 / / बत्तीसपि सुरिंदा जिणमुहकमलावलोयणसतण्हा । विविहविमाणारूढा ओअरिया सुरपुरीहिंतो । / 4 / / अह पुव्वदुवारेणं पविसित्ता सुरगणेण थुव्व्ण्तो। सिंहासणे निसन्नो पुव्वाभिमुहो जिणवरिंदो । / 5 / / भगवानपि वर्द्धमानः परिवृत्तः गौतमादिश्रमणैः । हृदयेभ्यः तमः अपनयन् भव्यसत्त्वानाम् । / 1 / / ग्रामाऽऽकर-नगरादिषु विहरन् शिवपदं प्रकाशयन् । क्षत्रियकुण्डग्रामे नगरे क्रमेण सम्प्राप्तः । / 2 / / युग्मम् । / तत्र च सुरैः रचितं चैत्यतरु-प्राकार-गोपुरसनाथम् । उच्छ्रितश्वेतध्वजनिवहं जनसुखकरणं समवसरणम् । / 3 / / द्वात्रिंशद् अपि सुरेन्द्राः जिन्मुख्क्म्लाऽव्लोक्न्स्तृस्स्न्नाः। विविधविमानाऽऽरूढाः अवतीर्णाः सुरपुरीभ्यः । / 4 / / अथ पूर्वद्वारेण प्रविश्य सुरगणेन स्तूयमानः । सिंहासने निषण्णः पूर्वाभिमुखः जिनवरेन्द्रः । / 5 / / त्यारपछी गौतमादिक साधुओवडे परिवरेला भगवान वर्धमानस्वामी भव्य प्राणीओना हृदयमांथी पण अज्ञानरूपी अंधकारनो नाश करता, गाम, आकर अने नगरादिकमां विहार करता, मोक्षपदने प्रकाश करता अनुक्रमे क्षत्रियकुंडग्राम नामना नगरमां आव्या. (12) त्यां देवोए चैत्यवृक्ष, प्राकार अने गोपुर (दरवाजा) सहित मोटी श्वेत ध्वजाओना समूहवाळुं अने लोकोने सुम 75वनाई स्म्क्स्25॥ 22यु. (3) जिनेश्वरना मुखरूपी कमळने जोवामां तृष्णा(इच्छा)वाळा बत्री देवेंद्रो विविध प्रकारना विमान पर आरूढ थ हेवपुरीमाथी (स्व[थी) नीचे उता. (4) हवे देवसमूहवडे स्तुति कराता जिनेंद्र पूर्व तरफना द्वारथी प्रवेश करी, पूर्व तरफ मुख राखी सिंहासन पर बेठा. (5)
Page #57
--------------------------------------------------------------------------
________________ 1122 श्रीमहावीरचरित्रम एक्कारसवि गणहरा केवल-मणपज्जवोहिनाणी य । चौदस-दसपुवी-विउव्वीड्ढीपत्ता य मुणिवसभा । / 6 / / उद्घट्टिया उ वेमाणियाण देवीओ तहय स्म्न्नीओ। ठायंति जिणं नमिउं दाहिणपुव्वंमि दिसिभाए ।7॥ जुम्मं । / अह दाहिणदारेणं पविसित्ता विन्न्य्प्न्न्य्देहाओ। भवणवै-वाणमंतरजोइसदेवाण देवीओ । / 8 / / काउं पयाहिणं भुवणबंधुणो धम्मसवणलोभेण । निसियंति पहिट्ठाओ दाहिणपच्चत्थिमविभागे ॥9॥ जुम्मं । / तत्तो पच्छिमदारेण पविसिउं प्व्र्भून्न्स्न्नाहा॥ भवणवै-वाणमंतर-जोइसिया हरिसपणयसिरा । / 10 / / एकादशाऽपि गणधराः केवल-मनःपर्यवाऽवधिज्ञानिनः c। चतुर्दश-दशपूर्वी वैक्रियर्द्धिप्राप्ताः च मुनिवृषभाः । / 6 / / उर्ध्वस्थिताः तु वैमानिकानां देव्यः तथा च श्रमण्यः । तिष्ठन्ति जिनं नत्वा दक्षिणपूर्व दिग्भागे । 7 / / युग्मम् । / अथ दक्षिणद्वारेण प्रविश्य विनयप्रणयदेहाः । भवनपति-वानव्यन्तर-ज्योतिष्कदेवानां देव्यः । / 8 / / कृत्वा प्रदक्षिणां भुवनबन्धोः धर्मश्रवणवशेन । निषीदन्ति प्रहृष्टाः दक्षिणपश्चिमविभागे । / 9 / / युग्मम् । / ततः पश्चिमद्वारेण प्रविश्य प्रवरभूषणसनाथाः । भवनपति-वानव्यन्तर-ज्योतिष्काः हर्षप्रणतशिराः । / 10 / / अग्यार गणधरो, केवळज्ञानी, मन:पर्यवज्ञानी, अवधिज्ञानी, चौदपूर्वी, दशपूर्वी अने वैक्रियनी ऋद्धिने पामेला विगेरे सर्व उत्तम मुनिओ, वैमानिक देवीओ अने साध्वीओ पूर्वद्वारथी प्रवेश करी, जिरेंद्रने नमन करी, अग्नि खूणाना भागमां रह्या. तेमां वैमानिक देवीओ अने साध्वीओ ऊभी रहे अने देवो नीचे बेसे. (7) त्यारपछी दक्षिणकारथी प्रवेश करी, विनयवडे नम्र शरीरवाळी भवनपति, वाणव्यंतर अने ज्योतिषी देवोनी देवीओ भुवनबंधुने प्रदक्षिणा करी, धर्म सांभळवाना लोभथी नैऋत्य खूणाना विभागमां हर्ष सहित 2ही. (89) त्यारपछी पश्चिम द्वारथी प्रवेश करी उत्तम आभूषणोवाळा भवनपति, वाणव्यंतर अने ज्योतिषी देवो
Page #58
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1123 विहिणा जिणं नमंसिय गणहर-केवलिपमोक्खमुणिणो y। निविसंति जिणाभिमुहा उत्तरपच्चत्थिमदिसाए ॥11॥ जुम्मं । / उत्तरदिसिदारेणं तत्तो पविसित्तु दिव्वरूवधरा । वेमाणियसुरवग्गा नरा य नारीजणा य तहा । / 12 / / पम्मुक्कपरोप्परवेरमच्छरा ध्म्म्स्व्न्न्त्ल्लिच्छा। उत्तरपुरत्थिमंमि य ठायंति दिसाविभागंमि ॥13॥ जुम्मं । / न कुणंति हासखेड्डाइं नेव चक्टुं खिवंति अन्नत्थ । चित्तलिहियव्व सव्वे जिणिंदवयणं पलोयंति । / 14 / / विधिना जिनं नत्वा गणधर-केवलिप्रमुखमुनयः च । निविशन्ति जिनाऽभिमुखाः उत्तरपश्चिमदिशि ॥11 / / युग्मम् । / उत्तरदिग्द्वारेण ततः प्रविश्य दिव्यरूपधराः । वैमानिकसुरवर्गाः नराः च नारीजनाः च तथा । / 12 / / प्रमुक्तपरस्परवैरमत्सराः dhrmshrvnntllipsaaH| उत्तरपूर्वे च तिष्ठन्ति दिग्विभागे । / 13 / / युग्मम् । / न कुर्वन्ति हास्य-खेलानि, नैव चक्षु क्षिपन्ति अन्यत्र । चित्रलिखिताः इव सर्वे जिनेन्द्रवदनं प्रलोकयन्ति । / 14 / / हर्षथी मस्तक नमावी, विधिपूर्वक जिनेश्वरने तथा गणधर अने केवळी vigere munione वंदना करी वायव्य खूणाना भागमां जिनेश्वरनी सन्मुख रह्या. (10/11) त्यारपछी उत्तर दिशाना द्वारवडे प्रवेश करी, दिव्य रूपने धारण करनारा वैमानिक देवोना समूह, पुरूषो अने स्त्रीओ परस्पर वैर अने मत्सर (इर्षा)नो त्याग करी, धर्म-श्रवण करवामां तत्पर थई ईशान खूणाना विभागमा 26 ॥ . (12/13) ते वखते कोई पण हास्य के क्रीडा करता नथी, अन्य स्थळे नेत्रने नांखता नथी; परंतु सर्वे जाणे चित्रमां आळेख्या होय तेम स्थिरपणे जिनेश्वरना मुखने ज जोता rahe che. (14)
Page #59
--------------------------------------------------------------------------
________________ 1124 श्रीमहावीरचरित्रम् तयणंतरं च बीए पायारब्भंतरे तिरिय्व्ग्गो। हयमहिससीहपमुहो उज्झियवेरो सुहं वसइ । / 15 / / कहं चिय? दिणयरकरसंतत्तं भुयंगमं छायए सिह्ण्द्देहिण्। तंडविएहिं सिहंडी करुणाए विभुक्ककुविगप्पे । / 16 / / कंडूयै दसणकोडीए कुंजरो केसरिस्स मुहभागं । धावारै सीही हरिणसावयं दढछुहाभिहयं । / 17 / / मज्जारोऽवि हु ससिरंमि मूसगं ठवै गाद्ध्प्न्नेन्न्। वणसेरिहोऽवि तुरयं रसणाए दढं परामुसइ । / 18 / / इय जत्थ निविवेयावि पाणिणो तत्थ तियसनरनिवहा । उज्झंति मच्छरं जं परोप्परं तं किमच्छरियं? / / 19 / / / तदनन्तरं च द्वितीये प्राकारान्तरे तिर्य्ग्व्र्ग्ः। हय-महिष-सिंहप्रमुखः उज्झितवैरः सुखं वसति । / 15 / / कथमेव?-दिनकरकरसन्तप्तं भुजङ्गमं छन्दति शिखण्डैः । ततैः शिखण्डी करुणया विमुक्तकुविकल्पान् । / 16 / / कण्डूयति दशनकोट्या कुञ्जरः केसरिणः मुखभागम् । धानयति सिंही हरिणशावकं दृढक्षुधाभिहतम् । / 17 / / मार्जारः अपि खलु स्वशिरसि मूषकं स्थापयति गाढप्रणयेन । वनसैरिभोऽपि तुरगं रसनया दृढं परामृषति । / 18 / / इति यत्र निर्विवेका अपि प्राणिनः तत्र त्रिदशनरनिवहाः । उज्झन्ति मत्सरं यत् परस्परं तत् किम् आश्चर्यम् । / 19 / / त्यारपछी बीजा प्रकारने मळे अश्व, पाडा, सिंह विगेरे तिर्यंचवर्ग वैरनो त्याग करी सुखे रहे छे. (15) केवी रीते? ते कहे छे :- सूर्यना किरणोथी ताप पामेला सर्पने दयावडे कुविकल्पनो त्याग करी मोर पोताना नृत्य 42ता पीछामोबडे Dha3 छ (छाया रे छ). (17) हाथी पोताना दांतवडे सिंहना मुखभागने खजवाळे छे. सिंहण अत्यंत सुधाथी पराभव पामेला हरणना 5श्याने घराचे छ. (17) बिलाडो पण पोताना मस्तक पर अत्यंत प्रेमथी मूषकने स्थापन करे छे. वननो पाडो पण पोतानी जीभवडे अश्वने अत्यंत याटे छे. (18) ज्यां विवेक विनाना तिर्यंचो पण आवा प्रकारना छे त्यां देवो अने मनुष्योना समूह परस्पर मत्सरनो त्याग 12 मां माश्यय? (18)
Page #60
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1125 तइए पायारबंतरंमि देवाण विविह्रूवाइण्। विजयपडायापयडाइं संनिसीयंति जाणाई । / 20 / / एत्यंतरंमि भुवणेक्कभाणुणा कलियसयलभावेण । वयणकिरणेहिं मिच्छत्ततिमिरमवहरिउमारद्धं । / 21 / / इओ य पुव्वमेव जिणविहारनिवेयणवावारियपुरिसेहिं सामिसमागमेण वद्धाविओ न्ण्दिव्द्ध्न्न्न्राहिवो। हरिसभरनिस्सरंतरोमंचेण य तेण दवावियं तेसिं चिंतियाइरित्तं पारिओसियं, भणिओ य संनिहियकिंकरवग्गो-'अरे! सिग्घं संजत्तेह जयकुंजरं, पगुणीकरेह तुरंगघट्टाइं, पयट्टावेह नयरसोहं, उब्भवेह सव्वविजयचिंधाइं, आइक्खह आघोसणापुव्वयं नयरीजणस्स जहा सिग्घं पाउब्भवह कयमज्जणविलेवणा, नियविभवाणुरूवजाणजपाणारूढा नरिंदसमीवं जेण वंदिज्जइ महावीरोत्ति भणिए ऽजं देवो आणवेइत्ति पडिवज्जिऊण संपाडियं नरिंदसासणं, तृतीये प्राकाराऽभ्यन्तरे देवानां विविधरूपाणि । विजयपताकाप्रकटानि संनिषीदन्ति यानानि । / 20 / / __अत्रान्तरे भुवनैकभानुना कलितसकलभावेन । वचनकिरणैः मिथ्यात्वतिमिरम् अपहर्तुमारब्धम् । / 21 / / इतश्च पूर्वमेव जिनविहारनिवेदनव्यापारितपुरुषैः स्वामिसमागेन वर्धापितः नन्दिवर्धननराधिपः । हर्षभरनिस्सरद्रोमाञ्चेन च तेन दापितं तेषां चिन्तिताऽतिरिक्तं पारितोषिकम्, भणितश्च सन्निहितकिङ्करवर्गः 'अरे! शीघ्रं प्रगुणीकुरुत जयकुञ्जरम्, प्रगुणीकुरुत तुरगघटानि, प्रवर्तध्वं नगरशोभाम्, उद्भावयत सर्वविजयचिह्नानि, आचक्षध्वम् आघोषणापूर्वकं नगरीजनस्य यथा 'शीघ्रं प्रादुर्भवत कृतमज्जनविलेपनाः निजविभवाऽनुरूपयान-जम्पानाऽऽरूढाः नरेन्द्रसमीपं येन वन्द्यते महावीरः' इति भणिते 'यदेवः आज्ञापयति' पछी त्रीजा प्राकारने मध्य देवोना विविध प्रकारना अने विजय पताका सहित (वाळा) वाहनो रहे छे. (20) आ अवसरे सर्व पदार्थोने जाणनारा भुवनना एक सूर्यरूप भगवाने वचनरूपी किरणोवडे मिथ्यात्वरूपी अंधकारने दूर करवानो आरंभ कर्यो. (21) अहीं प्रथमथी ज जिनेश्वरना विहारनुं निवेदन करवाना व्यापारवाळा पुरुषोए नंदिवर्धन राजाने स्वामीना आगमननी वधामणी आपी. ते वखते हर्षना समूहथी उछळता रोमांचवाळा तेणे तेओने चिंतव्याथी पण अधिक नाम सपाव्यु. 5छी तो पासे 28 नो:2वनि धुं3 - 'अरे! zI755o 4यस्ता (पती ) तैयार 72], अश्वना समूहो तैयार करो, नगरनी शोभा प्रवर्तावो, सर्व विजयना चिन्हो (पताकाओ) ऊभा करो, आघोषणापूर्वक नगरना लोकोने खबर आपो के-शीध्रपणे स्नान अने विलेपन करीने पोतपोताना वैभवने लायक वाहन अने पालखी विगेरे उपर आरूढ थैने राजानी पासे आवो के जेथी सर्वे साथे जैने श्री महावीर स्वामीने वंदन
Page #61
--------------------------------------------------------------------------
________________ 1126 श्रीमहावीरचरित्रम् समुवणीओ जयकुंजरो, समारूढो य नरिंदो, पुरजणेण परियरिओ पयट्टो भयवओ अभिमुहं । तओ छत्ताइच्छत्ते पेच्छिऊण पमुक्करायचिंधो परेणं विणएणं जयगुरुं विन्नवेउं प्व्त्तो। कहं?गयणंगणं व ससहरविवज्जियं नाह! एत्तियं कालं । नयरमिमं तुह विरहे पणट्ठसोभं दढं जायं । / 1 / / अहमवि tumha'NuvittIe नूण चत्तो न रायलच्छीए । अन्नह तुमए रहियस्स नाह! का जोग्गया मज्झ! / / 2 / / तुह सच्चरियाणं कित्तणेण पैदियहमेव पुणरुत्तं । साहारो मह जाओ जीयस्सवि निस्सरंतस्स । / 3 / / इति प्रतिपद्य सम्पादितं नरेन्द्रशासनम्, समुपनीतः जयकुञ्जरः समारूढश्च नरेन्द्रः पुरजनेन परिवृत्तः प्रवृत्तः भगवतः अभिमुख्म्। ततः छत्रातिछत्राणि प्रेक्ष्य प्रमुक्तराजचिह्नः परेण विनयेन जगद्गुरुं विज्ञप्तुं प्र्वृत्त्वान्। कथम् - गगनाऽङ्गणमिव शशधरविवर्जितं नाथ! एतावत्कालम् । नगरमिदं तव विरहे प्रणष्टशोभं दृढं जातम् । / 1 / / अहमपि तवाऽनुवृत्त्या नूनं त्यक्तः न राजलक्ष्म्या । अन्यथा त्वया रहितस्य नाथ ! का योग्यता मम ॥2॥ तव सच्चरितस्य कीर्तनेन प्रतिदिवसमेव पुनरुक्तम् । साधुकारः मम जातः जीवस्याऽपि निस्सरतः ॥3॥ करीए.' आ प्रमाणे राजाए कह्युं त्यारे 'जेम देव आज्ञा आपे तेम' ए प्रमाणे आज्ञा अंगीकार करीने ते सेवकोए राजाना हुकम प्रमाणे कर्युं. जयहस्ती शणगारीने आण्यो. तेना पर राजा आरूढ थयो. नगरना लोकोथी परिवरेलो राजा भगवाननी सन्मुख जवा चाल्यो. तेवामां छत्र उपर रहेल छत्र विगेरे भगवानना अतिशयो जोईने राजाए सर्व राजचिह्नोनो त्याग कर्यो. पछी भगवाननी पासे जै मोटा विनयवडे जगद्गुरुनी आ प्रमाणे विज्ञप्ति करवा लाग्यो : 'हे नाथ! आटलो काळ चंद्र रहित आकाशनी जेम आपना विना आ नगर अत्यंत शोभा रहित थयुं हतुं. (1) हुं पण आपनो अनुचर होवाथी राज्यलक्ष्मीवडे त्याग करायो नथी. अन्यथा हे नाथ! आपना विना मारी 94 योग्यता होय ? (2) हंमेशां पुनरुक्तनी जेम आपना सच्चरित्रनुं कीर्तन करवाथी मारा नीक्ळी जता जीवनी पण प्रशंसा थई छे, (3) 1. आपना विरहे मारो जीव नीकळी जात, पण आपनुं कीर्तन करवाथी rahyo che.
Page #62
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1127 ता अज्जं चिय सुदिणं अज्जं चिय वंछियाइं जायाइण्। चिरकालाओवि जएक्कनाह! जमिहागओ तंसि । / 4 / / इय सब्भावुब्भडपेम्मगब्भवयणाइं जंपिउं राया। सट्ठाणंमि निविठ्ठो ठविउं दिढिं जिणमुहंमि । / 5 / / इओ य तत्थेव नयरे भयवओ भाइणिज्जो रूवलायण्णसाली जमाली नाम कुमारो परिवसइ, सो य वद्धमाणंमि पव्वज्जं पडिवन्ने नंदिवद्धणनरिंदेण भगवओ पुत्तिं पियदंसणाभिहाणं परिणाविओ समाणो केलाससेलसिहरसमुत्तुंगधवलहरमारूढो वज्जतेहिं चउव्विहाउज्जेहिं वरतरुणीसंपउत्तेहिं बत्तीसैबद्धेहिं नाडएहिं उवगिज्जमाणो उवनच्चिज्जमाणो य पाउसवासारत्त-सरय-हेमंत-वसंत-गिम्हपज्जवसाणे छच्चेव ऊणो जहाविभवेणं माणयंतो, पंचविहे ततः अद्यैव सुदिनम्, अद्यैव वाञ्छितानि जातानि । चिरकालतः अपि जगदेकनाथ! यदिहाऽऽगतः त्वमसि ॥4॥ इति सद्भावोद्भटप्रेमगर्भवचनानि जल्पित्वा राजा । स्वस्थाने निविष्टः स्थापयित्वा दृष्टिं जिनमुखम् । / 5 / / इतश्च तत्रैव नगरे भगवतः भागिनेयः रूपलावण्यशाली जमाली नामकः कुमारः परिवसति । सश्च वर्द्धमाने प्रव्रज्यां प्रतिपन्ने नन्दिवर्धनेन भगवतः पुत्री प्रियदर्शनाऽभिधानां परिणायितः सन् कैलासशैलशिखरसमुत्तुङ्गधवलगृहमारूढः, वाद्यमानैः चतुविधाऽऽतोद्यैः वरतरुणीसम्प्रयुक्तैः, द्वात्रिंशद्बद्धैः नाटकैः उपगीयमानः उपनृत्यमानः च प्रावृष्वर्षारात्रि-शरद-हेमन्त-वसन्त-ग्रीष्मपर्यवसाने षडेव ऋतून् यथाविभवेन मन्यमानः, पञ्चविधान् प्रवरान् मानुष्यकान् कामभोगान् प्रत्यनुभूयमानः, शृङ्गाटक तेथी हे जगतना एक नाथ! आजे ज मारो सारो दिवस थयो छे, अने आजे ज मारा वांछित प्राप्त थया छे के जेथी चिरकाळे पण आप अहीं पधार्या. (4) आ प्रमाणे साचा अने उत्कृष्ट प्रेमवाळा वचनो बोलीने राजा जिनेश्वरना मुखने विषे दृष्टि राखीने पोताने स्थाने 61. (5) हवे आ ज नगरमां भगवाननो भाणेज रूप अने लावण्यवडे शोभतो जमालि नामनो कुमार वसतो हतो. तेने वर्धमानस्वामीए दीक्षा ग्रहण कर्या पछी नंदिवर्धन राजाए प्रियदर्शना नामनी भगवाननी पुत्री परणावी हती, तेथी तेणीनी साथे रहेलो ते जमालि कैलास पर्वतना शिखर जेवा उचा धवलगृह (महेल) उपर चडीने वागता चार प्रकारना वाजिंत्रोवडे अने उत्तम स्त्रीओए प्रयोग करेला बत्रीशबद्ध नाटकोवडे गवातो अने नाटक करावातो हतो, प्रावृष, वर्षारात्र, शरद, हेमंत, वसंत अने ग्रीष्म पर्वतनी छए ऋतुमां वैभवने अनुसारे सुख
Page #63
--------------------------------------------------------------------------
________________ 1128 श्रीमहावीरचरित्रम पवरे माणुस्सए कामभोगे पच्चणुब्भवमाणो, सिंगाडग-तिय-चउक्क-चच्चरेसु जिणगमणसवणहल्लफलियं परिचत्तवावारंतरं हलबोलाउलियदियंतरं जणसमूहं एगमग्गाणुलग्गं अवलोइऊण सविम्हयं नियपरियणमापुच्छइ-'अरे किमज्ज एत्थ नयरे इंदमहो वा खंदमहो वा मुगुंदमहो वा नागमहो वा जक्खमहो वा चेइयमहो वा? जं एस पुरजणो एवमेगाभिमुहो गच्छइ । ' परियणेण भणियं-'कुमार! नो अज्ज इंदखंदाईणं ऊसवविसेसो, किंतु भयवं महावीरो तुम्ह माउलगो समणसंघपरिवुडो बाहिं समोसढो, तस्स वंदणवडियाए एस जणो व्च्चि|' एवं च निसामिऊण हरिसवससमूस-सियरोमकूवो कयमज्जणविलेवणालंकारपरिग्गहो सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं नाणाविहपहरणकरपुरिसपरिखित्तो पवररहनिसन्नो गओ समोसरणं, दूराओ च्चिय ओयरिओ रहाओ, परमायरेण वंदिओ जिन्नो। तओ अणिमिसाए दिट्ठीए सामिमुहमवलोयमाणो त्रिक-चतुष्क-चत्वरेषु जिनगमनश्रवणोत्सुकं परित्यक्तव्यापारन्तरं कलकलाऽऽकुलितदिगन्तरं जनसमूहम् एकमार्गाऽनुलग्नम् अवलोक्य सविस्मयं निजपरिजनम् आपृच्छति 'अरे! किमद्य अत्र नगरे ईन्द्रमहः वा, स्कन्दमहः वा, मुकुन्दमहः वा, नागमहः वा, यक्षमहः वा, चैत्यमहः वा? यदेषः पुरजनः एवम् एकाभिमुखं ग्च्छ्ति|' परिजनेन भणितं 'कुमार! नो अद्य ईन्द्र-स्कन्दादीनाम् उत्सवविशेषः किन्तु भगवान् महावीरः तव मातुलकः श्रमणसङ्घपरिवृत्तः बहिः समवसृतः, तस्य वन्दनप्रतिज्ञया एषः जनः व्र्ज्ति|' एवं च निःशम्य हर्षवशसमुच्छ्रितरोमकूपः कृतमज्जनविलेपनाऽलङ्कारपरिग्रहः सकोरिण्टमाल्यदाम्ना छत्रेण धार्यमाणेन नानाविधप्रहरणकरपुरुषपरिक्षिप्तः प्रवररथनिषण्णः गतः समवसरणम्, दूरतः एव अवतीर्णः रथतः, परमाऽऽदरेण वन्दितः जिन्ः। ततः अनिमेषदृष्ट्या भोगवतो हतो अने पांच प्रकारना उत्तम मनुष्य संबंधी कामभोगनो अनुभव करतो रहेलो हतो. तेणे आजे "शृंगाटक, त्रिक, चतुष्क अने चत्वर(चउटा)मां जिनेश्वरनुं आगमन सांभळवाथी व्याकुळ थयेला, बीजा सर्व व्यापारनो त्याग करनारा अने कोलाहलवडे दिशाओने व्याप्त करनारा लोकोना समूहो एक ज मार्गमां जता जोइने विस्मय सहित तेणे पोताना परिवारने पूछ्युं के - "अरे! शुं आजे आ नगरमां इंद्रनो महोत्सव छे? के स्कंद(कार्तिकस्वामी)नो महोत्सव छे? के मुकुंद(विष्णु)नो महोत्सव छे? के नागनो महोत्सव छे? के यक्षनो महोत्सव छे? के चैत्यनो महोत्सव छे? के जेथी आ पौरलोक आ प्रमाणे एक ज दिशानी सन्मुख जाय छे?' त्यारे परिवारे जवाब आप्यो के - "हे कुमार! आजे इंद्र के स्कंद विगेरे कोइनो महोत्सव नथी, परंतु भगवान महावीरतमारा मामा-श्रमण संघथी परिवरेला अहीं बहार पधार्या छे. तेमने वंदन करवा माटे आ सर्व लोको जाय छे. आ प्रमाणे सांभळीने जमालिना शरीरमां हर्षना वशथी रोमांच खडा थया. पछी स्नान, विलेपन करी, अलंकार, वस्त्र विगेरे पहेरी, कोरिंटपुष्पनी माळावाळा छत्रने मस्तक पर धारण करातो, विविध प्रकारना शस्त्रोने हाथमां धारण करता सेवक-पुरुषोथी परिवरेलो उत्तम, रथमां आरूढ थयेलो ते समवसरणमां गयो. त्यां दूरथी ज ते रथ उपरथी नीचे उतर्यो. प्रभु पासे जै, मोटा आदरथी जिनेश्वरने वंदना करी, पछी निमेष रहित दृष्टिवडे 1. शींगोडाना आकारवाळो मार्ग. 2. त्रण मार्ग भेळा थाय तेवो भाग. 3. चार मार्ग भेळा थाय तेवो चोक.
Page #64
--------------------------------------------------------------------------
________________ 1129 अष्टमः प्रस्तावः प्ज्जुवासिउमार्द्धो। भगवयावि पयट्टाविया ध्म्म्देस्न्ना। कहं चिय? करयलपरिगलियजलं व गलै पैसमयमेव जीयमिमं । वाहि-जरायंकाविय देहं दूमंति निच्चपि । / 1 / / ऐबहुकिलेससमुवज्जियावि विज्जुव्व चंचला ल्च्छी। पियपुत्त-सयणजोगोऽवि भंगुरो जलतरंगोव्व । / 2 / / विसयपिवासा पिसाइयव्व दुन्निग्गहा थ्ख्ण्पि। वामोहै जह थेवंपि नेव संभवै वेरग्गं । / 3 / / अवरावरगिहवावारविरयणावाउलो सयावि ज्ञ्नो। कीणासमुहं वच्चै अणुवज्जियधम्मपाहिज्जो । / 4 / / स्वामिमुखमवलोकमान पर्युपासितुम् आरब्धवान् । भगवता अपि प्रवर्तिता धर्मदेशना । कथमेव? - करतलपरिगलितजलमिव गलति प्रतिसमयमेव जीवमिदम् । व्याधि-जराऽऽतङ्काऽपि च देहं दून्वन्ति नित्यमपि । / 1 / / अतिबहुक्लेशसमुपार्जिताऽपि विद्युदिव चञ्चला लक्ष्मीः । पियपुत्र-स्वजनयोगः अपि भगुरः जलतरङ्गः इव । / 2 / / विषयपिपासा पिशाचिका इव दुर्निर्लाह्या त्थाक्थ्म्पि। व्यामोहयति यथा स्तोकमपि नैव सम्भवति वैराग्यम् । / 3 / / अपरापर गृहव्यापारविरचनव्याकुलः सदाऽपि जनः । कीनाशमुखं व्रजति अनुपार्जितधर्मपाथेयः । / 4 / / स्वामीना मुखनी सन्मुख जोतो सेववा लाग्यो. भगवाने पण धर्मदेशना आ प्रमाणे प्रारंभी : 'हाथमांथी झरता पाणीनी जेम समये समये प्राणीओनुं आ जीवित गळे छे. व्याधि, वृद्धावस्था अने पीडा 59निरंतर शरीरने duH5 मापे छे. (1) अति घणा क्लेशथी उपार्जन करेली लक्ष्मी पण वीजळीनी जेवी चंचळ छे. प्रिय पुत्र अने स्वजननो संयोग 55 ॥ 4ना तरंगनीभ मंगुर (नशत) छ. (2) पिशाचणीना जेवी विषयनी तृष्णा कोइपण प्रकारे तेवा प्रकारे दु:खे करीने निग्रह करी शकाय तेवी छे के जे प्रकारे ते अत्यंत मोह पमाडे छे, अने तेथी थोडो पण वैराग्य थै शकतो नथी. (3) बीजा बीजा गृहव्यापार करवामां निरंतर व्याकुल थयेलो लोक धर्मरूपी पाथेय उपार्जन कर्या विना ज यभ24 n। भुपमा प्रवेश 2 छ. (4)
Page #65
--------------------------------------------------------------------------
________________ 1130 एसो चिय मुद्धजणस्स विब्भमो सव्वहाऽविय अजुत्तो । जं पज्जंते धम्मं भोत्तुं भोगे चरिस्सामो । / 5 / / जं थेरत्ते पत्ते हयंमि सव्विंदियप्पयारंमि । अच्छौ दूरे करणं दुलहं धम्मस्स सवपि । / 6 / / किं बहुणा भणिएणं?, जो बालत्तेऽवि नायरै धम्मं । संगामसमयहयसिक्खगोव्व सो सोअइ विरामे । / 7 / / इय जयगुरुणा नीसेससत्तसाहारणाए वाणी । मोक्खसुहमूलबीयं कहियं सद्धम्मसव्वस्सं ॥8॥ एषः एव मुग्धजनस्य विभ्रमः सर्वथाऽपि च अयुक्तः । यत्पर्यन्ते धर्मं भुक्त्वा भोगान् चरिष्यामः । / 5 / / यत् स्थविरत्वे प्राप्ते हते सर्वेन्द्रियप्रचारे । आस्ताम् दूरे करणं दुर्लभं धर्मस्य श्रवणमपि । / 6 / / किं बहुना भणितेन ? यः बालत्वेऽपि नाऽऽचरति धर्मम् । सङ्ग्रामसमयहयशिक्षकः इव सः शोचति विरामे । / 7 / / श्रीमहावीरचरित्रम् इति जगद्गुरुणा निःशेषसत्त्वसाधारण्या गिरा। मोक्षसुखमूलबीजं कथितं सद्धर्मसर्वस्वम् । / 8 / / आ ज मुग्धजनोनो सर्वथा अयोग्य विभ्रम आचरण करशुं, (5) = भांति छे के - अमे भोग भोगवीने पछी छेवटे धर्मनुं केमके वृद्धावस्था प्राप्त थाय त्यारे सर्व इंद्रियोनो प्रचार हणाइ जाय छे, अने तेथी करीने धर्म ka2वो तो दूर रह्यो; परंतु धर्म सांभळवो पण दुर्लभ छे. (6) घणुं कहेवाथी शुं? जे बाल्यावस्थामां ज धर्म आचरतो नथी ते युद्ध करवाने समये अश्वने शीखवनारनी जेम वृद्धावस्थामा शो रे छे. (7) आ प्रमाणे जगद्गुरुए सर्व प्राणीओने साधारण वाणीवडे मोक्षसुखना मूळ बीजरूप धर्मनुं रहस्य कह्युं. (8)
Page #66
--------------------------------------------------------------------------
________________ 1131 अष्टमः प्रस्तावः इमं च अवक्खित्तचित्तो सवणंजलीहिं पाऊण जमालिकुमारो हिययंतो समुल्लसंतवेरग्गवासणो भयवंतं पणिवइऊण भालयलनिच्चलनिवेसियपाणिपंकयकोसं भणिउं पवत्तो भयवं! tumae jaha majjha desio mokkhsokkhdaannkhmo| dhammo taha no केणवि अन्नेणं निउणमइणावि? ॥1॥ मन्ने पव्वभवेसुं बाढं समुवज्जियं मए पुन्नं । तेण जयनाह! तुमए सद्धिं मह दंसणं जायं । / 2 / / ___tA जाव अम्मापियरो पुच्छामि ताव तुब्भं समीवे सफलीकरेमि पव्वज्जापरिग्गहेण नियजीवियं । भयवयावि भणियं-'बहुविग्घाइं धम्मकज्जाइं मा पडिबंधं कुन्न्सुत्ति। तओ जमाली कुमारो जयगुरुं वंदिऊण संदणारूढो गओ सगिहं, पत्थावेण य अम्मापिऊण पाए इदं च अव्याक्षिप्तचित्तः श्रवणाञ्जलिभिः पीत्वा जमालिकुमारः हृदयान्तः-समुल्लसद्वैराग्यवासनः भगवन्तं प्रणम्य भालतलनिश्चलनिवेषितपाणिपङ्कजकोशः भणितुं प्रवृत्तः - भगवन्! त्वया यथा मां देशितः मोक्षसौख्यदानक्षमः । धर्मः तथा नो केनाऽपि अन्येन निपुणमतिनाऽपि । / 1 / / मन्ये पूर्वभवेषु बाढं समुपार्जितं मया पुन्न्य्म्। तेन जगन्नाथ! त्वया सह मम दर्शनं जातम् । / 2 / / ततः यावद् अम्बापितरौ पृच्छामि तावत् तव समीपे सफलीकरोमि प्रव्रज्यापरिग्रहेण निज्जीवित्म्|' भगवताऽपि भणितम्' बहुविघ्नानि धर्मकार्याणि, मा प्रतिबन्धं कुरु । ' ततः जमाली कुमारः जगद्गुरुं वन्दित्वा स्यन्दनाऽऽरूढः गतः स्वगृहम्, प्रस्तावेन च अम्बा-पित्रोः पादयोः प्रणम्य भणितुं आरब्धवान् ते समये स्थिर चित्तवाळा जमालिकुमारे कर्णरूपी अंजलिवडे आ वाणीरूपी अमृतनुं पान कर्युं, तेथी तेना हृदयमां वैराग्यवासना उत्पन्न थै त्यारे तेणे भगवानने प्रणाम करी, मस्तक पर निश्चळपणे हस्तरूपी कमळकोशने स्थापन करी कह्युं के - हे भगवन! आपे मने मोक्षसुख आपवामां समर्थ एवो धर्म जे प्रकारे कह्यो छे ते प्रकारे निपुण बुद्धिवाळा पी मे त्यो नथी. (1) | हे जगन्नाथ! हुं मानुं छुं के - में पूर्वभवमां घणुं पुण्य उपार्जन कर्युं छे, तेथी करीने मने आपना दर्शन थया. (2) तेथी करीने हुं मारा माता-पितानी रजा लैने आपनी पासे प्रवज्या ग्रहण करी मारुं जीवित सफळ करुं.' त्यारे भगवाने तेने कह्युं के - "धर्मकार्यमां घणा विघ्नो आवे छे, तेथी तुं आ बाबतमां विलंब करीश नहीं.' त्यारपछी जमालिकुमार जगद्गुरुने वांदी, रथमां बेसी पोताने घेर गयो. त्यां समय मळ्यो त्यारे माता-पिताना
Page #67
--------------------------------------------------------------------------
________________ 1132 श्रीमहावीरचरित्रम् पणमिऊण भणिउमारद्धो-'हहो अम्मताया! अज्ज मए भयवओ महावीरस्स अंतिए धम्मो निसामिओ, सो य अमयंपिव अभिरुइओत्ति । अम्मापिऊहिं भणियं-'धन्नो कयलक्खणो उवलद्धजम्मजीवियफलोऽसि तुमं, नहु अकयपुन्नाण कैयावि सवणगोयरमुवगच्छइ जिणिंदवयणं । ' जमालिणा संलत्तं-'अम्मताया! तदायन्नणाणंतरमेव संसारभौव्विग्गो भीओऽहं जम्मणमरणाणं ता इच्छामि तुब्भेहिं समणुण्णाओ समाणो समणभावं प्द्दिव्ज्जिउण्|' इमं च अस्सुयपुव्वं निसामिऊण जमालिस्स जणणी तक्खणुप्पन्नसंताववसविसप्पमाणसेयसलिला, सोगभरवेविरंगी, पयंडमायंगकराहयकुमुयं व मिलाणलायन्नं वयणमुव्वहंती तक्खणकिसीभूयबाहुवल्लरीगलंतकणयवलया, धरणिवठ्ठपब्भट्ठउत्तरिल्ला, विकिण्णकेसहत्था, सिढिलसंधिबंधणा, मुच्छावसनट्ठचेयणा धसत्ति कोट्टिमतलंमि निव्द्दिया। अह ससंभमपधाविएण परियणेण निम्मलसलिलसीयरसंवलिएण तालियंटपवणेण आसासिया समाणी सुचिरं विलविऊण 'भोः अम्बातातौ! अद्यः मया भगवतः महावीरस्य अन्तिके धर्मः निश्रुतः, सश्च अमृतमिव अभिरुचित्ः। अम्बापितृभ्यां भणितं' धन्यः, कृतलक्षणः, उपलब्धजन्मजीवितफलः असि त्वम्, न खलु अकृतपुण्यानां कदाऽपि श्रवणगोचरमुपगच्छति जिनेन्द्र्व्च्न्म्|' जमालिना संलप्तं 'अम्बातातौ! तदाऽऽकर्णनाऽनन्तरमेव संसारभयोद्विग्नः भीतः अहं जन्म-मरणाभ्याम्, ततः इच्छामि युवाभ्यां समनुज्ञातः सन् श्रमणभावं प्र्त्तिप्त्तुम्। इदं च अश्रुतपूर्वं निःशम्य जमालेः जननी तत्क्षणोत्पन्नसन्तापवशविसर्पमाणस्वेदसलिला, शोकभरवेपमानाङ्गी, प्रचण्डमातङ्गकराऽऽहतकुमुदमिव म्लनलावण्यं वदनुद्वहन्ती तत्क्षणकृशीभूतबाहुवल्लीगलत्कनकवलया, धरणीपृष्ठप्रभ्रष्टोत्तरीया, विकीर्णकेशहस्ता, शिथिलसन्धिबन्धना, मूर्छावशनष्टचेतना धस् इति कुट्टिमतले निप्तिता। अथ ससम्भ्रमधावितेन परिजनेन निर्मलसलिलशीतसंवलितेन, तालीवृन्तपवनेन आश्वासिता समाना सुचिर विलप्य विमुक्तदीर्घनिःसासा पगने प्रणाम करी ते कहेवा लाग्यो के - "हे माता-पिता! आज में भगवान महावीरस्वामीनी पासे धर्म सांभळ्यो. ते मने अमृतनी जेम रुच्यो.' ते सांभळी माता-पिताए कह्युं के - "तुं धन्य छे, सारा लक्षणवाळो छे, तारा जन्म अने जीवितना फळने तुं पाम्यो छे; केमके जेओए पुण्य कर्युं न होय तेमने कदापि जिनेश्वरनुं वचन श्रवणना ([) विषयने पामतुं नथी.' पछी 4 भासिने सयुं - 3 भाता-पितौ! ते भगवाननु वयन समणी तरतदेग्4 हुं संसारना भयथी उद्वेग पाम्यो अने जन्म तथा मरणथी भय पाम्यो छुं; तेथी तमारी आज्ञाथी हुं चारित्र ग्रहण करवाने इच्छुं छुं.' आ प्रमाणे पूर्वे कोइ वखत नहीं सांभळेलुं तेवुं जमालिनुं वचन सांभळीने तेनी माताना शरीरमां तत्काळ उत्पन्न थयेला संतापना वशथी परसेवानुं जळ प्रसरी गयुं, शोकना भार (समूह)थी तेणीनुं शरीर कंपवा लाग्युं, प्रचंड हाथीनी सूंढथी हणायेला कमळनी जेम तेणीए करमाइ गयेला लावण्यवाळुं मुख धारण कर्युं (तेणीनुं मुख करमाई गयुं), तत्काळ कृश (पातळा) थयेला हाथरूपी लतामांथी सुवर्णना वलय (बलोयां) नीकळी पड्यां, तेणीनुं उत्तरीय ओढेलुं) वस्त्र पृथ्वी पर पडी गयुं, तेणीना केशनो अंबोडो वीखराइ गयो, तेणीना शरीरना सांधाओना बंधन शिथिल थै गया, मूच्छना वशथी तेणीनुं चेतन नाश पाम्युं अने ते धस दैने पृथ्वीतळ पर पडी गइ. ते वखते संभ्रम सहित दोडी आवेला परिजनोए निर्मळ जळना बिंदु सहित
Page #68
--------------------------------------------------------------------------
________________ 1133 अष्टमः प्रस्तावः विमुक्कदीहनीसासा जमालिं भणिउं पवत्ता-'अहो वच्छ! अम्हाणं तुमं चेव एगो पुत्तो संमओ पिओ हिययनंदणो रयणकरंडगसमाणो ओवैयसमुवलद्धो, ता नो खलु वच्छ! अम्हे इच्छामो तुम्ह खणमेत्तमवि विओगं, किमंग पवज्जाणुमन्नणं?, अओ अच्छसु ताव जाव अम्हे जीवामो, कालगएहिं पुण परिणयवओ वड्डियकुलसंतई निम्विन्नकामभोगो पव्वज्जेज्जासि । ' जमालिणा भणियं-'अम्मा! एत्थ खलु माणुसए भवे अणेगसारीर-माणसरोगसोग-जरा-मरणपमुहोवद्दवसंपगाढे असासए जलबुब्बुयसमाणे सरयगिरिसिहरसरंतसरियातरंगभंगुरे को एवं जाणइ-के पुब्बिं मरणधम्माणो के वा पच्छा मरणधम्माणोत्ति, किं च जै नाम मुणिज्ज इमंपि कोइ ता किं न होज्ज प्ज्ज्त्त्ण्?| किं तु अयंडेवि अखंडियागमो पडै जमदंडो । / 1 / / जमाली भणितुं प्रवृत्ता 'अहो वत्स! आवयोः त्वमेव एकः पुत्रः सम्मतः, प्रियः, हृदयनन्दनः, रत्नकरण्डकसमानः, उप्याचित्स्मुप्ल्ब्ध्ः। तस्मान्न खलु वत्स! आवाम् इच्छावः तव क्षणमात्रमपि वियोगम्, किं पुनः प्रव्रज्याऽनुमननम्? / अतः आस्स्व तावद् यावद् आवां जीवावः, कालगताभ्यां पुनः परिणतवयः, वर्धितकुलसन्ततिः, निर्विण्णकामभोगः प्र्व्र्जिस्स्य्सि। जमालिना भणितं 'अम्बे! अत्र खलु मानुष्यके भवे अनेकशारीर-मानसरोग-शोक-जरा-मरण-प्रमुखोपद्रवसम्प्रगाढे, अशाश्वते, जलबुर्बुदसमाने, शरदगिरिशिखरसरत्सरित्तरङ्गभङ्गुरे कः एवं जानाति - के पूर्वं मरणधर्माः, के वा पश्चाद् मरणधर्माः इति। किञ्च यदि नाम ज्ञायेत इदमपि कोऽपि ततः किं न भवेत् प्र्याप्त्म्?| किन्तु अकाण्डेऽपि अखण्डिताऽऽगमः पतति यमदण्डः ॥1॥ वींझणाना वायुवडे आश्वासन करी, त्यारे ते चिरकाळ सुधी विलाप करीने तथा लांबा निसासा मूकीने जमालिने कहेवा लागी के-"हे पुत्र! तुं अमोने एक ज पुत्र संमत, प्रिय, हृदयने आनंद आपनार, रत्नना कंडीया जेवो अने घणी मानताथी प्राप्त थयेलो छे; तेथी हे वत्स! अमे तारा एक क्षणमात्रना पण वियोगने इच्छता नथी, तो पछी दीक्षा लेवानी अनुज्ञा आपवानुं तो केम इच्छीए? तेथी ज्यां सुधी अमे जीवीए छीए त्यांसुधी तुं रहे, अने अमारा मरण पछी परिणत वयवाळो तुं कुळ-संततिने वृद्धि पमाडी, कामभोगथी वैराग्य पामी दीक्षा ग्रहण करजे.' ते सांभळी जमालिए कह्युं के - "हे माता! आ मनुष्य भव शरीर संबंधी अने मन संबंधी अनेक रोग, शोक, जरा अने मरण विगेरे उपद्रवोए करीने सहित जळना परपोटानी जेम अशाश्वत (क्षणिक) अने शरद् ऋतुमां पर्वतना शिखर परथी नीकळेली नदीना तरंगनी जेम भंगुर (नाशवंत) छे; तेथी कोण जाणे छे के-प्रथम मरण-धर्मवाळा स्त्? अने पछी bh25॥ध्वाए। छ? वजी - आटलुं पण (मरणने पण) कोइ पण जो जाणे तो शुं परिपूर्ण नथी? परंतु अकस्मात ज अखंडित आगमनवाळो यमदंड आवी पडे ja che. (1)
Page #69
--------------------------------------------------------------------------
________________ 1134 किंतु-कस्स न हरंति हिययं विसया ? नो कस्स वल्लहा सुयणा ? / किंतु खरपवणपहयं किसलयमिव भंगुरं जीयं । / 2 / / एत्तो च्चिय दुज्जणमाणसं व मोत्तूण रजरट्ठाई । धीरा दुरणुचरंपि हु संजममग्गं समणुलग्गा ॥3॥ ता मोहपसरमुच्छिंदिऊण मो अणुमण्ण धम्मकरणत्थं । किं वल्लहं निरुंभइ कोवि हु जलणाउले गेहे ? / / 4 / / श्रीमहावीरचरित्रम् एवं च भणिए अम्मापिऊहिं कहियं - 'पुत्त ! इमं तुह सरीरं विसिट्ठलक्खण- वंजणगुणोववेयं उत्तमबल-वीरिय-सत्तजुत्तं उदग्गसोहग्गसंगयं समग्गरोगरहियं निरुवहयलट्ठपंचिंदियं पढमजोव्वण किन्तु कस्य न हरन्ति हृदयं विषयाः ? नो कस्य वल्लभाः स्वजनाः ? | किन्तु खरपवनप्रहतं किसलयमिव भङ्गुरं जीवनम् । / 2 / / अतः एव दुर्जनमानसमिव मुक्त्वा राज्यराष्ट्राणि । धीराः दुरनुचरमपि खलु संयममार्गं समनुलग्नाः ॥3॥ ततः मोहप्रसरमुच्छिद्य मां अनुमन्येथां धर्मकरणार्थम् । किं वल्लभं निरुणत्ति कोऽपि खलु ज्वलनाऽऽकुले गृहे ? ॥4॥ एवं च भणिते अम्बा-पितृभ्यां कथितं 'पुत्र ! इदं तव शरीरं विशिष्टलक्षणव्यञ्जनगुणोपपेतम्, उत्तमबल-वीर्य-सत्वयुक्तम्, उदग्रसौभाग्यसङ्गतम्, समग्ररोगरहितम्, निरूपहतमनोरमपञ्चेन्द्रियम्, वळी विषयो कोना हृदयने हरण करता नथी? स्वजनो कोने व्हाला लागता नथी? परंतु कठोर पवनथी हणायेला किसलय(नवांकुर)नी जेम आ जीवित क्षणभंगुर छे. (2) तेथी करीने ज दुर्जनना मननी जेम राज्य अने देश विगेरेनो त्याग करी धीर पुरुषो दुःखेथी आचरी शकाय तेवा संयममार्गने पाम्या छे; (3) तेथी करीने तमे मोहना प्रसरने छेदीने मने धर्म करवानी अनुज्ञा आपो. शुं अग्निथी बळता घरमां कोइ माणस पोताना वहाला जनने रूंधी राखे?' (4) आ प्रमाणे जमालिए कह्युं त्यारे माता-पिताए फरीथी कह्युं के - 'हे पुत्र! आ तारूं शरीर विशेष प्रकारना ल्क्स्से। (रेजाखो), व्यनंन (तस-भसा विगेरे) खने गुएशोखे रीने युक्त छे, उत्तम जण, वीर्य भने सत्त्ववडे सहित छे, उत्कृष्ट सौभाग्यवाळुं छे, समग्र रोग रहित छे, पांचे इंद्रिय पुष्ट अने नहीं हणायेली छे, अने शरू थयेली
Page #70
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः गुणानुगयं, अओ कहं दुरणुचरं संजमं काउं पारिही?, जेण मत्तकरिरायदढचलणचंपणं सहै नेव कमलवणं । उवरमसु पुत्त! दुक्करसंजमकरणाउ तेण तुमं ॥1॥ जमालिणा भणियं-'अम्मो ! माणुसगं सरीरं अणेगरोगसोगसंगयं अट्ठिसंचयसमुट्ठियं ण्हारुसिराजालसंपिणद्धं अकुट्टिमट्टियाभायणं व थेवेणवि विद्वंसणसीलं असुइयं रुहिरमंस-वस-मेय-सुक्काइकलुसपडिपुन्नं सव्वोवद्दवसज्झं अवस्समुज्झणिज्जंति । अविय निस्सारस्सवि एयस्स सारया एत्तिएण निव्वडिया । जं उवयारे वट्टै मोक्खत्थं उज्जमंताणं । / 1 / / प्रथमयौवनगुणाऽनुगतम् । अतः कथं दुरनुचरं संयमं कर्तुं पारयसि ? येन मत्तकरिराजदृढचरणमर्दनं सहते नैव क्म्ल्व्न्म्। उपरम पुत्र! दुष्करसंयमकरणतः तेन त्वम् । / 1 / / 1135 जमालिना भणितम्' अम्बे! मानुषकं शरीरम् अनेकरोग-शोकसङ्गतम्, अस्थिसञ्चयसमुत्थितम्, स्नायु-शिराजालसम्पिनद्धम्, अकुटितमृत्तिकाभाजनमिव स्तोकेनाऽपि विद्ध्वंसशीलम्, अशुचिकम्, रुधिर-मांस-वसा-मेद-शुक्रादिकलुषप्रतिपूर्णम्, सर्वोपद्रवसाध्यम्, avshymujjhniiym| अपि च निःसारस्याऽपि एतस्य सारता एतावता निर्वर्तिता । यद् उपकारे वर्तते मोक्षार्थं उद्यच्छताम् । / 1 / / युवावस्थाना गुणोने अनुसरतुं छे; तेथी दु:खेथी पाळी शकाय तेवा संयमने तुं शी रीते पाळी शकीश? कारण के - कमळनुं वन मदोन्मत्त मोटा हाथीना दृढ चरणनुं चंपावुं सहन करी शके नहीं, तेथी हे पुत्र! तुं दुष्कर संयम ग्रहण करवाथी विराम पाम.' (1) ते सांभळी जमालि बोल्यो के - हे माता! आ मनुष्य संबंधी शरीर अनेक रोग अने शोकथी मळेलुं छे, हाडकाना समूहथी उत्पन्न थयेलुं छे, मोटी अने नानी नसोना समूहथी व्याप्त छे, काचा माटीना वासणनी जेम थोडा अजमां 4 लांगी 4वाना स्वभाववाणुं छे, अशुचि छे, 3धिर, मांस, वसा, bheha, zu vigere bhalina पद्दार्थथी भरेलुं छे, सर्व प्रकारना उपद्रवोवाळुं छे अने अवश्य त्याग करवा लायक छे. आवा प्रकारना निःसार शरीरनी पण आटला मात्रवडे ज सारता कही छे के जे शरीर मोक्षने माटे उद्यम करनारा जीवोनो उपकार करवामां pravarte che. (1)
Page #71
--------------------------------------------------------------------------
________________ 1136 जै ण्हाण-विलेवण- भूसणेहिं कीरै इमस्स नो चेट्ठा । ता वासरससहरमंडलंव सोहं न उव्वहै ॥2॥ तओ पुणोऽवि भणियं जणणी - 'पुत्त! इमाओ समुन्नयरायकुलसंभवाओ, सयलकलाकुसलाओ, रूवलायन्नमणहरंगीओ, जलहिवेलाओ व सकुलालंकरणाओ, सुमुणिमालाओ इव मुत्ताहारपरिग्गहाओ, मयगलावलीओ इव लीलालसगामिणीओ, पीणघणथणविणमियमुट्ठिगेज्झमज्झाओ, मणोणुकूलवत्तिणीओ, सव्वंगसुंदरंगीओ पियदंसणापमुहाओ अट्ठ पिययमाओ अपत्तकालेच्चिय परिच्चइऊणमच्चंतमजुत्तं तुह तवोकम्ममारंभिउं । तम्हा एयाहिं सद्धिं ताव भुंजाहि माणुस्सए कामभोए, परिणयवओ य एयाहिं चेव समं पव्वज्जं आय्रेज्जासि|' यदि स्नान-विलेपन-भूषणैः क्रियते अस्य नो चेष्टा । तदा वासरशशधरमण्डलमिव शोभां न उद्वहति । / 2 / / श्रीमहावीरचरित्रम् ततः पुनरपि भणितं जनन्या 'पुत्र! इमाः समुन्नतराजकुलसम्भवाः, सकलकलाकुशलाः, रूपलावण्यमनोहराङ्ग्यः, जलधिवेला इव स्वकुलाऽलङ्करणाः, सुमुनिमालाः इव मुक्ताहारपरिग्रहाः, मदकलाऽऽवल्यः इव लीलाऽलसगामिन्यः, पीनघनस्तनविनामितमुष्टिग्राह्यमध्याः, मनोनुकूलवर्तिन्यः, सर्वाङ्गसुन्दराङ्ग्यः प्रियदर्शनाप्रमुखाः अष्टौ प्रियतमाः अप्राप्तकाले एवं परित्यज्य अत्यन्तमयुक्तः tava tpkrm-aarmbhH| तस्माद् एताभिः सह तावद् भुङ्क्ष्व मानुष्यकान् कामभोगान्, परिणतवयश्च एताभिः एव समं प्रव्रज्यां आचरिष्यस्व । ' वळी जो स्नान, विलेपन अने आभूषणवडे आ शरीरनी सेवा न करीए तो ते दिवसे रहेला चंद्रमंडळनी जेम शोभाने dhA2ण करतुं नथी.' (2) ते सांभळीने फरीथी माताए कह्युं के - 'हे पुत्र! आ मोटा राजकुळमां उत्पन्न थयेली, समग्र कळामां कुशळ, रूप अने लावण्यवडे मनोहर अंगवाळी, समुद्रनी वेळानी जेम पोताना कुळ(कांठा)ने अलंकार करनारी, उत्तम मुनिओनी माळा(समूह)नी जेवी मुक्ताहारना परिग्रहवाळी, हाथीओनी श्रेणिनी जेवी लीलावडे मंद मंद गति करनारी, पुष्ट अने मोटा स्तनना भारथी नमी गयेल अने मुष्टिवडे ग्रहण करी शकाय तेवा मध्य (कटी) भागवाळी, मनने अनुकूळ वर्तनारी अने सर्व अंगे मनोहर आ प्रियदर्शना विगेरे तारी आठ प्रियाओने समय प्राप्त थया पहेलां ज त्याग करीने तारे तपक्रियानो आरंभ करवो अति अयोग्य छे. तेथी आ प्रियाओनी साथे हाल तो तुं मनुष्य संबंधी कामभोगने भोगव, अने पछी परिणत वयवाळो था त्यारे आ प्रियाओ सहित ज प्रव्रज्या ग्रहण करजे.' 1. स्त्रीओ मोतीना हारने धारण करनारी अने मुनिओ आहार अने परिग्रहथी मुक्त थयेला.
Page #72
--------------------------------------------------------------------------
________________ 1137 अष्टमः प्रस्तावः जमालिणा कहियं-'अम्मो! एए माणुस्सया कामभोगा उच्चार-पासवण-वंत-पूय-सुक्कसोणियसमुब्भवा, मयकलेवरनिस्सरंतविस्सगंधा, असुहउस्सासुव्वेयजणगा, बीभच्छा, तुच्छकालिया, बहुकिलेससज्झा य अबुहजणजणियचित्तपरितोसा साहुगरहणिज्जा, अणंतचाउरंतसंसारवद्धणा, करयलकलियद्धदड्ढकटुं व अमुच्चमाणा असंखतिक्खदुक्खाणुबंधिणो सुगैगमणविग्घकारिणो कहं कुसलाण खणमेत्तंपि उवभोत्तुं जुत्ता हवंति? / अविय को णाम जीवियत्थी तालौडविसं कयावि भुण्जेज्जा?| उग्गाढदाढकेसरिमुहकंदरमहव घट्टेज्जा? / / 1 / / जालाकलावभीसणवज्जानलमज्झमहव पविसेज्जा । निसियग्गखग्गधारासु वावि को वा परिभमेज्जा? ॥2॥ ___ जमालिना कथितं 'अम्बे! एते मनुष्यकाः कामभोगाः उच्चार-प्रश्रवण-वान्त-पूय-शुक्र-शोणितसमुद्भवाः मृतकलेवरनिस्सरद्विस्रगन्धाः, अशुभोच्छ्वासोद्वेगजनकाः, बीभत्साः, तुच्छकालिकाः, बहुक्लेशसाध्याः च अबुधजनजनितचित्तपरितोषाः, साधुगर्हणीयाः, अनन्तचातुरन्तसंसारवर्धकाः, करतलकलिताऽर्धदग्धकाष्ठमिव अमुच्यमाणाः असङ्ख्यतीक्ष्णदुःखानुबन्धिनः सुगतिगमन-विघ्नकारिणः कथं कुशलानां क्षणमात्रमपि उपभोक्तुं युक्ताः भवन्ति? | अपि च का नाम जीवितार्थी तालपुटविषं कदापि भुन्य्जीत्?| उद्गाढदंष्ट्रा केसरिमुखकन्दराम् अथवा घट्टेत? ॥1॥ ज्वालाकलापभीषणवज्राऽनलमध्ये अथवा prvishet?| निशिताऽग्रखड्गधारासु वापि कः वा परिभ्रमेत् । / 2 / / जमालिए कह्युं - "हे माता! आ मनुष्य संबंधी कामभोगो तो मूत्र, विष्टा, वमन, परू, शुक्र अने शोणितथी उत्पन्न थयेला, मृत कलेवर(मडदा)मांथी नीकळता मांसनी दुर्गध जेवा, अशुभ उच्छवासवडे उद्वेगने उत्पन्न करनार, बीभत्स, अल्प काळ रहेनारा अने घणा फ्लेशथी साधवा लायक छे. ते कामभोगो अज्ञानी जनना चित्तने आनंद उत्पन्न करनारा छे, पण पुरुषोने तो निंदा करवा लायक छे तथा चतुर्गतिरूप अनंत संसारने वधारनार छे. हाथमां रहेला अर्ध बळेला काष्ठनी जेवा ते कामभोगो जो मूकी देवामां न आवे तो असंख्य तीक्ष्ण दुःखोनो अनुबंध (संबंध) करनारा छे अने सुगतिमां जवाना विद्ध करनारा छे; तेथी ते कुशळ पुरुषोने क्षणमात्र पण भोगवा योग्य उम होय? वजी : जीवितनो अर्थी कयो पुरुष कोइपण वखत तालपुट नामनुं विष खाय? अथवा कोण तीक्ष्ण दाढवाळा सिंहना bhu53पी गुडानो स्पश 42.? (1) अथवा कोण वाळाना समूहवडे भयंकर वजना अग्निनी मध्ये प्रवेश करे? अथवा तीक्ष्ण अग्रभागवाळा पानी paa2| 752 ओए। य? (2.)
Page #73
--------------------------------------------------------------------------
________________ 1138 श्रीमहावीरचरित्रम अहवा सव्वंपि इमं करेज्ज कोऽवि हु सुराइसामत्था । विसए पुण परिभोत्तुं खेमेण न कोइ खणमवि न सुहेण निवसेज्जा? / / 3 / / जै कहवि अयाणंता मूढा विसएस saMpayada'ti । ता किं मुणियजिणेसरवयणाणवि वट्टिउं जुत्तं? ॥4॥ इमं च निसामिऊण पुणोऽवि भणियं जणणीए-'वच्छ! इमं अज्जय-पज्जय-पिउपज्जायागयं बहुं हिरण्णं रययं कंसं दूसं निहिनिवहं अलं सत्त पुरिसे जाव पकामं दाउं पकामं परिभोत्तुं ता जहेच्छं विलससु कैवय वासराइंति । जमालिणा भणियं-'अम्मो! सुबहंपि दविणजायं अग्गिसाहियं चोरसाहियं दाइयसाहियं अधुवं असासयं असेसाणत्थसत्थनिबंधणं, अओ को एत्थ पडिबंधो? / ' एवं च अणेगप्पयारेहिं अणुकूलेहिं वयणेहिं जाव पन्नविज्जमाणोऽवि जमाली न किंपि पडिवज्जइ अथवा सर्वमपि इदं कुर्यात् कोऽपि खलु सुरादिसामर्थ्यात् विषयान् पुनः परिभुज्य क्षेमेण न कोऽपि क्षणमपि न सुखेन निवसेत् । / 3 / / यदि कथमपि अजानन्तः मूढाः विषयेषु स्म्प्र्व्र्त्त्न्ते। ततः किं ज्ञातजिनेश्वरवचनानामपि वर्तितुं युक्तम् । / 4 / / इदं च निःशम्य पुनरपि भणितं जनन्या 'वत्स! इदम् आर्यक-प्रार्यक-पितृपर्यायाऽऽगतं बहुः हिरण्यं, रजतं, कांस्यं, दूष्यं, निधिनिवहं अलं सप्तपुरुषान् यावत् प्रकामं दातुं, प्रकामं परिभोक्तुम्, ततः यथेच्छं विलस क्तिप्य्वास्रान्नि|' जमालिना भणितं 'अम्बे! सुबहुः अपि द्रविणजातं अग्निसाध्यम्, चौरसाध्यम्, दायिकसाध्यम्, अध्रुवं, अशाश्वतं, अशेषाऽनर्थसार्थनिबन्धनम् । अतः कः अत्र प्रतिबन्धः? / ' एवं च अनेकप्रकारैः अनुकूलैः वचनैः यावत् प्रज्ञाप्यमानः अपि जमालि न किमपि प्रतिपद्यते तावत्पुनरपि अथवा तो आ उपर कहेली सर्व बाबत देवादिकना सामर्थ्यथी कदाच कोइ पुरुष करी शके; परंतु विषयोने भोगवीने एक क्षणवार पण कोइ सुखने पाम्यो नथी. (3) जो कदाच अज्ञानी मूढजनो कोइपण प्रकारे विषयोमां प्रवर्ते, तो शुं जिनेश्वरना वचनने जाणनार पुरुषोए 59 मा प्रवर्त योग्य छ? (4) आ प्रमाणे सांभळीने फरीथी माता बोली के-"हे वत्स! आ बाप-दादाना पर्यायथी चाल्युं आवतुं घणुं सुवर्ण, रूपुं, कांसुं, दूष्य (वस्त्र), धनना निधान विगेरे सात पेढी सुधी अत्यंत पहोंचे तेटलुं छे. तेनी इच्छा प्रमाणे अत्यंत भोग करी अने अत्यंत दान आपी केटलाक दिवस विलास कर.' ते सांभळी जमालिए कह्युं - "हे माता! घणा द्रव्यनो समूह पण अग्निने आधीन छे, चोरने आधीन छे, भागीदारने आधीन छे. वळी अध्रुव, अशाश्वत अने अनर्थना समूहनुं कारण छे; तेथी आमां शो प्रतिबंध करवो?' आ प्रमाणे अनेक प्रकारना अनुकूळ वचनोवडे समजाव्या छतां पण जमालिए कांइ पण अंगीकार कर्युं नहीं त्यारे फरीथी संयम संबंधी भयंकर वचनोवडे माता
Page #74
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1139 ताव पुणोऽवि संजमभयकरेहिं वयणेहिं अम्मापिउणो पर्यपंति-वच्छ! दुरणुचरं निग्गंथं पावयणं, जओ एत्थ लोहमया जवा चावेयव्वा, गंगामहानईए पडिसोएण गंतव्वं, महासमुद्दो भुयाहिं तरियव्वो, असिधारं वयं अणुचरियव्वं । न य वच्छ! एत्य समणाणं कप्पइ आहाकम्मियं वा, उद्देसियं वा, मिस्सजायं वा, कीयगडपमुहं वा, दुभिक्खभत्तं वा, गिलाणभत्तं वा, वद्दलियाभत्तं वा सेज्जायरपिंडं वा कंद-मूल-फल-बीय-हरियभोयणं वा प्रिभोत्तुण्। तुमं च वच्छ! सुहलालिओ न समत्यो सीयवायायवखुहा-पिवासापमुहदुस्सहबावीसपरीसहसहणं मुहुत्तमवि काउण्। ता अलाहि पुणरुत्तवायावित्थरेणं । ' जमालिणा भणियं-अम्मताया! इमं निग्गंथं पावयणं कीवाणं कायराणं काउरिसाणं इहलोयपडिबद्धाणं परलोयपरंमुहाणं विसयतिसियाणं दुरणुचरं, नो सप्पुरिसाणं पडिवन्नभरधरणधवलाणं नियसरीरजीवियनिरवेक्खाणंति । एवं च अणुकूलेहिं पडिकूलेहि य वयणेहिं भणिओ समाणो जाव संयमभयकरैः वचनैः अम्बापितरौ प्रजल्पन्ति 'वत्स! दुरनुचरं निर्ग्रन्थम् प्रावचनम्, यतः अत्र लोहमयाः यवाः चर्वितव्याः, गङ्गामहानद्यां प्रतिश्रोतेन गन्तव्यम्, महासमुद्रः भुजाभ्यां तरितव्यः, असिधारं व्रतं अनुच्रित्व्य्म्। न च वत्स! अत्र श्रमणानां कल्पते आधाकर्मिकं वा, औद्देशिकं वा, मिश्रजातं वा, क्रीतगतप्रमुखं वा, दुर्भिक्षभक्तं वा, ग्लानभक्तं वा, दुनिभक्तं वा, शय्यातरपिण्डं वा, कन्द-मूल-फलबीज-हरितभोजनं वा परिभोक्तुम् । त्वं च वत्स! सुखलालितः, न समर्थः शीतवाताऽऽतप-क्षुधापिपासाप्रमुखदुःसहद्वाविंशतिपरीषहसहनं मुहूर्तमपि क्र्तुम्। तस्माद् अलं पुनरुक्तवाचाविस्तरेण । ' जमालिना भणितं 'अम्बातातौ! इदं निर्ग्रन्थं प्रावचनं क्लीबानां, कायराणां, कापुरुषाणां, इहलोकप्रतिबद्धानां, परलोकपराङ्मुखानां, विषयतृषितानां दुरनुचरम्, नो सत्पुरुषाणां प्रतिपन्नभारधरणधवलानां निजशरीरजीवितनिरपेक्षाणाम् । एवं च अनुकूलैः प्रतिकूलैः च वचनैः भणितः सन् यावज्जमालि न पिता बोल्या के - "हे पुत्र! निग्रंथ प्रवचन (जैन दीक्षा) दुःखेथी आचरी शकाय tema che, kemake te to लोढाना जवा चाववा जेवुं छे, गंगा नामनी महानदीने सामे प्रवाहे जवा जेवुं छे, मोटा समुद्रने भुजावडे तरवा जेवुं छे अने असिधारानी जेवुं ते व्रत आचरवानुं छे. वळी हे वत्स! आ दीक्षा लीधा पछी साधुओने आधाकर्मी उद्देशेलो, मिश्र करेलो के खरीद करेलो आहार कह्युं नहीं. तेमज दुकाळनुं भोजन, मांदा माणसनुं भोजन, वादळाना घटाटोपथी दुर्दिन थयेला समयनुं भोजन, शय्यातरनुं भोजन अथवा कंद, मूळ, फळ, बीज, हरित(लीली वनस्पति)नुं भोजन 685 नाही. पुत्र! तुं सुपमा बालन-पालन यो छ, तथा शीत, वायु, 1350, क्षुधा, पिपासा विरे. दु:सह बावीश परीषहोने एक मुहूर्त पण सहन करवाने तुं asamartha che, to he putra! वारंवार वाणीनो विस्तार करवाथी सर्यु. ते सामजी 4 भासि पोल्यो - '3 माता-पिता! म निथ प्रायन (प्रया) नपुंस, Aya2, 52 / 5 पुरुष, आ लोकना सुखमां ज आग्रहवाळा, परलोकमां अवळा मुखवाळा अने विषयमां तृष्णावाळा पुरुषोने दुःखे करीने आदरी शकाय तेवुं छे, परंतु अंगीकार करेला भारने धारण करवामां धोरी-बळद समान तथा पोताना शरीर अने जीवितनी अपेक्षा विनाना सपुरुषने ते दुष्कर नथी. आ प्रमाणे अनुकूळ अने प्रतिकूळ वचनोवडे कह्या छतां पण जमालिए पोतानो दीक्षा-ग्रहणनो अभिलाष तज्यो नहीं त्यारे इच्छा रहितपणे पण माता-पिताए तेने
Page #75
--------------------------------------------------------------------------
________________ 1140 श्रीमहावीरचरित्रम् जमाली न परिच्चयै पव्वज्जाभिलासं ताव अकामएहिं चेव अणुमन्निओ जणणिजणगेहिं । ___ तयणंतरं आहूया निययपुरिसा भणिया य, जहा-'सिग्घमेव खत्तियकुडग्गामं नयरं सबाहिरभंतरं सम्मज्जिओवलित्तं अवणियतणकयवरं विसोहियरायमग्गं कारावेह, जमालिकुमारस्स य जोग्गं महरिहं निक्खमणभिसेयं निव्वत्तेह । ' ते य सविणयं पडिसुणित्ता नीहरिया भवणाओ, संपाडियं रायसासणं । तयणंतरं च पुरत्याभिमुहम्मि सीहासणे उववेसिऊण जमालिकुमारो मणि-कणग-रयय-पुढविमएहिं अट्ठोत्तरसयसंखेहिं अणेगेहिं कलसेहिं गंधुद्धरपवरसलिलभरिएहिं फाविओ। अम्मापिऊहि निव्वत्तियंमि य अभिसेगे भणिओऽवच्छ! किमियाणिं तुह बहुमयं पियं प्य्च्छामो?|' जमालिणा भणियं-'अम्मताया! इच्छामि इयाणिं कुत्तियावणाओ रयहरणं पडिग्गहं च उवणिज्जमाणं तहा कासवं च वाहरिज्जमाणं । ' एवं च निसामिऊण जमालिपिऊणा भणिया पुरिसा-अरे सिरिघराओ तिन्नि दविणसयसहस्साइं परित्यजति प्रव्रज्याऽभिलाषम् तावद् अकामकाभ्यां एव अनुमतः जननी-जनकाभ्याम् । तदनन्तरम् आहूताः निजपुरुषाः भणिताश्च यथा 'शीघ्रमेव क्षत्रियकुण्डग्रामं नगरं सबाह्याभ्यन्तरं सम्मार्जितोपलिप्तम्, अपनीततृणकचवरम्, विशोधितराजमार्गम् कारयत, जमालिकुमारस्य च योग्यं महर्घ निष्क्रमणाऽभिषेकं निव्र्त्ध्व्म्|' ते च सविनयं प्रतिश्रुत्य निहृताः भवनतः, सम्पादितं राजशासनम् । तदनन्तरं च पूर्वाभिमुखे सिंहासने उपवेश्य जमालिकुमारः मणि-कनक-रत्न-पृथिवीमयैः अष्टोत्तरशतसङ्ख्यैः अनेकैः कलशैः गन्धोद्धरप्रवरसलिलभृतैः स्नापित्ः। अम्बा-पितृभ्यां निवर्तिते च अभिषेके भणितः 'वत्स! किमिदानीं तव बहुमतं प्रियं प्र्य्च्छाव्ः?|' जमालिना भणितं 'अम्बा-तातौ! इच्छामि इदानीं कृत्रिकाऽऽपणतः रजोहरणं प्रतिग्रहं च उपनीयमानम्, तथा कर्षकः (=नापितः) च व्याह्रियमाणम् । ' एवं च निःशम्य जमालिपित्रा भणिताः पुरुषाः 'अरे! श्रीगृहात् त्रीणि द्रविणशतसहस्राणि अनुमति आपी. त्यारपछी पिताए पोताना सेवक पुरुषोने बोलावीने कह्युं के - "हे पुरुषो! शीध्रपणे आ क्षत्रियकुंडग्राम नगरने बहारथी अने अंदरथी वासीदुं काढी लींपीने साफ करो. तृण अने कचरो विगेरे दूर करावी राजमार्गने शुद्ध करावो; तथा जमालिकुमारने योग्य अने महामूल्यवाळा अथवा मोटाने लायक निष्क्रमण(दीक्षा)ना अभिषेकने तैयार करो. ते सांभळी तेओए विनय सहित तेनुं वचन अंगीकार करी भवनमांथी बहार नीकळ्या, अने राजानी आज्ञा प्रमाणे सर्व कर्युं. त्यारपछी पूर्व दिशानी सन्मुख सिंहासन उपर जमालिकुमारने बेसाडीने मणि, सुवर्ण, रूपा अने माटीना दरेकना एकसो ने आठ आठ सुगंधवाळा निर्मळ जळथी भरेला कळशोवडे अभिषेक कराव्यो. अभिषेक पूरो थया पछी माता-पिताए तेने कह्युं के - "हे पुत्र! हवे तने वहालुं अने बहु मानेलुं एवुं शुं आपीए?" जमालीए कह्युं - "हे माता-पिता! हवे कृत्रिकापणथकी रजोहरण अने पात्रा मंगाववाने हुं इच्छुं छुं, तथा हजामने बोलववाने इच्छुं छुं.' आ प्रमाणे सांभळीने जमालिना पिताए पुरुषो(सेवको)ने कह्युं के - "हे
Page #76
--------------------------------------------------------------------------
________________ 1141 अष्टमः प्रस्तावः घेत्तूण कुत्तियावणाओ रयहरणं पडिग्गहं च एगमेगलक्खेण आणेह, एगलक्खप्पयाणेण कासवगं च स्द्दावेः। एवमाणत्ते निग्गया पुरिसा रयहरणं पडिग्गहं कासवगं च घेत्तूण पडिनियत्ता, सो य कासवो जमालिपियरं पणमिऊण एवं भणिउं पवत्तो- 'देव! संदिसह जं mae krnnijjN|' तेण जंपियं- 'भद्द! जमालिस्स कुमारस्स परेणं जत्तेणं चौरंगुलवज्जे निक्खमणपाओग्गे अग्गकेसे क्प्पेहि|' तओ सो कासवओ सुरभिगंधोदएण करचलणे पक्खालिऊण, अट्ठगुणाए पोत्तीए वयणं संजमिऊण जहुत्तेण विहिणा केसे कप्पिउमारद्धो । जणणीवि से अणवरयं कज्जलमलिणाइं अंसुयाइं मुयंती भुयगनिम्मोयनिम्मलेण उत्तरिज्जेण केसकलावं प्द्दिच्छि। तयणंतरं च सुरभिवारिणा पक्खालिऊण हरियंदसविलेवणपुप्फेहिं अच्चेइ, पंडुरवत्थंमि बंधिऊण रयणकरंडगंमि पक्खिवै, सोगभरगग्गरगिरं च रुयमाणी एवं भणइ-'एत्तो मए मंदपुण्णाए जण्णेसु ऊसवेसु य वड्डीसु य इमेहिं पुत्तो जमाली गृहीत्वा कृत्रिकाऽऽपणतः रजोहरणं प्रतिग्रहं च एकम् एकलक्षेण आनयत, एकलक्षप्रदानेन कर्षकं च shbdaapyt|' एवमाज्ञप्ते निर्गताः पुरुषाः रजोहरणं, प्रतिग्रहम्, कर्षकं च गृहीत्वा प्रतिनिवृत्ताः । सश्च कर्षकः जमालिपितरं प्रणम्य एवं भणितुं प्रवृत्तवान् 'देव! सन्दिश यद् मया क्र्न्नीय्म्|' तेन जल्पितं 'भद्र! जमालेः कुमारस्य परेण यत्नेन चतुराङ्गुलवर्जान् निष्क्रमणप्रायोग्यान् अग्रकेशान् क्र्त्य्|' ततः सः कर्षकः (=नापितः) सुरभिगन्धोदकेन करचरणे प्रक्षाल्य, अष्टगुणेन पोतेन (=वस्त्रेण) वदनं संयम्य यथोक्तेन विधिना केषान् कर्तितुम् आरब्धवान् । जननी अपि तस्य अनवरतं कज्जलमलिनानि अश्रूणि मुञ्चन्ती भुजङ्गनिर्मोकनिर्मलेन उत्तरीयेन केशकलापं प्रतीच्छति, तदनन्तरं च सुरभिवारिणा पक्षाल्य हरिचन्दनविलेपनपुष्पैः अर्चयति, पाण्डुरवस्त्रे बध्वा रत्नकरण्डके प्रक्षिपति, शोकभरगद्गद्गिरं च रुदन्ती एवं भणति 'अतः परं मया मन्दपुण्यया यज्ञेषु, उत्सवेषु च वृद्धिषु च एभिः पुत्रः जमाली पुरुषो! खजानामांथी त्रण लाख द्रव्य लैने कृत्रिकापणथकी एक एक लाखवडे 2जोहरण अने पात्रा लावो, अने एक लाख द्रव्य आपीने हजामने बोलावो.' आ प्रमाणे आशा अपायेला ते पुरुषो त्यांथी नीकळ्या अने रजोह2ण, पात्रा तथा हजामने लैने पाछा आव्या. ते हजामे जमालिना पिताने प्रणाम करी आ प्रमाणे कह्युं के - 'हे देव! मारे जे ka2वानुं होय तेनी आज्ञा आपो.' त्यारे तेणे कह्युं के - 'हे भद्र! जमालिकुमारना मोटा यत्नथी चार आंगळ छोडीने दीक्षाने योग्य अग्रकेशने तुं काप.' त्यारे ते हजामे सुगंधी जळवडे पोताना हाथ-पग धोइने, आठ पडवाळा वस्त्रवडे मुखने बांधीने यथोक्त विधिवडे तेना केश काप्या. ते वखते निरंतर काजळवडे मलिन थयेला अश्रुने मूकती तेनी माताए पण सर्पनी कांचळी जेवा निर्मळ उत्तरीय वस्त्रवडे ते केशनो समूह ग्रहण कर्यो. त्यारपछी ते केशने सुगंधी जळवडे पखाली, हरिचंदनना विलेपन अने पुष्पवडे तेनी पूजा करी. पछी तेने एक उज्ज्वळ वस्त्रमां बांधी रत्नना करंडीयामां (डाभडामां) मूक्या. पछी शोकना समूहथी गद्गद् वाणीवडे रोती रोती बोली के - आजथी मंद पुण्यवाळी मारे पूजामां, उत्सवोमां अने पर्वना दिवसोमां आ केशवडे जमालिपुत्रने स्मरण ka2वानो
Page #77
--------------------------------------------------------------------------
________________ 1142 श्रीमहावीरचरित्रम् सुमरणिज्जो त्ति । एवं च अभिक्खणं जंपमाणी तं रयणकरंडगं नियसयणिज्जस्स ऊसीसगमूले त्थ्वेइ। अह निव्वत्तियमज्जणमहूसवो, परिहियामलदुगुल्लो, हेममयमौडमणिकणयकडयकुंडलालंकियसरीरो, वच्छत्थलरिंखोलिंतविमलमुत्ताकलावसोहिल्लो, विविहाभरणपहाभरविच्छुरियनहंगणाभोगो, तक्कालमिलियविलयासमूहकीरंतमंगलायारो, दाणाणंदियमग्गणगिज्जंतुद्दामगुणनिवहो, खंभसयसंनिविढं समीरंबुयधवलधयवडसणाहं, सुविचित्तचित्तरम्म अणेगजणजणियपरितोसं सुइनेवत्थधराणं छेयाणं पवरनरजुवाणाणं सहस्सेणं उक्खित्तं झडत्ति सिबियं समारूढो, रयहरणपडिग्गहधारिणीए दाहिणदिसिं निलीणाए धावीए परिवरिओ, अन्नाहि य पवररमणीहिं धरियधवलायवत्तो, चलंतससिकंतचामरावयवो दिट्ठिपहपइट्ठावियमणिमयाट्ठट्ठमंगलओ करि-तुरय-रहवरारूढसयणघग्गेण अणुगमिज्जंतो, वज्जंताउज्जसमुच्छलं स्मर्तव्यः' इति । एवं च अभिक्षणं जल्पन्ती तं रत्नकरण्डकं निजशयनीयस्य उत्शीर्षकमूले स्थापयति । अथ निर्वर्तितमज्जनमहोत्सवः, परिहिताऽमलदुकुलः, हेममयमुकुटमणिकनककटककुण्डलाऽलङ्कृतशरीरः, वक्षस्थलरिङ्खद्विमलमुक्ताकलापशोभमानः, विविधाऽऽभरणप्रभाभरविच्छुरितनभाङ्गणाऽऽभोगः तत्कालमिलितविलयासमूहकुर्वन्मङ्गलाऽऽचारः, दानाऽऽनन्दितमार्गणगीयमानोद्दामगुणनिवहः, स्तम्भशतसन्निविष्टाम्, समीराम्बुकधवलध्वजपटसनाथाम्, सुविचित्रचित्ररम्याम्, अनेकजनजनितपरितोषाम्, शुचिनेपथ्यधराणां छेकानां प्रवरनरयूनां सहस्रेण उत्क्षिप्तां झटिति शिबिकां समारूढः, रजोहरणप्रतिग्रहधारिण्या दक्षिणदिशि निलीनया धात्र्या परिवृत्तः, अन्याभिः च प्रवररमणीभिः धृतधवलाऽऽतपत्रः, चलत्शशिकान्तचामराऽवयवः दृष्टिपथप्रतिस्थापितमणिमयाष्टाऽष्टमङ्गलः, करि-तुरग-रथवराऽऽरूढ स्वजनवर्गेण छे. आ प्रमाणे वारंवार बोलती तेणीए ते रत्ननो करंडीयो पोतानी शयाना ओशिकानी पासे मूक्यो. त्यारपछी अभिषेकनो महोत्सव पूर्ण थयो त्यारे जमालिकुमारे निर्मल वस्त्र पहेर्या, सुवर्णनो मुकुट तथा मणि अने सुवर्णना कटक (कडां) अने कुंडळवडे शरीरने शणगार्युं, छातीमां लटकती निर्मळ मोतीनी माळाथी शोभित थयो, विविध प्रकारना आभरणोनी कांतिना समूहवडे आकाशनो विस्तार व्याप्त कर्यो. ते काळे एकठी थयेली स्त्रीओना समूह तेनो मंगळ आचार कर्यो, तथा दानथी खुश थयेला भिक्षुको तेना मोटा गुणना समूहने गावा लाग्या. आवा प्रकारनो ते जमालि सो स्तंभोवडे बनावेली, वायुथी फरकती श्वेत ध्वजाना पटे करीने सहित, घणा विचित्र प्रकारना चित्रोवडे सुंदर, घणा मनुष्योने परितोष उत्पन्न करनारी अने पवित्र वेषने धारण करनारा, चतुर, श्रेष्ठ अने युवावस्थावाळा हजार पुरुषोए उपाडेली शिबिकामां शीध्रपणे आरूढ थयो. तेनी जमणी बाजुए रजोहरण अने पात्रने धारण करनारी तेनी धावमाता बेठी, बीजी उत्तम स्त्रीओए तेना उपर श्वेत छत्र धारण कर्युं, तेनी बे बाजुए चलायमान चंद्र जेवा मनोहर (श्वेत) चामरो वींझावा लाग्या, तेना दृष्टिमार्गमां (आगळ) मणिमय आठ मंगळ चलाव्या, तेनी पाछळ हाथी, अश्व अने रथमां बेठेला स्वजनवर्ग चाल्या, आगळ वागता वाजींत्रोना
Page #78
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1143 तरवभरियनहविवरो, पासायतलट्ठियपौरलोयनिवहेण संथुणिज्जंतो झडत्ति जमालिकुमारो तयणु पयट्टो जिणाभिमुहं । अह जमालिस्स भारिया पियदंसणा तहाविहवैयरमुवलब्भ जायभववेरग्गा पव्वज्जं पडिवज्जिउकामा तहेव पट्ठिया, कमेण य पत्ताइं ताइं जिणंतियं । तओ पंचरायसुयसयपरिवारो जमालिकुमारो पडिवन्नो जिणिददेसियं समणधम्मं, पियदंसणावि नरिंददुहियासहस्सेण परिवुडा पवड्ढमाणसंवेगा समणी जायत्ति । अह जमाली सामाइयमाइयाई एक्कारस अंगाई ससुत्ताइं सात्थाइं अहिज्जइ, बहूहिं चउत्थ-छट्टट्ठमपमुहेहिं अणवरयं विचित्तेहिं तवोकम्मेहिं अप्पाणं भाविंतो भगवया सद्धिं पुरागराइसु विहरै । पियदंसणावि चंदणाए पवत्तिणीए समं प्रिय्द्दि। अनुगम्यमानः, वाद्यमानाऽऽतोद्यसमुच्छलद्रवभृतनभविवरः, प्रासादतलस्थितपौरलोकनिवहेन संस्तुवन् झटिति मालिकुमारः तदनुप्रवृत्तः जिनाऽभिमुखम् । अथ जमालेः भार्या प्रियदर्शना तथाविधव्यतिकरमुपलभ्य जातभववैराग्या प्रव्रज्यां प्रतिपत्तुकामा तथैव प्रस्थिता, क्रमेण च प्राप्तौ तौ जिनाऽन्तिकम् । ततः पञ्चराजसुतशतपरिवारः जमालिकुमारः प्रतिपन्नः जिनेन्द्रदेशितं श्रमणधर्मम्, प्रियदर्शनाऽपि नरेन्द्रदुहितृसहस्रेण परिवृत्ता प्रवर्धमानसंवेगा श्रमणी जाता। अथ जमालिः सामायिकमादिकानि एकादशाऽङ्गानि ससूत्राणि सार्थानि अध्यैति, बहूभिः चतुर्थषष्ठाष्टमप्रमुखैः अनवरतं विचित्रैः तपःकर्मभिः आत्मानं भावयन् भगवता सह पुराऽऽकरादिषु विहरति । प्रियदर्शना अपि चन्दनया प्रवर्तिन्या समं पर्यटति । उछळता शब्दवडे आकाशरूपी विवर भराई गयुं अने महेल उपर 2हेला पौरजनोनो समूह तेनी स्तुति करतो हतो. आ रीते ते जमालिकुमार जिनेश्वरनी सन्मुख चाल्यो. हवे जमालिनी भार्या प्रियदर्शना आ वृत्तांतने सांभळी, संसार पर वैराग्य उत्पन्न थवाथी प्रव्रज्या ग्रहण ka2वानी इच्छावाळी थईने ते ज प्रमाणे चाली. अनुक्रमे तेओ जिनेश्वरनी पासे पहोंच्या. त्यारपछी पांच सो राजकुमारो सहित जमालिकुमारे जिनेश्वरे कहेली प्रव्रज्या ग्रहण करी, तथा हजार राजकन्याओ वडे परिवरेली अने वृद्धि पामता संवेगवाळी प्रियदर्शना पण साध्वी थई. त्यारपछी जमालिए सामायिकथी आरंभीने अग्यार अंगो सूत्र सहित अने अर्थ सहित अभ्यास कर्यो. तथा निरंतर चतुर्थभक्त, छठ्ठ, अठ्ठम विगेरे विचित्र प्रकारना तपकर्मवडे पोताना आत्माने भावतो ते जमालि भगवाननी साथे नगर, आकर (खाण) विगेरे स्थळोमां विचरवा लाग्यो. प्रियदर्शना पण चंदना प्रवर्तिनीनी साथे विचरवा लागी.
Page #79
--------------------------------------------------------------------------
________________ 1144 श्रीमहावीरचरित्रम् ___ अह अन्नया कयाई जमाली भयवंतं महावीरजिणवरं वंदित्ता विन्नविउमारद्धो-'भयवं! वंछामि अहं तुब्भेहिं अब्भणुन्नाओ समाणो अनिययविहारेहिं पंचहिं समणसएहिं सद्धिं विह्रिउण्ति। सामीवि विमलकेवलालोयावलोइयसयलजियलोयभूय-भावि-वट्टमाणकालकलावलंबिसुहासुहपरिणामविसेसो भाविरमणत्थं मुणिऊण जमालिस्स पुणो पुणो भणमाणस्सवि मोणमवलंबिऊण जाविउं प्व्त्तो। jamAlI'vi अप्पडिसिद्धमणुमयंति कलिऊण पंचहिं समणसएहिं सहिओ तवस्सिणीसहस्सपरिवुडाए पियदंसणाए समणुगओ अपुव्वापुव्वगामनगरागराइसु भमिउमारद्धो । अन्नया य गामाणुगामेण विहरमाणो समागओ सावत्थिं नयरिं, ठिओ य कुट्ठगाभिहाणम्मि उज्जाणे । तत्थ य ठियस्स विरसेहिं लुक्खेहिं सीयलेहिं तुच्छेहि असुंदरेहिं कालाइक्कंतेहिं पाणभोयणेहिं दुरहियासो पयंडो सरीरंमि पित्तजरो पाउब्भूओ। तेण य अच्चंतं अभिहओ समाणो भणइ-'अहो समणा! मम निमित्तं संथारयं स्ण्थारेः|' ते ___ अथ अन्यदा कदाचिद् जमालिः भगवन्तं महावीरजिनवरं वन्दित्वा विज्ञप्तुमारब्धवान् 'भगवन् वाञ्छाम्यहं युष्माभिः अभ्यनुज्ञातः सन् अनियतविहारैः पञ्चभिः श्रमणशतैः सह विहर्तुम् । स्वामी अपि विमलके वलाऽऽलोकाऽवलोकितसकलजीवलोकभूत-भावि-वर्तमानकालक लापाऽवलम्बिशुभाशुभपरिणामविशेषः भाव्यनर्थं विज्ञाय जमालेः पुनः पुनः भणतः अपि मौनमवलम्ब्य यापयितुं प्रवृत्तवान् । जमालिः अपि 'अप्रतिषिद्धमनुमतम् । इति कलयित्वा पञ्चभिः श्रमणशतैः सहितः तपस्विनीसहस्रपरिवृतया प्रियदर्शनया समनुगतः अपूर्वाऽपूर्वग्राम-नगराऽऽकरादिषु भ्रमितुमारब्धवान् । अन्यदा च ग्रामानुग्रामेण विहरमाणः समागतः श्रावस्ती नगरीम्, स्थितश्च कोष्टकाऽभिधाने उद्याने। तत्र च स्थितस्य विरसैः, रुक्षैः, शीतलैः, तुच्छैः, असुन्दरैः, कालातिक्रान्तैः पानभोजनैः दुरध्यासः प्रचण्ड शरीरे पित्तज्वरः प्रादुर्भूतः । तेन चाऽत्यन्तं अभिहतः सन् भणति 'अहो श्रमणाः! मम निमित्तं संस्तारकं हवे एकदा कदाचित् जमालिए भगवान महावीर जिनेश्वरने वंदना करी विनंति करी के - "हे भगवन! हुं आपनी आज्ञा पामीने पांचसो साधुओ सहित अनियत उग्र) विहारवडे विचरवाने इच्छुं छुं. ते वखते निर्मळ केवळज्ञानवडे समग्र जीवलोकना भूत, भविष्य अने वर्तमानकाळना समूहने आश्रय करनारा, शुभाशुभ परिणामना विशेषने जोनारा भगवान पण भावी अनर्थने जाणीने जमालिए वारंवार कह्यां छतां पण मौननुं अवलंबन करीने ज विचरवा लाग्या. त्यारे "निषेध न करेलुं ते अनुमतिवाळुं होय' एम जाणीने जमालि पण पांचसो साधुओ सहित तथा हजार साध्वीओथी परिवरेली प्रियदर्शनाए अनुसरतो अपूर्व अपूर्व (नवा नवा) गाम, नगर अने आकर विगेरेमां विचारवा लाग्यो. एकदा एक गामथी बीजे गाम विचरतो ते श्रावस्ति नामनी नगरीमां आव्यो. त्यां कोष्टक नामना उद्यानमां ते रह्यो. त्यां रहेला तेने रस रहित, लुखा, शीतळ, तुच्छ, असुंदर (खराब) अने काळ वीती गयेला पान-भोजनवडे शरीरमां सहन न थाय तेवो प्रचंड पित्त जवर प्रगट थयो. तेनाथी ते अत्यंत पराभव पाम्यो तेथी ते बोल्यो के - "हे साधुओ! तमे मारे माटे संथारो पाथरो.' त्यारे तेओ तेनुं
Page #80
--------------------------------------------------------------------------
________________ 1145 अष्टमः प्रस्तावः य तव्वयणमायन्निऊण तक्खणमेव संथारयं संथारिउमारद्वा । जमालीवि अहिययरं वेयणाभिहओ निसन्नो ठाउमपारयंतो पुणो पुणो पुच्छइ- 'भो समणा! संथारगो संथरिओ न वा ? / ' तेहिं bhnniyN'sNthrio|' एयं च सोच्चा उट्ठिओ जमाली गओ तदंतियं, संथारयं च संथरिज्जंतं पेच्छिऊण उप्पन्नमिच्छत्तो जंपिउं पवत्तो- 'भो मुणिणो ! इयाणि मुणियं मए तत्तं, निप्फन्नमेव निप्फन्नं भन्नै, न उण निष्फज्जमाणंपि, अओ संथरिज्जमाणेऽवि संथारगे संथरिओत्ति तुब्भेहिं वृत्तं तमसच्चं, एवं चकडमाणं कडमुप्पज्जमाणमुप्पन्नमेवमाईवि । वागरै जं जिणिंदो दिट्ठविरोहा न तं घडै । / 1 / / अवरावरसमयसमूहजोगनिष्फज्जमाणकज्जमि । कह पारंभे च्चिय कडमिमंति वोत्तुं खमं होज्जा ? / / 2 / / संस्तृणुत । ते च तद्वचनमाकर्ण्य तत्क्षणमेव संस्तारकं संस्तरितुं आरब्धवन्तः । जमालिः अपि अधिकतरं वेदनाभिहतः निषण्णः स्थातुम् अपारयन् पुनः पुनः पृच्छति 'भोः श्रमणाः ! संस्तारकः संस्तृतः न वा?|' तैः भणितं 'स्ण्स्तृत्ः|' एतच्च श्रुत्वा उत्थितः जमाली गतः तदन्तिकम्, संस्तारकं च संस्तीर्यमाणं प्रेक्ष्य उत्पन्नमिथ्यात्वः जल्पितुं प्रवृत्तवान् 'भोः मुनयः ! इदानीं ज्ञातं मया तत्त्वम्, निष्पन्नमेव निष्पन्नं मन्यते, न पुनः निष्पद्यमानमपि, अतः संस्तीर्यमाणेऽपि संस्तारके संस्तारितः इति युष्माभिः उक्तं तदसत्यम्, एवं च क्रियमाणं कृतम् उत्पद्यमानम् उत्पन्नम् एवमादिः अपि । व्याकरोति यद् जिनेन्द्रः दृष्टविरोधाद् न तद् घटते । / 1 / / अपराऽपरसमयसमूहयोगनिष्पद्यमानकार्ये । कथं प्रारम्भे एव कृतमिदम् इति वक्तुं क्षमं भवेत् ? / / 2 / / वचन सांभळीने तरत ज संथारो पाथरवा लाग्या. जमालि पण अधिक वेदनावडे पराभव पामेलो होवाथी बेठो रहेवाने असमर्थ थयो, तेथी वारंवार पूछवा लाग्यो के - 'हे साधुओ! संथारो पाथर्यो के नहीं?' त्यारे तेओ बोल्या के - 'हा, पाथर्यो.' ते सांभळीने जमालि उठ्यो अने तेमनी पासे गयो. त्यां संथारो पथरातो जोइने मिथ्यात्व उत्पन्न थवाथी ते बोलवा लाग्यो के - 'हे मुनिओ! हमणां में तत्त्व जाण्युं. ते ए के जे कार्य नीपज्युं होय (पूर्ण थयुं होय) ते ज नीपज्युं कहेवाय, परंतु जे नीपजावातुं (करातुं) होय ते नीपज्युं कहेवाय नहीं. तेथी करीने हजु संथारो पथरातो छतां पण 'पाथर्यो' एम जे तमे कह्युं ते असत्य छे. तेथी करीने - जे करातुं होय ते कर्युं अने जे उत्पन्न थतुं होय ते उत्पन्न थयुं कहेवाय छे एम जे जिनेश्वर कहे छे ते प्रत्यक्ष विरोध होवाथी घटतुं नथी, (1) केमके बीजा बीजा समयोना समूहना योगथी कराता कार्यमां प्रारंभना समये ज आ कार्य कर्युं एम जे कहेवुं ते प्रेम समर्थ होय ? (2)
Page #81
--------------------------------------------------------------------------
________________ 1146 अत्थकिरियापसाहणखमं च वत्थुत्तणं समुव्वहै । पढमसमप्पसूए य तयंपि नो विज्जइ पयत्थे । / 3 / / जै पारंभे च्चिय तं कडंति एवं च सेससमएसु । करणे कडस्स आवडै उब्भडा नूणमणवत्था ॥4॥ ता जुत्तिसंगयमिमं कडमेव कडं पवुच्चए पयडं । किरियानिट्ठासमयाण होइ एवं च न विरोहो । / 5 / / श्रीमहावीरचरित्रम् इय पडिवज्जह समणा! पक्खमिमं सयलदोसपरिहीणं । वुत्तंति नेय गिज्झइ कुसलेहिं किंतु जुत्तंति । / 6 / / अर्थक्रियाप्रसाधनक्षमं च वस्तुत्वं समुद्वहति । प्रथमसमयप्रसूते च तस्मिन् नो विद्यते पदार्थाः । / 3 / / यदि प्रारम्भे एव तत् कृतमिति एवं च शेषसमयेषु । करणे कृतस्य आपतति उद्भटा नूनम् अनवस्था ॥4॥ ततः युक्तिसङ्गतम् इदं कृतमेव कृतम् प्रोच्यते प्रकटम् । क्रिया-निष्ठासमयानां भवति एवं च न विरोधः ॥5॥ अयं प्रतिपद्यध्वम् श्रमणाः ! पक्षमिदं सकलदोषपरिहीणम् । उक्तमिति नैव गृह्यते कुशलैः किन्तु युक्तमिति ॥6॥ वळी अर्थक्रिया साधवामां जे समर्थ होय ते ज वस्तुपणाने पामे छे; (जेम पाणी लाववारूप अर्थक्रिया साधवामां संपूर्ण थयेलो घडो ज समर्थ छे तेथी ते संपूर्ण थयेलो घडो ज वस्तु कहेवाय छे.) परंतु प्रथम समयमां ज उत्पन्न थयेला पदार्थमां वस्तुपणुं जोवामां आवतुं नथी, (3) तेम छतां पण जो कदाच प्रारंभे ज ते वस्तु करी एम मानीए तो बाकीना समयोमां करेली वस्तुनी ज करवामां प्रगट रीते अनवस्था दोष आवे छे. (एटले के वस्तु कर्या पछी पण जो ते ज वस्तु बीजा समयोमां कराती होय तो क्यारे ते वस्तु करता अटकवानुं? तेनो पार ज आवशे नहीं ए अनवस्था दोष कहेवाय छे.) (4) तेथी करीने जे कर्युं ते ज कर्युं एम जे प्रगट कहेवुं ते ज युक्तियुक्त छे, अने एम कहेवाथी (मानवाथी) क्रियाना आरंभ अने समाप्तिना समयोनो विरोध आवतो नथी. (5) तेथी करीने हे साधुओ! आ समग्र दोषे करीने रहित एवो आ पक्ष ज तमे अंगीकार करो; परंतु भगवाने आम कह्युं छे एम कहीने ज कुशळ पुरुषोए ग्रहण करवुं न जोइए. जे युक्तियुक्त होय ते ज ग्रहण करवुं भेहजे. (5)
Page #82
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1147 नय सव्वन्नुत्ति पसिद्धिपत्तकित्ती जिणो वयै मिच्छा। किं तु वए च्चिय कैयावि जेण गरुयावि मुझंति । / 7 / / इय समयसत्थसवणुब्भवंपि तं निय्विवेय्म्व्हाय्। पित्तजरविहुरिओ इव पलवै असमंजसं बहुसो ॥8॥ एवं च मुक्कमज्जायं अजुत्तजंपिरं च जमालिं वियाणिऊण थेरेहिं भणियं-'भो जमालि! किमेवं विवरीयं परूवेसि?, न हु विजियराग-दोस-मोहा अन्नहा जंपंति तित्थयरा, न य तव्वयणं मणागपि पच्चक्खविरुद्धाइदोसलेसमावहै, तहाहि-जं तए भणियं-अणेगुत्तरोत्तरसमएहिं निप्फज्जमाणंमि कज्जे कहं पारंभसमएवि निप्फण्णंति वुच्चै?, तमजुत्तं, जओ-जै पढमसमए निप्फण्णं न वुच्चै ता समयाविसेसत्तणेण बीयाइसु समएसु अनिप्फत्ती चेव हवेज्जा, जं च न च सर्वज्ञः इति प्रसिद्धिप्राप्तकीर्तिः जिनः वदति मिथ्या। किन्तु वदेद् एव कदापि येन गुरुकाः अपि मुह्यन्ति । / 7 / / इति समयशास्त्रश्रवणोद्भवमपि तं निजविवेकम् अपहाय । पित्तज्वरविधुरितः इव प्रलपति असमञ्जसं बहुशः । / 8 / / एवं च मुक्तमर्यादम् अयुक्तजल्पन् च जमालिं विज्ञाय स्थविरैः भणितं 'भोः जमाले!, किमेवं विपरीतं प्ररूपयसि?, न खलु विजितराग-द्वेष-मोहाः अन्यथा जल्पन्ति तीर्थकराः, न च तद्वचनं मनागपि प्रत्यक्षविरुद्धादिदोषलेशमाऽऽवहति, तथाहि-यत्त्वया भणितं' अनेकोत्तरोत्तरसमयैः निष्पद्यमाने कार्ये कथं प्रारम्भसमयेऽपि निष्पन्नमिति उच्यते?, तदयुक्तम्, यतः यदि प्रथमसमये निष्पन्नं न उच्यते आ सर्वज्ञ छे एवी प्रसिद्धिवडे कीर्तिने पामेला जिनेश्वर जो के मिथ्या-असत्य न बोले, परंतु कोइ वखत बोले पण खरा; केमके कोइ वखत महापुरुषो पण मुंझाई जाय. आ प्रमाणे जिनागमना शास्त्रना श्रवणथी उत्पन्न थयेला पोताना विवेकने छोडीने जाणे के पित्तना वरथी विह्वळ थयो होय तेम ते घणे प्रकारे अयोग्य प्रलाप करवा लाग्यो. (8), आ प्रमाणे मर्यादा मूकीने अयुक्त बोलनार जमालिने जाणीने विरोए कह्युं के - "हे जमालि! तुं केम आ प्रमाणे विपरीत प्ररूपणा करे छे? जेमणे राग, द्वेष अने मोह जीत्या होय छे एवा तीर्थकरो कदापि अन्यथा (असत्य) बोले ज नहीं तेमनुं वचन जरापण प्रत्यक्ष रीते विरूद्धादिक दोषना लेशने पण पामतुं नथी. ते आ प्रमाणे - "बीजा बीजा अनेक समयोवडे नीपजावातुं कार्य प्रारंभना समये ज केम नीपज्युं कही शकाय?" एम जे तें कह्युं ते अयुक्त छे; केमके जो पहेले समये कार्य नीपज्युं न कहीए तो समयना अविशेषपणाए करीने बीजा,
Page #83
--------------------------------------------------------------------------
________________ 1148 श्रीमहावीरचरित्रम् अत्यकिरियाए साहगत्तं वत्थुलक्खणं भणियं तंपि इह अव्वभिचरियं जुज्जइ, अभिहाणनाणोवओगसंभवाओ, तहाहि-तहाविहं वत्थुविसेसं पप्प पढमसमएवि लोगो किमेयं कुणसित्ति अन्नेण पुट्ठो वागरै-घडं पडं वा क्रेमित्ति। जं च पढमसमयकडे उत्तरोत्तरसमएसु कडकरणलक्खणाणवत्थादूसणं तंपि अन्नन्नकज्जंतरपसाहणेण अलियमेव, किरियाकालनिट्ठाकाल-भेयदूसणपक्खोऽवि बिह्लो। जं च kahiyaM'na वुत्तं गिज्झइ किं तु जुत्तं , तत्थवि छउमत्थस्स तुम्हारिसस्स कहं जुत्ताजुत्तविवेओ संभवेज्जा?, भयवं चिय केवलालोयकलियलोयालोयभावो एत्थ पमाणं, जं च भणियं 'गरुयावि कयावि मुझंति' तंपि उम्मत्तपलवियं व न कुसलाण चित्तं रंजिउं पारै, ता सुट्ट भणियं भगवया-कडमाणं कडमुप्पज्जमाणमुप्पन्नमिच्चाइ, किंचतदा समयाऽविशेषत्वेन द्वितीयादिषु समयेषु अनिष्पत्तिः एव भ्वेत्। यच्च अर्थक्रियायाः साधकत्वं वस्तुलक्षणं भणितं तदपि इह अव्यभिचरितं युज्यते, अभिधान-ज्ञानोपयोगसम्भवात्, तथाहि-तथाविधं वस्तुविशेषं प्राप्य प्रथमसमयेऽपि लोकः किमेतद् करोषि?' इति अन्येन पृष्टः व्याकरोति 'घटं पटं वा करोमि' इति । यच्च प्रथमसमयकृते उत्तरोत्तरसमयेषु कृतकरणलक्षणाऽनवस्थादूषणं तदपि अन्योन्यकार्यान्तर प्रसाधनेन अलिक्मेव्। क्रियाकाल-निष्ठाकाल-भेददूषणपक्षः अपि विफ्ल्ः। यच्च कथितं 'न उक्तं गृह्यते किन्तु युक्तम्, तत्राऽपि छद्मस्थस्य युष्मादृशस्य कथं युक्तायुक्तविवेकः सम्भवेत्?' भगवान् एव केवलालोककलितलोकालोकभावः अत्र प्र्मान्न्म्। यच्च भणितं 'गुरुकाऽपि कदापि मुह्यन्ति तदपि उन्मत्तप्रलपितमिव न कुशलानां चित्तं रञ्जितुं पारयति, ततः सुष्टु भणितं भगवताक्रियमाणम् कृतम्, उत्पद्यमानम् उत्पन्नम् इत्यादि, किञ्च - त्रीजा विगेरे समयमां पण ते कार्य नहीं नीपज्यु ज थशे. वळी जे तें 'अर्थक्रियाने साधवापणुं, ते ज वस्तुनुं लक्षण छे' एम कह्युं ते पण अहीं नामना ज्ञानना उपयोगनो संभव होवाथी दोष रहित ज छे. ते आ प्रमाणे :तथा प्रकारनी विशेष प्रकारनी वस्तुने पामीने पहेले समये ज "तुं आ शुं करे छे?" एम बीजाए पूछायेलो लोक कहे छे के - "हुं आ घट के पट करुं छुं. वळी पहेले समये ज कार्य करेलुं होय तो त्यारपछीना बीजा बीजा समयमां करेलानुं करवुं ए लक्षणवाळो अनवस्था दोष आवशे,' एम तें जे कह्युं के तारुं कहेवुं बीजा बीजा समयमां बीजा बीजा (अवयवोरू5) कार्यातरने साधनार होवाथी खोटुं छे. वळी 'क्रिया करवानो काळ अने समाप्तिनो काळ ए बेनो विरोध आवशे.' एम तें आपेला दोषनो पक्ष पण खोटो छे. वळी तें कह्युं के - "(सर्वज्ञ) कह्युं छे एम जाणीने ग्रहण न करवुं जोइए, पण कुशळ पुरुषोए तो जे युक्तियुक्त होय ते ज ग्रहण करवुं जोइए. आ बाबतमां पण तमारी जेवा छबस्थने युक्त अयुक्तनो विवेक शी रीते संभवे? केवळज्ञानवडे लोकालोकना भावने जाणनारा भगवान ज अहीं प्रमाण छे. वळी "मोटा पुरुषो पण कदापि मुंझाय छे.' एम तें जे कह्युं ते पण उन्मत्तना प्रलापनी जेम कुशळ पुरुषोना चित्तने रंजन करी शके तेम नथी; तेथी करीने "जे करातुं होय ते कर्युं कहेवाय अने जे नीपजतुं होय ते नीपज्युं कहेवाय. इत्यादि भगवाने कह्युं छे ते सारुं ja che. vaLI -
Page #84
--------------------------------------------------------------------------
________________ 1149 अष्टमः प्रस्तावः जै तिहुयणेक्कचूडामणी जिणो वागरेज्ज वितहमहो । ता तव्वयणेण तवोविहाणमेयं किमायरसि? ॥1॥ रज्जं रटुं च विवज्जिऊण आणाए तस्स निक्खमिउं । तव्वयणं दूसिंतो कह न तुमं लज्जसे इण्डिं? ॥2॥ अहवाऽणाभोगसमुब्भवेण दोसेण दुटु भ्न्निएवि। जायै पुणो विसुद्धी आलोयणनिंदणाईहिं । / 3 / / ता मोत्तुं कुवियप्पं वच्च समीवे जएक्कदीवस्स । पडिवज्जसु पच्छित्तं मा विफलं नेसु नियजम्मं । / 4 / / यदि त्रिभुवनैकचूडामणिः जिनः व्याकरोति वितथम् अहो! | ततः तद्वचनेन तपोविधानमेतत् किम् आचरसि? / / 1 / / राज्यं राष्ट्रं च विवर्ण्य आज्ञया तस्य निष्क्रम्य । तद्वचनं दूषयन् कथं न त्वं लजसे इदानीम्? / / 2 / / अथवा अनाभोगसमुद्भवेन दोषेण दुष्टं भणितेऽपि । जायते पुनः विशुद्धिः आलोचन-निन्दादिभिः । / 3 / / ततः मुक्त्वा कुविकल्पं व्रज समीपं जगदेकदीपस्य । प्रतिपद्यस्व प्रायश्चित्तं मा विफलं नय निजजन्म । / 4 / / त्रण भुवनना एक मुगट समान जिनेश्वर जो असत्य कहेता होय तो तेमना कहेवाथी तुं आ तपविधान केम 2 छ? (1) राज्य अने देशनो त्याग करी तेमनी आज्ञावडे दीक्षा ग्रहण करीने तेमना वचनने ज दूषण आपतो तुं सत्यारे. तो नथी? (2) अथवा तो अनाभोग(अनुपयोग)पणाथी उत्पन्न थयेला दोषवडे कदाच खोटुं बोलायुं होय तो पण तेनी भाताय्न्। सने निविगेरे 42वाथी इरीने शुद्धि 57 ॥ छ, (3) तेथी तुं कुविकल्पनो त्याग करी, जगतना एक दीवा समान भगवाननी पासे जा, अने तेमनी पासे प्रायश्चित्त ग्रहण कर. तारा जन्मने निष्फळ न गुमाव. (4)
Page #85
--------------------------------------------------------------------------
________________ 1150 श्रीमहावीरचरित्रम् अक्खरमेत्तंपि न जो जिणिंदवयणस्स सद्दहै म्न्नुस्सो। सो पावै मिच्छत्तं तत्तो संसारपरिवुढिं । / 5 / / तत्तो च्चिय किब्बिसतियस-तिरियवसहीसु मणुयजोणीसु । दुव्विसहदुहपरंपरमणंतमणिवारियं लहै । / 6 / / गरुओऽवि पावरासी jinniNdsmytthsddhnnhnnio| नावत्थाणं बंधै घणोव्व खरपवणपडिहणिओ । / 7 / / इय सो थेरेहिं बहुप्पयारहेऊहिं अत्थसारेहिं । तह गाढं पन्नविओ जह सहसा मोणमल्लीणो ॥8॥ अह विवरीयपरूवणापाउब्भूयपावपायच्छित्तमपडिवज्जमाणं जमालिं परिहरिऊण केऽवि अक्षरमात्रमपि न यः जिनेन्द्रवचनस्य श्रद्दधाति मनुष्यः । सः प्राप्नोति मिथ्यात्वं तस्मात् संसारपरिवृद्धिम् । / 5 / / तस्माद् एव किल्बिषत्रिदश-तिर्यग्वसतिषु म्नुज्योनिस्सु। दुर्विसहदुःखपरम्पराम् अनन्ताम् अनिवारितां लभते । / 6 / / गुरुकः अपि पापराशिः jinendrshaastraarthshrddhaanhtH| न अवस्थानं बध्नाति घनः इव खरपवनप्रतिहतः । / 7 / / इति सः स्थविरैः बहुप्रकारहेतुभिः अर्थ्सारैः। तथा गाढं प्रज्ञापितः यथा सहसा मौनमाऽऽलीनः । / 8 / / अथ विपरीतप्ररूपणाप्रादुर्भूतप्रायश्चित्तम् अप्रतिपद्यमानकं जमालिं परिहृत्य केऽपि स्थविराः जे मनुष्य जिनेश्वरना वचनना (आगमना) एक अक्षरनी पण श्रद्धा करे नहीं ते मनुष्य मिथ्यात्वने पामे छ, भने ते मिथ्यात्वे अरीने संसारनी वृद्धिने पामे छ; (5) अने तेथी करीने ज किल्बिषिक देवमां, तिर्यंचनी वसतिमां अने मनुष्ययोनिमां दुःसह, अनंत अने निवारी न 0.54 ते दु:सोनी 5252|ने पामे छ. (7) जोरावर पवनथी हणायेला (वीखरायेला) वादळांनी जेम जिनंद्रना सिद्धांतना अर्थनी श्रद्धाथी हणायेला मोटा पापना समूहो पण फरीथी तेवी अवस्थाने बांधता नथी. (7) आ प्रमाणे स्थविरोए मोटा अर्थवाळा घणा प्रकारना हेतुओ (युक्तिओ) वडे तेवी रीते ते अत्यंत कहेवायो
Page #86
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1151 थेरा भगवओ समीवमुवगया, अन्ने य तस्स चेव पासे त्थिया। पियदंसणावि अज्जियासहस्सपरिवारा महिलाभावसुलभनिव्विवेययाए पुव्वपडिबंधाणुवित्तीए य जमालिस्स प्क्ख्म्न्नुव्त्तिउमार्द्धा। एगया य जायनीरोगसरीरो जमाली तेण असग्गहेण अप्पाणं च परं च पैदिणं वुग्गाहेमाणो वुप्पाएमाणो, जिणनाहवयणं दूसेमाणो अहमेव उप्पन्ननाणदंसणधरो सव्वन्नुत्ति अहंकारमुव्वहंतो सव्वत्थ हिंडिउं पवत्तो । अन्नया य चंपानयरीए पुण्णभद्दे चेइए समोसढस्स अणेगसिस्सगणपरिवुडस्स भयवओ महावीरस्स अदूरदेसंमि सो ठाऊण सगव्वमेवं भणिउमाढत्तो-भयवं! जहा तुज्झ बहवे सिस्सा छउमत्था चेव भवित्ता मरणधम्मयं पत्ता भगवतः समीपमुपगताः, अन्ये च तस्यैव पार्श्वे स्थिताः। प्रियदर्शनाऽपि आर्यासहस्रपरिवारा महिलाभावसुलभनिर्विवेकतया पूर्वप्रतिबन्धाऽनुवृत्त्या च जमालेः पक्षमनुवर्तितुम् आरब्धा । एकदा च जातनिरोगशरीरः जमालिः तेन असद्ग्रहेण आत्मानं च परं च प्रतिदिनं व्युद्ग्राह्यमाणं (=भ्रमणां) व्युत्पादयन्, जिननाथवचनम् दूषयन् अहमेव उत्पन्नज्ञान-दर्शनधरः सर्वज्ञः इति अहङ्कारमुद्वहन् सर्वत्र हिण्डितुं प्र्वृत्त्ः। अन्यदा च चम्पानगर्यां पूर्णभद्रे चैत्ये समवसृतस्य अनेकशिष्यगणपरिवृत्तस्य भगवतः महावीरस्य अदूरदेशं सः स्थित्वा सगर्वमेवं भणितुमारब्धवान् 'भगवन्! यथा तव बहवः शिष्याः छद्मस्थाः एव भूत्वा मरणधर्मं प्राप्ताः तथा न खलु अहं, यतः मम दिव्यमक्षतं केवलज्ञान-दर्शनं उत्पन्नम्', तद्वशेन च सर्वं यथास्थितं वस्तुतत्त्वम् अवगच्छामि, अतः अत्र 4थी मेडम (4 भावि) मौन 4 54 यो. (8) त्यारपछी विपरीत प्ररूपणाथी प्रगट थयेलां पापनां प्रायश्चित्तने अंगीकार नहीं करता जमालिनो त्याग करी केटलाक स्थविरो भगवाननी पासे आव्या (आवीने रह्या), अने केटलाक ते जमालिनी ज पासे रह्या. हजार साध्वीओ सहित प्रियदर्शना पण स्त्रीपणाने सुलभ एवा निर्विवेकपणाथी अने पूर्वना प्रेमसंबंधने अनुसरवापणाथी जमालिना ज पक्षने अनुसरवा लागी. एकदा शरीरे नीरोगी थयेलो ते जमालि पोताना कदाग्रहवडे पोताना आत्माने तथा बीजा लोकोने पण हंमेशां भरमावतो, प्ररूपणा करतो अने जिनेश्वरना वचनने दूषण आपतो हतो, तथा 'उत्पन्न थयेला केवळज्ञान अने केवळदर्शनने धारण करनार हुं ज सर्वज्ञ छुं एम अहंकारने वहन करतो ते सर्व ठेकाणे विचारवा लाग्यो. एकदा चंपा नगरीना पूर्णभद्र नामना चैत्य(उद्यान)मां अनेक शिष्योना समुदायथी परिवरेला भगवान श्री महावीरस्वामी समवसर्या. तेनी नजीकमां रहीने ते जमालि आ प्रमाणे कहेवा लाग्यो के - "हे भगवन! जेम तमारा घणा शिष्यो छद्मस्थपणामां ज रहीने मरण-धर्मने पाम्या छे तेम (तेवो) हुं नथी; केमके मने दिव्य अने
Page #87
--------------------------------------------------------------------------
________________ 1152 श्रीमहावीरचरित्रम तहा न खलु अहं, जओ मम दिव्वमक्खयं केवलनाणदंसणं उप्पन्नंति, तव्वसेण य सव्वं जहट्ठियं वत्थुतत्तं अवगच्छामि, अओ एत्थ धरामंडले अहमेव अरहा सव्वन्नू सव्वदरिसित्ति । इमं च निसामिऊण भणिओ गोअमसामिणा-'भो जमाली! जै तुमं एवंविहो ता तुज्झ नाणं सेलेण वा थंभेण वा थूभेण वा न वारिज्जइ, अओ इमाइं दोन्नि पसिणाइं ममं वागरेहि, किं सासओ लोगो असासओ?, किं सासओ जीवो असासओ वत्ति? / ' एवं च पुच्छिओ जमाली संसयमावण्णो जाव पच्चुत्तरं दाउमसमत्थो विच्छायमुहच्छाओ तुसिणीए संचिट्ठइ ताव भुवणेक्कभाणुणा महावीरेण वागरिओ-'भो जमाली! बहवे मम अंतेवासिणो जिणा इव समत्था इमं आयक्खिउं, किं तु तुमं व न एवं sgvvmullvNti। na ya bhadda! ettha किंपि दुन्नेयं, जओ सासओऽवि लोगो असासओऽवि लोगो, कह?, कालत्तएवि अवठ्यिसामन्नरूवत्तणेण सासओ, ओसप्पिणीपमुहपज्जायपरियत्तणेण य असासओ, एवं जीवोऽवि सव्वावत्थासु धरामण्डले अहमेव अर्हत्, सर्वज्ञः, सर्वदर्शी' इति। इदं च निःशम्य भणितः गौतमस्वामिना 'भोः जमाले! यदि त्वं एवंविधः तदा तव ज्ञानं शैलेन वा, स्तम्भेन वा, स्तूपेन वा न वार्य्ते। अतः इमे द्वे प्रश्ने मम व्याकुरु-किं शाश्वतः लोकः अशाश्वतः?, किं शाश्वतः जीवः अशाश्वतः वा?' इति । एवं च पृष्टः जमालि संशयमाऽऽपन्नः यावत्प्रत्युत्तरं दातुमसमर्थः विच्छायमुखच्छायः तूष्णीं संत्तिष्ठति तावद् भुवनैकभानुना महावीरेण व्याकृतः 'भोः जमाले! बहवः मम अन्तेवासिनः जिनाः इव समर्थाः इदं आचक्षितुम्, किन्तु त्वमिव न एवं सगर्वमुल्लपन्ति । न च भद्र! अत्र किमपि दुर्जेयम्, यतः शाश्वतः अपि लोकः, अशाश्वतः अपि लोकः, कथम्-कालत्रयेऽपि अवस्थितसामान्यरूपत्वेन शाश्वतः, अवसर्पिणी प्रमुख पर्यायपरिवर्तनेन च ashaashvtH। एवं जीवोऽपि सर्वाऽवस्थासु अनुगामित्वेन शाश्वतः, नर अक्षत केवळज्ञान अने केवळदर्शन उत्पन्न थयां छे. तेना वशथी हुं यथार्थ सर्व वस्तुतत्त्वने जाणुं छुं, तेथी आ पृथ्वीमंडळमां हुं ज अरिहंत, सर्वज्ञ अने सर्वदर्शी छुं.' आ प्रमाणे तेनुं वचन सांभळीने गौतमस्वामीए तेने कह्युं के - "हे जमालि! जो तुं आवा प्रकारनो che, to पर्वतथी, स्तंभथी के वृक्षना ठुंठाथी तारुं ज्ञान अटके तेवुं नहीं होय, तेथी मारा आ बे प्रश्ननो तुं ज जवाब आप के-A लोक शाश्वत छे के अशाश्वत छे? तथा आ जीव शाश्वत छे के अशाश्वत छे?' आ प्रमाणे पूछवाथी जमालि संशयने पाम्यो अने केटलामां प्रत्युत्तर आपवामां असमर्थ अने कांति रहित मुखवाळो रह्यो तेटलामां भुवनना एक सूर्य समान श्री महावीरस्वामीए तेने कह्युं के - "हे जमालि! मारा घणा शिष्यो जिनेश्वर (केवळी) नी जेम आनो जवाब आपवाने समर्थ छे, परंतु तेओ तारी जेम आवी रीते गर्व सहित कहेता नथी. हे भद्र! आ प्रश्नमां कांइ न जाणी शकाय तेवुं (कठण) नथी, केमके आ लोक शाश्वत पण छे अने अशाश्वत पण छे. ते आ प्रमाणे :- आ लोक भूत, भविष्य अने वर्तमान त्रणे काळमां सामान्यरूपे करीने रहेलो छे तेथी शाश्वत छे अने अवसर्पिणी विगेरे पर्यायना परावर्तनवडे अशाश्वत छे. ए ज प्रमाणे जीव पण बाल्यादिक सर्व अवस्थामां रहेलो होवाथी शाश्वत छे अने नर, नारकी अने तिर्यंच विगेरे बीजा बीजा पर्यायनो
Page #88
--------------------------------------------------------------------------
________________ 1153 अष्टमः प्रस्तावः अणुगामित्तणेण सासओ, नर-नेरइय-तिरियाइपज्जायंतरसंभवा असासओ त्ति । एवं च भगवओ आइक्खमाणस्स जमाली कुवियप्पाउलहिययत्तणेण असद्दहिऊण तेण पुव्ववुग्गाहिएण नियसमणसमणीसंघेण परिवुडो पुरनगराइसु नियदंसणाभिप्पायं परूवयंतो विहरै, वित्थरिया सव्वत्थ एसा संकहा जहा जमाली भगवओ मिच्छं प्द्दिव्न्नोत्ति। अन्नया य सो विहरमाणो पुणो गओ सावत्थिं नयरिं, ठिओ य एगत्थ उज्जाणे । पियदंसणावि अज्जियासहस्सपरिवारा महिड्डियस्स ढंकाभिहाणस्स कुंभकारस्स आवणे आपुच्छित्ता ठिया । सो य ढंको जिणवयणभावियप्पा जाणइ जहा एयाणि मिच्छत्तमुवगयाणि, जिणवयणं न पत्तियंति, अओ जै कहवि बोहिज्जंति तो सुट्ट लढें हवैत्ति । अन्नया य भंडयाइं उव्वत्तंतेण पडिबोहणत्थं पियदंसणासाहुणीए वत्थंमि पक्खित्तो एगो जलणकणो, नैरयिक-तिर्यगादिपर्यायान्तरसम्भवाद् अशाश्वतः इति। एवं च भगवतः आचक्ष्यमाणस्य जमालिः कुविकल्पाऽऽकुलहृदयत्वेन अश्रद्धाय तेन पूर्वव्युद्ग्राहीतेन निजश्रमण-श्रमणीसङ्घन परिवृत्तः पुरनगरादिषु निजदर्शनाऽभिप्रायं प्ररूपयन् विह्र्ति। विस्तृता सर्वत्र एषा सङ्कथा यथा 'जमालिः भगवतः मिथ्यां प्रतिपन्नः' इति। अन्यदा च सः विहरमाणः पुनः गतः श्रावस्ती नगरीम्, स्थितश्च एकत्र उद्याने। प्रियदर्शनाऽपि आर्यासहस्रपरिवारा महर्द्धिकस्य ढङ्काऽभिधानस्य कुम्भकारस्य आपणे आपृच्छय स्थिता। सः च ढङ्कः जिनवचनभावितात्मा जानाति यथा-एताः मिथ्यात्वमुपगताः, जिनवचनं न प्रत्ययन्ति, अतः यदि कथमपि बोध्यन्ते ततः सुष्ठु मनोहरं भवति इति। अन्यदा च भाण्डानि उद्वर्तमानेन प्रतिबोधनार्थं प्रियदर्शनासाध्व्याः वस्त्रे प्रक्षिप्तः एकः ज्वलनकणः, तेन च दह्यमानं वस्त्रं प्रेक्ष्य तया भणितं 'भोः संभव होवाथी (तेनी अपेक्षाए) अशाश्वत छे. आ प्रमाणे भगवाने कह्युं तो पण जमालिनुं हृदय कुविकल्पथी व्याकुल होवाथी श्रद्धा नहीं करतो ते पूर्वे भमावेला पोताना साधु अने साध्वीना समूहथी परिवरेलो अने पुर, नगर विगेरेमां पोताना मतना अभिप्रायनी प्ररूपणा करतो विचारवा लाग्यो. पछी "जमालि मिथ्यात्वने पाम्यो छ.' मावी था सर्वत्र विस्तार पाभी.. एकदा ते जमालि विचरतो फरीथी श्रावस्ति नगरीमां गयो. त्यां बहारना एक उद्यानमां रह्यो. प्रियदर्शना पण हजार साध्वी सहित मोटी समृद्धिवाळा ढंक नामना कुंभारनी दुकानमां (वासणनी शाळामां) तेनी रजा लैने रही. जिनेश्वरना वचनथी भावित आत्मावाळो ढंक जाणतो हतो के - "A सर्वे मिथ्यात्वने पामेला छे अने भगवानना वचन पर श्रद्धावाळा नथी, तेथी जो कोइ पण प्रकारे तेओ बोध पामे तो घणुं सारुं थाय.' एम विचारीने तेमने रहेवानी अनुज्ञा आपी हती. एकदा भाठीमांथी वासणने काढता तेणे तेमने प्रतिबोध करवा माटे प्रियदर्शना साध्वीना वस्त्र उपर एक अग्निनो कणियो छूपी रीते नांख्यो. तेनाथी बळतुं पोतानुं vastra joIne
Page #89
--------------------------------------------------------------------------
________________ 1154 श्रीमहावीरचरित्रम् तेण य दज्झमाणं वत्थं पेच्छिऊण तीए भणियं - 'भो महाणुभाव ! किमेयं तए कयं ?, पेच्छ मम पडगो द्द्द्द्धो|' तेण भणियं- 'अज्जिए ! मा मुसं वयाहि, सव्वंमि चेव वत्थे निद्दड्डे एवं भणिउं जुज्ज, एस किर तुम्ह संमयत्थो, अन्नहा दज्झमाणं दङ्कंति जिणवरवीरवयणं चेव पडिवज्जिउं जुत्त्ण्|' एयं च तीए सोच्चा तक्कालुप्पन्नसुद्धबुद्धीए । भणियं-सम्मं सावय! मूढाऽहं बोहिया तुम ॥1॥ तैलोयतिलयभूयस्स भगवओ वद्धमाणसामिस्स । वयणं पावाए मए पडिकूलियमेत्तियं कालं । / 2 / / जस्स वयणेण विहिओ घरचाओ संजमो य पडिवन्नो । सोवि जिणो न गणिज्जइ, अहो महं मोहमाहप्पं । / 3 / / महानुभाव! किमेतत् त्वया कृतम् ?, प्रेक्षस्व मम पटः दग्धः । तेन भणितं 'आर्ये! मा मृषां वद, सर्वाणि एव वस्त्राणि निर्दग्धे एवं भणितुं युज्यते, एषः किल तव सम्मतार्थः, अन्यथा 'दह्यमानं दग्धम्' इति जिनवरवीरवचनमेव प्रतिपत्तुं युक्तम् । एतच्च तया श्रुत्वा तत्कालोत्पन्नशुद्धबुद्ध्या । भणितं-सम्यग् श्रावक! मूढाऽहं बोधिता त्वया ॥1॥ त्रिलोकतिलकभूतस्य भगवतः व्र्द्ध्मान्स्वामिन्ः। वचनं पापया मया प्रतिकुलितं एतावत्कालम् । / 2 / / यस्य वचनेन विहितः गृहत्यागः संयमश्च प्रतिपन्नः । सोऽपि जिनः न गण्यते, अहो महद् मोहमाहात्म्यम् । / 3 / / तेशीखे ऽधुं }-'हे महानुभाव! खा तें शुं यु? भे, भारुं वस्त्र जणी गयुं ते सांलजीने तेसो ह्युंडे - 'हे खार्या! तमे असत्य न बोलो. सर्व वस्त्र बळी जाय त्यारे आ प्रमाणे कहेवुं योग्य छे एम तमारो मानेलो अर्थ छे. अन्यथा तो 'जे बळतुं होय ते बळ्युं कहेवाय' एवुं जिनेश्वरनुं वचन ज अंगीकार करवुं योग्य छे. आ प्रमाणे सांभळीने तत्काळ शुद्ध बुद्धि उत्पन्न थवाथी तेणीए कह्युं के - 'हे श्रावक! मने मूढने तमे ठीक बोध पभाडी. (1) में पापिणीए त्रण लोकना तिलकरूप भगवान वर्धमानस्वामीनुं वचन आटला काळ सुधी प्रतिकूळ कर्युं. (2) जे भगवानना वचनवडे घरनो त्याग कर्यो अने चारित्र ग्रहण कर्युं, ते जिनेश्वरने पण गणवा नहीं (मानवा नहीं). अहो! }वुं भोटुं भोहनुं माहात्म्य che ?' (3)
Page #90
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1155 ढंकेण तओ भणियं-भयवै! मा वहसु चित्तसंतावं । समणीजणपरियरिया वच्चसु सव्वन्नुपासंमि । / 4 / / आणाए तस्स वट्टसु गरिहसु नियदुक्कडं स्म्ग्ग्ण्पि। उम्मग्गं पडिवन्नं लोयं परिहरसु वेरिं व । / 5 / / इच्छामो aNusahi~ti जंपिउं साहुणीसहस्सेण । परियरिया सा तत्तो तिहुयणपहुणो गया पासे । / 6 / / मोत्तुं जमालिमेगं DhaMkeNa'nnevi बोहिया समणा । तं मोत्तूणं सव्वे तेऽवि गया जिणवरसमीवं । / 7 / / ढङ्केन ततः भणितं 'भगवति! मा वह चित्तसन्तापम् । श्रमणीजनपरिवृत्ता व्रज सर्वज्ञपार्श्वे । / 4 / / आज्ञायां तस्य वर्तस्व, गर्हस्व निजदुष्कृतं स्म्ग्र्म्पि। उन्मार्गं प्रतिपन्नं लोकं परिहर वैरिमिव । / 5 / / 'इच्छामि अनुशास्तिम्' इति जल्पित्वा साध्वीसहस्रेण । परिवृत्ता सा तत्तः त्रिभुवनप्रभोः गता पार्श्वे । / 6 / / मुक्त्वा जमालिमेकं ढकेनाऽन्येऽपि बोधिताः श्रमणाः । तं मुक्त्वा सर्वे तेऽपि गताः जिनवरसमीपम् । / 7 / / ते सांभळीने ढंके कह्युं के - "हे भगवती (पूज्य)! तमे चित्तमां संताप न करो. सर्व साध्वीजनथी परिवरेला तमे सर्वशनी पासे 10, (4) तेमनी आज्ञामां वर्तो, तमारा सर्व दुष्कतनी गह (निंदा) करो अने उन्मार्गे जनारा लोकनो वैरीनी जेम त्या 42). (4) ते सांभळीने हुं आ शिखामणने इच्छुं छुं.' एम कहीने हजार साध्वीओथी परिवरेली ते त्रण भुवनना प्रभुनी पासे 4. () पछी ढेक कुंभारे एक जमालि विना बीजा सर्व साधुओने बोध पमाड्या, तेथी ते सर्वे ते जमालिने छोडीने टिनेश्वरनी सभी गया. (7)
Page #91
--------------------------------------------------------------------------
________________ 1156 श्रीमहावीरचरित्रम् इय ताव इह भवे च्चिय जिय्व्य्न्न्विकूल्न्नान्नुभावेन्न्। मुक्को न केवलं मुणिवरेहिं सुगुणेहिंवि जमाली । / 8 / / ___ एवं च सो मिच्छत्ताभिणिवेसेणं अप्पाणं समीववत्तिजणं च वोप्पायएंतो बहुयाइं वासाइं सामन्नपरियागं पाउणित्ता अद्धमासियं च पज्जंते संलेहणं काऊण तस्स ठाणस्स अणालोइयपडिक्कंतो मओ समाणो लंतए कप्पे तेरससागरोवमठीएसु किब्बिसियसुरेसु देवत्ताए उव्व्न्नो। इओ य भगयया गोयमेण जमालिं कालगयं जाणित्ता भयवंतं महावीरं परेणं विणएणं वंदित्ता भणियं-'भंते! तुब्भं कुसीसो जमाली नामं अणगारो तहाविहं उग्गं तवविसेसं आसेविऊण कहिं उववन्नो?', तओ भगवया कहिओ सव्वो किब्बिसयदेवत्तलाभपज्जवसाणो से त्व्विय्रो। इति तावद् इह भवे एव जिनवचनविकूलनाऽनुभावेन । ___ मुक्तः न केवलं मुनिवरैः सुगुणैः अपि जमालिः ॥8॥ एवं च सः मिथ्यात्वाऽभिनिवेषेण आत्मानं समीपवर्तिजनं च व्युत्पादयन् बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा अर्धमासिकां च पर्यन्ते संलेखनां कृत्वा तं स्थानं अनाऽऽलोचितप्रतिक्रान्तः मृतः सन् लान्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु किल्बिषिकसुरेषु देवतया उपपन्नः । इतश्च भगवता गौतमेन जमालिं कालगतं ज्ञात्वा भगवन्तं महावीरं परेण विनयेन वन्दित्वा भणितं 'भदन्त! तव कुशिष्यः जमालिः नामकः अणगारः तथाविधम् उग्रं तपोविशेषं आसेव्य कुत्र उप्प्न्न्ः?|' ततः भगवता कथितः सर्वः किल्बिषिकदेवत्वलाभपर्यवसानः तस्य त्द्व्य्तिक्र्ः। आ प्रमाणे प्रथम तो आ भवमां ज जिनेश्वरना वचनना प्रतिकूळपणाना प्रभावथी केवळ मुनिवरोए ज जमालिने मूक्यो एम नथी परंतु सद्दगुणोए पण तेने मूकी दीधो. (8) आ प्रमाणे ते जमालि मिथ्यात्वना आग्रह करीने पोताना आत्माने अने समीपे रहेला लोकोने खोटे मार्गे लै जतो घणा वर्षो सुधी चारित्रनो पर्याय पाळीने, छेवटे अर्ध मासनी संलेखना (अनशन) करीने ते मिथ्यात्वना स्थानकनी आलोचना-प्रतिक्रमण कर्या विना मरीने लांतक कल्प नामना देवलोकमां तेर सागरोपमनी स्थितिवाळा किल्बिषिक देवने विषे देवपणे उत्पन्न थयो. हवे अहीं भगवान गौतमस्वामीए जमालिने काळधर्म पामेलो जाणीने भगवान महावीरस्वामीने मोटा विनयवडे वांदीने कह्युं पूछ्युंके-"हे भगवन! आपनो कुशिष्य जमालि नामनो अनगार तेवा प्रकारनो उग्र तपविशेष करीने क्यां उत्पन्न थयो?' त्यारे भगवाने तेने किल्बिषिक देवपणानी प्राप्ति सुधीनो तेनो सर्व वृत्तांत 5o .
Page #92
--------------------------------------------------------------------------
________________ अष्टमः प्रस्ताव 1157 अह भणइ इंदभूई-भयवं तारिस तवंपि काऊणं । किं कारणमुववन्नो किब्बिसियसुरेसु स जमाली? / / 1 / / ताहे भणियं भुवणेक्कभाणुणा मुणियसयलभावेण । गोयम! सुणेसु एत्थं कारणमेगग्गचित्तेण । / 2 / / धम्मायाररयाणं आयरिआणं विसुद्ध्सीलान्न्ण्। सुत्तप्पवत्तयाणं उज्झायाणं गुणनिहीणं । / 3 / / कुलगणसंघाणंपिय पडिणीया जे हवंति इह जीवा । विउलंपि तवं काउं ते किब्बिसिएसु जायंति । / 4 / / अथ भणति ईन्द्रभूतिः-भगवन् तादृशं तपः अपि कृत्वा । किं कारणम् उपपन्नः किल्बिषिकसुरेषु सः जमालिः । / 1 / / तदा भणितं भुवनैकभानुना ज्ञातसकलभावेन । गौतम! श्रुणु अत्र कारणम् एकाग्रचित्तेन । / 2 / / धर्माचाररतानाम्, आचार्याणाम् vishuddhshiilaanaam| सूत्रप्रवर्तकानाम् उपाध्यायानाम् गुणनिधीनाम् । / 3 / / कुल-गण-सङ्घानमपि च प्रत्यनीकाः ये भवन्ति इह जीवाः । विपुलमपि तपः कृत्वा ते किल्बिषिकेषु जायन्ते । / 4 / / त्यारपछी इंद्रभूतिए कह्युं के - "हे भगवन! तेवा प्रकारनो उग्र तप करीने पण ते जमालि किल्बिषिक देवमां उत्पन यो तेनु शुं ॥ 25 ॥ ?' (1) त्यारे समग्र भावने जाणनारा अने भुवनमां एक सूर्य समान भगवाने कह्युं के - "हे गौतम! एकाग्र चित्ते मान 25तुं सामण. (2) साधु-धर्मना आचारमां रहेला अने विशुद्ध शीलवाळा आचार्यना तथा सूत्रनी प्रवृत्ति करनार (भणावनार) अने गुणना निधानरूप उपाध्यायना तेमज कुळ, गण अने संघना जेओ प्रत्येनीक (शत्रु) होय छे ते जीवो मोटो ta5 रीने 51 मिषि वोमै 6त्पन्न थाय छ. (3/4)
Page #93
--------------------------------------------------------------------------
________________ 1158 पुणरवि गोयमसामी पुच्छइ भयवं ! तओ सठाणाओ । चइउं कैहिं भवेहिं पाविस्सइ मोक्खपुरवासं ? ॥5॥ जिणनाहेणं भणियं सुरतिरियनरेसु पंच वेलाओ। भमिऊण पत्तबोही लहिही निव्वाणसोक्खाई । / 6 / / ता भो देवाणुपिया! जमालिमुणिणो निसामिउं चरियं । धम्मगुरुप्पमुहाणं विणयपरा होज्जह सावि । / 7 / / श्रीमहावीरचरित्रम् इय सिक्खविउं मुणिणो समत्थजियलोयवच्छलो वीरो । विहरै पडिबोहिंतो भव्वजणं परमकरुणाए ॥8॥ पुनरपि गौतमस्वामी पृच्छति भगवन् ! ततः स्वस्थानतः । च्युत्वा कतिभिः भवैः प्राप्स्यति मोक्षपुरवासम् ? / / 5 / / जिननाथेन भणितं सुर- तिर्यग्नरेषु पञ्च वेलाः । भ्रमित्वा प्राप्तबोधिः लप्स्यते निर्वाणसौख्यानि । / 6 / / तस्माद् भोः देवानुप्रियाः! जमालिमुनेः निःशम्य चरित्रं । धर्मगुरुप्रमुखाणां विनयपराः भवन्तु सदाऽपि ॥ 7 ॥ इति शिक्षित्वा मुनीनां समस्तजीवलोकवत्सलः धीरः । विहरति प्रतिबोधयन् भव्यजनं परमकरुणया ॥8॥ फरीथी गौतमस्वामीए पूछ्युं के - 'हे भगवन! ते पोताना स्थानथी च्यवीने केटला भवे ते मोक्षपुरना निवासने पामशे?' (4) जिनेश्वरे कह्युं के - 'देव, तिर्यंच अने मनुष्यना भवमां पांच वार भमीने पछी बोधि (समति) पामीने भोक्षनुं सुज पाशे, (5) तेथी करीने हे देवानुप्रियो! जमालि मुनिनुं आ चरित्र सांभळीने धर्मगुरु विगेरेना विनयमां निरंतर तत्पर थभे.' (7) आ प्रमाणे सर्व मुनिओने शिखामण आपीने समग्र जीवलोकना वत्सल श्री महावीरस्वामी मोटी दयावडे भव्यजीवोने प्रतिबोध करता विचरवा लाग्या. (8)
Page #94
--------------------------------------------------------------------------
________________ अष्टमः प्रस्ताव 1159 विहरंतस्स य पहुणो एत्तो ससिसूरवरविमाणाणं । अवयारणाच्छरियं जह जायं तह निसामेह । / 9 / / साएए नयरे सन्निहियपाडिहेरो सुरप्पिओ नाम जक्खो, सो य पैवरिसं चित्तिज्जइ महूसवो य से परमो कीरै । सो य चित्तिओ समाणो चित्तगरं वावाएइ, जै न चित्तिज्जइ ता नयरे जणमारिं विउव्वै, तब्भएण य सा चित्तगरसेणी प्लाइउमार्द्धा। णरवइणा विचिंतियं-'जै इमे सव्वे पलाइस्संति ता अवस्समेस जक्खो अचित्तिज्जंतो अम्ह वहाए भविस्सइत्ति परिभाविऊण ते चित्तकरा संकलियाबद्धा कया, सव्वेसिं नामाणि य पत्तए लिहिऊण घडए छूद्धान्नि। तओ वरिसे वरिसे जस्स नामपत्तयं नीहरै सो चित्तकम्म जक्खस्स क्रेइ। एवं कालो वच्चै । अन्नया य कोसंबीनयरीए वत्थव्वो एगो चित्तयरदारगो विहरतः च प्रभोः इतः शशि-सूर्यवरविमानानाम् । अवतरणाश्चर्यं यथा जातं तथा निश्रुणुत । / 9 / / साकेते नगरे सन्निहितप्रातिहार्य सुरप्रियः नामकः य्क्स्स्ः। सश्च प्रतिवर्ष चित्र्यते महोत्सवश्च तस्य परमः क्रियते । सश्च चित्रितः सन चित्रकारं व्यापादयति, यदि न चित्र्यते तदा नगरे जनमारिं विकुर्वति, तद्भयेन च सा चित्रकरश्रेणिः प्लायितुमार्ब्धा। नरपतिना विचिन्तितं 'यदि इमे सर्वे पलायिष्यन्ति ततः अवश्यमेव यक्षः अचिन्त्यमानः अस्माकं वधार्थं भविष्यति' इति परिभाव्य ते चित्रकराः संकलिकाबद्धाः कृताः, सर्वेषां नामानि च पत्रके लिखित्वा घटे क्स्सिप्तानि। ततः वर्षे वर्षे यस्य नामपत्रकं निहरति सः चित्रकर्म यक्षस्य करोति । एवं कालः व्र्ज्ति। अन्यदा च कौशाम्बीनगर्यां वास्तव्यः एकः चित्रकरदारकः चित्रविद्याशिक्षणार्थं तत्राऽऽगतः स्थितश्च चित्रकारस्थविरायाः मन्दिरे, हवे प्रभु पृथ्वी पर विचरता हता ते वखते चंद्र अने सूर्यना श्रेष्ठ विमाननुं अहीं उतरवारूप आश्चर्य जे प्रभा थयुं ते प्रभाए आइरुओ :- (c) साकेत नामना नगरमां समीपे ज प्रातिहार्यवाळो एटले प्रत्यक्ष माहात्मवाळो सुरप्रिय नामनो यक्ष हतो. ते यक्ष दर वरसे चितरवामां आवे छे अने तेनो मोटो महोत्सव करवामां आवे छे, परंतु तेने चितरवामां आवे छे त्यारे ते चिताराने ते यक्ष मारी नांखे छे, अने जो चितरवामां न आवे तो ते नगरमां लोकनी मरकी विदुर्वे छे. तेना भयथी ते चिताराओनो समुदाय ते नगर छोडीने जवा लाग्यो ते जोइ राजाए विचार कर्यो के - "जो आ सर्वे जता रहेशे तो अवश्य आ यक्ष चितरवामां नहीं आववाथी अमारा वधने माटे थशे.' आ प्रमाणे विचारीने तेणे ते चिताराओने बळात्कारे रोक्या अने तेमने माटे आ प्रमाणे संकलना करी. सर्व चिताराओना नामो एक एक कागळना ककडामां लखीने घडामां नांख्या. पछी वरसे वरसे जेना नामनो पत्र (चीठ्ठी) ते घडामांथी नीकळे ते चितार ते यक्षनुं चितरवानुं काम करे. आ प्रमाणे केटलोक काळ गयो. एकदा कौशांबी नामनी नगरीनो
Page #95
--------------------------------------------------------------------------
________________ 1160 श्रीमहावीरचरित्रम् चित्तविज्जासिक्खणत्थं तत्थागओ ठिओ य चित्तगरथेरीए मंदिरे, जाया य तप्पुत्तेण सद्धिं तस्स मित्ती, एवं च तस्स अच्छंतस्स तंमि वरिसे समागओ थेरीसुयस्स वार्गो। तओ थेरी बहुप्पयारं उर-सिराइं ताडेती रोइउमारद्धा, पुच्छिया य तेण कोसंबीचित्तगरदारगेण-'अम्मो! कीस रोय्सि?|' तीए भणियं-'पुत्त! एगो च्चिय एस मे सुओ, संपयं जक्खं चित्तिऊण जममुहं पाविउकामोविव ल्क्खिज्जि|' तेण जंपियं-'अम्मो! मा रुयसु, अहं जक्खं चित्तिस्सामि|' तीए भणियं-वच्छ! तुमं मे पुत्तो किं न भ्व्सि?|' तेण कहियं-'तहावि चित्तिस्सामि', अह जायंमि पत्थावे सो छट्ठभत्तं काऊण ण्हाओ चंदणरससमालभियदेहो, नियंसियवत्थजुयलो अट्ठगुणपोत्तीए मुहं संजमिऊण नवएहिं कुच्चगेहिं पसत्थेहिं वन्नगेहिं जक्खं चित्तिऊण परेण विणएणं पायवडिओ भणइ जाता च तत्पुत्रेण सह तस्य मैत्री, एवं च तस्य आसमानस्य तस्मिन् वर्षे समागतः स्थविरासुतस्य वार्क्ः। ततः स्थविरा बहुप्रकारम् उरः-शिरसि ताडयन्ती रोदितुमारब्धा, पृष्टा च तेन कौशाम्बीचित्रकारदारकेण 'अम्बे! कस्माद् रोदिसि?|' तया भणितं 'पुत्र! एकः एव एषः मम सुतः, साम्प्रतं यक्षं चित्रयित्वा यममुखं प्राप्तुकामः इव ल्क्स्स्य्ते। तेन जल्पितं 'अम्बे! मा रुदिहि, अहं यक्षं चित्र्यिस्स्यामि|' तया भणितं 'वत्स! त्वं मम पुत्रः किं न भ्व्सि?|' तेन कथितं 'तथापि चित्रयिष्यामि, अथ जाते प्रस्तावे सः षष्ठभक्तं कृत्वा स्नातः चन्दनरससमालब्धदेहः, निवसितवस्त्रयुगलः अष्टगुणपोतेन मुखं संयम्य नवकैः कुर्चकैः प्रशस्तैः वर्णकैः यक्षं चित्रयित्वा परेण विनयेन पादपतितः भणति रहेवासी एक चितारानो पुत्र चित्रविद्या शीखवा माटे त्यां आव्यो, अने एक चितारानी डोशीने घेर रह्यो. त्यां ते डोशीना पुत्रनी साथे तेने मैत्री थै. आ प्रमाणे ते त्यां रह्यो हतो तेटलामां ते ज वरसे ते डोशीना पुत्रनो वारो आव्यो. त्यारे ते डोशी घणे प्रकारे छाती अने मस्तक कुटती रुदन करवा लागी. ते जोई ते कौशांबीना चिताराना पुत्र तीन पूछ्युं 3 - 3 भात! तमे भ 24न 42 / छौ?' तामे सयुं 3 - 3 पुत्र! मारे मा . 4 पुत्र छ. हालमां ते यक्षने चितरीने यमराजना मुखने पामवानी इच्छावाळो होय तेवो देखाय छे.' ते सांभळी तेणे कह्युं - '3 भाता! तमे 26न न 42. हुं ते यक्षने यितरीश.' तामे यूं- वत्स! | तुं भारी पुत्र नथी? to yUM-'to पण हुं ज चितरीश.' पछी समय आव्यो त्यारे तेणे छठ्ठनो तप करी, स्नान करी, चंदननो रस पोताना शरीरे सावी, शुद्ध वस्त्र परी (धा25| 72री), mA6431 42वा वस्त्रभुष जांधी (भुपोश 42री), नवी पींछीओवडे अने उत्तम रंगवडे ते यक्षने चितरीने पछी मोटा विनयवडे तेना चरणमां पडीने आ प्रमाणे बोल्यो (स्तुति 2 सयो) :
Page #96
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः देव! सुरप्पिय! को तुज्झ चित्तकम्मं विणिम्मिउं तरै ? / अच्चंतं निउणोऽविहु किं पुण अम्हारिसो मुद्धो ॥1॥ 1161 तहवि हु चवलत्तणओ न सुट्टु जं वट्टियं मए किंपि । तं खमियव्वं तुमए सामिय! पणयंमि को कोवो ? / / 2 / / एवं थुणंतस्स तस्स परितुट्ठो जक्खो भणइ - 'अरे वरं वरेसु । ' तेण भणियं- 'देव! एसो चेव वरो-मा एतो लोगं मारिस्ससि । ' जक्खेण भणियं - 'तुज्झ अविणासणाओ चेव सिद्धमेयं, अन्नं म्ग्गेसु|' तेण जंपियं-'जै एवं ता जस्स दुपयस्स चउप्पयस्स अपयस्स वा एगदेसमवि पेच्छामि तस्साणुरूवं चित्तं निव्वत्तिज्जामि । ' जक्खेण भणियं - 'एवं होहि 'त्ति । तओ सो उवलद्धवरो रन्ना नगरजणेण सक्कारिओ संतो गओ कोसंबीं नयरिं । तत्थ य पुव्वभणिओ देव! सुरप्रिय ! कः तव चित्रकर्म विनिर्मातुं शक्नोति ? / अत्यन्तं निपुणः अपि खलु किं पुनः अस्मादृशः मुग्धः ? / / 1 / / तथाऽपि खलु चपलत्वाद् न सुष्ठु यद् वर्तितं मया किमपि । तत् क्षन्तव्यं त्वया स्वामिन्! प्रणते कः कोपः ? / / 2 / / एवं स्तुवतः तस्य परितुष्टः यक्षः भणति 'अरे! वरं वरय' / तेन भणितं 'देव ! एषः एव वरः, मा इतः लोकं मार्यिस्स्य्सि|' यक्षेण भणितं 'तव अविनाशेन एव सिद्धमेतत्, अन्यद् मार्गय । ' तेन जल्पितं 'यद्यैवं ततः यस्य द्विपदस्य, चतुष्पदस्य अपदस्य वा एकदेशमपि प्रेक्षे तस्यानुरूपं चित्रं निवर्तिष्यामि । ' यक्षेण भणितं 'एवं भविष्यति । ततः सः उपलब्धवरः राज्ञा नगरजनेन सत्कारितः सन् गतः कौशाम्बीं न्ग्रीम्। तत्र च पूर्वभणितः शतानीकः राजा । सः अन्यदा राज्येन, राष्ट्रेण, चतुरङ्गबलविच्छर्देन, 'हे सुरप्रिय देव! कर्यो अत्यंत निपुण माणस पण तमारुं चित्रकर्म करी शके? तो पण अमारी जेवो मुग्ध माणस तो शी रीते करी शके? (1) तो पण चपलपणाने लीधे माराथी जे कांइपण सारी रीते वर्तायुं न होय तो हे स्वामी! तमारे क्षमा करवुं. नम्र जनने विषे शो कोप होय? (2) आ प्रमाणे तेनी स्तुतिथी प्रसन्न थयेल यक्ष बोल्यो के - 'अरे! तुं वरदान माग. ते बोल्यो-'हे देव! ए ज वरदान हो के आजथी तमारे कोइ माणसने मारवो नहि.' त्यारे यक्षे कह्युं के - 'तारो विनाश न करवाथी ज ए तो (जीभनो अविनाश ) सिद्ध 4 छे, भाटे जीभुं अंड भाग तेओ ऽधुं - 'हे हेव ! मे खेभ 4 होय तो द्विपह (मनुष्य), यतुष्पह (पशु) ने अपह (सर्व विगेरे) मा सर्वभांथी मोहना पे। मात्र खेड अवयवने पे। हुं भे तो तेने अनुसरीने तेनुं यथार्थ सर्व रूप हुं चितरी शकुं एवुं मने वरदान आपो.' त्यारे यक्षे कह्युं के - 'जा, एम थशे.' त्यारपछी वरदानने पामेलो ते राजा अने नगरना लोकोवर्ड सत्कार करायो. पछी ते पोतानी कौशांबी
Page #97
--------------------------------------------------------------------------
________________ 1162 श्रीमहावीरचरित्रम सयाणिओ राया। सो अन्नया रज्जेणं रटेणं चौरंगबलविच्छड्डेणं अन्नेण य विभूइविसेसेणं गव्वमुव्वहंतो अत्थाणीमंडवे निविट्ठो दूयं पुच्छइ-'अरे किं मम नत्थि? जं अन्ननरिंदाणमत्थि । ' तेण जंपियं-'देव! तुम्ह चित्तसभा न्त्थि|' एवं च भणिए आणत्ता राइणा सभामंडवचित्तणत्थं चित्तगरा, तेहिं च समा भूमी विभइऊण पारद्धा चित्तिउण्। तस्स य वरदिन्नस्स जो अंतेउरकीलापच्चासन्नो पएसो सो स्म्प्पिओ। तया य तत्थ चित्तकम्मं कुणमाणेण एगया नरिंदग्गमहिसीए migAvaIdevIe जालकडगंतरेण मणिमयमुद्दियाकिरण-विच्छुरिओ चरणंगुट्ठओ दिट्ठो, उवमाणेण य नायमणेणं जहा 'मिगावई एस त्ति। तओ तेण अंगुट्ठगाणुसारेण जहावट्ठियं रूवमालिहियं । तंमि य चख्युमि उम्मीलिज्जते एगो मसिबिंदू ऊरूअंते निवडिओ, तेणावणीओ, पुणोऽवि पडिओ, एवं तैयवेलाए तं निवडियं पेच्छिऊण नूणमणेण एत्थ होयव्वंति जायनिच्छएण नाव्न्नीओ। अह समत्तंमि चित्तकम्मे राया चित्तसभं अन्येन च विभूतिविशेषेण गर्वमुद्वहन् आस्थानीमण्डपे निविष्टः दूतं पृच्छति 'अरे! किं मम नास्ति, य्द्न्य्न्रेन्द्रान्नाम्स्ति?|' तेन जल्पितं 'देव, तव चित्रसभा नास्ति|' एवं च भणिते आज्ञप्ताः राज्ञा सभामण्डपचित्रणार्थं चित्रकराः, तैः च समा भूमिः विभज्य प्रारब्धा चित्रयितुम् । तस्य च वरदत्तस्य यः अन्तःपुरक्रीडाप्रत्यासन्नः प्रदेशः सः स्म्र्पित्ः। तदा च तत्र चित्रकर्म कुर्वता एकदा नरेन्द्राऽग्रमहिष्याः मृगावतीदेव्याः जालकटकान्तरेण मणिमयमुद्रिकाकिरणविच्छुरितः चरणाऽङ्गुष्ठः दृष्टः, उपमानेन च ज्ञातमनेन यथा मृगावती एस्सा। ततः तेन अङ्गुष्ठाऽनुसारेण यथाऽवस्थितं रूपमाऽऽलिखितम् । तस्मिन् च चक्षुषोः उन्मिलतोः एकः मषीबिन्दुः उरुकान्ते निपतितः, तेनाऽपनीतः, पुनरपि पतितः, एवं त्रिवेलाः तद् निपतितं प्रेक्ष्य नूनम् अनेन अत्र भवितव्यमिति जातनिश्चयेन न अप्नीत्ः। अथ समाप्ते नगरीमां गयो. ते नगरीमां पहेलां कह्या प्रमाणे शतानीक राजा राज्य करतो हतो. एकदा राज्य, देश, चतुरंग सैन्यना विस्तार अने बीजा विशेष प्रकारना वैभववडे गर्वने वहन करतो ते सभामंडपमां बेठो हतो त्यारे तेणे तने पूछ्युं ? - '3 इत! 2 400 मीने डाय में मारे नथी? ते ऽयुं - '3 ! मापने 10वी चित्रसभा नथी. आ प्रमाणे तेणे कह्युं त्यारे राजाए सभामंडपने चितरवा माटे चिताराओने आज्ञा करी. त्यारे तेओए सरखी भूमिने वहेंचीने चितरवानो प्रारंभ कर्यो. तेमां अंतःपुरना द्वारनी पासेनो जे भाग हतो ते वरदानवाळा चिताराने आव्यो. त्यारे त्यां चित्रकर्मने करता तेणे एकदा जाळीयाना विवरमांथी राजानी मुख्य पट्टराणी मृगावती देवीनो मणिमय मुद्रिका(वींटी)ना किरणोथी व्याप्त पगनो अंगुठो जोयो. ते जोई तेणे अनुमानथी जाण्युं के - "A मृगावती देवी ज छे.' त्यारपछी तेणे ते अंगुठाने अनुसार जेवुं हतुं तेवुं यथार्थ रूप आळेख्युं. ते रूपमां चक्षुने उघाडती वखते एक मेसनो बिंदु तेना साथळमां पड्यो. ते तेणे दूर कर्यो, (भुसी नाख्यो.) फरीथी पण पड्यो. ते पण तेणे दूर कर्यो. ए ज प्रमाणे त्रीजी वखत पण त्यां ज पडेला ते बिंदुने जोइने तेणे विचार कर्यो के - "निच्चे आवुं चिह्न आ ठेकाणे होवुं जोईए. एम तेना मनमां निश्चय थवाथी ते बिंदु तेणे
Page #98
--------------------------------------------------------------------------
________________ अष्टमः प्रस्ताव 1163 पलोयंतो तं पएसं संपत्तो जत्थ तं मिगावईए रूवं, तं च अणिमेसच्छिणा पेच्छमाणेण दिट्ठो सो बिंदू । तओ आबद्धभिउडीभीमो रोसवसायंबिरच्छिविच्छोहो तं च दगुण नरिंदो चिंतिउमेवं समाढत्तो एएण पावमइणा मम पत्ती धरिसियत्ति निब्भंतं । कहमन्नहा नियंसणमज्झगयंपिहु मुणेज्ज मसं ॥1॥ इयरंमिवि परदारे परिभोगपरं वयं निगिन्न्हामो। किं पुण सए कलत्ते एयं नायंपिहु खमामो? ॥2॥ एवं परिभाविऊण सो वरदिन्नचित्तगरो समप्पिओ दंडवासियाणं, आणत्तो य व्ज्झो। चित्रकर्मणि राजा चित्रसभां प्रलोकयन् तं प्रदेशं सम्प्राप्तः यत्र तद् मृगावत्याः रूपम् । तच्च अनिमेषाक्ष्णा प्रेक्षमाणेन दृष्टः सः बिन्दुः। ततः आबद्धभृकुटिभीमः रोषवशाऽऽताम्राऽक्षिविक्षोभः तं च दृष्ट्वा नरेन्द्रः चिन्तयितुमेवं समारब्धवान् एतेन पापमतिना मम पत्नी धर्षिता निर्धान्तम् । कथमन्यथा निवसनमध्यगतमपि खलु ज्ञायेत मशम् । / 1 / / इतरेऽपि परदारे परिभोगपरं वयं निगृह्णीमः । किं पुनः स्वके कलत्रे एतद् ज्ञातमपि खलु क्षमामहे? / / 2 / / एवं परिभाव्य सः वरदत्तचित्रकारः समर्पितः दण्डवासिकानाम्, आज्ञप्तश्च वध्यः । एतच्च व्यतिकरं दूर कर्यो नहीं. त्यारपछी केटलेक दिवसे सर्व चित्रकर्म समाप्त थयुं त्यारे राजा ते चित्रसभाने जोतो जोतो ज्यां ते मृगावतीनुं रूप चितरेलुं हतुं ते प्रदेशमां आव्यो. ते रूपने निमेष रहित दृष्टिवडे जोतां राजाए ते बिंदु जोयो. तेने जोइने तरतज भूकुटी चडाववाथी भयंकर अने क्रोधना वशथी रक्त थयेला नेत्रोथी क्षोभ पामेलो राजा आ प्रमाणे विचारवा लाग्यो : पापमतिवाळा आणे मारी पत्नीनो पराभव कर्यो छे, ए वात निश्चित छे. एम न होय तो वस्त्रनी अंदर 24 ॥ भसने ते शी शद् मे? (1) बीजी स्त्रीओ साथे पण भोग करनारनो अमे निग्रह करीए छीए, तो पोतानी ज स्त्रीने विषे आवो वृत्तांत एने 59 / अमे म. क्षमा रीमे?' (2) आ प्रमाणे विचारीने ते वरदानवाळो चितारो कोटवाळने सोंप्यो अने तेनो वध करवानी आज्ञा आपी. A
Page #99
--------------------------------------------------------------------------
________________ 1164 श्रीमहावीरचरित्रम् एयं च वैयरं निसामिऊण उवट्ठिया चित्तगरसेणी, विन्नविओ राया, जहा-'देव! वरलद्धओ एसो, जस्स अवयवमेत्तंपि पासइ तस्स पडिपुन्नं रूवमालिहै, अओ कीस निक्कारणं कोवमुब्बहै देवो?, जै एत्थ न पच्चओ ता विन्नासिज्जु|' एवं च भणिए राइणा दंसावियं खुज्जाए मुहमेत्तं, तेण य तदणुरूवं निव्वत्तियं चित्तं । तहावि रन्ना पुवामरिसवसेण तस्स संडासओ छिंदाविओ निव्विसओ य आन्न्त्तो। तओ सो चित्तगरो पुणोऽवि गओ जक्खसमीवं, ठिओ उववासेण, भणिओ य jakkheNa'bhadda! मुंच विसायं, ममाणुभावेण पुव्वंपिव वामहत्थेण चित्तिहिसि । ' एवं च लद्धे वरंमि एसो परिचिंतेइ-'अहो महापावकारिणा कहं निरवराहो चेव अहं एयमवत्थं पाविओ?, ता संपयं तस्स दुस्सिक्खियस्स दंसेमि दुन्नयफलं ति परिभाविऊण चित्तवट्टियाए मिगावईए सिंगारुब्भडं निःशम्य उपस्थिता चित्रकरश्रेणिः, विज्ञप्तः राजा यथा 'देव वरलब्धः एषः, यस्य अवयवमात्रमपि पश्यति तस्य प्रतिपूर्ण रूपमाऽऽलिखति, अतः कस्माद् निष्कारणं कोपम् उद्वहति देव?, यद्यत्र न प्रत्ययः तदा विजानीहि । ' एवं च भणिते राज्ञा दर्शितं कुब्जायाः मुखमात्रम्, तेन च तदनुरूपं निर्वर्तितं चित्र्म्। तथाऽपि राज्ञा पूर्वाऽऽमर्षवशेन तस्य साङ्गुली अगुष्ठः छेदितः निर्विषयश्च आज्ञप्तः । ततः सः चित्रकारः पुनरपि गतः यक्षसमीपम्, स्थितः उपोषितेन भणितश्च यक्षेण 'भद्र! मुञ्चविषादम्, मम अनुभावेन पूर्वमिव वामहस्तेन चित्रयिष्यसि । एवं च लब्धे वरे एषः परिचिन्तयति 'अहो! महापापकारिणा कथं निरपराधः एवाऽहं एतामवस्थां प्राप्तः? ततः साम्प्रतं तस्य दुःशिक्षितस्य दर्शयामि दुआयफलम्' इति परिभाव्य चित्रपट्टिकायां मृगावत्याः शृङ्गारोद्भटं रूपं आलिख्य स्त्रीलालसं चण्डप्रद्योतं वृत्तांत सांभळीने चिताराओनो समुदाय त्यां राजा पासे आव्यो. तेओए राजाने विज्ञप्ति करी के - "हे देव! आने देवनुं वरदान मळेलुं छे तेथी जेनो मात्र एक ज अवयव देखे तेनुं परिपूर्ण रूपे आ आळखी शके छे. तेथी शा माटे कारण विना आप कोपने धारण करो छो? जो आ बाबतमां आपने विश्वास आवतो न होय तो तेनी आप खात्री करो. आ प्रमाणे तेओए कह्युं त्यारे राजाए तेने कुक्का दासीनुं मात्र मुख ज देखाड्युं. ते जोइ तेणे तेणीनुं यथार्थ rU5 चितरी आप्युं; तो पण प्रथमना क्रोधना वशथी राजाए तेनो जमणा हाथनो संडासो छेदाव्यो अने देशनिकाल कर्यो. त्यारपछी ते चित्रकार फरीथी यक्षनी पासे गयो. त्यां उपवास करीने बेठो. ते वखते यक्षे तेने कह्युं के - "हे भद्र! ते खेदने मूकी दे. मारा अनुभववडे पूर्वनी ज जेम डाबा हाथवडे पण तुं चितरी शकीश.' आ प्रमाणे वरदान पामेला तेणे विचार कर्यो के-"अहो! महापाप करनारा ते राजाए मने निरपराधीने आवी अवस्था केम पमाड्यो? तेथी करीने हवे ते दुःशिक्षितने तेना दुर्नयनुं फळ हुं देखाडुं' एम विचार करीने एक चित्रपटमां शणगारवडे 1. अंगुही मने तनी पासेनी मागणी.
Page #100
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1165 रूवमालिहिऊण इत्थीलालसं चंडपज्जोयं महानरिंदमुवट्ठिओ, दंसिया चित्तवट्टिगा, अवलोइया साहिलासं चंडपज्जोएण, अवलोयमाणस्स य तक्खणं चेव विसट्टकंदोट्टदीहरा वियसिया से दिट्ठी, पम्हुट्ठो कुलाभिमाणो, परिगलिओ नयमग्गो, वियंभिआ अरई, समुल्लसिओ रणरणओ, पज्जलिओ सव्वंगिओ मयणानलो, सविसेसं पलोयमाणो य थंभिओव्व कीलिओव्व निच्चलनिरुद्धनयणो ठिओ मुहुत्तमेत्तं, पुच्छिओ य चित्तयरो सुरसुंदरीए रूवं वम्महदैयाए नागकन्नाए? | दऋस्ण तए सुंदर! पडिबिंबमिमं इहालिहियं । / 1 / / जै सुरविलया एसा ता सच्चं भुवणविस्सुया तिय्सा। अह वम्महस्स लीलाए जिणौ ता सो तिलोयंपि । / 2 / / महानरेन्द्रमुपस्थितः, दर्शिता चित्रपट्टिका, अवलोकिता साभिलाषं चण्डप्रद्योतेन, अवलोकमानस्य च तत्क्षणमेव विश्लिष्टनीलकमलदीर्घा विकसिता तस्य दृष्टिः, विस्मृतः कुलाभिमानः, परिगलितः न्यायमार्गः, विजृम्भिता अरतिः, समुल्लसितः रणरणकः, प्रज्वलितः सर्वाङ्गिकः मदनाऽनलः, सविशेष प्रलोकमानः च स्तम्भितः इव, कीलितः इव निश्चलनिरुद्धनयनः स्थितः मुहूर्तमात्रम्, पृष्टश्च चित्रकार: सुरसुन्दर्याः रूपं मन्मथदयितायाः नाग्क्न्यायाः?| दृष्ट्वा त्वया सुन्दर! प्रतिबिम्बमिदम् आलिखितम् । / 1 / / यदि सुरविलया एषा तदा सत्यं भुवनविश्रुताः त्रिदशाः । अथ मन्मथस्य लीलया जयतु तदा सः त्रिलोकमपि । / 2 / / देदीप्यमान मृगावतीनुं रूप आळेखीने स्त्रीनी लालसावाळा (स्त्रीलुब्ध) चंडप्रद्योत नामना मोटा राजानी पासे ते गयो. तेने ते चित्रपट देखाड्यो. चंडप्रद्योते तेने अभिलाष सहित जोयो. जोतां ज तत्काळ विकस्वर कमळ जेवी लांबी ते दृष्टि विकस्वर थै. तेनो कुळनो अभिमान नाश पाम्यो, नीतिमार्ग गळी गयो नष्ट थयो), मनमां अरति उत्पन्न थै, श्वासोच्छवास उछळवा लाग्या, सर्व अंगे कामाग्नि जाज्वल्यमान थयो अने विशेष सहित जोतां जोतां ते जाणे खंभित थयो होय अने कीलित (खलित) थयो होय तेम स्थिर मींचायेला नेत्रवाळो ते एक मुहूर्त सुधी रह्यो. पछी तेणे चित्रकारने पूछयुं के : "हे सुंदर! सुरसुंदरीनुं के कामदेवनी स्त्रीनुं के नागकन्यानुं कोनुं रूप जोइने तें अहीं आ तेनुं प्रतिबिंब भाणेज्यु छ-यितर्यु छ? (1) जो देवांगनानुं आ रूप होय तो भवनमां प्रसिद्ध वैभववाळा जे देवताओ कहेवाय छे ते सत्य छे, अने जो आ कामदेवनी स्त्री होय तो कामदेव खुशीथी लीलावडे ज त्रण लोकने जीती ल्यो, (2)
Page #101
--------------------------------------------------------------------------
________________ 1166 श्रीमहावीरचरित्रम् अहवा भुयगाण इमा ता सोहौ निच्चमेव पायालं । पडिहणियतिमिरपसरं एयाए मुहेंदुकिरणेहिं । / 3 / / दूसिज्जइ पेच्छ इमीए कायकंतीए कंचणच्छाया । विच्छाइज्जइ नयणेहिं नीलनवनलिणलच्छीवि । / 4 / / अहरप्पहाए निहरै विदुमकंकेल्लिपल्लवसिरीवि । रूवेऽणुरंजिएण व रंभाए वहै समसीसिं । / 5 / / किं बहुणा?-एवंविहवरजुवईजणस्स विरहे विडंबणा कामा । मणुयत्तंपिहु विहलं दुहावहं भूवैत्तंपि । / 6 / / अथवा भुजङ्गानां इयम् तदा शोभताम् नित्यमेव पातालम् । प्रतिहततिमिरप्रसरं एतस्याः मुखेन्दुकिरणैः । / 3 / / दृष्यते प्रेक्षस्व अस्याः कायकान्त्या कञ्चनछाया । विच्छाद्यते नयनाभ्यां नीलनवनलिनलक्ष्मीः अपि । / 4 / / अधरप्रभया निह्रियते विद्रुम-कङ्केलिपल्लवश्रीः अपि। रूपेणाऽनुरजितेन इव रम्भया वहति समशीर्षीम् । / 5 / / किंबहुना?-एवंविधवरयुवतीजनस्य विरहे विडम्बना कामा। मनुजत्वमपि खलु विफलं दुःखावहं भूपतित्वमपि । / 6 / / अथवा जो आ नागकन्या होय तो आना मुखचंद्रना किरणो वडे हणायेला अंधकारना प्रचारवाळुं पाताळ निरंत2. शोमी. (3) जो, आनी कायानी कांतिवडे सुवर्णनी कांति दूषण पामे छे-झांखी थै जाय छे, आना नेत्रवडे नवा नीलकमळनी शोभा करमाई जाय छे, (4) आना अधरोष्ठनी प्रभावडे विद्गम (परवाळा) अने कंकेल्लीना नवांकुरनी शोभा नाश पामे छे अने आना मनोहर रूपवडे रंभा अप्सरानुं रूप समानपणाने पामे छे. (5) घणुं शुं कहेवुं? आवा प्रकारनी श्रेष्ठ युवतीजनना विरहमां कामभोगो विडंबना पामे छे, मनुष्यपणुं पण निष्फळ छे अने राजापणुं पण दुःखने वहन करनारुं che; (9)
Page #102
--------------------------------------------------------------------------
________________ 1167 अष्टमः प्रस्तावः तं कहसु कस्स एसा सुयणू! को वा इमीए लाभ्ण्मि। कीरंतो य उवाओ अणुरूवो सिद्धिमावहै? / / 7 / / एवं नराहिवेण भणिए चित्तगरेण जंपियं-'देव! न हवै एसा सुराईण रमणी, किंतु सयाणियरन्नो अग्गमहिसी मिगावैनाम, मए सामन्नेण आलिहिया, विसेसओ जै पुण परं पयावई से रूव्मालिहु|' 'जै एवं नाम महिला चेव सा अओ रे वज्जजंघ! वय सिग्छ, गंतूण भणसु मम वयणेण सयाणियनरवई, जह सिग्घं पेसेसु मिगावइं, एवंविह इत्थीरयणाण वरणे को तुज्झ अहिगारोत्ति?, ता सिग्घं पेसेसु, जुज्झसज्जो वा होज्जासित्ति वुत्ते ऽजं देवो आणवेइत्ति भणिऊण गओ दूओ। निवेइयं सयाणियस्स न्रिण्द्सास्न्न्ण्। तेण य तमायन्निऊण जायकोवेण भणियं-'रे दूयाहम! जै कहवि सो कुलकमविमुक्कमज्जायं उस्सिंखलं पयंपइ ता तुज्झवि किं खमं वोत्तुं?, किं भिच्चो सोऽवि न जो ससामिणो उप्पहं ततः कथय कस्यैषा सुतनुः! कः वा अस्याः लाभे। क्रियमाणः च उपायः अनुरूपः सिद्धिम् आवहति? / / 7 / / एवं च नराधिपेन भणिते चित्रकारेण जल्पितं 'देव! न भवति एषा सुरादीनां रमणी, किन्तु शतानीकराज्ञः अग्रमहिषी मृगावतीनामिका, मया सामान्येन आलिखिता, विशेषतः यदि पुनः परं प्रजापतिः तस्याः रूपम् आलिख्तु|' यद्येवं नाम महिला एव सा अतः रे वज्रजङ्घ! व्रज शीघ्रम्, गत्वा भण मम वचनेन शतानीकनरपतिं, यथा शीघ्रं प्रेषय मृगावतीम्, एवंविधस्त्रीरत्नानां वरणे कः तव अधिकारः अस्ति? ततः शीघ्रं प्रेषय, युद्धसज्झः वा भव 'इति उक्ते यद्देवः आज्ञापयति इति भणित्वा गतः दूत्ः। निवेदितं शतानीकस्य nrendrshaasnm। तेन च तदाऽऽकर्ण्य जातकोपेन भणितं 'रे! दूताऽधम! यदि कथमपि सः कुलक्रमविमुक्तमर्यादम्, उच्छृङ्खलं प्रजल्पति ततः तवाऽपि किं क्षम तेथी करीने तुं कहे के आ कोनी स्त्री छे? अथवा आनी प्राप्तिने माटे कयो अनुकूळ उपाय करवाथी सिद्धि पामे तेवो छ?' (7) आ प्रमाणे राजाए कह्युं त्यारे ते चित्रकारे कह्युं के हे देव! आपना कहेवा प्रमाणे आ कोई देवादिकनी स्त्री नथी, परंतु शतानीक राजानी पट्टराणी मृगावती नामनी देवी che. A to में सामान्यपणे आलेखी छे; विशेष करीने तो जो कदाच प्रजापति (ब्रह्मा) तेणीना रूपने आलेखी शके.' (ते सांभळीने राजाए कह्युं के :) "जो आ प्रमाणे ते मनुष्यनी स्त्री ja che, to are वजजंघ दूत! तुं शीध्र जा. जैने मारा वचने करीने तुं शतानीक राजाने कहे केमृगावतीने तुं जलदी मोकल. आवा प्रकारना स्त्रीरत्नने वरवामां तारो शो अधिकार छे? तेथी तेणीने शीध्र अहीं मोकल अथवा युद्ध करवा तैयार था.' आ प्रमाणे कह्युं त्यारे "जेवी देवनी आज्ञा' एम कही ते दूत गयो. शतानीक राजाने चंडप्रद्योत राजानी आज्ञा निवेदन करी. ते सांभळीने कोप पामेला तेणे कह्युं के-"अरे अधम दूत! जो कदाच कोइ पण प्रकारे ते तारो राजा कुळक्रमनी मर्यादाने मूकीने उद्धत वचन बोले, तो तारे पण ते प्रमाणे बोलवुं घटे
Page #103
--------------------------------------------------------------------------
________________ 1168 श्रीमहावीरचरित्रम् पवत्तस्स नियबुद्धिवित्थरेणं अवजसपंसुं परिसमेइ?, एवंविहदुन्नयवियारिणोऽवि जायै कुले गुरुकलंको, किं पुण बहुजणपुरओ पयडगिरा पभणिज्जंते?, अन्नेसुवि रज्जंतरेस दिळं सुयं व रे तुमे एवंविहं अकज्जं कीरंतं केणै निवेण, किंच-जत्थ सयं चिय राया दुन्नयमेवंविहं समायरै ततो हया मूलाओ वराइणी तत्थ नीईवि, किं बहुणा?, एवं जंपिरस्स तुह चेव इहयं जुज्झइ विणासो काउं, जंच न कीरै तं न य तेउत्ति कलिऊण', इय निब्भत्थिऊण दूओ निद्धमणेण कंठे घेत्तूण निच्छूढो, गओ य सो चंडपज्जोयसमीवे, साहिओ य चउग्गुणो नियवैयरो, इमोवि तेण दूयवयणेण बाढं रुट्ठो सव्वबलेण परियरिओ पयट्टो कोसंबीए, अणवरयपयाणएहि य आगच्छंतं निसामिऊण सयाणिओ अप्पबलो तहाविहसंखोहसमुप्पन्नाइसारो मओ, तओ मिगावईए चिंतियं राया ताव संखोभेण विणट्ठो, वक्तुम्? कः भृत्यः सोऽपि न यः स्वस्वामिनः उत्पथं प्रवृत्तस्य निजबुद्धिविस्तरेण अपयशःपांशु परिशमयति?, एवंविधदुआयविचारिणः अपि जायते कुले गुरुकलङ्कः किं पुनः बहुजनपुरतः प्रकटगिरा प्रभण्यमाने? अन्येष्वपि राज्यान्तरेषु दृष्टं श्रुतं वा रे! त्वया एवंविधम् अकार्य क्रियमाणं केनापि नृपेण?, किञ्च-यत्र स्वयमेव राजा दुआयमेवंविधं समाचरति ततः हता मूलतः वराकिनी तत्र नीतिः अपि, किं बहुना?, एवं जल्पतः तवैव इह युज्यते विनाशः कर्तुम् यच्च न क्रियते तन्नच तेजः इति कलयित्वा 'इति निर्भर्त्य दूतः निद्धमणेन = कचवरनिर्गमस्थानेन कण्ठे गृहीत्वा निक्षिप्तः, गतश्च सः चण्डप्रद्योतसमीपम्, कथितश्च चतुर्गुणः निजव्यतिकरः । अयमपि तेन दूतवचनेन बाढं रुष्टः सर्वबलेन परिवृत्तः प्रवृत्तः कौशाम्बीम्, अनवरतप्रयाणकैः च आगच्छन्तं निःशम्य शतानीकः अल्पबलः तथाविधसंक्षोभसमुत्पन्नाऽतिसारः मृत्ः। ततः मृगावत्या चिन्तितं 'राजा तावत् संक्षोभेण विनष्टः, छे? जे भूत्य उन्मार्गे प्रवतेला पोताना स्वामीनी अपकीर्तिरूप धूळने पोतानी बुद्धिना विस्तारवडे समावे नहीं, ते पण शुं भृत्य कहेवाय? आ प्रमाणे अनीतिनो मनमां मात्र विचार करवाथी पण तेना कुळमां मोटुं कलंक उत्पन्न थाय che, to पछी घणा माणसोनी पासे प्रगट वाणीवडे कहेवाथी तो शुं थाय? अरे दूत! बीजा पण राज्योमां कोइ पण राजाए आवा प्रकारनुं अकार्य कर्युं होय एम तें जोयुं के सांभळ्युं छे? वळी ज्यां पोते राजा ज आवा प्रकारना अन्यायनुं आचरण करे त्यां बिचारी नीति पण मूळथी ज हणायेली छे. घणुं शुं कहेवुं? आवा प्रकारनुं वचन बोलनारा तारो ज अहीं विनाश करवो योग्य छे, पण तेम नथी करतो, ते कांइ (तारा के तारा राजानुं) तेज छे एम धारीने नहीं (अथवा अमारे तेवुं करवुं योग्य नथी एम जाणीने.)' आ प्रमाणे ते दूतनो तिरस्कार करीने, तेने कंठे पकडीने खाळने मार्गे थैने काढी मूक्यो. पछी ते दूत चंडप्रद्योत राजानी समीपे गयो अने चारगुणो पोतानो वृत्तांत कह्यो. त्यारे ते पण ते दूतना वचनवडे अत्यंत रोष पामी सर्व सैन्य सहित कौशांबी नगरी तरफ चाल्यो. निरंतर प्रयाणवडे आवता तेने सांभळीने अल्प सैन्यवाळो शतानीक राजा तथा प्रकारना लोभथी उत्पन्न थयेला अतिसार नामना व्याधिथी एकदम मरण पाम्यो. ते वखते मृगावतीए विचार्युं के-"प्रथम तो राजा ज
Page #104
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1169 पुत्तोऽवि असंजायबलो एयस्साणणुसरणे मा विवज्जिही, एयाणुस्सरणंमि गरुओ कुलकलंको, तम्हा इमं पत्तकालं-इहट्ठिया अच्चंतमणुलोमवयणवित्थरेण चेव कालहारिं करेमि पच्छा जमुचियं तमाचरिस्सामि त्ति चिंतिऊण भणाविओ दूयवयणेण चंडपज्जोयनरिंदो, जहाराए सयाणिए परोक्खम्मि तं चेव मए सरणं, केवलं मम पुत्तो असंपत्तबलो मए विमुक्को समाणो पच्चंतनरिंदेहिं पेल्लेज्जिही । इमं च सोच्चा परमहरिसपगरिसमुव्वहंतेण भणावियं रन्ना-'पिए! मम पयंडभुयदंडपरिग्गहिए तुह सुए को चिरजीवियत्थी पयं काउं समीहिज्जा ? / ' तीए भणियं - 'अत्थि महाराय !, केवलं उस्सीसए सप्पो जोयणसए वेज्जो, विणट्ठम्मि कज्जे किं तुमं काहिसि ?, अओ जै निप्पच्चवायं मए सह संगममभिलससि ता उज्जेणिपुरीसमुब्भवाहिं निडुराहिं इट्टियाहिं इमीए नयरीए चउदिसिं कारवेसु समुत्तुंगपायारपरिक्खेवं ति । इमं पुत्रोऽपि असञ्जातबलः एतस्याऽननुसरणे मा विपद्यताम्, एतदनुसरणे गुरुः कुलकलङ्कः, तस्मादिदं प्राप्तकालं-इह स्थिता अत्यन्तम् अनुलोमवचनविस्तरेण एव कालहरणं करोमि, पश्चाद् यदुचितं तदाऽऽचरिष्यामि' इति चिन्तयित्वा भणितः दूतवचनेन चण्डप्रद्योतनरेन्द्रः यथा 'राजनि शतानीके परोक्षे त्वमेव मम शरणम्, केवलं मम पुत्रः असम्प्राप्तबलः मया विमुक्तः सन् प्रत्यन्तनरेन्द्रैः क्स्सिप्य्ते|' इदं च श्रुत्वा परमहर्षप्रकर्षमुद्वहता भणिता राज्ञा 'प्रिये! मयि प्रचण्डभुजदण्डपरिगृहीते तव सुतं कः चिरजीवितार्थी पदं कर्तुं समीहते । तया भणितं 'अस्ति महाराज ! केवलं उत्शीर्षके सर्प, योजनशते वैद्यः, विनष्टे कार्ये किं त्वं करिष्यसि ? अतः यदि निष्प्रत्यपायं मया सह सङ्गमम् अभिलषसि ततः उज्जैनीपुरीसमुद्भवाभिः निष्ठुराभिः ईष्टिकाभिः अस्यां नगर्यां चतुर्दिक्षु कारय समुत्तुङ्गप्राकारपरिक्षेपम् । इदं च आकर्ण्य प्रतिपन्नं राज्ञा । ततः चतुर्दश अपि निजराजानः सबलाः क्षोभथी मरण पाम्या. नानी उम्मरनो पुत्र हजु बळने पाम्यो नथी, तेथी चंडप्रद्योतने नहीं अनुसरवाथी आ पुत्रनो पण विनाश न थाओ; तेमज तेने अनुसरवाथी मारा कुळमां मोटुं कलंक लागे तेथी हाल तो काळने योग्य आ प्रमाणे छे के हुं अहीं रहीने ज अत्यंत अनुकूळ वचनना विस्तारवडे ज काळ निर्गमन करुं. पछी जेम उचित हशे तेम करीश.' एम विचारीने दूतना मुखवडे चंडप्रद्योत राजाने कहेवराव्युं के-'शतानीक राजा परोक्ष थै जवाथी (मरण पामवाथी) तमे ज मारुं शरण छो. मात्र मारो पुत्र हजु बळ पाम्या विनानो छे तेने हुं तजी दौं तो सीमाडाना राजाओ तेनो विनाश करे.' आवुं तेनुं वचन सांभळी अत्यंत हर्षना प्रकर्षने धारण करता राजाए कहेवराव्युं के-'हे प्रिया! मारा प्रचंड भुजारूपी दंडे ग्रहण करेला तारा पुत्रनी उपर कयो चिरकाल जीवितनो अर्थी पगलुं भरवाने पण इच्छे?' ते सांभळी राणीए कहेवराव्युं के-'हे महाराज! तमे कहो छो तेमज छे, परंतु ओशीके सर्प छे अने वैद्य सो योजन दूर छे. (एटले के शत्रुओ पासे ज छे अने तमो तो दूर छो.) कार्य विनाश पाम्या पछी तमे शुं करी शको? तेथी जो मारी साथे निर्विघ्नपणे संयोगने इच्छता हो तो उज्जयिनी नगरीमां नीपजेली कठोर (कठण-पाकी) इंटोवडे आ नगरी फरतो चारे दिशाए मोटो गढनो परिधि करावो.' आ प्रमाणे sAMbhaLIne
Page #105
--------------------------------------------------------------------------
________________ 1170 श्रीमहावीरचरित्रम् चायन्निऊण पडिवन्नं राइणा, तओ चउद्दसवि नियरायाणो सबला धरिया मग्गम्मि, पुरिसपरंपराए य आणियाओ इट्टगाओ, निम्मविओ पायारो। तओ तीए भण्णइ-'इयाणिं नगरि धन्नस्स वत्थस्स इंधणस्स य भरेहि । आसाविणडिएण य भरिया अणेण । ' जाहे नयरी रोहगसज्जा जाया ताहे सा विप्पडिवन्ना, दुवाराइं बंधिऊण जुज्झिउं उवट्ठिया, चंडपज्जोयरायावि विलक्खो नगरिं वेढिऊण त्थिओ। अन्नदिवसे य वेरग्गमुवगयाए चिंतियं मिगावईए-'धन्ना ते गामागरनगराइसन्निवेसा जत्थ भयवं महावीरसामी भव्वगिराए जणं पडिबोहंतो विहरै, संपयं च जै सो परमेसरो एत्थ एइ तो अहं पव्वयामि । ' इमं च तीसे संकप्पं केवलालोएण कलिऊण गोयमपमुहमुणिजणपरिवुडो नवकणयकमलनिम्मियचलणो अणंतरमेव समागओ भयवं, कयं देवेहिं समोसरणं, उवविठ्ठो सिंहासणे जयगुरू, तप्पभावेण य पसमियं वेरं, वद्धाविया मिगावई चारपुरिसेहिं, दिन्नमणाए चिन्ताइरित्तं तेसिं पारिओसियं, उग्घाडियाई धृताः मार्गे, पुरुषपरम्परया च आनीताः ईष्टिकाः, निर्मापितः प्राकार्ः। ततः तया भणितं 'इदानीं नगरी धान्यैः, वस्त्रैः इन्धनैः च बिभृहि। आशाविनाटितेन च तेन भृता एभिः । यदा नगरी रोधकसज्जा जाता तदा सा विप्रतिपन्ना, द्वाराणि बद्ध्वा योद्धम् उप्स्थिता। चण्डप्रद्योतराजाऽपि विलक्षः नगरी वेष्टयित्वा स्थित्ः। अन्यदिवसे च वैराग्यमुपगतया चिन्तितं मृगावत्या 'धन्याः ते ग्रामाऽऽकरनगरादिसन्निवेशाः यत्र भगवान् महावीरस्वामी भव्यगिरा जनं प्रतिबोधन् विहरति, साम्प्रतं च यदि सः परमेश्वरः अत्र एति ततः अहं प्र्व्र्जामि|' इदं च तस्याः सङ्कल्पं केवलाऽऽलोकेन कलयित्वा गौतमप्रमुखमुनिजनपरिवृत्तः नवकनककमलनिर्मित(=निर्मुक्त)चरणः अनन्तरमेव समागतः भगवान्, कृतं देवैः समवसरणम्, उपविष्टः सिंहासने जगद्गुरुः, तत्प्रभावेण च प्रशान्तं वैरम्, वर्धापिता राजाए ते अंगीकार कर्युं, तेथी पोताना चउदे खंडीया राजाओने पोतपोताना सैन्य सहित मार्गमां गोठव्या अने ते मनुष्योनी परंपराए करीने उज्जयिनीथी इंटो मगावी तेना वडे प्राकार नीपजाव्यो त्यारपछी तेणीए कह्युं केहवे धान्य, वस्त्र अने इंधणवडे आ नगरीने भरी दो.' ते सांभळी आशाथी नचायेला तेणे ते प्रमाणे नगरी भरी दीधी. आ प्रमाणे ज्यारे ते नगरी (बीजानो) रोध (अटकायत) करवामां सज्ज (तैयार) थै त्यारे ते राणी तेनाथी प्रतिकूळ थई गई. (नगरना किल्लाना) दरवाजा बंध करी युद्ध करवा तैयार थै. ते जाणी चंडप्रद्योत राजा पण विलखो थै नगरीने वींटीने रह्यो. एक दिवस वैराग्य पामेली मृगावतीए विचार कर्यो के ते गाम, आकर (खाण) अने नगर विगेरे स्थानो धन्य छे के ज्यां भगवान महावीरस्वामी सुंदर वाणीवडे मनुष्योने प्रतिबोध करता विचरे छे. हमणां जो ते परमेश्वर अहीं पधारे तो हुं तेमनी पासे प्रवज्या ग्रहण करुं.' आ प्रमाणे तेणीनां विचारने केवळज्ञानवडे जाणीने गौतमादिक मुनिजनोथी परिवरेला अने नव सुवर्णकमळो पर पग मूकता भगवान तरत ज त्यां पधार्या. देवोए ते वखते त्यां समवसरण रच्युं. त्यां जगद्गुरु सिंहासन पर बेठा. ते भगवानना प्रभावथी सर्वनुं वैर शांत थयुं. चरपुरुषोए मृगावतीने वधामणी आपी. तेमने तेणीए चिंतव्याथी पण अधिक ईनाम आप्युं. दरवाजाना कमाड उघडाव्या, मोटा वैभववडे मृगावती नीकळी, विधिपूर्वक भगवानने
Page #106
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1171 गौरकवाडाइं, महया विभवेण निग्गया मिगावई, जहाविहिणा वंदिओ भयवं, ठिया य समुचियठाणे, चंडपज्जोयरायावि समागओ । एत्यंतरे भगवया पारद्वा ध्म्म्खा। अह एगो पुरिसो करगहियकोदंडबाणो 'एस सव्वण्णु' त्ति लोयप्पवायं निसामिऊण भयवओ अदूरदेसट्ठिओ नियसंसयं मणसा पुच्छइ । ताहे सामिणा भणिओ - 'भो देवाणुपिया ! वायाए पुच्छ, वरमन्नेऽवि भव्वसत्ता पडिबुज्झति । एवमवि सामिणा भणिए लोयलज्जाए तेण भण्णइ-'भगवं! जा सा सा सा ? / ' तओ भगवया जंपियं- 'एवमेयं ति । अह पायपीढपासट्ठिएण गोयमसामिणा सुयनाणमुणियपरमत्थेणवि भव्वजणपडिबोहणत्थं पुच्छियं-'भयवं! किं एएण जा सा सा सत्ति संलत्तं ?', भगवया कहियं - 'महती कहा एसा, एगग्गचित्ता निसामेह मृगावती चारपुरुषैः, दत्तमनया चिन्तातिरिक्तं तेभ्यः पारितोषिकम् उद्घाटितानि गोपुरकपाटानि, महता विभवेन निर्गता मृगावती, यथाविधिना वन्दितः भगवान्, स्थिता च समुचितस्थाने, चण्डप्रद्योतराजाऽपि समाऽऽगतः । अत्रान्तरे भगवता प्रारब्धा धर्मकथा । अथ एकः पुरुषः करगृहीतकोदण्ड - बाणः 'एषः सर्वज्ञः' इति लोकप्रवादं निःशम्य भगवतः अदूरदेशस्थितः निजसंशयं मनसा पृच्छति । तदा स्वामिना भणितः 'भोः देवानुप्रिय ! वचसा पृच्छ, वरमन्येऽपि भव्यसत्वाः प्रतिबुध्यन्ति । एवमपि स्वामिना भणिते लोकलज्जया तेन भणितं 'भगवन्! या सा सा सा ? / ' ततः भगवता जल्पितं 'एवमेव । ' अथ पादपीठपार्श्वस्थितेन गौतमस्वामिना श्रुतज्ञानज्ञातपरमार्थेनाऽपि भव्यजनप्रतिबोधनार्थं पृष्टं 'भगवन्! किमे एतेन या सा सा सेति संलप्तम्? / ' भगवता कथितं 'महती कथा एषा, एकाग्रचित्ताः निश्रुणुत वांघा अने उचित स्थाने ते रही. चंडप्रद्योत राजा पण आव्यो. आ अवसरे भगवाने धर्मकथा प्रारंभी. तेवामां हाथमां धनुष-बाणने ग्रहण करनार कोइ एक पुरुष 'आ सर्वज्ञ छे' एम लोकप्रवाद सांभळी भगवाननी समीपना प्रदेशमां ऊभा रही पोताना संशयने मनथी ज पूछवा लाग्यो. त्यारे स्वामीए तेने कह्युं केऽहे देवानुप्रिय! तुं वचन बोलीने पूछ के जेथी बीजा पण भव्य प्राणीओ प्रतिबोध पामे, ते पण सारूं ज छे.' आ प्रमाणे स्वामीए कह्या छतां पण लोकलज्जाने लीधे तेणे आ प्रमाणे कह्युं के-'हे भगवान! जे ते हती, ते ज ते छे?' त्यारे भगवाने कह्युं ke-'hA, ema ja che.' A vakhate पादपीठ पासे रहेला गौतमस्वामी के जे पोताना श्रुतज्ञानथी आ प्रश्नोत्तरनो खरो अर्थ जाणता हता तो पण तेणे भव्यजनोना प्रतिबोधने माटे पूछ्युं के-'हे भगवन! खा पुरुषे ऽनेते हती, ते ते 4 छे ?' खेभ शुं ह्युं ?' त्यारे भगवान जोल्या -'खा था मोटी छे. ते तमे सर्व एकाग्र चित्ते सांभळो : 1. सर्व शब्दो स्त्रीना ज विशेषणो छे. जे ते मारी बहेन हती te ja te che.
Page #107
--------------------------------------------------------------------------
________________ 1172 श्रीमहावीरचरित्रम् अस्थि इहेव जंबुद्दीवे दीवे चंपानाम न्य्री। तत्थेवेगो सुवण्णगारो इत्थीलोलो जं जं पवररूववैं कन्नगं पेच्छइ तं तं पंच सुवण्णसयाणि दाऊण परिणेइ । एवं च तेण परिणयंतेण कालक्कमेण पंच सयाणि महिलियाणं पिंडियाणि, एक्केक्काए य तिलग-हारड्वहार-नेउरपमुहाइं आभरणाइं दिन्नाइण्। जद्दिवसं च जाए समं भोगे भुंजइ तदिवसं सा सव्वालंकारपरिग्गहं ण्हाणविलेवणाइ सिंगारं च करेइ, सेसकालं पुण उवसंतवेसेण अच्छइ, अण्णहा सुवण्णगारो निब्भच्छइ, न य ईसालुगत्तणेण सो निमेसमेत्तंपि गेहदुवारं मुंचइ, सयणाणवि नावगासं देइ । एवं वच्चंति वासरा । अन्नया य सो अणिच्छंतो महया किलेसेण नीओ मित्तेण भोयणदाणत्थं नियमंदिरे, चिरलद्धावगासाहि य चिंतियं तस्स गेहिणीहिं किं अम्ह जीविएणं? किं वा मणिकणगभूसणेहिंपि?| किं विभववित्थरेणवि बहुएण निरत्थएणिमिणा? ॥1॥ अस्ति इहैव जम्बूद्वीपे चम्पानामिका न्ग्री। तत्रैव एकः सुवर्णकारः स्त्रीलोलः यां यां परमरूपवतीं कन्यां प्रेक्षते तां तां पञ्च सुवर्णशतानि दत्वा परिणयति । एवं च तेन परिणयता कालक्रमेण पञ्चशतानि महिलानां पिण्डितानि, एकैकस्यै च तिलकहाराऽर्धहारनेपुरप्रमुखाणि आभरणानि दत्तानि । यद्दिनं च यया समं भोगान् भुनक्ति तद्दिनं सा सर्वाऽलङ्कारपरिग्रहं स्नानविलेपनादि शृङ्गारं च करोति, शेषकालं पुनः उपशान्तवेषेण आस्ते, अन्यथा सुवर्णकार: nirbhaya'ti, न च ईर्षालुत्वेन सः निमेषमात्रमपि गृहद्वारं मुञ्चति, स्वजनानामपि न अवकाशं द्त्ते। एवं व्रजन्ति वासराः । अन्यदा च सः अनिच्छन् महता क्लेशेन नीतः मित्रेण भोजनदानार्थं निजमन्दिरम्, चिरलब्धाऽवकाशाभिः च चिन्तितं तस्य गृहिणीभिः किम् अस्माकं जीवितेन? किं वा मणिकनकभूषणैः अपि? | किं विभवविस्तरेणाऽपि बहुना निरर्थकेन अनेन? / / 1 / / आ ज जंबूढीप नामना द्वीपमां चंपा नामनी नगरी छे. त्यां एक सुवर्णकार (सोनी) रहेतो हतो. ते स्त्रीमां लोलुप (लुब्ध) होवाथी जे जे सारा रूपवाळी कन्याने जोतो हतो तेने तेने पांचसो सुवर्णना सीक्का आपीने परणतो हतो. आ प्रमाणे परणीने तेणे अनुक्रमे पांचसो स्त्रीओ एकठी करी. ते दरेक स्त्रीने तेणे तिलक, हार, अर्धहार, नूपुर विगेरे सर्व आभूषणो आप्यां हतां. जे दिवसे ते जे स्त्रीनी साथे भोग भोगवे ते दिवसे ते स्त्री सर्व अलंकारो ग्रहण करे अने स्नान, विलेपन विगेरे शृंगार करे अने बाकीने काळे शांत (सादा) वेषवडे ज रहे. नहीं तो (ते प्रमाणे न करे तो) ते सुवर्णकार तेणीनो तिरस्कार करतो हतो. वळी इर्ष्याळु होवाथी ते एक निमेष (क्षण) मात्र पण घरना द्वारने मूकतो न होतो. स्वजनोने पण अवकाश आपतो नहीं. (एटले पोते तेमने घेर जतो नही अने तेमने पोताने घेर बोलावतो पण नहीं.) ए प्रमाणे दिवसो जता हता तेवामां एकदा तेनी इच्छा विना पण महाकष्ट करीने तेनो एक मित्र तेने पोताने घेर भोजन कराववा लै गयो. घणे काळे अवकाश मळवाथी तेनी स्त्रीओए विचार कर्यो के : आपणा आ जीवनथी शुं? मणि अने सुवर्णना आभूषणोथी पण शुं? अने आ निरर्थक घणा वैभवना विस्तारथी 59 Y 35 छ? (1)
Page #108
--------------------------------------------------------------------------
________________ 1173 अष्टमः प्रस्तावः जं न लभामो निच्चंपि विलसिउं नणु कयंततुल्लस्स । एयस्स पावपइणो दढमम्हे गोयरे पडिया । / 2 / / बहुकालाओ गेहं जाव विमोत्तुं गओ स अन्नत्थ । मणवंछियसोक्खेणं ताव वसामो खणं एक्कं । / 3 / / इय चिंतिऊण ण्हाया सुर्हिविलेव्न्न्विलित्त्स्व्व्ण्गा। परिहियपवरदुगुल्ला आलिद्धासेसआभरणा । / 4 / / भालतलरैयकुरुला तिलया सिण्दूरारुन्निय्प्व्र्सीम्ण्ता। गंधुब्भडमियनाहीपंकलिहियगल्लपत्तलया । / 5 / / यन्न लभामहे नित्यमपि विलसितुं ननु कृतान्त्तुल्य्स्य्। एतस्य पापपतेः दृढं वयं गोचरे पतिताः । / 2 / / बहुकालतः गृहं यावद् विमुच्य गतः सः अन्यत्र । मनोवाञ्छितसौख्येन तावद्वसामः क्षणमेकम् । / 3 / / इति चिन्तयित्वा स्नाताः सुरभिविलेपनविलिप्तसर्वाङ्गाः । परिहितप्रवरदुकुलाः आलिद्धाऽशेषाऽऽभरणाः । / 4 / / भालतलरचिततिलकाः सिन्दूराऽरुणितप्रवरसीमन्ताः । गन्धोद्भटमृगनाभिपङ्कलिखितगलपत्रलताः । / 5 / / के जेथी यमराजनी जेवा आ पापी पतिना इंद्रियविषयमां आपणे पडेली छीए, तेथी कदापि विलास करवानुं mA55o पाभी शती नथी. (2) घणे काले आज ज्यां सुधी ते घरने मूकीने अन्यत्र गयो छे त्यां सुधीमां एक क्षणवार आपणे मनवांछित सुमवडे 24aa (सुपभोगवीमे). (3) आ प्रमाणे विचारीने ते सर्वेए स्नान कर्युं, सुगंधी विलेपनवडे सर्व अंगे लेप कर्यो, उत्तम वस्त्रो पहेर्यो, सर्व माभूषा dhA251 यां, (4) कपाळमां तिलक कर्या, उत्तम सेंथाने सिंदुर पूरीने रातो कर्यो, सुगंधथी वासित करेली कस्तूरीना पंकवडे गाल 652 पाप 3री, (5)
Page #109
--------------------------------------------------------------------------
________________ 1174 श्रीमहावीरचरित्रम तंबोलपाडलुट्ठीय जाव चिट्ठति दप्पणं घेत्तुण्। समुहं पलोयमाणा ताव लहुं आगओ भत्ता । / 6 / / दहूण तासि तारिस दुच्चिटुं तेण जायकोवेण । एगा महिला पहया तह जह सा पाविया मरणं । / 7 / / तयणंतरं च भयवसकंपिरदेहाहिं सेसमहिलाहिं । चिंतियमिमं जहेसा तह अम्हेवि हु विवज्जामो ॥8॥ तम्हा आयंसेहिं पहणामो रक्खिएण किं इमिणा? | ई चिंतिऊण समगं खित्ता तदभिमुहमायंसा । / 9 / / ताम्बूलपाटलौष्ठिकाः यावत्तिष्ठन्ति दर्पणं गृहीत्वा । सम्मुखं प्रलोकमाना तावल्लघुः आगतः भर्ता । / 6 / / दृष्ट्वा तासां तादृशीं दुश्चेष्टां तेन जातकोपेन । एका महिला प्रहता तथा यथा सा प्राप्ता मरणम् । / 7 / / तदनन्तरं च भयवशकम्पमानदेहाभिः शेषमहिलाभिः । चिन्तितमिदं यथा एषा तथा वयमपि खलु विपद्यामहे । / 8 / / तस्माद आदशैंः प्रहन्मः रक्षितेन किं अनेन्?| इति चिन्तयित्वा समकं क्षिप्ताः तदभिमुखम् आदर्शाः । / 9 / / तंबोल खावावडे ओष्ठ राता कर्या. आ प्रमाणे शृंगार सजी तेओ जेटलामां दर्पणने ग्रहण करी तेमां पोतानुं मुख जोती हती तेटलामां तत्काळ तेमनो भर्तार घेर आव्यो. (9) तेओनी तेवा प्रकारनी दुष्ट चेष्टा जोइने कोप उत्पन्न थवाथी तेणे एक स्त्रीने एवी रीते प्रहार कर्यो के जेथी दस्त्ण bh29॥ पाभी. (7) त्यारपछी ते सर्व स्त्रीओना शरीर भयना वशथी कंपवा लाग्या, अने तेओए विचार्युं के "जेम आ एकनुं bh25॥ थयुं तेम 5j 55bh25| थशे.' (8) तेथी अरिसावडे आपणे आने ज हणीए. आने राखवाथी शुं फळ छे?' एम विचारीने तेओए एकी साथे तनी सन्भुज पोतपोतन 659 . ()
Page #110
--------------------------------------------------------------------------
________________ 1175 अष्टमः प्रस्तावः तओ एगूणपंचसयनारीसयपमुक्कदप्पणेहिं पहओ समाणो सो मओ तक्खणेण, पच्छा समुप्पण्णो तासिं पच्छायावो-'अहो का गई एत्तो पैमारियाणं भविस्सइ?, उद्धूलिस्सइ लोओ, दंडिस्सइ नराहिवो, अवमन्निस्सइ सयणवग्गो, गंजिस्सइ खलयणो । तम्हा मरणमेव संपयं पत्तकालं ति परिभाविऊण पिहियाइं सव्वदाराइं, पक्खित्तं गेहब्भंतरे बहुं तण-कट्ठपलालं, पज्जालिओ सव्वओ जलणो, जालाउले य तंमि विमुक्को ताहिं अप्पा। अह पच्छायावेण साणुक्कोसयाए ताए अकामनिज्जराए सव्वाओ मरिऊण मणस्सेसु उववन्ना, कम्मधम्मसंजोगेण य एगत्थ मिलिया एगूणपंचवि सया ते चोरा जाया, एगंमि य विसमंमि पव्वए प्रिव्ति। सो य सुवण्णयारो मरिऊण तिरिच्छेसु उववन्नो, तत्थ जा सा अणेण पढमं चिय मारिया सा एगं भवं तिरिएसु उववज्जिऊण पच्छा बंभणकुले पुत्तो जाओ, कमेण य पत्तो ___ततः एकोनपञ्चशन्नारीस्व(?)प्रमुक्तदर्पणैः प्रहतः सन् सः मृतः तत्क्षणेन, पश्चात् समुत्पन्नः तासां पश्चात्तापः 'अहो! का गतिः इतः पतिमारितानां भविष्यति? उर्दूलयिष्यति लोकः, दडिष्यति नराधिपः, अवमानयिष्यति स्वजनवर्गः, गजिष्यति खलजनः । , तस्माद् मरणमेव साम्प्रतं प्राप्तकालमिति परिभाव्य पिहितानि सर्वद्वाराणि, प्रक्षिप्तं गृहाऽभ्यन्तरे बहुः तृण-काष्ठ-पलालम्, प्रज्वालितः सर्वतः ज्वलनः, ज्वालाकुले च तस्मिन् विमुक्तः ताभिः आत्मा। अथ पश्चात्तापेन सानुक्रोशेन तया अकामनिर्जरयाः सर्वाः मृत्वा मनुष्येषु उपपन्नाः, कर्म-धर्मसंयोगेन च एकत्र मिलिताः एकोनपञ्चाऽपि शताः ते चौराः जाता, एके एव विषमे पर्वते परिवसन्ति । सः च सुवर्णकारः मृत्वा तिर्यक्षु उपपन्नः तत्र या सा अनेन प्रथममेव मारिता सा एकं भवं तिरश्चि उपपद्य पश्चाद् ब्राह्मणकुले पुत्रः जातः, क्रमेण च प्राप्तः प्न्य्च्व्र्स्स्त्व्म्। सः च सुवर्णकारः तिर्यग्भवतः 'त्यारपछी पांचसोमां एक ओछी एटले चारसो ने नवाणुं स्त्रीओए मूकेला (मारेला) दर्पणोवडे हणायेलो ते तत्काळ मरण पाम्यो. त्यारपछी ते सर्व स्त्रीओने पश्चात्ताप उत्पन्न थयो के-"अहो! पतिने मारनार आपणी अहींथी शी गति थशे? लोको आपणने कलंक आपशे, राजा दंड करशे, स्वजनवर्ग अवज्ञा करशे अने खळ पुरुषो पराभव करशे; तेथी हवे आपणे मरवुं ए ज काळने योग्य छे. आ प्रमाणे विचार करीने तेओए घरना सर्व द्वारा ढांकी दीधां, घरनी अंदर घणा तृण, काष्ठ अने पराळ नांख्या, चोतरफ अग्नि प्रगट कर्यो अने ज्वाळावडे व्याप्त थयेला ते अग्निमां तेओए पोतानो आत्मा (देह) मूक्यो. हवे पश्चात्तापे करीने अने दया सहितपणाए करीने ते सर्वे अकाम निर्जरावडे मरीने मनुष्यमां उत्पन्न थै पुरुष थया. समान कर्म अने धर्मना संयोगे करीने एक ठेकाणे मळेला ते चारसो ने नवाणुंए जण चोर थया अने एक विषम पर्वतमां वस्या. हवे ते सुवर्णकार मरीने तिर्यंचमां उत्पन्न थयो. तेमां जे ते पहेली भार्याने तेणे मारी हती ते एक भव तिर्यंचमां उत्पन्न थैने पछी ब्राह्मणना कुळमां पुत्र थयो. क्रमे करीने ते पांच वर्षनी उम्मरनो थयो ते वखते ते
Page #111
--------------------------------------------------------------------------
________________ 1176 श्रीमहावीरचरित्रम् प्ण्च्वारिसिय्त्त्न्न्ण्। सो य सुवण्णयारो तिरियभवाओ उव्वट्टिऊण तंमि चेव बंभणकुले तब्भइणित्तेण दारिया जाया । सो य पंचवारिसिओ समाणो तीसे बालग्गाहो को। सा य ऐदुह्रत्तणेण निच्चमेव रोयि। अन्नया य तेण बालग्गाहेण उदरदेसपरिघट्टणं कुणमाणेण तह कहवि सा जोणिद्दारे छिक्का जह तक्खणं चेव नियट्टा रोय्न्नाओ। तओ तेण nAyaM'laddho मए उवाओत्ति, एवं सो तीसे रोयमाणीए निच्चकालं क्रेइ। अन्नया य तहा कुणमाणो नाओ सो मायापिऊहिं । ताहे हणिऊण निद्धाडिओ नियगिहाओ, पलायमाणो अ गओ तं चेव चोरपल्लि जत्थ ताणि एगूणगाणि पंच चोरसयाणि परिवसंति । सा य दारिया अप्पडुप्पन्नजोव्वणा विणठ्ठसीला जाया, सच्छंदं परियडंती य एगं गामं गया, सो य गामो तेहिं चोरेहिं आगंतूण लुटिओ, सा य तेहिं गहिया, तओ तेसिं सव्वेसिपि भज्जा जाया। अन्नया य चोराणं चिंता समुप्पन्ना-'अहो इमा वराई एत्तियाणं अम्हाणं पैदिणं सरीरचेटुं उद्वर्त्य तस्मिन्नेव ब्राह्मणकुले तद्भगिनीत्वेन दारिका जाता। सः च पञ्चवार्षिक: सन् तस्याः बालग्राहः कृतः । सा च अतिदुष्टत्वेन नित्यमेव रोदिति । अन्यदा च तेन बालग्राहेन उदरदेशपरिघट्टनं कुर्वता तथाकथमपि सा योनिद्वारे स्पृष्टा यथा तत्क्षणमेव निवृत्ता रोद्न्त्ः। ततः तेन ज्ञातं 'लब्धः मया उपायः' इति। एवं सः तस्यां रुदत्यां नित्यकालं क्रोति। अन्यदा च तथा कुर्वन् ज्ञातः सः माता-पितृभ्याम् । तदा हत्वा निर्धाटितः निजगृहतः, प्रलायमानः च गतः तामेव चौरपल्ली यत्र तानि एकोनानि पञ्चचौरशतानि परिवसन्ति । सा च दारिका अप्रत्युत्पन्नयौवना विनष्टशीला जाता, स्वच्छन्दं पर्यटन्ती च एकं ग्रामं गता, सश्च ग्रामः तैः चौरैः आगत्य लुण्टितः, सा च तैः गृहीताः, ततः तेषां सर्वेषामपि भार्या जाता। अन्यदा च चौराणां चिन्ता समुत्पन्ना 'अहो! इयं वराकी एतावतां अस्माकं सुवर्णकारनो जीव तिर्यंच भवथी नीकळीने ते ज ब्राह्मणना कुळमां तेनी बहेनपणे पुत्री थै. ते प्रथमनो पुत्र पांच वर्षनो हतो तेथी तेने ते पुत्रीनो बालग्राह कर्यो. ते छोकरी अत्यंत दुष्टपणाने लीधे निरंतर रूए छे. एकदा ते बालग्राहे तेणीना उदरप्रदेशने पंपाळता पंपाळता कोइ पण प्रकारे (इरादा विना अकस्मातपणे) तेवी रीते योनिद्वारमां स्पर्श कर्यो के जेथी तत्काळ ते रोती बंध थई गई. त्यारे तेणे जाण्युं के "आने छानी राखवानो उपाय मने प्राप्त थयो.' पछी ज्यारे ज्यारे ते रोती हती त्यारे त्यारे ए ज प्रमाणे ते निरंतर करतो हतो. एकदा ते प्रमाणे करता तेने तेना माता-पिताए जाण्यो त्यारे तेने मारीने पोताना घरमांथी काढी मूक्यो. ते त्यांथी नासीने ते ज चोरपल्लीमां गयो के ज्यां ते चारसो ने नवाणुं चोरो रहेला हता. हवे ते छोकरी पण युवावस्था पाम्या पहेलां ज शील रहित थई, स्वच्छंदपणे भमती भमती कोइक बीजे गाम गई. त्यां एकदा ते चोरोए आवीने ते गाम लूंटयुं अने ते छोकरीने पण ग्रहण करी. पछी ते स्त्री सवेनी (पांचसो चोरोनी) भार्या थै. एकदा ते चोरोने विचार थयो के "अहो! आ बिचारी हंमेशां आपणा आटला बधानी शरीरचेष्टा करती क्षयने पामशे, तेथी ज 1.पाने रमाउनार.
Page #112
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1177 कुणमाणी खिज्जिस्सइ, ता जै अन्ना बीज्जिया संपज्जइ तो से विस्सामो होज्जत्ति परिभाविऊण एगया तीसे बीज्जिया आन्निया। जंचेव आणिया तंचेव चिरमहिला ईसासल्लनिभिज्जमाणमाणसा तीसे मारणत्थं छिद्दाइं म्ग्गि। अन्नया य ते चोरा गामंतरमुसणत्थं पधाविया । तीए नायं-'एस पत्थावो वट्टै, ता विणासेमि एयंति परिभाविऊण नीया सा कूवतडे, भणिया य-'भद्दे! पेच्छ कूवमज्झे किंपि दीसि|' सावि अविगप्पभावेण दट्ठमारद्धा । तयणंतरं च ताए पक्खित्ता तत्थेव । चोरा य आगया पुच्छंति तीसे वुत्तत्तं, ताए भण्णइ-'अप्पणो महिलं कीस न सारेह?, किमहं जान्नामि?|' तेहिं मुणियं-'जहा एयाए मारिया|' तओ तस्स बंभणपुत्तस्स हियए ठियं, जहा-'अवस्सं एसा सा मम पावकम्मा भगिणी एरिससीलेण संभाविज्जइ, सुव्वै य समीववत्ती भगवं महावीरो सव्वण्णू सव्वदरिसी, ता तं गंतूण पुच्छामि त्ति, इहागओ लज्जाए मणसा पुच्छिउमारद्धो, तओ मए भणियंप्रतिदिनं शरीरचेष्टां कुर्वन्ती खेत्स्यति, ततः यदि अन्या द्वितीया सम्पद्यते ततः तस्याः विश्रामः भवेद् इति परिभाव्य एकदा तस्यै द्वितीया आनीता। यत्प्रभृतिः च आनीता तत्प्रभृतिः एव चिरमहिला ISyAzalyanirbhaya'mAnamAnasA तस्याः मारणार्थं छिद्राणि मार्गयति । अन्यदा च ते चौराः ग्रामान्तरमुषणार्थं प्र्धाविताः। तया ज्ञातं 'एषः प्रस्तावः वर्तते, ततः विनाशयामि एताम् 'इति परिभाव्य नीता सा कूपतटे, भणिता च 'भद्रे! प्रेक्षस्य कूपमध्ये किमपि dRshyte|' साऽपि अविकल्पभावेन द्रष्टुमारब्धा । तदनन्तरं च तया प्रक्षिप्ता तत्रैव । चौराः च आगताः पृच्छन्ति तस्याः वृत्तान्तं, तया भण्यते ऽआत्मनः महिलां कथं न सारयत? किमहं जानामि? / ' तैः ज्ञातं यथा एतया मारिता। ततः तस्य ब्राह्मणपुत्रस्य हृदये स्थितं यथा 'अवश्यं एषा सा मम पापकर्मा भगिनी एतादृशशीलेन सम्भाव्यते, श्रूयते च समीपवर्ती भगवान् महावीरः सर्वज्ञः सर्वदर्शी, ततः तं गत्वा पृच्छामि' इति इह आगतः लज्जया अन्य-बीजी प्राप्त थाय to Ane kAMIka विसामो थाय. एम विचारीने एकदा तेओए बीजी ANI. जे वखतथी ANI ते ज वखतथी पहेली स्त्रीनुं मन इर्षारूपी शल्यवडे भेदायुं, तेथी तेणीने मारी नांखवा माटे छिद्र जोवा लागी. पछी एकदा ते चोरो बीजा कोइ गामने लुंटवा माटे दोड्या (गयात्यारे तेणीए जाण्युं के-"A अवसर ठीक आव्यो छे, तेथी आनो विनाश करुं.' एम विचारीने ते तेणीने कूवाने कांठे लै गई अने तेणीने कह्युं के-हे भद्र! जो आ कूवामां कांइक देखाय छे.' त्यारे ते पण शंका रहितपणे जोवा लागी तेवामां तेणीए तेणीने तेमां ज नांखी दीधी. पछी ते चोरो आव्या अने तेणीनो वृत्तांत पूछयो त्यारे ते बोली के पोतानी भार्यानी केम तमे सारसंभाळ राखता नथी. मने शी खबर?' ते सांभळी तेओए जाण्युं के-"आणे ज मारी नांखी छे.' त्यारपछी ते ब्राह्मणपुत्रना मनमां तर्क थयो के - "आवा प्रकारना शीलवडे अवश्य आ ते ज मारी पापकर्मवाळी बहेन संभवे छे, अने अहीं समीपे भगवान महावीरस्वामी सर्वज्ञ अने सर्वदर्शी varte che ema saMbhaLAya che, तेथी तेमनी पासे जैने हुं पूछुं.' एम विचारीने ते अहीं आव्यो अने लज्जाने लीधे ते मनथी ज पूछवा लाग्यो त्यारे में तेने कह्युं
Page #113
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् देवाणुप्पिया! वयणेण पुच्छ, तओ अणेण जा सा सा सत्ति कहियं, मएवि सच्चेव सा तव भगिणीत्ति सिद्धं । 1178 इय गोयम! एवंविहविडंबणाजालमूलगिहभूया । विसया विसं व विसमं दिंति विवागं मणुस्साणं ॥1॥ खणदावियसोक्खाणं भवोहसंवड्ढियासुहनिहीणं । भोगाण कए मुद्धा जुत्ताजुत्तं न पेच्छंति । / 2 / / चोज्जमिणं रागंधा पुरिसा अणवेक्खिऊण परमत्थं । जं अत्थि तं विमोत्तूण नत्थि जं तं विभाविंति । / 3 / / मनसा प्रष्टुम् आरब्धवान् । ततः मया भणितं 'देवानुप्रिय! वचनेन पृच्छ । ' ततः अनेन 'या सा सा सा' इति कथितम् मयाऽपि सत्यमेव सा तव भगिनी इति शिष्टम् । इति गौतम! एव्ण्विध्विद्द्म्ब्नाजाल्मूल्गृह्भूताः। विषयाः विषमिव विषमं ददति विपाकं मनुष्याणाम् । / 1 / / क्षणदापितसौख्यानां भवौघसंवर्धिताऽशुभनिधीनाम् । भोगानां कृते मुग्धाः युक्तायुक्तं न प्रेक्षन्ते । / 2 / / नोद्यमिदं रागान्धाः पुरुषाः अनपेक्ष्य परमार्थम् । यदस्ति तद्विमुच्य नास्ति यत्तद् विभावयन्ति । / 3 / / उन्हे हेवानुप्रिय! तुं वयने रीने पूछ. त्यारे ते '4 तेहती ते 4 ते छे?' खेम पूछ्यू~. में पे। 'ते 4 ते तारी जहेन छे' खेम दुह्यं. 'आ प्रमाणे हे गौतम! आवा प्रकारनी विटंबनाना समूहना मूळ घररूप विषयो मनुष्योने विषनी जेवा विषम विपाकने आपे छे. (1) एक क्षणिक सुखने आपनारा अने संसारसमूहने वधारमां अशुनिधि समान भोगोने माटे थैने मुग्धजनो योग्य-अयोग्यने भेता नथी. (2) आश्चर्य छे के-रागांध पुरुषो परमार्थने जाण्या विना ज जे वास्तविक साक्षात् वस्तु छे, तेने मूकीने जे वास्तविक नथी तेने धारी bese che. (3)
Page #114
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः तथाहि-मंसलवमेत्तनिव्वत्तियंपि अहरं पवालखंडव जलबुब्बुयसच्छहमवि नयणजुयं नीलनलिणं वा । / 4 / / चम्मावणद्धाट्ठियमयंपि वयणं मयंक बिंबं व । मंसुच्चयमेत्तंपिवि थणजुयलं कणयकलसं व ॥5॥ वेल्लहलमुणालंपिव बाहुजुयं atttthimNsmettNpi| सोणियमुत्तविलीणं रमणंपिवि अमयकूवं व । / 6 / / मन्नंति विसयमूढा अवियारियपारमत्थियसरूवा । अच्चंतनिंदियाणिवि एवं अंगाणि जुवईणं । / 7 / / तथाहि-मांसलवमात्रनिर्वर्तितमपि अधरं प्रवालखण्डमिव । जलबुद्बुदसदृशमपि नयनयुगं नीलनलिनम् वा । / 4 / / चर्माऽवनद्धाऽस्थिमयमपि वदनं मृगाङ्कबिम्बमिव । मांसोच्चयमात्रमपि स्तनयुगलं कनककलशं इव । / 5 / / कोमलमृणालमिव बाहुयुगं अस्थिमाण्स्मात्र्म्पि। शोणितमुत्रविलीनं रमणमपि अमृतकूपमिव । / 6 / / मन्यन्ते विषयमूढाः अविचारितपारमार्थिकस्वरूपाः । अत्यन्तनिन्दितानि अपि एवम् अङ्गानि युवतीनाम् । / 7 / / 1179 ते आ प्रमाणे :- स्त्रीनो अधरोष्ठ वास्तविक रीते तो मांसना लेशवडे ज केवळ नीपजेलो छे, छतां तेने परवाळाना खंड जेवो माने छे, नेत्र-युगल पाणीना परपोटा जेवुं छे, छतां श्याम कमळनी जेवुं माने छे, (4) मुख चर्मथी मढेला हाडकामय छे, छतां चंद्रबिंब जेवुं माने छे, स्तन-युगल मात्र मांसना समूहरूप छे, छतां सुवर्णना कळश जेवुं माने छे, (5) जाहु-युगल हाउडा जने मांसमय 4 छे, छतां ङोभण भृशास (जिसतंतु ) ठेवुं माने छे, 2भे। (गुह्य) अहेश रूधिर अने मूत्रने झरनार छे, छतां अमृतना कूवा समान माने छे. (6) आ प्रमाणे युवतीना अंगो अतिनिंघ che, to पण पारमार्थिक स्वरूपने नहीं विचारनार (जाणनार) अने विषयमां मूढ थयेला पुरुषो उपर कह्या प्रमाणे माने che.' (7)
Page #115
--------------------------------------------------------------------------
________________ 1180 श्रीमहावीरचरित्रम इय एवं करुणासायरेण सिरिवद्धमाणनाहेण । कहिए वत्थुसरूवे समग्गभुवणप्पईवेण ॥8॥ सो पुरिसो संवेगमावन्नो प्व्विओ। सा य ससुरासुर-नर-तिरियाउलावि परिसा पयणुरागसंजुत्ता जाया । एत्यंतरे मिगावई देवी हरिसपगरिसवियसियनयणकमला महावीर वंदित्ता एवं वोत्तुं पवत्ता-'भयवं! जाव चंडपज्जोयरायमापुच्छामि ताव तुम्हं सयासे पव्वयामि त्ति भणिऊण चंडपज्जोयमुवट्ठिया, एवं च कहिउमाढत्ता-'महाराय! जै तुमं अणुमन्नसि ता अहं प्व्व्यामि|' रायावि तीसे महतीए परिसाए लज्जाए वारिउमपारयंतो तं विसज्जेइ । तओ मिगावई नियपुत्तं उदयणकुमारं चंडपज्जोयस्स निक्खेवगनिक्खित्तं काऊण पव्वैया । pajjoyassa'vi अट्ठ अंगारवैप्पमुहाओ देवीओ प्व्वियाओ। ताणिवि एगूणपंचचोरसयाणि इत्येवं करुणासागरेण श्रीवर्द्धमाननाथेन । कथिते वस्तुस्वरूपे समग्रभुवनप्रदीपेन । / 8 / / .....स पुरुषः संवेगमापन्नः प्रव्रजितः । सा च ससुरासुर-नर-तिर्यगाकुलाऽपि पर्षद् प्रतनुरागसंयुता जाता। अत्रान्तरे मृगावती देवी हर्षप्रकर्षविकसितनयनकमला महावीरं वन्दित्वा एवं वक्तुं प्रवृत्ता 'भगवन्! यावत् चण्डप्रद्योतराजानम् आपृच्छामि तावत्तव सकाशे प्रव्रजामि' इति भणित्वा चण्डप्रद्योतमुपस्थिता, एवं च कथयितु मारब्धा 'महाराज! यदि त्वं अनुमन्यस्व तदा अहं प्र्व्र्जामि|' राजाऽपि तस्यां महत्यां पर्षदि लज्जया वारयितुम् अपारयन् तां विसृज्ति। ततः मृगावती निजपुत्रम् उदयनकुमारं चण्डप्रद्योतस्य निक्षेपकनिक्षिप्तं कृत्वा प्रव्रजिता । प्रद्योतस्याऽपि अष्टौ अङ्गारवतीप्रमुखाः आ प्रमाणे करुणाना एक सागररूप अने समग्र भुवनना प्रदीपरूप श्री वर्धमानस्वामीए वस्तुनुं साचुं sva35 . (8) त्यारे ते पुरुष (ब्राह्मणचोर) संवेग पामीने प्रव्रजित थयो, तथा ते सुर, असुर, नर अने तिर्यंचवाळी पर्षदा पण अल्प रागवाळी थई. आ अवसरे हर्षना प्रकर्षवडे विकस्वर नेत्रकमळवाळी मृगावती देवी श्री महावीरस्वामीने वांदीने आ प्रमाणे बोली के हे भगवन! चंडप्रद्योत राजाने हुं पूछुं (तेनी रजा लौं). पछी हुं आपनी पासे प्रव्रज्या ग्रहण करीश.' एम कहीने ते चंडप्रद्योतनी पासे गइ, अने आ प्रमाणे बोली के-हे महाराज! जो तमे अनुमति आपो तो हुं प्रव्रज्या ग्रहण करुं.' ते सांभळीने ते राजाए पण ते मोटी पार्षदामां लज्जाने लीधे निषेध करवा समर्थ नहीं होवाथी तेणीने रजा आपी. त्यारपछी मगावतीए पोताना पुत्र उदयनकमारने चंडप्रद्योतनी पासे थापणनी जेम स्थापन करीने प्रवज्या ग्रहण करी. पछी प्रद्योतने राजानी पण अंगारवती विगेरे आठ राणीओए दीक्षा ग्रहण करी. प्रथम जेणे दीक्षा लीधी हती ते चोरे पल्लीमां जईने ते चारसो ने नवाणुं चोरोने प्रतिबोध करी प्रव्रजित कर्या. बीजा पण घणा लोको प्रतिबोध पाम्या. पछी चंडप्रद्योत राजा पण जगद्गुरुना
Page #116
--------------------------------------------------------------------------
________________ 1181 अष्टमः प्रस्तावः पुव्वं पडिवन्नपव्वज्जेण चोरेण गंतूण पडिबोहियाणि पव्वज्जं च प्द्दिव्न्नान्नि। अन्नो य बहुजणो संबुद्धो । पज्जोयनरवईवि जयगुरुप्पभावपडिस्संतवेराणुबंधो उदयणं कुमारं रज्जे सहत्येण संठाविऊण गओ स्न्य्रिण्। मिगावईवि भगवया अणुसासिऊण समप्पिया चंदणबालाए पवत्तिणीए, तीसे य समीवट्ठिया जहट्टियं साहुणीजणसमुचियं किरियाकलावमब्भसइ । भयवंपि विहरमाणो वान्निय्गाम्प्प्मोक्ख्न्य्रेसुण्। आणंद-कामदेवाइसावगे दस विबोहेइ । / 1 / / जेसिं धम्ममहाभरधरणुद्धरकंधराण तियसावि । चालिंसु खोभकरणुज्जुयावि न मणो मणागपि । / 2 / / जे इस्सरिएण लहुं करिंसु वेसमणजक्खरायमवि । पडिवालिंसु य सम्मं निच्चंपि दुवालस वयाइं । / 3 / / देव्यः प्र्व्र्जिताः। तानि अपि एकोनपञ्चचौरशतानि पूर्वं प्रतिपन्नप्रव्रजेन चौरेण गत्वा प्रतिबोधितानि प्रव्रज्यां च प्रतिपन्नानि । अन्यश्च बहुजनः सम्बुद्धः । प्रद्योतनरपतिः अपि जगद्गुरुप्रभावप्रतिशान्तवैरानुबन्धः उदयनं कुमारं राज्ये स्वहस्तेन संस्थाप्य गतः स्वनगरीम् । मृगावती अपि भगवता अनुशास्य समर्पिता चन्दनबालायै प्रवतिन्यै, तस्याः च समीपस्थिता यथास्थितं साध्वीजनसमुचितं क्रियाकलापम् अभ्यस्यति । भगवानपि विहरमाणः वाणिजग्रामप्रमुखनगरेषु । आनन्द-कामदेवादिश्रावकान् दश विबोधति । / 1 / / येषां धर्ममहाभरधरणोद्धूरकन्धराणां त्रिदशाः अपि। अचालयन् क्षोभकरणोद्युक्ताः अपि न मनः मनागपि । / 2 / / ये ऐश्वर्येण लघुः अकुर्वन् vaishrmnnykssraajmssi| प्रत्यपालयन् च सम्यग् नित्यमपि द्वादशव्रतानि । / 3 / / प्रभाववडे वैरनो अनुबंध शांत थवाथी, उदयनकुमारने पोताना हाथे ज राज्य पर स्थापन करी पोतानी नगरीमां गयो. भगवाने मृगावतीने पण चारित्रधर्मनी शिक्षा आपीने चंदनबाळा प्रवर्तिनीने सोंपी, तेथी ते तेनी पासे रहीने यथास्थित (यथायोग्य) साध्वीजनने उचित क्रिया-समूहनो अभ्यास करवा लागी. भगवाने पण वाणिजग्राम विगेरे नगरोमां विहार करी आनंद, कामदेव विगेरे दश श्रावकोने प्रतिबोध कर्यो. (1) धर्मना महाभारने धारण करवामां मजबूत रूंधवाळा तेओने क्षोभ पमाडवामां उद्यमवाळा थयेला देवो पण लेश मात्र पण चलावी शके नहीं. (2) जेओ पोताना ऐश्वर्यवडे करीने वैश्रमण यक्षराज (कुबेर)ने पण नीचे करता हता, जेओ श्रावकना बार प्रताने निरंतर सभ्य 151रे पालन तता , (3) य
Page #117
--------------------------------------------------------------------------
________________ 1182 श्रीमहावीरचरित्रम् गेहसमीवनिवेसियपोसहसालासु poshujjuttaa। अट्ठमिचउद्दसीसुं समणा इव जे य निवसिंसु । / 4 / / जेसिं सरीरधाऊ सत्तवि स्व्व्न्नुव्य्न्न्र्स्भिन्ना। कुप्पावयणियवयणाणि गोयरं नेव वच्चिसु । / 5 / / इय तेसि गुणलवोविहु नो तीरै मारिसेहिं प्रिखिउण्। विरइंसु नूण सयमेव गणहरा जेसि चरियाई । / 6 / / अन्नेऽविहु न्र्वि-द्ण्द्द्नाः-साम्ण्त्-म्ण्तिप्मुह्ज्ञ्ने। पडिबोहिऊण पुणरवि कोसंबिं आगओ सामी । / 7 / / गृहसमीपनिवेषितपौषधशालासु पौस्स्द्यौद्युक्ताः। अष्टमी-चतुदशीषु श्रमणाः इव ये च न्यवसन् । / 4 / / येषां शरीरधातवः सप्ताऽपि सर्वज्ञवचनरसभिन्नाः । कुप्रावचनिकवचनानां गोचरं नैव अव्रजन् । / 5 / / इति तेषां गुणलवः अपि खलु नो शक्यते मादृशैः परिकथयितुम् । व्यरचयन् नूनं स्वयमेव गणधराः येषां चरित्राणि । / 6 / / अन्यानपि खलु नरपति-दण्डनाथ-सामन्त-मन्त्रि प्र्मुख्ज्ञान्। प्रतिबोध्य पुनरपि कौशाम्बी आगतः स्वामी । / 7 / / जेओ पोताना घरनी समीपे करेली पौषधशाळामां अष्टमी अने चतुर्दशीने दिवसे पौषधमां उद्यमवंत थैने साधुन सेभ 24ता हता, (4) तथा सर्वज्ञना वचनरूपी रसथी भेदायेला जेमना शरीरना साते धातु अन्य दर्शनीओना वचनना विषयमां 4तनहोता. (5) आवा प्रकारना तेमना गुणनो लेश पण मारी जेवा कहेवाने समर्थ नथी के जेमनां चरित्रो गणधरोए पोते 4 2य्यां छे. (7) बीजा पण राजा, दंडनायक, सामंत, मंत्री विगेरे लोकोने प्रतिबोध करीने स्वामी फरीथी कौशांबी नगरीमां पधाया. (7) 1. ग्रंथारर्नु वयन छ.
Page #118
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1183 तहियं समोसढस्सा चरिमाए पोरिसीए ज्य्गुरुन्नो। विम्हइयजीवलोयाइं फालिआई विमाणाइं । / 8 / / साहावियाइं पच्चक्खदिस्समाणाणि आरुहेऊण । ओयरिया भत्तीए वंदणवडियाए ससिसूरा । / 9 / / जुम्मं । तेसिं विमाणनिम्मलमऊहनिवहप्पयासिए गयणे । जायं निसिंपि लोगो अवियाणंतो सुणै धम्मं । / 10 / / नवरं नाउं समयं चंदणबाला पवत्तिणी नमिउं । सामि समणीहिं समं निययावासं गया सहसा ॥11 / / तत्र समवसरणस्थे चरमायां पौरुष्यां ज्ग्द्गुरौ। विस्मितिजीवलोकानि स्फाटिकानि विमानानि । / 8 / / स्वाभाविकानि प्रत्यक्षदृश्यमाणानि आरुह्य । अवतीर्णाः भक्त्या वन्दनप्रतिज्ञया शशि-सूर्यौ । / 9 / / युग्मम् । तस्मिन् विमलनिर्मलमयूखनिवहप्रकाशिते गगने । जातायां निशायामपि लोकः अविजानन् श्रुणोति धर्मम् । / 10 / / नवरं ज्ञात्वा समयं चन्दनबालाप्रवर्तिनी नत्वा । स्वामिनं श्रमणीभिः समं निजाऽऽवासं गता सहसा । / 11 / / त्यां दिवसनी छेल्ली पोरसीए जगद्गुरु समवसर्या. ते वखते जीवलोकने विस्मय करनारा, स्फटिकमणिमय, स्वाभाविक अने प्रत्यक्ष देखाता पोताना विमानमां आरूढ थईने चंद्र अने सूर्य भक्तिथी भगवानने वंदन करवा भाटे उता . (8/8) तेमना विमानना निर्मळ किरणोना समूहवडे गगन (आकाश) प्रकाशित थयेलुं होवाथी रात्रिने पण नहीं न्युर्ल् अत् उक् आइन्मरत्यो, (10) परंतु रात्रि थयानो समय जाणीने चंदनबाळा प्रवर्तिनी स्वामीने नमीने साध्वीओ सहित एकदम पोताना 23वाना स्थाने 5. (11)
Page #119
--------------------------------------------------------------------------
________________ 1184 . श्रीमहावीरचरित्रम सा पुण मिगावई जिणकहाए वक्खित्तमाणसा धणियं । एगागिणी चिय ठिया दिणंति काऊण ओसरणे । / 12 / / वोलीणे खणमेत्ते साइं विमाणाइं आरुहित्ताणं । ससिसूरेसु गएसु वियंभिए रयणितिमिरभरे । / 13 / / समणीओ समीवंमी अपेच्छमाणी य सा महासत्ता । पगया पडिस्सयंमी पवत्तिणीए य तो भणिया । / 14 / / तुम्हारिसीण सुकुलुग्गयाण जुज्जइ किमेवमायरिउं? / एगागिणीवि य तुमं जंसि ठिया एत्तियं रयणिं । / 15 / / तिहिं विसेसियं । पडिवज्जिय तव्वयणं भुज्जो भुज्जो स्दुच्च्रीयाई। निंदंतीए तीए उप्पन्नं केवलं नाणं । / 16 / / / सा पुनः मृगावती जिनकथया व्याक्षिप्तमानसा atyntm। एकाकिनी एव स्थिता दिनमिति कृत्वा समवसरणे । / 12 / / व्यपक्रान्ते क्षणमात्रे स्वकानि विमानानि आरूह्य । शशिसूर्ययोः गतयोः विजृम्भिते रजनीतिमिरभरे । / 13 / / श्रमणीः समीपं अप्रेक्षमाणा च सा महासत्त्वा । प्रगता प्रतिश्रये प्रवर्तिन्या च ततः भणिता ॥14॥ युष्मादृशानां सुकुलोद्गतानां युज्यते किम् एवम् आचरितुम्? | एकाकिनी अपि च त्वं यद् स्थिता एतावतां रात्रिम् । / 15 / / प्रपद्य तद्वचनं भूयः भूयः स्व्दुच्च्रितानि। निन्दत्या तया उत्पन्नं केवलं ज्ञानम् ॥16 / / मात्र एक मृगावती साध्वी जिनेश्वरनी कथामां अत्यंत व्याक्षिप्त चित्त थवाथी "हजु दिवस छे' एम धारीने भेदी 4 समवसरमा 24ई. (12) क्षण मात्र गया पछी पोताना विमानमां आरूढ थैने चंद्र अने सूर्य गया त्यारे रात्रिना अंधकारनो समूह प्रगट थयो. ते वखते पोतानी साध्वीओने नहीं जोती ते महासत्त्ववाळी पोताना उपाश्रयमां गई. त्यां प्रवर्तिनीए तेणीने कह्युं के तारा जेवी सारा कुळमां उत्पन्न थयेलीने आ प्रमाणे करवुं शुं योग्य छे के जेथी तुं एकली ज आटली रात सुधी त्या 24? (13/14/15) ते सांभळी ते प्रवर्तिनीना वचनने अंगीकार करी, वारंवार पोताना दुष्ट आचरणने निंदती तेणीने न उत्पन्न थयु. (17) u
Page #120
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः अह-पयलायंतीए पवत्तिणीए सप्पं पलोइयं इंतं । संथारगंमि हत्थो ठविओ तीए धराहिंतो । / 17 / / निद्दावगमे पुच्छा अहिकहणं naannbujjhnn'nnutaavo| निहयघणघाइकम्मा पवत्तिणी केवलं पत्ता ॥18॥ इओ य-उप्पन्नसंसओ पढमगणहरो पणमिउं जिणं भणइ । किमवट्ठियावि भावा विवरीयत्तं पवज्जंति ? / / 19 / / जं ओइन्नाइं नहाओ नाह! मायंड-ससिविमाणाइं । गुरुणा भणियं - गोयम! दस अच्छरियाई एयाई । / 20 / / अथ-प्रचलायत्यां प्रवर्तिन्यां सर्पं प्रलोकितम् आग्च्छ्न्त्म्। संस्तारके हस्तः स्थापितः तया धरायाः । / 17 / / निद्राऽपगमे पृच्छा, अहिकथनम्, ज्ञानबोधनम्, अनुतापः । निहतघनघातिकर्मा प्रवर्तिनी केवलं प्राप्ता । / 18 / / इतश्च उत्पन्नसंशयः प्रथमगणधरः प्रणम्य जिनं भणति । किम् अवस्थिताः अपि भावाः विपरीततां प्रपद्यन्ते ? / / 19 / / 1185 यद् अवतीर्णे नभतः नाथ! मार्तण्ड - शशिविमाने । गुरुणा भणितं 'गौतम! दश आश्चर्याणि एतानि । / 20 / / त्यारपछी ते प्रवर्तिनी निद्रावश थई. ते वखते त्यांथी जतो एक सर्प जोइने मृगावतीए तेणीनो हाथ लांबो पृथ्वी पर हतो ते संथारामां स्थापन कर्यो. (17) त्यारे तेणीनी निद्रा जती रही. एटले तेणीने हाथ खसेडवानुं कारण पूछ्युं. त्यारे तेणीए सर्प नीकळ्यानुं कह्युं, तेथी तेणीना केवळज्ञाननो पोताने बोध थयो तेथी पश्चात्ताप कर्यो, अने ते प्रवर्तिनी पण घन घातीकर्मनो क्षय झुरी ठेवणज्ञान पाभी. (18) हवे अहीं संशय उत्पन्न थवाथी प्रथम गणधरे प्रणाम करीने जिनेश्वरने कह्युं के-'हे भगवन्! अवस्थित (शाश्वत) पदार्थो पण शुं विपरीतपणाने पामे? के जेथी करीने हे नाथ! सूर्य-चंद्रना विमानो आकाशथी अहीं उतरे?' गुरुए कह्युं-'हे गौतम! आ दश आश्चर्य छे-केवळज्ञान थया पछी तीर्थंकरने उपसर्ग 1, गर्भनो अपहार स्त्री तीर्थंकर 3, अभावित = धर्म न पामे तेवी पर्षदा 4, कृष्ण वासुदेवनुं अपरकंका नगरीमां जवुं 5, चंद्र 2,
Page #121
--------------------------------------------------------------------------
________________ 1186 श्रीमहावीरचरित्रम् उवसग्ग गब्भहरणं इत्थीतित्थं अभाविया प्रिसा। कण्हस्स अवरकंका ससिसूरविमाणओयरणं । / 21 / / हरिवंसकुलुप्पत्ती चमरुप्पाओ य अट्ठसय सिद्धा। अस्संजयाण पूया जायंति अणंतकालाओ । / 22 / / इय साहियमच्छरियं ससिसूरविमाणसंगयं । एत्तो गोसालयवृत्तंतं साहिज्जंतं निसामेह । / 23 / / सो पुव्वभणिओ गोसालो तेउलेसामाहप्पपडिहयपडिवक्खो अटुंगनिमित्तलवपरिन्नाणमुणियजणमणोगयसंकप्पो अजिणोऽवि जिणसद्दमत्तणो पगासेमाणो सव्वत्थ अणिवारियप्पसरं परिब्भमंतो सावत्थिं नयरिमागओ, ठिओ य बहुधणधन्नपरिपुन्नाए हालाहलाभिहाणाए कुंभकारीए उपसर्गः गर्भहरणं स्त्रीतीर्थकरः अभाविता पर्षद् । कृष्णस्याऽपरकङ्का शशि-सूयविमानाऽवतरणम् । / 21 / / हरिवंशकुलोत्पत्तिः चमरोत्पातश्च अष्टशतसिद्धाः । असंयतानां पूजा जायन्ते अनन्तकालतः । / 22 / / इति कथितमाश्चर्यम् शशि-सूर्यविमानसङ्गतम् । इतः गोशालकवृत्तान्तं कथ्यमानं निश्रुणुत । / 23 / / सः पूर्वभणितः गोशालः तेजोलेश्यामाहात्म्यप्रतिहतप्रतिपक्षः अष्टाङ्गनिमित्तलवपरिज्ञान ज्ञातजनमनोगतसङ्कल्पः अजिनः अपि जिनशब्दम् आत्मनि प्रकाश्यमानः सर्वत्र अनिवारितप्रसरं परिभ्रमन् श्रावस्ती नगरी आगतः स्थितश्च बहुधन-धान्यप्रतिपूर्णे हालाहलाऽभिधानायाः कुम्भकार्याः सूर्यना विमाननुं उतरवुं , हरिवंश कुळनी उत्पत्ति 7, चमरनो उत्पात (चमरेंद्रनुं सौधर्म देवलोकमां जवुं.) 8, एक समये एकसोने आठनुं सिद्ध थवुं 9 तथा असंयतिनी पूजा 10. (19/20/11/22) आ देश आश्चर्य अनंतकाळे थाय छे. आ प्रमाणे चंद्र-सूर्यना विमान संबंधी आश्चर्य कह्युं. हवे गोशाळानुं वृत्तांत 9 7 ते समो :- (23) ते पूर्वे कहेलो गोशाळो तेजलेश्याना माहाभ्यथी शत्रुओनो नाश करनार, अष्टांग निमित्तना अल्प ज्ञानवडे माणसोना मनमां रहेला विचारोने जाणनार, जिन नहीं छतां पण पोताने जिन तरिके प्रसिद्ध करतो अने सर्वत्र अप्रतिबंधपणे भमतो भमतो श्रावस्ति नगरीमां आव्यो, अने घणा धन-धान्यवडे परिपूर्ण हलाहला नामनी कुंभारणनी दुकाने रह्यो. परमार्थने नहीं जाणनारा लोक मनमां रहेला विचारने ज मात्र जाणवाथी कौतुकने
Page #122
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1187 आव्न्न्ण्मि। तस्स य लोगो अमुणियपरमत्थो मणोगयसंकप्पपरिन्नाणमेत्तसमुप्पन्नकोऊहलो जिणोत्ति पसिद्धिं निसामिऊण अणवरयं पज्जुवासणं कुणै । भयपि महावीरो समणसंघपरिवुडो jahanneNa'vi कोडिसंखेहिं देवेहिं अणुगम्ममाणो भुवणच्छेरयभूयं विभूइसमुदयमुव्वहंतो, दिसिचक्कवालपरिसरिएण पभामंडलेण समुग्गयाणेगमायंडपरंपरं व गयणमुवदंसयंतो, पयपरिवाडिसुरविरइयकणयंबुरुहनिवहेण थलकमलसोहं व महियलस्स दावितो, पइ सन्निवेसमसब्भूयभावणं जणाणं पणासयंतो, पयंडपासंडदप्पखंडणं कुणमाणो, निव्वाणनगरमग्गं पव्वत्तयंतो कोसंबीओ निक्खमित्ता तमेव सावत्थिं नगरिं संपाविओ, नाणाविहविहगविरायंततरुणतरुरमणीयंमि य समोसढो kottttgiyNmi। मुणियजिणागमा य समागया परिसा, पज्जुवासिऊण य गया जहागयं । पत्ते य भिक्खाकाले छट्ठपारणयं काउकामो भयवओ अणुण्णाए पविठ्ठो भिक्खटुं गोयमो पुरीए । तहिं च तिय-चउक्क-चच्चरेसु गोसालो जिणो आप्न्ने। तस्य च लोकः अज्ञातपरमार्थः मनोगतसङ्कल्पपरिज्ञानमात्रसमुत्पन्नकौतूहलः जिनः इति प्रसिद्धिं निःशम्य अनवरतं पर्युपासनां करोति । भगवानपि महावीरः श्रमणसङ्घपरिवृत्तः जघन्येनाऽपि कोटिसङ्ख्यैः देवैः अनुगम्यमाणः भुवनाऽऽश्चर्यभूतं विभूतिसमुदायमुद्वहन्, दिच्चक्रवालपरिसृतेन प्रभामण्डलेन समुद्गताऽनेकमार्तण्डपरम्परमिव गगनम् उपदर्शयन्, पदपरिपाटीसुरविरचितकनकाम्बुरुहनिवहेन स्थलकमलशोभामिव महीतलस्य दापयन्, प्रतिसन्निवेशं असद्भूतभावान् जनानां प्रणाशयन्, प्रचण्डपाखण्डदर्पखण्डनं कुर्वन्, निर्वाणनगरमार्ग प्रवर्तयन् कौशाम्बीतः निष्क्रम्यः तामेव श्रावस्ती नगरी सम्प्राप्तः, नानाविधविहगविराजमानतरुणतरुरमणीये च समवसृतः कोस्स्त्त्क्चैत्ये। ज्ञातजिनाऽऽगमाः च समागताः पर्षदः, पर्युपास्य च गताः यथागतम् । प्राप्ते च भिक्षाकाले षष्ठपारणकं कर्तुकामः भगवतः अनुज्ञया प्रविष्टः भिक्षार्थं गौतमः पुर्याम् । तत्र च त्रिक-चतुष्क-चत्वरेषु 'गोशालः पामीने अने आ जिनेश्वर छे एवी प्रसिद्धि सांभळीने निरंतर तेनी सेवा करता हता. ते समये भगवान महावीरस्वामी पण श्रमण संघथी परिवरेला, जघन्यथी पण मोटी संख्यावाळा देवोवडे अनुसरता, भुवनने आश्चर्यकारक वैभवना समुदायने वहन करता, दिशाओना समूहमां प्रसरता प्रभामंडळवडे आकाशमां जाणे अनेक सूर्योनो समूह उदय पाम्यो होय तेवुं देखाडता, पगमां पडतां देवोए रचेला सुवर्णकमळना समूहवडे पृथ्वीतळ जाणे स्थळकमळोवडे शोभतुं होय तेवुं करता, स्थाने स्थाने मनुष्योनी असत्य भावनानो नाश करता, प्रचंड पाखंडी लोकोना गर्वनुं खंडन करता, तथा मोक्षनगरना मार्गने प्रवर्तावता कौशांबी नगरीमांथी नीकळीने ते ज श्रावस्ति नगरीमां आव्या. त्यां विविध प्रकारना पक्षीओवडे शोभता तरुण वृक्षो वडे मनोहर कोष्ठक नामना चैत्य(उद्यान)मां समवसर्या. जिनेश्वरनुं आगमन जाणीने पर्षदा आवी, अने भगवाननी सेवा करीने जेम आवी हती तेम पाछी पोताने स्थाने गइ. पछी भिक्षानो समय प्राप्त थयो त्यारे छठ्ठनुं पारणुं करवानी इच्छावाळा गौतमस्वामीए भगवाननी आज्ञा लैने नगरीमां भिक्षा माटे प्रवेश कर्यो. त्यां त्रिक, चतुष्क अने चत्वरमां
Page #123
--------------------------------------------------------------------------
________________ 1188 श्रीमहावीरचरित्रम सव्वन्नुत्ति परोप्परं जपंतं जणं निसामिऊण जायसंसओ भिक्खं घेत्तूण पडिनियत्तो, जहाविहिं भुंजिऊण जायंमि पत्थावे समागए पुरीलोए सामिं पुच्छिउं पवत्तो-'भयवं! एत्थ जणो गोसालं जिणं सव्वन्तुं च परिकित्तेइ तं किं घडै मिच्छा वा?' भगवया भणियं-'भो देवाणुप्पिया! गोसालो मंखलिपुत्तो अजिणो जिणप्पलावी मए चेव पव्वाविओ सिक्खं च गाहिओ ममं चेव मिच्छं पडिवन्नो, अओ न सव्वन्नू न य जिणो हवैत्ति । एवं सोच्चा पुरीजणो मुणियपरमत्यो पडिनियत्तिय नयरीए सिंघाडग-तिग-चउक्क-चच्चरेसु अन्नमन्नस्स सविम्हयं परूविउमारद्धो-'अहो! भयवं महावीरो समुप्पन्नदिव्वनाणदंसणो एवं भासइ-एसो गोसालो मंखलिपुत्तो अजिणो जिणप्पलावी, अहं जिणोत्ति मिच्छं संलवैत्ति । इमं च कन्नपरंपराए सोच्चा गोसालगो अच्चंतकोववसफुरंतओठ्ठउडो, आजीवियसंघपरिवुडो, अमरिसमुव्वहंतो अच्छि। जिनः सर्वज्ञः' इति परस्परं जल्पन्तं जनं निःशम्य जातसंशयः भिक्षां गृहीत्वा प्रतिनिवृत्तः, यथाविधिं च भुक्त्वा जाते प्रस्तावे, समागते पुरीलोके स्वामिनं प्रष्टुं प्रवृत्तवान् 'भगवन्! अत्र जनः गोशालकं जिनः सर्वज्ञः च परिकीर्तयति, तत्किं घटते मिथ्या वा?|' भगवता भणितं 'भोः देवानुप्रियाः! गोशालः mar3अखलिपुत्रः अजिनः जिनप्रलापी मया एव प्रव्राजितः शिक्षां च ग्राहितः, मामेव मिथ्या प्रतिपन्नः, अतः न सर्वज्ञः न च जिनः भ्व्ति|' एवं श्रुत्वा पुरीजनः ज्ञातपरमार्थः प्रतिनिवृत्य नगर्यां शृङ्घारक-त्रिक-चतुष्क-चत्वरेषु अन्यमन्यस्य सविस्मयं प्ररूपयितुम् आरब्धवान् 'अहो! भगवान् महावीरः समुत्पन्नदिव्यज्ञान-दर्शनः एवं भाषते एषः गोशालकः मङ्खलीपुत्रः अजिनः जिनप्रलापी, अहं जिनः इति मिथ्यां स्ण्ल्प्ति|' इदं च कर्णपरम्परया श्रुत्वा गोशालकः अत्यन्तकोपवशस्फुरदोष्ठपुटः, आजीविकसङ्घपरिवृत्तः, आमर्षम् उद्वहन् आस्ते। गोशाळो जिनेश्वर सर्वज्ञ छे.' एम परस्पर वातो करता लोकोने सांभळीने तेना मनमां संशय उत्पन्न थयो अने भिक्षा ग्रहण करीने पाछा फर्या. पछी विधि प्रमाणे भोजन करीने समय प्राप्त थयो त्यारे नगरीना लोको आव्या. ते वखते तेणे स्वामीने पूछ्युं के-"हे भगवन्! आ नगरीमां माणसो गोशाळाने जिन अने सर्वज्ञ कहे छे, ते शुं घटित (सत्य) छे के मिथ्या छे?" भगवाने कह्युं के-"हे देवानुप्रिय! गोशाळो मेखलीनो पुत्र छे. ते जिन नहीं छतां जिननो प्रलाप करे छे. (हुं ज जिन छुं एम बोले छे) ते मारी पासे ज प्रव्रजित थयो हतो, में ज तेने शिक्षा आपी हती, छतां ते मिथ्यात्वने पाम्यो छे; तेथी ते सर्वज्ञ नथी अने जिन पण नथी.' आ प्रमाणे सांभळीने नगरीना लोकोए परमार्थ जाण्यो. तेओ पाछा आवीने नगरीमां शृंगाटक, त्रिक, चतुष्क अने चत्वरमां विस्मय सहित परस्पर बोलवा लाग्या के "अहो जेमने दिव्य ज्ञान अने दर्शन उत्पन्न थया छे एवा भगवान महावीरस्वामी आ प्रमाणे कहे छे के-"A गोशाळो मेखलीनो पुत्र छे, ते जिन नहीं छतां जिननो प्रलाप करे छे. हुं ज जिन छुं, एम ते मिथ्या प्रलाप करे छे.' आ वातने कर्णपरंपराए सांभळीने अत्यंत कोपना वशथी ते गोशाळाना ओष्ठपुट फरकवा लाग्या, अने पोताना आजीविक संघथी परिवरेलो ते इर्षाने वहन करतो रह्यो.
Page #124
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1189 इओ य-भगवओ महावीरस्स अंतेवासी आणंदो नाम थेरो अणिक्खित्तछट्ठतवकम्मकरणपरो पारणगंमि पडिग्गहं गहाय निग्गओ गोयरचरियाए, उच्चावएसु य गिहेसु भिक्खं परिब्भमंतो तीसे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरेण गंतुं प्व्त्तो। तं च दट्ठण गोसालो भणइ-'भो आणंद! इओ एहि, निसामेहि दिटुंतमेगं ति। इमं च एवमायन्निऊण समागओ आणंदसाहू, भणिओ य गोसालेण-'भो आणंद! इओ चिरा समैक्कंताए अद्धाए केइ अत्यत्थिणो वाणियगा नाणाविहभंडविच्छड्डभरिएणं सगडीसगडेणं सुबहुं भत्त-पाणपत्थयणं गहाय एगं महंतं जणसंचाररहियं, छेत्तभूमिं व करिसयविराइयं, भारहकहं व भीमाज्जुणनौलसौणिसंकुलं, दीहछिन्नावायं उब्भडविडविसंकडं म्हाद्द्विम्न्नुप्वित्त्त्था। तीसे य कंचि देसमणुपत्ताणं तेसिं पुव्वग्गहियमुदयमणुदियहं पिज्जमाणं झीन्न्ण्। तयणंतरं ते वणिया इतश्च भगवतः महावीरस्य अन्तेवासी आनन्दः नामकः स्थविरः अनिक्षिप्तषष्ठतपःकर्मकरणपरः, पारणके प्रतिग्रहं गृहीत्वा निर्गतः गोचरचर्यायाम, उच्चाऽवचेषु च गृहेषु भिक्षां परिभ्रमन् तस्याः हालाहलायाः कुम्भकार्याः कुम्भकाराऽऽपणस्य अदूरेण गन्तुं प्र्वृत्त्ः। तं च दृष्ट्वा गोशालः भणतिभोः आनन्द! अत्र एहि, निश्रुणु दृस्स्त्तान्त्मेक्म्|' इदं च एवम् आकर्ण्य समागतः आनन्दसाधुः, भणितश्च गोशालेन 'भोः आनन्द! इतः चिरात् समतिक्रान्तायाम् अद्धायाम् केऽपि अर्थाऽर्थिनः वणिजः नानाविधभाण्डविच्छर्दभृतैः शकटी-शकटैः सुबहुभक्तपानपथ्यदनं गृहीत्वा एकां महती जनसञ्चाररहितां क्षेत्रभूमिमिव कर्षकविराजिताम्, भारतकथामिव भीमाऽर्जुन-नकुल-शकुनिसकुलाम्, दीर्घछिन्नाऽपायां उद्भटविटपिसङ्कटां महाऽटवीम् अनुप्र्विस्स्त्ताः। तस्याः च किञ्चिद् देशमनुप्राप्तानां तेषां पूर्वगृहीतमुदकम् अनुदिनं पीयमानं क्षीणम् । तदनन्तरं ते वणिजः क्षीणसलिलाः, तृषया परमभ्याहताः हवे तेवा अवसरे भगवान महावीरस्वामीना शिष्य आणंद नामना स्थविर साधु निरंतर छठ्ठनो तप करवामां तत्पर हता. ते पारणाने दिवसे पात्र ग्रहण करीने गोचरीने माटे नीकळ्या. ऊंच-नीच घरोमां भिक्षाने माटे भमता ते साधु ते हालाहला कुंभारणनी दुकान पासेथी नीकळ्या. तेने जोईने गोशाळे कह्युं के- आणंद! अहीं आव. एक दृष्टांत सांभळ.' आ प्रमाणे तेनुं वचन सांभळी आणंद मुनि तेनी पासे आव्या. तेने गोशाळे कह्युं के-"हे आणंद! आजथी घणो काळ व्यतीत थयो त्यारे घणा काळ पहेलां) धनना अर्थी केटलाक वाणिया विविध प्रकारना वस्तुना समूहथी भरेली गाडी-गाडा तथा घणुं भात-पाणीरूपी भातुं ग्रहण करीने लोकोना संचार रहित, क्षेत्रभूमिनी जेम करिसयवडे शोभित, भारतनी कथानी जेम भीम, अर्जुन, नकुळ अने शकुनिवडे व्याप्त, चिरकाळ सुधी निच्चे कष्टवाळा अने मोटा मोटा वृक्षोथी सांकडा थयेला एक मोटा अरण्यमां पेठा. त्यां कोईक प्रदेशमां गयेला तेमनुं प्रथम ग्रहण करेलुं पाणी हंमेशां पीवातुं होवाथी क्षीण थै गयुं त्यारे ते वाणीआओ 1. क्षेत्रनी भूमि कर्षक-खेडुतोवडे शोभित होय छे अने अरण्य सेंकडो हाथीवडे शोभित होय छे. 2. महाभारतनी कथामां भीम विगेरेनी वात आवे छे अने अरण्यमां अर्जुन नामना वृक्ष, नोळीया अने पक्षीओ hoya che.
Page #125
--------------------------------------------------------------------------
________________ 1190 श्रीमहावीरचरित्रम झीणसलिला तण्हाए परब्भाहया समाणा एगत्थ मिलिऊण एवं भणिउमारद्धा भोयणविरहेवि जियं कैवि दिणे वसइ देहगेहंमि । सलिलाभावे पुण दीवओव्व पवणेण विज्झाइ । / 1 / / ता जावज्जवि तण्हा कालरयणिव्व अवहरै जीयं । ताव परकज्जजायं मोत्तुं सलिलं पलोएह । / 2 / / एवं च ते पयट्टा सव्वासु दिसासु पाणियनिमित्तं । कत्थइ अपेच्छमाणा एगं वणसंडमल्लीणा ॥3॥ विच्छायमुहा दीणा अपत्तकालावि संपइ मरामो । एवं पयंपमाणा तण्हावससुसियसव्वंगा । / 4 / / सन्तः एकत्र मिलित्वा एवं भणितुमारब्धाः भोजनविरहेऽपि जीवं कियन्ति दिनानि वसति देह्गृहे। सलिलाऽभावे पुनः दीपकः इव पवनेन विध्याति । / 1 / / ततः यावदद्यापि तृष्णा कालरजनी इव अपहरति जीवम् । तावत् परकार्यजातं मुक्त्वा सलिलं प्रलोकावहे । / 2 / / एवं च ते प्रवृत्ताः सर्वासु दिक्षु जलनिमित्तम् । कुत्राऽपि अप्रेक्षमाणा एकं वनखण्डम् आलीनाः । / 3 / / विच्छायमुखाः दीनाः अप्राप्तकालाः अपि सम्प्रति मरामः । एवं प्रजल्पमानाः तृषावशशोषितसर्वाङ्गाः । / 4 / / पाणी क्षीण थवाथी तृषाथी पीडा पामता एक ठेकाणे भेळा थैने आ प्रमाणे कहेवा लाग्या : भोजन विना आ जीव केटलाक दिवस देहरूपी घरमां रही शके छे, पण वायुवडे जेम दीवो बुझाई जाय छे तेम पाणी विना जीव बुझाई जाय छे, (1) तेथी हजी पण काळरात्रिना जेवी तृषा जीवने हरण करी ले, तेटलामां (ते पहेलां) बीजा सर्व कार्यना समूहने भूटीन पाएने 4 4.' (2) आ प्रमाणे कहीने तेओ सर्व दिशाओमां जळने निमित्ते भमवा लाग्या, पण कोइ पण ठेकाणे पाणीने नहीं वाथी में वनम 81. (3) त्यां कांति रहित मुखवाळा, दीन थयेला, "काळ प्राप्त थया विना ज हमणां आपणे मरी जैशुं एम बोलता अने तृषाने लीधे सर्व अंगे सूकाइ गयेला तेओ एक ठंडा (लीला) वृक्षनी छायामां नेत्रो मींचीने जेटलामां रह्या
Page #126
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1191 सिसिरतरुच्छायाए निमीलियच्छा य जाव चित्त्त्थ्ति। तावेगनरजुवाणो समागओ तेसि पासंमि । / 5 / / भणियं च तेण मुंचह विसायमहुणा मए जओ दित्त्त्थो। वणसंडमज्झयारे चउम्महो वम्मिओ गरुओ ॥6॥ ता एह तत्थ जामो पढममुहं भिंदिमो य तस्स ल्हुण्। पच्छा अच्छं पत्थं जलरयणं आपिबामोत्ति । / 7 / / एयं निसामिऊणं ते वणिया तक्खणेण ग्ण्तून्न्। भिंदंती पढममुहं तस्स तिसाविवससव्वंगा । / 8 / / फलिहुज्जलं च सलिलं सारयससिणो मऊहजालं व । हेलाए नीहरंतं पेच्छंति तओ पहिट्ठा ते । / 9 / / शिशिरतरुच्छायायां निमिलिताक्षाः च यावत्तिष्ठन्ति । तावदेकनरयुवा समागतः तेषां पार्श्वे । / 5 / / भणितं च तेन मुञ्च विषादमधुना मया यतः दृष्टः । वनखण्डमध्ये चतुर्मुखः वल्मीकः गुरुकः ॥6॥ ततः एहि तत्र यामः प्रथममुखं भिन्मः च तस्य लघुः । पश्चाद् अच्छं पथ्यं जलरत्नम् आपिबामः । / 7 / / एतच्च निःशम्य ते वणिजः तत्क्षणेन गत्वा । भिन्दन्ति प्रथममुखं तस्य तृषाविवशाऽङ्गाः । / 8 / / स्फटिकोज्ज्वलं च सलिलं शारदशशिनः मयुखजालमिव । हेलया निहरन्तं प्रेक्षन्ते ततः प्रहृष्टाः ते । / 9 / / तेटलामां एक जुवान माणस तेमनी पासे आव्यो, (45). अने तेणे कह्युं के- तमे खेदने मूकी घो, केमके में हमणां एक वनखंडनी मध्ये चार मुख(द्वार)वाळो एक मोटो राफडो जोयो छे तेथी चालो आपणे त्यां jaie; ane शीध्रपणे तेनुं प्रथम मुख आपणे भेदीए. पछी स्वच्छ अने जित..27 श्रेष्ठ 55 पामो.' (/7) आ प्रमाणे सांभळीने सर्व अंगे तृषाने वश थयेला ते वाणिया तत्काळ त्यां गया, अने तेओए तेनुं पहेलुं मुख भेळुं. एटले तरत ज विना प्रयासे स्फटिकनी जेवुं उज्वळ अने शरद ऋतुना चंद्रना किरणोना समूह जेवुं निर्मळ पाणी नीकळतुं जोयुं. त्यारे तेओ हर्षित थया. (89)
Page #127
--------------------------------------------------------------------------
________________ 1192 तयणंतरं च करचरणखालणं वयणसोहणं पियणं । वीसत्था वाणियगा निव्वत्तंती जहिच्छाए ॥10॥ जाया पुणोवि चिंता तह बीयमुहे खणि पच्छा भरेंति करवत्तयाइं दीणो य कलसए चेव । दुलहं लद्धं वत्युं कह वा नो घेप्पइ जणेण ? / / 11 / / तेसिं जह सलिलमित्थ लद्धमहो । पाविज्जइ नूण तवणिज्जं । / 12 / / श्रीमहावीरचरित्रम् ता भिंदह पुणरवि वम्मियस्स बीयं मुहं लहुं चेव । इय भणिए पुरिसेहिं तहत्ति सव्वं तओ विहियं । / 13 / / तदनन्तरं च करचरणक्षालनं वदनशोधनं पिबनम् । विश्वस्थाः वणिजः निर्वर्तन्ते यथेच्छया ॥10॥ पश्चाद् बिभ्रति करपात्रिकाः, दृतयः च कलशाः चैव । दुर्लभं लब्धं वस्तु कथं वा न गृह्यते जनेन ? | | 11 / / जाता पुनरपि चिन्ता तेषां यथा सलिलमत्र लब्धम् अहो ! / तथा द्वितीयमुखे खनिते प्राप्यते नूनं तपनीयम् । / 12 / / ततः भिन्त पुनरपि वल्मीकस्य द्वितीयं मुखं लघुः एव । इति भणिते पुरुषैः तथेति सर्वं ततः विहितम् । / 13 / / त्यारपछी विश्वस्त (आशा पामेला) ते वाणीआओ ईच्छा प्रमाणे हाथ-पगने धोवा लाग्या, मुखने शुद्ध करवा लाग्या अने पान करवा लाग्या. (10) त्यारपछी तेओए कळशीया, मसको अने घडा विगेरे पात्रो भर्या. प्राप्त थयेली दुर्लभ वस्तुने माणसो केम ग्रह न रे ? (11) त्यारपछी तेओने फरीथी विचार थयो के-अहो! अहीं पाणी तो प्राप्त थयुं. तेवी ज रीते आनुं बीजुं मुख लांगवाथी 432 सुवर्श प्राप्त थशे, (12) तेथी फरीने आ राफडानुं बीजुं मुख शीघ्रपणे भांगो.' आ प्रमाणे कह्युं त्यारे तेना पुरुषोए 'बहु सारुं' एम डही सर्व ते प्रभाए . (13)
Page #128
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः ताहे सुजच्चकंचणनिचयं तत्तो विणिग्गयं sNtN। हरिसुल्लसियसरीरा गिण्हंति जहिच्छियं वणिया । / 14 / / हिट्ठा भणंति वम्मियनिभेण चिंतामणी पयावइणा । अम्हारिसपहियहियट्टयाए मन्ने कओ एत्थ । / 15 / / ता अज्जवि तैयमुहं भेत्तव्वं होइ संपयमिमस्स । संभाविज्जंति इमंमि जेण रयणाणि मणिणो य । / 16 / / एत्थंतरंमि पुरिसेहिं भिंदियं तंपि लोभनडिएहिं । अह नीहरियाइं तओ रयणाइ~ अणेगभेयाइं । / 17 / / कणगं परिहरिऊणं महग्घरयणेहिं तेहिं सगडाई । भरियाइं गाढपहरिससंभारं उव्वहंतेहिं । / 18 / / तदा सुजात्यकञ्चननिवहं तत्तः विनिर्गतं सत् । हर्षोल्लसितशरीराः गृह्णन्ति यथेच्छितं वणिजः । / 14 / / हृष्टाः भणन्ति वल्मीकनिभेन चिन्तामणिः प्रजापतिना । अस्मादृशपथिकहितार्थेन मन्यामहे कृतः अत्र । / 15 / / ततः अद्याऽपि तृतीयमुखं भेत्तव्यं भवति साम्प्रतमस्य । सम्भाव्यन्ते अस्मिन् येन रत्नानि मणयश्च । / 16 / / अत्रान्तरे पुरुषैः भिन्नं तदपि लोभनाटितैः । अथ निहृतानि तस्माद् रत्नानि अनेकभेदानि । / 17 / / कनकं परिहृत्य महार्घरत्नैः तैः शकटानि । भृतानि गाढप्रहर्ष सम्भारं उद्वहद्भिः ॥18॥ 1193 ते वखते तेमांथी सारा जातिवंत सुवर्णनो समूह नीकळ्यो. तेने हर्षवडे उल्लसायमान शरीरवाळा वाणियाओए ईच्छा प्रभा ग्रह य. (14) पछी हर्ष पामेला तेओ बोल्या के-'आ राफडाना मिषे करीने ब्रह्माए अमारी जेवा मुसाफरोना हितने माटे चिंतामणि रत्न राख्युं छे एम अमे मानीए छीए, (15) तेथी हजु पण आ राफडानुं त्रीजुं मुख भेदवुं योग्य छे; केमके तेमां रत्नो अने मणिओ संभवे छे.' (16) आ अवसरे लोभथी नचायेला ते पुरुषोए ते त्रीजुं मुख पण भेद्युं. एटले तेमांथी अनेक जातिनां रत्नो नीडण्यां. (17) ते जोइ अत्यंत हर्षना भारने वहन करता तेओए सुवर्णनो त्याग करी ते महार्ध्व रत्नोवडे गाडांओ भर्यां. (18)
Page #129
--------------------------------------------------------------------------
________________ 1194 श्रीमहावीरचरित्रम् नवरं चउत्थयंमि य मुहंमि भेत्तुं पयट्टिया व्ण्छा। तेसिं तु उत्तरोत्तरविसिट्ठवत्थूण लाभेण । / 19 / / अह जाव तं विहाडिंति नेव तावेगथेरपुरिसेण । तेसिं हियत्थिणा सुद्धबुद्धिणा जंपियं एयं । / 20 / / भो भो देवाणुपिया! जलं च कणगं च रयणनिवहं c। लभ्रूण मुयह वम्मियमहुणा वच्चह सगेहेसुं । / 21 / / मा पविहाडह एयं कज्जाण गईओ हुंति कुद्दिलाओ। सिट्ठो सिद्धतेविहु लोभो मूलं विणासस्स । / 22 / / लोगेऽवि पसिद्धमिमं जं किर निवसंति गाद्ध्दाद्धिल्ला। अच्चंततिव्वदप्पा सप्पा वम्मियनिवासेसु । / 23 / / नवरं चतुर्थं च मुखं भेत्तुं प्रवर्तिता वान्य्छा। तेषां तु उत्तरोत्तरविशिष्टवस्तूनां लाभेन । / 19 / / अथ यावत तं विघाटयन्ति नैव तावदैकस्थविरपुरुषेण । तेषां हितार्थिना शुद्धबुद्धिना जल्पितमेतत् । / 20 / / भोः भोः देवानुप्रियाः! नलं च कनकं च रत्ननिवहं च । लब्ध्वा मुञ्चत वल्मीकमधुना व्रजत स्वगृहेषु । / 21 / / मा प्रविघाटय एनं, कार्याणां गतयः भवन्ति कुटिलाः । शिष्टः सिद्धान्तेऽपि खलु लोभः मूलं विनाशस्य । / 22 / / लोकेऽपि प्रसिद्धमिदं यत्किल निवसन्ति गाद्ध्द्ण्स्स्त्त्रिकाः। अत्यन्ततीव्रदर्पाः सर्पाः वल्मीकनिवासेषु । / 23 / / त्यारपछी उत्तरोत्तर सारी वस्तुनो लाभ थवाथी तेओने चोथुं मुख भेदवानी इच्छा थई. (19) हवे केटलामां ते चोथुं मुख फोड्युं नथी, तेटलामां तेओने सारी बुद्धिमान अने हितना अर्थी एक वृद्ध पुरुषे भी प्रभाए ह्यु :- (20) "हे देवानुप्रियो! जळ, सुवर्ण अने रत्ननो समूह पामीने हवे आ राफडाने मूकी दो, अने पोतपोताने घेर जाओ. आ चोथा मुखने न भेदो, केमके कार्यनी गति कुटिल (वक्र) होय छे. वळी शास्त्रमां पण विनाशनुं मूळ सोम त्यो छे. (21/22) लोकमां पण आ वात प्रसिद्ध छे के- "राफडारूपी घरमां तीण घढवाळा अने अति तीव्र गर्ववाळा sarpo vase che. (23)
Page #130
--------------------------------------------------------------------------
________________ अष्टमः प्रस्ताव 1195 जै कहवि मणोवंछियजलाइलाभो इमंमि भे जाओ। तहवि न खणिउं जुज्जइ बिले बिले होइ किं गोहा? ॥24 / / जओ-अनओजणियगुणोऽविहु पयावविहवं न देइ गरुयाणं । विहिवसविसंघडतोऽवि गुणकरो नयसमारंभो । / 25 / / अह तव्वयणं अवगण्णिऊण ते लोभतरलिया वणिया । वम्मियचउत्थमुहमवि जवेण खणिउं समाढत्ता । / 26 / / खणमाणेहिं तेहिं pyNddjmbaahdNddsaarittho| तस्संतो निवसंतो मुहेण परिघट्टिओ नागो ॥27 / / यदि कथमपि मनोवाञ्छितजलादिलाभः अस्मिन् युष्माकं जातः । तथाऽपि न खनितुं युज्यते, बिले बिले किं भवति गोधाः? ॥24 / / यतः-अन्यायजनितगुणः अपि खलु प्रतापविभवौ न दत्ते गुरुकाणाम् । विधिवशविसङ्घटमानः अपि गुणकरः न्यायसमारम्भः । / 25 / / अथ तद्वचनमवगण्य ते लोभतरलिताः व्न्निज्ः। वल्मीकचतुर्थमुखमपिजवेन खनितुं समारब्धाः । / 26 / / खनद्भिः तैः prcnnddymbaahudnnddsdRshH| तस्यान्तः निवसन् मुखेन परिघट्टितः नागः । / 27 / / जो कदाच कोई पण प्रकारे तेमने आमांथी मनवांछित जलादिकनो लाभ थयो, तो पण हवे आने तमारे पोह योग्य नथी; 3 जिस जिसने विषे (सर्व लिसोमै) | गोधा (घो) होय छ? (24) वळी कदाच अन्याय जो गुणने उत्पन्न करे तो पण ते महापुरुषोने प्रताप अने वैभव आपे नहीं. अने नीतिनो आरंभ कदाच विधिना वशथी खोटी घटनाने पाम्यो होय तो पण ते परिणामे गुणकारक छे.' (25). आ प्रमाणे ते वृद्धना वचननी अवगणना करीने लोभथी चपळ थयेला ते वाणीया ते राफडाना चोथा मुखने 55! शीघ्र55o मोह साया. (27) तेओ खोदता हता तेवामां प्रचंड यमराजना बाहुदंड जेवो तेनी अंदर वसतो नाग मुखवडे अथडायो-तेना भुपने शस्त्र लायु. (27)
Page #131
--------------------------------------------------------------------------
________________ 1196 zrImahAvIracaritrama tAhe so rosaarunnnynnphaapaaddliikydiyNto| विरइयाकालसंझोव्व निग्गओ वम्मियाहिंतो । / 28 / / तहवि य फार्फ्न्न्फ्ल्ग्फुरिय्र्य्न्नुच्छ्ल्त्रुइप्द्द्लो। पुच्छच्छडताडियभूमिवट्ठ गुंजंतवणसंडो । / 29 / / सिग्घं नीहरिऊणं वम्मियसिहरग्गभागमारुहै । पेच्छइ य भाणुमंडलमह सवियासाहिं अच्छीहिं । / 30 / / अह खणमेक्कं सूरं पलोइउं अणिमिसाए दिट्ठीए । ते वणिया आलोयै सो उग्गविसो महासप्पो । / 31 / / तदा सः रोषाऽरुणनयनप्रभापाटलीकृतदिगन्तः । विरचिताऽकालसन्ध्यः इव निर्गतः वल्मीकात् । / 28 / / तथापि च स्फारफणफलकस्फुरिद्रत्नोच्छलद्रुचिपटलः । पृच्छच्छटाताडितभूमिपृष्ठ: गुञ्जन्वनखण्डः । / 29 / / शीघ्रं निहृत्य वल्मीकशिखराग्रभागम् आरूह्य । प्रेक्षते च भानुमण्डलमथ सविकासाभ्याम् अक्षिभ्याम् । / 30 / / अथ क्षणमेकं सूर्यं प्रलोक्य अनिमेषया दृष्ट्या । तान् वणिजः आलोकते सः उग्रविषः महासर्पः । / 31 / / ते वखते जाणे अकाळे संध्या रची होय तेम क्रोधथी रक्त थयेला नेत्रनी प्रभावडे दिशाना अंतने राता करतो ते सर्प राफडामांथी नीकळ्यो. (28) तेनी देदीप्यमान फणारूपी पाटीयामां फरकता रत्ननी कांतिनो समूह उछळतो हतो, पूछडानी छटावडे भूमिपृष्ठने ताडन करवाथी आखुं वनखंड गाजी उठ्युं. (29) ते सर्प शीध्र त्यांथी नीकळीने राफडाना शिखरना अग्रभाग उपर चड्यो, अने त्यारपछी विकस्वर पोतानी दृष्टिव सूर्यभंजने व लाग्यो. (30) त्यारपछी एक क्षणमात्र निमेष रहित दृष्टिवडे सूर्यनी सन्मुख जोइने ते उग्र विषवाळा महासर्षे ते वाणीयाओनी सन्मुख जोयुं. (31)
Page #132
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः तयणंतरं च ते तस्स चक्खुणा तिव्वजलणजडिलेण । निद्दड्वा समगं चिय समग्गभंडोवगरणेहिं । / 32 / / नवरं सो एगो च्चिय थेरो नियभंडसगडियासहिओ । अणुकंपिगाए देवीए पाविओ वंछियं ठाणं ॥33॥ तो भो आणंदमुणिंद! ते जहा वाणिया ऐविमूढा । ऐलोभेणभिभूया सप्पाओ विणासमावन्ना । / 34 / / तह तुज्झ धम्मसूरी समणो वरनायकुलसमुब्भूओ । लद्धसिद्धी भुवणत्तएऽवि समणो महावीरो ॥35॥ असुर-सुर-नाग-किन्नर-नर-नरवैपूयणिज्जपयकमलो । एत्तियमेत्ताविहु सिरीए संतोसमलहंतो ॥ 36 | / तदनन्तरं च ते तस्य चक्षुषा तीव्रज्वलनजटिलेन । निर्दग्धाः समकमेव समग्रभाण्डोपकरणैः । / 32 / / नवरं सः एकः एव स्थविरः निजभाण्डशकटिकासहितः । अनुकम्पया देव्या प्रापितः वाञ्छितं स्थानम् । / 33 / / ततः भोः आनन्दमुनीन्द्र ! ते यथा वणिजः अतिविमूढाः । अतिलोभेणाऽभिभूताः सर्पतः विनाशमापन्नाः । / 34 / / तथा तव धर्मसूरिः श्रमणः वरज्ञातकुलसमुद्भूतः । लब्धप्रसिद्धिः भुवनत्रयेऽपि श्रमणः महावीरः ॥35॥ असुर- सुर-नाग-1 ग- किन्नर-नर-नरपतिपूजनीयपादकमलः । एतावन्मात्रयाऽपि श्रिया सन्तोषमलभमानः ॥ 36 ॥ 1197 त्यारपछी तीव्र अग्निथी व्याप्त तेनी दृष्टिवडे तेओ समग्र भांडोपकरण सहित एकी साथे बळी गया, , (32) मात्र ते एक ज स्थविरने पोताना भांड अने गाडा सहित पासे रहेली देवीए अनुकंपावडे इच्छित स्थाने पहोंयाड्यो, (33) तो हे आणंद मुनि! ते अतिमूढ वाणीयाओ अतिलोभथी पराभव पामीने जेम सर्पथी विनाश पाम्या (34) ते ज प्रमाणे उत्तम ज्ञातकुळमां उत्पन्न थयेल अने त्रण भुवनमां 'श्रमण भगवान महावीर' एवी प्रसिद्धिने पामेला तारा धर्माचार्य असुर, सुर, नाग, किन्नर, मनुष्य अने राजाओवडे चरणकमळनी पूजाने पाम्यो छे, छतां
Page #133
--------------------------------------------------------------------------
________________ 1198 श्रीमहावीरचरित्रम् जै एत्तो मह संमुहमभत्तिपर वयणलेसमवि विही। तमहं तवतेएणं भासरासिं करिस्सामि ॥37 / / जह पुण सो थेरनरो ते वणिए सव्वहा निवारितो। न विणट्ठो तह आणंद! तंपि नाहं विणासिस्सं ॥38 / / ता गच्छ तुमं नियधम्मसूरिणो kahasu savvamavi eyN| बलिणा समं विरोहो न कयाइ सुहावहो होइ । / 39 / / एवं निसामिऊण आणंदमहरिसी सच्छहिययत्तणेण समुप्पन्नभयसंकप्पो अपरिसमत्तभिक्खाकज्जोऽवि तओ ठाणाओ सिग्घाए गईए समागओ जिणंतियं, तिक्खुत्तो आयाहिणपयाहिणपुव्वगं वंदिऊण गोसालगोवैठं वणियदिटुंतं दिट्ठीविसभुयगदहणपज्जवसाणं यदि इतः मम सम्मुखम् अभक्तिपरं वचनलेशमपि व्क्स्स्य्ति। तमहं तपस्तेजसा भस्मराशिं करिष्यामि । / 3 / / यदि पुनः सः स्थविरनरः तान् वणिजः सर्वथा निवारयन् । न विनष्टः तथा आनन्द! त्वामपि नाऽहं विनाशयिष्यामि । / 38 / / ततः गच्छ त्वं निजधर्मसूरये कथय सर्वमपि एत्त्। बलिना समं विरोधः न कदापि सुखावहः भवति । / 39 / / ___ एवं च निःशम्य आनन्दमहर्षिः स्वच्छहृदयत्वेन समुत्पन्नभयसङ्कल्पः अपरिसमाप्तभिक्षाकार्यः अपि ततः स्थानतः शीघ्रया गत्या समागतः जिनाऽन्तिकम्, त्रिधा आदक्षिणप्रदक्षिणापूर्वकं वन्दित्वा गोशालकोपदिष्टं वणिग्दृष्टान्तं दृष्टिविषभुजगदहनपर्यवसानं सर्वं परिकथयति, पृच्छति च 'भगवन्! आटली बधी लक्ष्मीवडे पण संतोषने पामतो नथी; माटे जो हवे पछी मारी सन्मुख अभक्तिवाळा वचनना लेशने पण बोलशे तो हुं तेने मारा तपना तेजवडे भस्मराशि करी दैश. (35/37/37) वळी जेम ते वाणीयाओने सर्वथा प्रकारे निषेध करतो ते स्थविर पुरुष विनाश न पाम्यो तेम ते आणंद! तने पण हुं विनाश नहीं पमाडुं, (38) तेथी तुं तारा धर्माचार्य पासे जा, अने आ सर्व वृत्तांत कहे; केमके बळवाननी साथे विरोध कदापि सुखकारक नही थाय.' (38) आ प्रमाणे सांभळीने ते आनंद नामना महर्षि, स्वच्छ हृदयवाळा होवाथी भयना संकल्पने पाम्या, तेथी भिक्षानुं कार्य समाप्त (पूर्ण) कर्या विना ज ते स्थानथी शीध्र गतिए करीने जिनेश्वर पासे आव्या. त्रण वार दक्षिण बाजुथी आरंभीने, दक्षिण बाजुए फरीने आववारूप प्रदक्षिणापूर्वक वंदना करीने गोशाळके कहेलुं वणिकनुं
Page #134
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1199 सव्वं परिकहेइ, पुच्छइ य-'भयवं! किं गोसालो evaMvihassa'tthassa करणंमि समत्थो न वा?|' भगवया भणियं-'आणंद! समत्थो चेव, केवलं अरहंताणं भगवंताणं असमत्थो, परितावमेत्तं पुण करेज्जा, ता गच्छ तुमं गोयमाईणं समणाणं एयमटुं कहेहि, जहा-मा तुब्भं कोइ गोसालं मंखलिपुत्तं ममंतियं पाउब्भूयं समाणं धम्मियाएवि पडिचोयणाए पडिचोएज्जा, जओ एस ममं मिच्छं पडिवन्नो त्ति । एवं च विणएण पडिसुणेत्ता गओ आणंदो गोयमाईण समीवं कहिउमारद्धो य तं विय्र्ण्। एत्यंतरे गोसालो अत्तणो पराभवमसहंतो संपत्तो जिणसमीवं, अदूरे य ठाऊण भगवओ अभिमुहं एवं भणिउं पवत्तो-'भो कासव! तुमं मम हुत्तं एवं वयसि-एस गोसालो मंखलिपुत्तो मम धम्मंतेवासी इच्चाइ, तन्नं(=तं णं) मिच्छा, जो हि गोसालो तुमंतेवासी सो सुक्काभिजाइओ भवित्ता कालमासे कालं काऊण अन्नयरेसु देवलोएसु देवत्ताए उववन्नो, अहं पुण उदाई नाम महामुणी विचित्ततवचरणासमत्थं किं गोशालः एवंविधस्य अर्थस्य करणे समर्थः न वा?|' भगवता भणितं 'आनन्द! समर्थः एव, केवलं अहर्ता भगवताम् असमर्थः, परितापमानं पुनः कुर्यात्, ततः गच्छ त्वं गौतमादीनां श्रमणानां एतदर्थं कथय यथा-मा यूयं केऽपि गोशालं मङ्खलिपुत्रं ममाऽन्तिकं प्रादुर्भूतं सन्तं धर्मितयाऽपि प्रतिनोदनया प्रतिनोदयतु, यतः एषः मम मिथ्यात्वं प्र्तिप्न्न्ः। एवं च विनयेन प्रतिश्रुत्य गतः आनन्दः गौतमादीनां समीपं कथयितुमारब्धवान् च तद्व्यतिकरम् । अत्रान्तरे गोशालकः आत्मनः पराभवं असहमानः सम्प्राप्तः जिनसमीपम्, अदूरं च स्थित्वा भगवतः अभिमुखम् एवं भणितुं प्रवृत्तवान् 'भोः काश्यप! त्वं मम अभिमुखं एवं वदसि 'एषः गोशालः मङ्खलिपुत्रः मम धर्मान्तेवासी इत्यादि तन्मिथ्या, यो हि गोशालः तवाऽन्तेवासी सः शुक्लाभिजात्यः भूत्वा कालमासे कालं कृत्वा अन्यतरेषु देवलोकेषु देवतया उप्प्न्न्ः। अहं पुनः उदायी नामकः महामुनिः विचित्रतपश्चरणाऽसमर्थं निजदेहमुज्झ्य तस्य गोशालकस्य दृष्टांत, दृष्टिविष सर्षे सर्वेने बाळी नांख्या ते पर्यत सर्व कही बताव्युं, अने पछी पूछ्युं के हे भगवन्! शुं गोशाळो आवा प्रकारनुं कार्य करवामां समर्थ छे के नथी?" भगवाने कह्युं के-"समर्थ ज छे. मात्र अरिहंत भगवानने तेवुं करवामां असमर्थ छे. तेने मात्र परिताप करी शके, तेथी तुं जा अने गौतमादिक साधुओने आ वृत्तांत कहे के-मंखलीपुत्र गोशालक अहीं मारी पासे प्रगट थाय त्यारे तेने कोइए धर्मनी पडिचोयणा (प्रेरणा) वडे पण प्रेरवो नहीं, केमके ते माराथी विपरीतपणाने पाम्यो छे. आ प्रमाणे भगवानना वचनने विनयवडे अंगीकार करी आनंद मुनि गौतमादिकनी पासे गया, अने तेमने ते सर्व वृत्तांत तेणे कह्यो. तेवामां पोताना पराभवने न सहन करतो गोशाळो जिनेश्वरनी समीपे आव्यो. भगवाननी सन्मुख ऊभो रहीने आ प्रमाणे कहेवा लाग्यो केहे काश्यपगोत्री! तमे मारी समक्ष आ प्रमाणे बोलो छो के-A मंखलीपुत्र गोशाळो मारो धर्मनो शिष्य छे इत्यादि. ते तमारुं वचन मिथ्या-असत्य छे. तमारो शिष्य जे गोशाळो हतो, ते सारा कुळनो थैने मरण समये मरण पामीने कोई एक देवलोकमां देवपणे उत्पन्न थयो छे. हुं तो उदायी नामनो महामुनि विचित्र प्रकारना
Page #135
--------------------------------------------------------------------------
________________ 1200 श्रीमहावीरचरित्रम् नियदेहमुज्झिऊणं तस्स गोसालगस्स सरीरगं थिरं धुवं धारणिज्जं सीयसहं उण्हसहं खुहापिवासासह विविहदंस-मसगाइपरीसहोवसग्गसहं थिरसंघयणंतिकाऊण तमणुपविठ्ठो, ता भो कासवा! साहु तुमं अपरियाणिऊण मं गोसालं मंखलिपुत्तं वाहरसि । ' एवं च तेण भणिए भगवया महावीरेण जंपियं-'भो गोसालग! जहा कोइ चोरपुरिसो विविहपहरणहत्येहिं खंडरक्खपामोक्खनरनियरेहिं पारब्भमाणो णो कत्थइ गर्ल्ड वा दरिं वा दुग्गं वा वणगहणं वा अत्तणो गोवणत्थं अपावमाणो एगेण उन्नालोमेण वा, सणलोमेण वा, कप्पासपुंभेण वा, तणसूएण वा तदंतरे दिन्नेण व अत्ताणमणावरियंपि आवरियंपिव मण्णेमाणो निब्भओ निरुव्विग्गो अच्छइ, एवमेव तुमंपि गोसाला! अणण्णो संतो अण्णमप्पाणं वागरेसु, ता मा एवमलीयं वाहरसु, सुच्चेव तुह सरीरच्छाया, नो अन्नत्ति । एवं च भगवया वुत्तो समाणो पज्जलियपयंडकोवानलो उच्चावएहिं वयणेहिं जयगुरू अक्कोसिऊण भणइ-'भो कासव! शरीरं स्थिर, ध्रुवं, धारणीयं, शीतसहं, उष्णसहं, क्षुधा-पिपासासह विविधदंशमशकादिपरीषहोपसर्गसहं स्थिरसङ्घयणमिति कृत्वा तमनुप्रविष्टवान्, ततः भोः काश्यप! साधु त्वं अपरिज्ञाय मां गोशालः मङ्खलिपुत्रः (इति) व्याह्र्ति|' एवं च तेन भणिते भगवता महावीरेण जल्पितं 'भोः गोशालक! यथा कोऽपि चौरपुरुषः विविधप्रहरणहस्तैः खण्डरक्षप्रमुख-नरनिकरैः प्रारभ्यमाण: नो कुत्रापि गर्ता वा, दरी वा, दुर्गं वा, वनगहनं वा आत्मनः गोपनार्थं अप्राप्नुवत् एकेन उर्णरोम्णा वा, शणरोम्णा वा, नीरसकर्पासेन, तृणसूत्रेण वा तदन्तरे दत्तेन वा आत्मानम् अनावृतमपि आवृत्तं मन्यमानः निर्भयः, निरुद्विग्नः आस्ते । एवमेव त्वमपि गोशाल! अनन्यः सन अन्यमात्मानं व्याकरोषि, ततः मा एवमलीकं व्याहर, सा एव तव शरीरच्छाया, नो अन्या|' एवं च भगवता उक्तः सन् प्रज्वलितप्रचण्डकोपाऽनलः तपकर्मने आचरवामां असमर्थ पोताना शरीरनो त्याग करीने ते गोशाळानुं आ शरीर के जे स्थिर, दढ, धारण करी शकाय तेवुं, शीतने सहन करनार, उष्णने सहन करनार, भूख-तरशने सहन करनार. विविध प्रकारना देश, मशक विगेरे परिषदो तथा उपसर्गोने सहन करनार अने स्थिर संघयणवाळुं छे, एम जाणीने ते देहने विषे पेठो छुं. तेथी हे काश्यप! तमे जाण्या विना ज मने गोशालक मंखलीपुत्र एम कहो छो ते बहु सारुं.' आ प्रमाणे तेणे कह्युं त्यारे भगवान महावीरस्वामीए तेने कह्युं के-हे गोशालक! जेम कोइ चोर पुरुषनी पाछळ विविध प्रकारना शस्त्रो हाथमां धारण करीने दंडपाशक (कोटवाळ) विगेरे लोकोनो समूह मारवा माटे दोडड्यो, ते वखते पोताने संतावा माटे कोइ ठेकाणे खाडो, गुफा, किल्लो के गाढ वन नहीं पामवाथी पोतानी वच्चे राखेला एक ऊनना तांतणावडे, एक शणना तांतणाव!, एक रूना पुंभडावडे के एक तृणनी सळीवडे पोताना देहने नहीं ढांक्या छतां पण ढांक्यो छे एम मानतो निर्भय अने उद्वेग रहित थैने रहे, तेवी ज रीते हे गोशालक! तुं बीजो नहीं छतां पोताने बीजो kahe che, to te A प्रमाणे जूठुं न बोल. तारा शरीरनी कांति ते ज छे, बीजी नथी. आ प्रमाणे भगवाने कह्युं त्यारे तेनो प्रचंड कोपाग्नि जाजवल्यमान थयो, अने ऊंचा-नीचा वचनोवडे जगद्गुरुने आक्रोश
Page #136
--------------------------------------------------------------------------
________________ अष्टमः प्रस्ताव 1201 नट्ठोसि अज्ज, भट्ठोसि अज्ज, अज्जेव न भवसि तुमंति, जो गिरिकंदरसुत्तं सीहं बोहेसि कीलाए|' एत्यंतरे भयवओ महावीरस्स अंतेवासी सव्वाणुभूईनामो अणगारो धम्मायरियाणुरागेणं एयमढें सोढुमपारयंतो समागंतूण एवं भणिउमारद्धो-'भो गोसालग! तहारूवस्स समणस्स वा माहणस्स वा अंतिए जे एगमवि धम्मियं वयणं निसामिति तेऽवि तं वंदंति, नमसंति, गुरुबुद्धीए पज्जुवासंति, किं पुण तुमं जो मूलाओ च्चिय भयवया चेव पव्वाविओ सिक्खाविओ बहुस्सुतीकओ भगवओ चेव मिच्छं पडिवज्जतो न लज्जसि?, ता मा एवं कुणसु, अज्जावि सो चेव तुमं, सा चेव तुह देहच्छाया, कीस अप्पाणं अवलवेसित्ति वुत्ते सव्वाणुभूइं मुणिं गोसालो समुच्छलियकोवानलो तं दिव्वं पयडं अणहियासणिज्जं तेउलेसं पक्खिविऊण niddahai tkkhnnenn| so ya तेयनिद्दड्ढो सुहज्झवसायाणुगओ मरिऊण सहस्सारे कप्पे उच्चाऽवचैः वचनैः जगद्गुरुं आक्रुश्य भणति 'भोः काश्यप! नष्टः असि अद्य, भ्रष्टः असि अद्य, अद्यैव न भवसि त्वम्, यः गिरिकन्दरासुप्तं सिंह बोधयति क्रीद्द्या|' अत्रान्तरे भगवतः महावीरस्य अन्तेवासी सर्वानुभूतिनामकः अनगारः धर्माचार्याऽनुरागेण एतदर्थं सोढुम् अपारयन् समागत्य एवं भणितुम् आरब्धवान् 'भोः गोशालक! तथारूपस्य श्रमणस्य वा, ब्राह्मणस्य वा अन्तिके ये एकमपि धार्मिकं वचनं निश्रुण्वन्ति तेऽपि तं वन्दन्ते, नमन्ति, गुरुबुद्ध्या प्र्युपास्न्ते। किं पुनः त्वं यः मूलतः एव भगवता एव प्रव्राजितः, शिक्षापितः, बहुश्रुतीकृतः भगवतः एव मिथ्यात्वं प्रतिपद्यमानः न लजसे?, तस्माद् मा एवं कुरु, अद्यापि सः एव त्वं, सा एव तव देहच्छाया, कस्माद् आत्मानं अपलपसि?' इति उक्ते सर्वानुभूतिं मुनिं गोशालकः समुच्छलितकोपाऽनलः तां दिव्यां प्रकटां अनध्यासनीयां तेजोलेश्यां प्रक्षिप्य निर्दहति तत्क्षणेन । सः च तेजोनिर्दग्धः शुभाऽध्यवसायाऽनुगतः मृत्वा सहस्रारे कल्पे अष्टादशसागरः करीने कहेवा लाग्यो के हे काश्यप! तुं आजे नाश पाम्यो छे, तुं आजे भ्रष्ट थयो छे, आजे ज तुं नथी के जेथी तुं पर्वतनी गुफामां सूतेला सिंहने क्रीडाए करीने जगाडे छे. आ अवसरे भगवान श्री महावीर स्वामीना शिष्य सर्वानुभूति नामना अनगार धर्माचार्य परना अनुरागने लीधे आ बनाव सहन करवाने समर्थ नहीं होवाथी त्यां आवीने आ प्रमाणे कहेवा लाग्या के- हे गोशालक! तथा प्रकारना श्रमण भगवाननी पासे जे माणस एक पण धार्मिक वचनने सांभळे ते पण तेने वंदना करे, नमस्कार करे अने गुरुपणानी बुद्धिथी तेनी सेवा kare che; to tAre mATe to शुं कहेवुं? के जे तने मूळथी ज (प्रथमथी ज) भगवाने प्रवज्या आपी छे, शिक्षा आपी छे, अने तने बहुश्रुत पण कर्यो छे, ते ज भगवानना विपरीतपणाने पामेला तने शुं लज्जा आवती नथी? तेथी ते आ प्रमाणे न कर. हजु पण तेज तुं छे. तारा शरीरनी कांति ते ज छे. केम तुं तारा आत्माने ओळवे छे?" आ प्रमाणे कह्युं त्यारे ते सर्वानुभूति मुनिने उछळता कोपाग्निवाळा गोशाळे ते दिव्य, प्रगट तेजोलेश्या नांखीने तत्काळ बाळी दीधा. ते तेजोलेश्याथी बळेला ते मुनि शुभ अध्यवसायमां रहेला हता एटले मरीने सहस्त्रार देवलोकमां अढार
Page #137
--------------------------------------------------------------------------
________________ 1202 श्रीमहावीरचरित्रम् अट्ठारससागराऊ देवो जाओत्ति । गोसालगोऽवि पुणो भयवंतं अणेगप्पयारेहिं दुव्वयणेहिं पहणिउं प्व्त्तो। इओ य सुनक्खत्तनामो साहू तहा अवक्कोसिज्जमाणं भगवंतं निसामिऊण तणं व नियजीवियमवि गणंतो सिग्घमागंतूण गोसालं जहा सव्वाणुभूई तहेव अणुसासइ, नवरं गोसालगपक्खित्ततेउलेसापलीविओ समाणो भयवंतं तिक्खुत्तो वंदिऊण सयमेव पंच महव्वयाई उच्चारेइ, समणा य समणीओ खामेइ, आलोइयपडिक्कंतो य कालं काऊण अच्चुए कप्पे बावीससागरोवमाउयदेवेसु देवत्तेणं उव्वज्जइ । एवं च तम्मि पंचत्तं गए संते गोसालो दुन्निग्गहिओ वेयालोव्व लद्धावयासो विसेसओ परुसक्खराहिं गिराहिं तज्जणं कुणंतो वागरिओ सकारणं जयगुरुणाऽभो महाणुभाव! गोसालग सिठ्ठपहसमैक्कंतं तुह चरियं, जं मए पव्वाविओ मए सिक्खाविओ मए बहुस्सुईकओ ममावि अवण्णवाई जाओ सि। एवं च जयगुरुणा सयमेव संलत्ते तेण अणाकलियकोवावेगेण सत्तट्ठ पयाई पच्चोसक्किऊण पमुक्का महया संरंभेण भगवओ अभिमुहा तेउलेसा। देवः जात्ः। गोशालकः अपि पुनः भगवन्तम् अनेकप्रकारैः दुर्वचनैः प्रहन्तुं प्र्वृत्त्वान्। इतश्च सुनक्षत्रनामकः साधुः तथा आक्रोश्यमानं भगवन्तं निःशम्य तृणमिव निजजीवितमपि गणयन् शीघ्रमागत्य गोशालकं यथा सर्वानुभूतिः तथैव अनुशास्ति, नवरं गोशालप्रक्षिप्ततेजोलेश्याप्रदीपितः सन् भगवन्तं त्रिधा वन्दित्वा स्वयमेव पञ्च महाव्रतानि उच्चरति, श्रमणानां च श्रमणीनां क्षाम्यति, आलोचितप्रतिक्रान्तश्च कालं कृत्वा अच्युते कल्पे द्वाविंशतिसागरोपमायुष्कदेवेषु देवत्वेन उत्प्द्य्ते। एवं च तस्मिन् पञ्चत्वं गते सति गोशालः दुर्निगृहीतः वेतालः इव लब्धाऽवकाशः विशेषतः परुषाऽक्षराभिः गिर्भिः तर्जनं कुर्वन् व्याकृतः सकारणं जगद्गुरुणा 'भोः महानुभाव! गोशालक! शिष्टपथसमतिक्रान्तं तव चरित्रम्, यद् मया प्रव्राजितः, मया शिक्षापितः, मया बहुश्रुतीकृतः ममाऽपि अवर्णवादी जातः असि|' एवं च जगद्गुरुणा स्वयमेव संलप्ते तेन अनाकलितकोपाऽऽवेगेन सप्ताऽष्टौ पदाति प्रत्यवष्वष्क्य प्रमुक्ता महता संरम्भेण भगवतः अभिमुखा तेजोलेश्या । सागरोपमना आयुष्यवाळा देव थया. गोशाळो पण फरीथी भगवानने अनेक प्रकारना दुर्वचनोवडे कहेवा लाग्यो. ते वखते सुनक्षत्र नामना साधु तथा प्रकारे आक्रोश कराता भगवानने सांभळीने, पोताना जीवितने तृण समान गणीने तत्काळ त्यां आवीने गोशाळकने जेम सर्वानुभूतिए कह्युं हतुं तेम कह्युं. विशेष ए के-गोशालके नांखेली तेजोवेश्याथी बळता ते मुनिए भगवानने त्रण वार वांदीने पोते ज पांच महाव्रतोनो उच्चार कर्यो, साधुसाध्वीओने खमाव्या, आलोचना तथा प्रतिक्रमण करी, काळधर्म पामीने अश्रुत देवलोकमां बावीश सागरोपमना आयुष्यवाळा देवोनी मध्ये देवपणे उत्पन्न थया. आ प्रमाणे ते मुनि मरण पाम्या त्यारे गोशाळो दुःखे करीने निग्रह (वश) करी शकाय तेवा वेताळनी जेम अवकाश पामीने विशेष करीने कठोर वाणीवडे तर्जना करवा लाग्यो, त्यारे तेने कारणे सहित भगवाने कह्युं- हे महानुभाव! गोशाळा! तारुं चरित्र सपुरुषोना मार्गने उल्लंघन करनारुं छे. केमके में ज तने प्रवज्या आपी, में ज शिक्षा आपी अने में ज बहुश्रुतवाळो कर्यो, तो मारो ज अवर्णवाद करनारो तुं थयो. आ प्रमाणे जगद्गुरुए पोते ज कह्युं त्यारे तेणे न धारी शकाय एवा (अत्यंत) क्रोधना आवेशथी सात आठ पगलां पाछा खसीने मोटा वेगवडे भगवाननी सन्मुख तेजोवेश्या मूकी.
Page #138
--------------------------------------------------------------------------
________________ 1203 अष्टमः प्रस्तावः अह मंदरगिरिरायं व निट्ठरं जिन्न्स्रीर्म्क्क्मिउण्। असमत्था मारुयमंडलिव्व सा निहयमाहप्पा ॥1॥ सयलदिसामुहपसरिययंडतरतेयरैयपरिवेसा । आरत्तियदीवयमालियव्व सक्खा विरायंती । / 2 / / jcctvnnijjpuNjujjlNgphpddlvijiysohss| भीयव्व तक्खणं चिय सामिस्स पयाहिणं कुणै । / 3 / / तप्फरिसवसेण य भुवणबंधुणो अमयसीयतणुणोऽवि । जाओ मणागमेत्तं परितावो सव्वगत्तंमि । / 4 / / सा य तेउलेसा 'अहो अहं इमिणा महापावेण एरिसमकज्जं कारावियत्ति जायतिव्वकोवव्व अथ मन्दरगिरिराजमिव निष्ठुरं जिनशरीरमाक्रम्य । असमर्था मारुतमण्डली इव सा निहतमाहत्म्या । / 1 / / सकल दिन्ग्मुख्प्र्सृत्प्र्च्न्न्द्द्त्र्तेजोर्चित्प्रिवेस्सा। आरात्रिकदीपकमालिका इव साक्षाद् विराजमाना । / 2 / / jaatytpniiypunyjojjvlaanggprbhaapttlvijitshobhsy| भीता इव तत्क्षणमेव स्वामिनः प्रदक्षिणां करोति । / 3 / / तत्स्पर्शवशेन च भुवनबन्धोः अमृतशीततनोः अपि । जातः मनाग् मात्रं परितापः सर्वगात्रे ॥4॥ सा च तेजोलेश्या 'अहो अहमनेन महापापेन एतादृशमकार्यं कारिता' इति जाततीव्रकोपा इव ते वखते मेरुपर्वतनी जेवा कठण जिनेश्वरना शरीरने आक्रमण करवा वायुमंडळनी जेम असमर्थ तेजलेश्यानुं माहात्म्य उस् , (1) समग्र दिशाओना मुखमां प्रसरता प्रचंड तेजनो गोळाकार परिधि रचायो, तेथी ते वेश्या साक्षात् आरतिना हापानी श्रेएनी ठेवी zowqn अल्. (2) जातिवंत सुवर्णना समूह जेवा देदीप्यमान भगवानना शरीरनी कांतिना समूहवडे तेनी शोभा हणाइ जवाथी जाणे ते भय पामी होय तेम तत्काळ स्वामीनी प्रदक्षिणा करवा लागी. (3) तेना स्पर्शना वशथी अमृत जेवा शीतळ शरीरवाळा पण जगतबंधुना सर्व गात्रोमां कांइक परिताप थयो. (4) त्यारपछी-"अहो! आ महापापीए (गोशाळाए) मारी पासे आवुं अकार्य कराव्युं. एम समजीने जाणे तीव्र
Page #139
--------------------------------------------------------------------------
________________ 1204 श्रीमहावीरचरित्रम् उड्ढे उप्पैत्ता गोसालगस्स सरीरं डहमाणी अंतो लहुमणुपविठ्ठा, तओ गोसालो काउरिसोव्व समत्येण नियतेएण विणिहओऽवि घिटिममवलंबिऊण एवं पयंपेइ-'अहो कासवा! तुम मम इमिणा तेएण अभिहओ संतो अंतो छण्हं मासाणं पित्तजरपरिगयसरीरो दाहवेयणोवक्कमियाउओ छउमत्यो चेव कालं क्रिस्स्सि। भगवया भणियं-'भो मंखलिपुत्त! नो खलु अहं तुह तेएण अहिहओ छण्हं मासाणं अंतो कालं करिस्सामि, किं तु अन्नाइं सोलस वासाइं पडिपुन्ननाणदंसणधरो विहरिस्सामि, पच्छा खवियसयलकम्मंसो सिवपयं गमिस्सामि, तुमं पुण अप्पणो तेएण निद्दड्ढसरीरो अंतो सत्तरत्तस्स पित्तमहाजरजलणपलित्तगत्तो छउमत्थो चेव कालं क्रिस्स्सित्ति। अह सव्वत्थवि नयरे मुद्धजणो जंपिउं स्माद्ध्त्तो। दोण्हं एत्थ जिणाणं परोप्परं वट्टै विवाओ । / 1 / / उर्ध्वं उत्पत्य गोशालकस्य शरीरं दहन्ती अन्तः लघुः प्र्विस्स्त्ता। ततः गोशालः कापुरुषः इव समस्तेन निजतेजसा विनिहतः अपि धृष्टिमवलम्ब्य एवं प्रजल्पति 'अहो काश्यप! त्वं मम अनेन तेजसा अभिहतः सन् अन्तः अन्तः षण्णां मासानां पित्तज्वरपरिगतशरीरः दाहवेदनोपक्रान्तायुष्कः छद्मस्थः एव कालं करिष्यसि । ' भगवता भणितं 'भोः मङ्खलिपुत्र! नो खलुं अहं तव तेजसा अभिहतः षण्णां मासानां अन्तः कालं करिष्यामि, किन्तु अन्यानि षोडष वर्षाणि प्रतिपूर्णज्ञानदर्शनधरः विहरिष्यामि, पश्चात् क्षपितसकलकर्मांशः शिवपदं गमिष्यामि, त्वं पुनः आत्मनः तेजसा निर्दग्धशरीरः अन्तः सप्तरात्र्याः पित्तमहाज्वरज्वलनप्रदीप्तगात्रः छद्मस्थः एव कालं क्रिस्स्य्ति|' अथ सर्वत्राऽपि नगरे मुग्धजनः जल्पितुं समारब्धवन्तः । द्वयोः अत्र जिनयोः परस्परं वर्तते विवादः ॥1॥ कोपवाळी थै होय तेम ते तेजोलेश्या ऊंचे ऊडीने गोशाळाना शरीरने बाळती तेनी अंदर शीध्रपणे पेसी गइ. त्यारपछी कापुरुष(दुष्ट पुरुषोनी जेवो गोशाळो पोताना समर्थ तेजवडे हणाया छतां पण धृष्टता (पैर्य) धारण करीने आ प्रमाणे बोलवा लाग्यो के-"अहो काश्यप! तुं आ मारा तेजथी हणायो छे तेथी छ मासनी अंदर पित्तवरवडे शरीर व्याप्त थवाथी दाहनी वेदनावडे आयुष्यनो उपक्रम थैने छबस्थपणे काळधर्मने पामीश.' त्यारे भगवाने तेने कह्युं के-"हे मंखलीपुत्र! निच्चे हुं तारा तेजथी हणाइने छ मासनी अंदर काळ नहीं करुं, परंतु हजु बीजां सोळ वर्ष परिपूर्ण (केवळ) ज्ञान-दर्शनने धारण करतो विचरीश. पछी सर्व कर्मोना अंशोनो क्षय करीने मोक्षपद पामीश, परंतु ते पोताना तेजवडे बळेला शरीरवाळो सात रातदिवसमां ज पित्तमहावररूपी अग्निवडे प्रदीप्त गात्रवाळो छद्मस्थ अवस्थाए ज काळधर्म पामीश.' त्यारपछी समग्र नगरमां मुग्धजनो परस्पर बोलवा लाग्या के "अहीं बे जिनेश्वरोनो परस्पर विवाद चाले che. (1)
Page #140
--------------------------------------------------------------------------
________________ 1205 अष्टमः प्रस्तावः तत्थेगो भणइ इमं पुलिं कालं करिस्ससि तुम्ण्ति। इयरोविहु तदभिमुहं इममेव पयंपए वयणं । / 2 / / न मुणिज्जइ परमत्थो को मिच्छा वयै को य सच्चंति?| कुसला भणंति वीरो सच्चं वागरै नो इयरो ॥3॥ इओ य जयगुरू नियसमणगणमामंतिऊण भणइ-'भो समणा! जह तणरासी तुसरासी पत्तरासी बुसरासी वा जलणजालापलीविया समाणी पणट्ठतेया जायै, एवं गोसालो मम वहाय तेयं निसिरित्ता विणट्ठतेउलेसमाहप्पो जाओ, तम्हा छंदेण निब्भया तुब्भे एयं धम्मियाए चोयणाए पडिचोएह, हेऊदाहरणकारणेहिं निप्पिट्ठपसिणवागरणं करेहत्ति वुत्ते तहत्ति पडिसुणित्ता जयनाहं च सविणयं वंदिऊण समणा तं भणिउं प्व्त्ता। तत्रैकः भणति इमं 'पूर्वं कालं करिष्यति त्वम्' इति । इतरोऽपि खलु तदभिमुखं इदमेव प्रजल्पति वचनम् । / 2 / / न ज्ञायते परमार्थ कः मिथ्या वदति कश्च स्त्य्म्?| कुशलाः भणन्ति वीरः सत्यं व्याकरोति नो इतरः । / 3 / / इतश्च जगद्गुरुः निजश्रमणगणमाऽऽमन्त्र्य भणति 'भोः श्रमणाः! यथा तृणराशिः, तुषराशिः, पत्रराशिः, बुसराशिः वा ज्वलनज्वालाप्रदीपितः सन् प्रणष्टतेजा जायते एवं गोशालः मम वधाय तेजः निसृत्य विनष्टतेजोलेश्यामाहात्म्यः जात्ः। तस्मात् छन्देन निर्भयाः यूयं एवं धार्मिकया नोदनया प्रतिनोदयत, हेतूदाहरणकारणैः निष्पृष्टप्रश्नव्याकरणं कुरुत' इति उक्ते तथेति प्रतिश्रुत्य जगन्नाथं च सविनयं वन्दित्वा श्रमणाः तं भणितुं प्रवृत्तवन्तः- तेमां एक जण बीजाने कहे छे के-तुं प्रथम काळधर्मने पामीश त्यारे बीजो पण तेनी सन्मुख ते ज वचन बोले छ. (2) आनो परमार्थ समजातो नथी के-कोण असत्य बोले छे अने कोण सत्य बोले छे?" परंतु कुशळ पुरुषो तो अम बोलता हता-वार भगवान सत्य बोट छ. पीठो सत्य बोलतो नथी. (3) त्यारपछी जगद्गुरुए पोताना साधु समुदायने बोलावीने कह्युं के "हे साधुओ! जेम तृणनो ढगलो, फोतरानो ढगलो, पांदडांनो ढगलो के बसनो ढगलो अग्निनी वाळाथी बळीने तेज रहित थई जाय छे, तेम गोशाळे मारा वधने माटे तेजोलेश्या मूकीने पछी तेजलेश्याना माहात्म विनानो थयो छे, तेथी इच्छा प्रमाणे निर्भय थैने तमे धर्मनी प्रेरणावडे प्रेरणा करो. हेतु, उदहरण अने कारणे करीने तेने प्रश्नोत्तर रहित करो. आ प्रमाणे भगवाने कह्युं त्यारे बहु सारुं' एम तेमनुं वचन अंगीकार करी, विनय सहित वंदना करी ते साधुओ तेने कहेवा लाग्या के :
Page #141
--------------------------------------------------------------------------
________________ 1206 किं च-भो गोसालग! किं तुज्झ दंसणे एस सत्थपरमत्थो । जं लोग मग्गचुक्कं तरिसं कम्ममायरसि ? / / 1 / / तहाहि-धम्मगुरुं अवमन्नसि नियमाहप्पं पवित्थरसि बहुसो । जुत्तीहिवि जं न घडै तं भाससि मुक्कमज्जाय ! / / 2 / / वायाए जीवरक्खं पयडसि तं लोयमज्झयारंमि । सद्धम्मगुणपहाणे सयं तु निद्दहसि साहूवि । / 3 / / श्रीमहावीरचरित्रम् एवंविहं अकज्जं कुणंति न कयाइ किर चिलायावि । तुम पुण अलियवियद्दमेव सव्वं समायरियं । / 4 / / किं च भोः गोशालक ! किं तव दर्शने एषः शास्त्रपरमार्थः । यद् लोकमार्गभ्रष्टः त्वम् एतादृशं कर्माचरसि ? / / 1 / / तथाहि-धर्मगुरुं अवमन्यसे, निजमाहात्म्यं प्रविस्तारयसि बहुशः । युक्तिभिः अपि यन्न घटते तद्भाषसे मुक्तमर्याद ! / / 2 / / वाचया जीवरक्षां प्रकटयसि त्वं लोकमध्ये । सद्धर्मगुणप्रधानान् स्वयं तु निर्दहसि साधूनपि । / 3 / / एवंविधम् अकार्यं कुर्वन्ति न कदापि किल चिलाताः अपि । त्वया पुनः अलिकवितर्दमेव सर्वम् समाचरितम् ॥4॥ 'हे गोशाळा! शुं तारा दर्शनमां आ शास्त्रनो परमार्थ छे के जेथी लोकमार्गथी भ्रष्ट थयेला आवा कर्मने तुं आयरे छे? (1) हे मर्यादाना त्याग करनार! तुं धर्मगुरुनी अवज्ञा करे छे, पोताना (तारा) माहात्म्यने बहु विस्तारे छे, अने जे युक्तिथी पण घटतुं नथी तेवुं वचन बोले छे. (2) तुं लोकोनी मध्ये वाणीवडे करीने जीवरक्षा(अहिंसा धर्म)ने प्रगट करे छे, पण उत्तम धर्म अने गुणवाळा साधुओने तुं पोते ज बाळे छे. (3) आवा प्रकारनुं अकार्य तो भिल्ल लोको पण कदापि करता नथी, अने तें तो सर्व असत्य अने अद्धर ज आयरा यु. (4)
Page #142
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1207 न सरसि उवयारं एत्तियंपि जं रक्खिओ सि ज्य्गुरुन्ना। तह वेसियायणुम्मुक्कतेयनिडुज्झमाणंगो । / 5 / / ई भगवओ समणेहिं धम्मियाए चोयणाए चोइज्जमाणो गोसालो आसुरुत्तो कोवेण मिसिमिसेमाणो समाणो जाव साहूणं सरीरस्स रोममेत्तंपि निड्डहिउ~ न तरै ताव पडिहयसामत्थं तं नाऊण केऽवि आजीवियथेरा जयगुरुं गुरुत्तणेण पडिवन्ना, अन्ने पुण विवेगविरहिया तहेव ठिया । गोसालगोऽवि खणमेत्तं विगमिऊण रोसेण व माणेण य दीहुण्हं नीससंतो दाढियलोमाइं लुंचमाणो, हत्थे पकं पयंतो, चलणेहिं भूमिं कुट्टमाणो, अंतो विसप्पंतदुस्सहतेउल्लेसादाहवसेण य हा हओऽहमस्सीति पुणरुत्तं वाहरंतो अकयकज्जो चेव भगवओ समीवाओ नीहरिऊण गओ सट्ठाणं, जयगुरुणाऽवि जंपियं-'भो समणा! जं न स्मरसि उपकारं एतावदपि यद् रक्षितः असि जगद्गुरुणा । तथा वैश्यायनोन्मुक्ततेजोनिर्दह्यमानाऽङ्गः । / 5 / / इति भगवतः श्रमणैः धार्मिकया नोदनया नोद्यमानः गोशालः आशु रुष्टः कोपेन उद्दीप्तः सन् यावत् साधूनां शरीरस्य रोममात्रमपि निर्दग्धुं न शक्नोति तावत्प्रतिहतसामर्थ्य तं ज्ञात्वा केऽपि आजीविकस्थविराः जगद्गुरुं गुरुत्वेन प्रतिपन्नाः, अन्ये पुनः विवेकरहिताः तथैव स्थिताः । गोशालकोऽपि क्षणमात्रं विगम्य रोषेण च मानेन च दीघोष्णं निःश्वसन् श्मश्रुलोमानि लुञ्चन्, हस्ताभ्यां प्रकम्पमानः, चरणाभ्यां भूमिं कुट्टन्, अन्तः विसर्पदुःसहतेजोलेश्यादाहवशेन च 'हा! हतोऽहमसि' इति पुनरुक्तं व्याहरन अकृतकार्यः एव भगवतः समीपतः निहत्य गतः स्व्स्थान्म्। जगदगरुणाऽपि जल्पितं 'भोः "वेसीयायण नामना ऋषिए तेजोलेश्या मूकीने तारुं अंग बाळवा मांड्युं हतुं ते वखते जगद्गुरुए तारुं 26e। युं तु, ते 65|2ने 55 तुं संमारतो नथी?' (5) आ प्रमाणे भगवानना साधुओए धर्म संबंधी प्रेरणावडे गोशाळाने प्रेरणा करी त्यारे ते तत्काळ रोषवाळो थयो, अने क्रोध करीने धमधमतो ते ज्यारे साधुओना शरीरना रूंवाडा मात्रने पण बाळवाने समर्थ थयो नहीं त्यारे तेने नाश पामेला सामर्थ्यवाळो जाणीने केटलाएक आजीविका मतना स्थविर साधुओए जगद्गुरुने गुरुपणे अंगीकार कर्या. बीजा केटलाक विवेक विनाना त्यां ज रह्या. गोशाळो पण क्षणमात्र निर्गमन करीने (त्यां रहीने) रोषवडे अने मानवडे दीर्घ अने उष्ण निःश्वास नाखतो, दाढीना केशनुं लंचन करतो, हाथने कंपावतो, पगवडे भूमिने कुटतो तथा शरीरमां प्रसरता दुःसह तेजोवेश्याना दाहना विशे करीने "हा! हा! हुं हणाइ गयो' एम वारंवार बोलतो, कार्य कर्या विना ज भगवाननी समीपथी नीकळीने पोताने स्थाने गयो. पछी जगद्गुरुए कह्युं 1. वैशंपायन.
Page #143
--------------------------------------------------------------------------
________________ 1208 श्रीमहावीरचरित्रम इमं गोसालेण मम वहट्टा तेयं निसिटुं तं खलु अंग-वंग-मगह-मलय-मालव-अच्छ-वच्छकोच्छ-पाढ-लाढ-वज्जि-मासि-कासि-कोसल-अवाह-सुभुत्तराभिहाणाणं सोलसण्हं जणवयाणं उच्छायणाए भासरासीकरणयाए समत्थंति वुत्ते विम्हियहियया मुणिणो जाय्त्ति। सो य गोसालो कोडरनिहित्तहुयवहो तरुव्व निडुज्झमाणो कहिंपि रैं अलहंतो तस्स दाहस्स पसमणत्थं करकलिएणं भायणेणं मज्जपाणगं पियमाणो, तव्वससंभूयमएण य अभिक्खणं गायमाणो, अभिक्खणं नच्चमाणो, अभिक्खणं हालाहलाए कुंभकारीए अंजलिपग्गहपुव्वयं पणामं कुणमाणो, अभिक्खणं भंडगनिमित्तकुट्टियमट्टियंतोनिहित्तसिसिरकलिलसलिलेण सरीरं उवसिंचमाणो, अड्डवियड्डाइं पइक्खणं जंपमाणो परमसोगमुव्वहंतेण सिस्सगणेण सिसिरोवयारकारिणा परिवुडो दिणे गमेइ । श्रमणाः! यः इदं गोशालेन मम वधार्थं तेजः निःसृष्टं तत्खलु अङ्ग-वङ्ग-मगध-मलय-मालव-अच्छवत्स-कोच्छ-पाट-लाट-वज्जि-मासि-कासि-कोशलाऽवाह-सुभुत्तराऽभिधानान् षोडश जनपदान् उच्छादनाय भस्मराशिकरणाय समर्थम् 'इति उक्ते विस्मितहृदयाः मुनयः जाता। सश्च गोशालः कोटरनिहितहुतवहः तरुः इव निर्दह्यमानः कुत्राऽपि रतिं अलभमानः तस्य दाहस्य प्रशमनार्थं करकलितेन भाजनेन मद्यपानकं पिबन्, तद्वशसम्भूतमदेन च अभिक्षणं गायन्, अभिक्षणं नृत्यन्, अभिक्षणं हालाहलां कुम्भकारी अञ्जलिप्रग्रहपूर्वकं प्रणामं कुर्वन्, अभिक्षणं भाण्डनिमित्तकुट्टितमृत्तिकान्तःनिहितशिशिरकलिलसलिलेन शरीरम् उपसिञ्चन्, असमञ्जसं प्रतिक्षणं जल्पन्, परमशोकमुद्वहता शिष्यगणेन शिशिरोपचारकारिणा परिवृत्तः दिनानि ग्म्य्ति। 3-3 साधुनो! मी माझे भा2| धने माटे 4 te4 यु तुं, ते te4 मंस, , , मलय, भासव, a57, 157, 57, पाट, वाट, va4i, मासी, शी, शत, अपार सने सुमुत्तर नाम्न्। सोच देशाने 6.30 नांखवामां अने तेने भस्मराशि करवामां समर्थ हतुं. आ प्रमाणे भगवानना कहेवाथी सर्व साधुओ हृदयमां विस्मय पाम्या. हवे ते गोशाळो जेना कोटरमां अग्नि नांखेलो होय एवा वृक्षनी जेम बळतो, कोइ पण ठेकाणे प्रीतिने नहीं पामतो, ते दाहनी शांतिने माटे हाथमां राखेला पात्रवडे मदिरापान करतो, ते मदिराना वशथी उत्पन्न थयेला मद(कफ)वडे वारंवार गायन करतो, वारंवार नृत्य करतो, वारंवार हालाहला नामनी कुंभारणने बे हाथ जोडवापूर्वक प्रणाम करतो अने वासण बनाववा माटे कुटेली माटीमां नाखेला ठंडा घणा अग्राह्य पाणीवडे शरीरने सींचतो, क्षणे क्षणे जेम तेम अपशब्दोने बोलतो तथा मोटा शोकने वहन करता अने शिशिर उपचारने करता शिष्यवर्गवडे परिवरेलो ते दिवसोने पसार करवा लाग्यो.
Page #144
--------------------------------------------------------------------------
________________ 1209 अष्टमः प्रस्तावः तत्थ य सावत्थीए नयरीए अयंपुलो नाम आजीविओवासओ प्रिव्सि। सो य पुव्वरत्तावरत्तसमयंमि धम्मजागरियं जागरमाणो जायसंसओ विचिंतेइ-'अहमेयं सम्मं न मुणामि-तणगोवालिया किं संठाणा हवै? ता गच्छामि धम्मायरियं धम्मोवएसगं समुप्पन्नदिव्वनाणदंसणं सव्वन्नु गोसालं हालाहलाए कुंभकारीए आवणंमि वट्टमाणमापुच्छामि त्ति संपेहित्ता समुग्गयंमि दिणयरे अप्पमहग्घाभरणालंकियसरीरो साओ गिहाओ पडिनिक्खमित्ता पायविहारचारेणं कैवयपुरिसपरियरिओ गोसालयाभिमुहं गंतुं पयट्टो, कमेण य कुंभारावणसमीवमणुपत्तो समाणो तं गोसालं करकलियभायणमभिक्खणं मैरापाणं कुणमाणं, नच्चमाणं, गायमाणं, हालाहलाए कुंभकारीए अंजलिं विरयंतं, मट्टियासलिलेणं सरीरं परिसिंचमाणं, असंबद्धाइं वयणाइं पयंपमाणं पेच्छिऊण लज्जावसविमिलायंतलोयणो सहसच्चिय सणियं सणियं पच्चोसक्कंतो झडत्ति समीवट्ठिएहिं दिट्ठो गोसालयसिस्सेहिं । तओ वाहरिऊण तत्र च श्रावस्त्यां नगर्यां अयंपुलः नामकः आजीविकोपासकः परिवसति । सश्च पूर्वरात्राऽपररात्रसमये धर्मजागरिकां जाग्रन् जातसंशयः विचिन्तयति 'अहमेतत् सम्यग् न जानामि, तृणगोपालिका किं संस्थाना भवति? ततः गच्छामि धर्माचार्यं धर्मोपदेशकं समुत्पन्नदिव्यज्ञानदर्शनं सर्वज्ञं गोशालं हालाहलायाः कुम्भकार्याः आपणे वर्तमानम् आपृच्छामि इति सम्प्रेक्ष्य समुद्गते दिनकरे अल्पमहार्धाऽऽभरणाऽलङ्कृतशरीरः स्वकात् गृहात् प्रतिनिष्क्रम्य पादविहारचारेण कतिपयपुरुषपरिवृत्तः गोशालकाऽभिमुखं गन्तुं प्रवृत्तः, क्रमेण च कुम्भकाराऽऽपणसमीपमनुप्राप्तः सन् तं गोशालं करकलितभाजनम् अभिक्षणं मदिरापानं कुर्वन्, नृत्यन्, गायन्, हालाहलां कुम्भकारी अञ्जलिं विरचयन् मृत्तिकासलिलेन शरीरं परिसिञ्चन्, असम्बद्धानि वचनानि प्रजल्पन् प्रेक्ष्य लज्जावशविम्लानलोचनः सहसा एव शनैः शनैः प्रत्यवष्वस्कन् झटिति समीपस्थितैः दृष्टः goshaalkshissyaiH| ततः व्याहृत्य भणितः तैः 'भोः हवे ते श्रावस्ति नगरीमां अत्यंपुल नामनो आजीविका मतनो उपासक श्रावक वसतो हतो. ते मध्य रात्रिने समये धर्मजागरिकावडे जागतो संशय थवाथी विचार करवा लाग्यो के-"हुं आ सम्यक प्रकारे नथी जाणतो केतृणगोवालिका जातिनो जीव केवा संस्थानवाळो छे? आ संशय पूछवा माटे धर्माचार्य, धर्मोपदेशक, दिव्य ज्ञानदर्शनने धारण करनारा, सर्वज्ञ अने हालाहला नामनी कुंभारणनी दुकानमां रहेला गोशाळकनी पासे जाउं, अने पूछुं.' एम विचारीने सर्योदय थयो त्यारे थोडा अने मोटा मूल्यवाळा अलंकारो वडे शरीरने विभूषित करी, पोताना घरथी page चालतो केटलाक पुरुषोने साथे लै गोशाळानी सन्मुख जवा नीकळ्यो. अने अनुक्रमे ते कुंभारणनी दुकान समीपे आव्यो. त्यां ते गोशाळो हाथमां रहेला पात्रवडे वारंवार मदिरापान करतो, नृत्य करतो, गायन गातो, हालाहला कुंभारणने बे हाथ जोडीने प्रणाम करतो, माटीना जळवडे शरीरने सींचतो अने असंबद्ध vacanane bolato rahelo hato. tene joine लज्जाना वशथी तेनां नेत्रो मींचाई गयां, अने तत्काळ धीमे धीमे पाछो वळ्यो. तेटलामां पासे रहेला गोशाळाना शिष्योए तेने तरत ज जोयो, तेथी तेने बोलावीने कह्युं के-"हे अयंपुल!
Page #145
--------------------------------------------------------------------------
________________ 1210 श्रीमहावीरचरित्रम भणिओ-तेहिं-'भो अयंपुल! तुमं पच्छिमरयणीए तणगोवालियासंठाणविसयं संसयं पकओसि । ' अयंपुलेण भणियं-'भयवं! एवमेयं । ' पुणोऽवि गोसालगदुव्विलसियगोवणट्टया भणियं tehiM'bho अयंपुल! जं च तुह गुरू हत्थगयभायणे जाव अंजलिं विरयंतो विहरै तत्थवि एस भगवं इमाइं निव्वाणगमणसूयगाइं पज्जंतलिंगाइं वागरेइ, तंजहा__ चरिमं गेयं, चरिमं नढें, चरिमं अंजलिकम्मं, चरिमं पाणं अन्नं च मट्टियासीयलसलिलसरीराणुलिंपणपमुहं वावारं, ता अयंपुल! भगवओ चउवीसमतित्थगरस्स गोसालगस्स पुव्वभणियलिंगेहिं सूइओ संपइ निव्वाणगमणपत्थाओ व्त्त्त्ति। तम्हा गच्छ तुमं स एव तुह धम्मायरिओ इमं वागरणं वाग्रिही|' एवं च सोच्चा सो दढहरिसुच्छलंतपुलयजालो तदभिमुहं गंतुं प्य्त्त्त्तो। ते आजीवियथेरा सिग्घयरं गंतूण गोसालगस्स अयंपुलागमणं निवेएंति, तं च मज्जभायणाइ एगंते परिच्चयावेंति, आसणंमि य निव्ज्जाविण्ति। एत्थंतरे पत्तो अयंपुलो अयंपुल! त्वं पश्चिमरजन्यां तृणगोपालिकासंस्थानविषयं संशयं प्रकृतवान् असि । ' अयंपुलेन भणितं 'भगवन् एवमेव । ' पुनरपि गोपालकदुर्विलसितगोपनार्थं भणितं तैः 'भोः अयंपुल! यच्च तव गुरुः हस्तगतभाजने यावद् अञ्जलिं विरचयन् विहरति तत्राऽपि एषः भगवान् इमानि निर्वाणगमनसूचकानि पर्यन्तलिङ्गानि व्याक्रोति। तद्यथा - चरमं गेयं, चरमं नाट्य, चरमं अञ्जलिकर्म, चरमं पानं अन्यं च मृत्तिकाशीतलसलिलशरीराऽनुलिम्पनप्रमुखं व्यापारम्, ततः अयंपुल! भगवतः चतुर्विंशतितमतीर्थकरस्य गोशालकस्य पूर्वभणितलिङ्गः सूचितः सम्प्रति निर्वाणगमनप्रस्तावः वर्तते । तस्माद् गच्छ त्वम्, सः एव तव धर्माचार्यः इदं व्याकरणं व्याक्रिस्स्य्ति। एवं च श्रुत्वा सः दृढहर्षोच्छलत्पुलकजालः तदभिमुखं गन्तुं प्रवृत्तवान् । ते आजीविकस्थविराः शीघ्रतरं गत्वा गोशलकस्य अयंपुलाऽऽगमनं निवेदयन्ति, तानि च मद्यभाजनानि एकान्ते तमे पाछली रात्रीए तृणगोवालियाना संस्थान विषेनो संशय कर्यो हतो. त्यारे अचंपुले कह्युं के हे पूज्य! हा, एम ज छे.' फरीथी तेओए गोशाळानी आ दुष्ट चेष्टाने गुप्त करवा माटे कह्युं के - "हे अयपूल! आ तमारा गुरु हाथमां पात्र राखीने यावतु हाथ जोडता ज रह्या छे, ते आ भगवान निर्वाणगमनने सूचवनारा आ छेवटना चिह्नोने जणावे छे. ते आ प्रमाणे : छेल्लुं गायन, छेल्लुं नृत्य, छेल्लुं अंजलिकर्म, छेल्लुं पान, अन्न अने माटीना शीतळ जळवडे शरीरने लींपवुं विगेरे व्यापार छे, ते हे अपंपूल! आ चोवीसमा तीर्थंकर गोशालक भगवाननो पूर्वे कहेला चिह्नोवडे सूचवेलो मोक्षगमननो अवसर वर्ते छे, तेथी तमे तेमनी पासे जाओ, ते ज तमारा धर्माचार्य तमारा संशयनो उत्तर आपशे.' आ प्रमाणे सांभळीने ते अत्यंपुलना शरीरमां मोटा हर्षवडे रोमांचनो समूह उत्पन्न थयो. एटले ते तेमनी तरफ जवा लाग्यो. ते वखते आजीविकना मतना स्थविर साधुओए शीध्रपणे पहेलां जैने ते गोशाळाने ते अत्यंपुलना
Page #146
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः तिक्खुत्तो य पयाहिणीकाऊण परेणं विणएणं वंदित्ता गोसालयं निसण्णो समुचियासणे, तओ गोसालएण भणियं-'भो अयंपुल तुमं पच्छिमरयणीसमयंमि इमं संसयमुव्वहसि जहा तणगोवालिया किंसंठाणसंठियत्ति, नणु वंसीमूलसंठिया सा पन्नत्त' त्ति । इमं च निसामिऊण पहिट्ठहियओ पुणो तं वंदिऊण गओ सो सट्ठाणं । अन्नम्मि य वासरे ईसि समुवलद्धचेयणो गोसालो नियमरणसमयमाभोइऊण अप्पणो सिस्से सद्दावेइ, तेसिं पुरओ य इमं vAgarei'bho देवाणुप्पिया! मं कालगयं जाणिऊण मम सरीरं सुरहिगंधोदएण पक्खालिऊण, सरसेण चंदणेण चच्चिऊण य, महरिहं हंसलक्खणं पडयं नियंसावेज्जह, तयणंतरं सव्वालंकारविभूसियं सहस्सवाहिणीसिबिगासमारोवियं काऊण नीहरावेज्जह, सावत्थीए पुरीए सिंघाडग-तियचउक्क-चच्चरेसु इमं उग्घोसिज्जह, जहा - इमीए ओसप्पिणीए चउवीसाए तित्थयराणं 1211 परित्याजयन्ति, आसने च निषादयन्ति । अत्रान्तरे प्राप्तः अयंपुलः, त्रिधा च प्रदक्षिणीकृत्य परेण विनयेन वन्दित्वा गोशालकं निषण्णः समुचिताऽऽसने ततः गोशालकेन भणितं भोः अयंपुल ! त्वं पश्चिमरजनीसमये इदं संशयमुद्वहसि यथा तृणगोपालिका किंसंस्थानसंस्थिता? ननु वंशमूलसंस्थिता सा प्र्ज्ञ्य्प्ता|' इदं च निश्रुत्य प्रहृष्टहृदयः पुनः तं वन्दित्वा गतः सः स्व्स्थान्म्। अन्ये च वासरे ईषत् समुपलब्धचैतन्यः गोशालः निजमरणसमयमाभोग्य आत्मनः शिष्यान् शब्दयति, तेषां पुरतः च इदं व्याकरोति 'भोः देवानुप्रियाः ! मां कालगतं ज्ञात्वा मम शरीरं सुरभिगन्धोदकेन प्रक्षाल्य, सरसेन चन्दनेन चर्चित्वा च, महार्घं हंसलक्षणं पटं निवासयत तदनन्तरं सर्वालङ्कारविभूषितं सहस्रवाहिनीशिबिकासमारोपितं कृत्वा निहारयत । श्रावस्त्याः पुर्याः शृङ्घाटक - त्रिक-चतुष्क- चत्वरेषु इदं उद्घोषयत यथा 'अस्यां अवसर्पिण्यां चतुविंशतीनां तीर्थकराणां चरमः एव गोशालकजिनः आगमननी वात करी, अने ते मदिराना पात्रादिक एकांते दूर नंखावी दीधां तथा आसन उपर बेसाड्यो. तेटलामां ते अयंपुल आव्यो, अने त्रण वार प्रदक्षिणा करीने मोटा विनयवडे गोशालकने वांदीने योग्य आसने जेही. त्यारे गोशालके कह्युं-'हे अयंपुल! तने पाछली रात्रिए आ प्रमाणे संशय थयो हतो के-तृणगोवालिया कया संस्थानवाळा che? to nizce तेनुं स्थान वंशीना मूळ जेवुं कह्युं छे.' आ प्रमाणे सांभळीने हृदयमां हर्ष पामेलो ते फरीथी तेमने वांदी पोताने स्थाने गयो. हवे बीजे दिवसे गोशाळाने कांइक चेतना प्राप्त थै त्यारे तेणे पोतानो मरणसमय पासे आवेलो जाणी, पोताना शिष्योने बोलाव्या अने तेमनी पासे आ प्रमाणे कह्युं के-'हे देवानुप्रियो! मने काळधर्म पामेलो जाणीने तमे मारा शरीरने सुगंधी गंधोदकवडे स्नान करावी, रसवाळा चंदनवडे पूजा करीने मोटा मूल्यवाळुं हंसनी जेवुं कोमळ-उज्ज्वल वस्त्र पहेरावजो. त्यारपछी सर्व अलंकारोवडे भूषित करी, हजार पुरुषो उपाडे तेवी शिबिकामां स्थापन करी नीहरणनो उत्सव करजो. ते वखते श्रावस्ति नगरीमां शृंगाटक, त्रिक, चतुष्क अने चत्वरमां आ प्रमाणे आघोषणा करजो के-A अवसर्पिणीमां चोवीश तीर्थंकरोमां आ छेल्ला गोशालक
Page #147
--------------------------------------------------------------------------
________________ 1212 श्रीमहावीरचरित्रम् चरिमो एस गोसालगजिणो तित्थयरत्तं पालिऊण समुप्पन्नकेवलो संपयं सिद्धिं गोत्ति। इमं निसामिऊण ते सिस्सा विणएणं सव् पडिसुणंति । अह सत्तमदिणंमि परिणममाणंमि समुवलद्धसुद्धबुद्धिणा पुव्वदुच्चरियनिवहसुमरणुप्पन्नातुच्छपच्छायावेण चिंतियं गोसालेण अहह महापावोऽहं अजिणंपि जिणं भणामि अप्पाणं । सच्चं च मुसावयणंपि मुद्धलोयस्स साहेमि । / 1 / / सिरिवद्धमाण तित्थंकरो गुरू धम्मदेसगो परमो । आसाइओ मए तह तेयनिसग्गेण दुग्गेण । / 2 / / दुद्धरसंजमभरधरणपच्चले मुणिवरे ध्ण्तेन्न्। निद्दड्ड च्चिय बोही मए हयासेण एमेव । / 3 / / तीर्थकरत्वं पालयित्वा समुत्पन्नकेवलः साम्प्रतं सिद्धिं gtH|' इदं निःशम्य ते शिष्याः विनयेन सर्वं prtishrunnvnti। अथ सप्तमदिने परिणते समुपलब्धशुद्धबुद्धिना पूर्वदुश्चरितनिवहस्मरणोत्पन्नाऽतुच्छ पश्चात्तापेन चिन्तितं गोशालकेन - अहह! महापापः अहं अजिनमपि जिनं भणामि आत्मानम् । सत्यं च मृषावचनमपि मुग्धलोकस्य कथयामि । / 1 / / श्रीवर्द्धमानः तीर्थकरः गुरु: धर्मदेशकः परमः । * आशातितः मया तथा तेजोनिसर्गेण दुर्गेण । / 2 / / दुर्धरसंयमधरणप्रत्यलं मुनिवरं ध्ता। निर्दग्धः एव बोधिः मया हताशेन एवमेव । / 3 / / नामना जिनेश्वर तीर्थंकरपणुं पाळी केवळज्ञान पामी हमणां मोक्षे गया. आ प्रमाणे तेनुं वचन सांभळीने ते शिष्योए विनयवडे ते वचन अंगीकार कर्युं. हवे सातमो दिवस आव्यो त्यारे गोशाळाने शुद्ध बुद्धि उत्पन्न थै, अने पूर्वना दुष्ट चरित्रोनो समूह स्मरणमां आववाथी तेने घणो पश्चात्ताप थवा लाग्यो. तेथी ते विचार करवा लाग्यो के "अहो! खेदनी वात छे के-हुं महापापी छुं. खरेखर हुं जिन नहीं छतां पण मारा आत्माने हुं जिन कहुं छुं, मुग्धलोकोनी पासे हुं मृषावचन बोलुं छुं, (1) श्रीवर्धमानस्वामी तीर्थकर मारा गुरु अने परम धर्मोपदेशक छे, तेना पर में भयंकर तेजोलेश्या मूकीने तमनी माता 3री, (2) तथा दुःखे करीने पाळी शकाय एवा संयमना भारने धारण करवामां समर्थ मुनिवरोने बाळी नांखवाथी हणायेली आशावाळा में एम ने एम ज मारी बोधिने पण बाळी नांखी. (3)
Page #148
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः सच्छंदं उम्मग्गं पयट्टमाणेण तह महीवट्टे । अप्पा न केवलो च्चिय लोगोऽवि भवन्नवे खित्तो ॥4॥ अहवा समग्गभुवणत्तएऽवि तं नत्थि पावठाणमहो । जं कैवयदिणकज्जे मए अणज्जेण नो विहियं ॥5॥ तं चोज्जं जं इमिणावि दुट्ठदेहेण पावभरगुरुणा । जमवयणंपिव भीमं अज्जवि नासं न वच्चामि ॥6॥ मुद्धेण मए चिरजीवियत्थिणा कवलियं हि तालौडं । आगामियमसुहमतक्किऊण जं एवमायरियं । / 7 / / स्वच्छन्दं उन्मार्गं प्रवर्तमानेन तथा महीपृष्ठे । आत्मा न केवलः एव लोकः अपि भवार्णवे क्षिप्तः ॥ 4 ॥ अथवा समग्रभुवनत्रयेऽपि तन्नास्ति पापस्थानम् अहो ! / यत् कतिपयदिनकार्येण मया अनार्येण नो विहितम् । / 5 / / तन्नोद्यम् यद् अनेनाऽपि दुष्टदेहेन पापभरगुरुणा । यमवदनमिव भीमं अद्याऽपि नाशं न व्रजामि ॥6॥ 1213 मुग्धेन मया चिरजीवितार्थिना कवलितं हि तालपुटम् । आगामिकम् अशुभम् अतर्कयित्वा यदेवम् आचरितम् । / 7 / / आ पृथ्वी पर स्वेच्छाए उन्मार्गमां प्रवर्तता में मारो आत्मा ज मात्र भवसमुद्रमां नांख्यो एम नथी, पण घणा लोकोने पण भवसमुद्रमां नांख्या, (4) अथवा तो समग्र त्रण भुवनमां पण एवुं कोइ पापस्थानक नथी के जे पाप थोडा दिवसने माटे थैने अनार्य एवा में न कर्युं होय. (5) ए ज आश्चर्य छे के-पापना भारथी भारे थयेला आ दुष्ट शरीरवडे हजु सुधी हुं यमराजना मुख जेवा भयंकर नाशने पाम्यो नथी. (6) मुग्ध एवा में ci2काळ जीववानी इच्छाथी तालपुट विष खाधुं, के जेथी भविष्य कालमां प्राप्त थता अशुभने नहीं धारीने ज में आवुं आचरण कर्युं.' (7)
Page #149
--------------------------------------------------------------------------
________________ 1214 श्रीमहावीरचरित्रम् इय वेरग्गमुवगओ गोसालो तह न तेउलेसाए। संतप्पइ जह तेणं सपुव्वदुच्चरियवग्गेण ॥8॥ ___ एवं च सचिरं परिझरिऊण सो नियसिस्सगणं उच्चावयसवहसावियं काऊणं एवं भणिउं पवत्तो-'भो महाणुभावा! नो खलु अहं जिणो सव्वन्नू सव्वदरिसीवि, किंतु गोसालो मंखलिपुत्तो भगवओ वद्धमाणतित्थंकरस्स सिस्सोऽवि होऊण पच्चणीओ, समणघायगो नियतेएण चेवाभिहओ छउमत्थो विणस्सिउकामो डंभमेत्तपयट्टियपउट्टपरिहाराइदुन्नओ एत्तियकालमप्पाणं परं च बुग्गाहंतो विहरिओ, अओ एवंविहमहापावकारिणं कालगयं जाणित्ता तुब्भे वामचलणंमि रज्जूए बंधित्ता इमाए सावत्थीए पुरीए सव्वत्थ सिंघाडगाइसु आकड्डिविकड्डिं कुणमाणा, तिक्खुत्तो वयणंमि निट्ठीवणं पक्खिवंता, एसो सो गोसालो इति वैराग्यमुपगतः गोशालकः तथा न tejoleshyyaa। सन्तप्यते यथा तेन स्वपूर्वदुश्चरितवर्गेण । / 8 / / एवं च सुचिरं परिशुच्य सः निजशिष्यगणं उच्चावचशपथशापितं कृत्वा एवं भणितुं प्रवृत्तवान् 'भोः महानुभावाः! नो खलु अहं जिनः, सर्वज्ञः, सर्वदर्शी अपि, किन्तु गोशालकः मङ्खलिपुत्रः भगवतः वर्द्धमानतीर्थकरस्य शिष्यः अपि भूत्वा प्रत्यनीकः, श्रमणघातकः निजतेजसा एव अभिहतः छद्मस्थः विनंष्टुकामः दम्भमात्रप्रवर्तितपरिवर्तपरिहारादिदुर्नयः एतावत्कालम् आत्मानं परं च व्युद्ग्राहयन् विहृत्ः। अतः एवंविधमहापापकारिणां कालगतं ज्ञात्वा यूयं वामचरणं रज्जुना बद्ध्वा अस्यां श्रावस्त्यां पुर्यां सर्वत्र शृङ्घाटकादिषु आकर्षविकर्षं कुर्वाणाः, त्रिधा वदने निष्ठ्यूतं प्रक्षिपन्तः, 'एषः सः आ प्रमाणे वैराग्य पामेलो गोशाळो ते पोताना पूर्व दुराचारना समूहवडे जेवो ताप पाम्यो तेवो पोतानी तीतेश्याथी tA5 पाभ्यो नही. (8) आ प्रमाणे चिरकाळ सुधी झूरीने ते पोताना शिष्यगणने बोलावी ऊंचा-नीचा सोगनवडे बंधवीने आ प्रमाणे कहेवा लाग्यो के "हे महानुभावो! हुं खरेखर सर्वज्ञ अने सर्वदर्शी जिनेश्वर नथी, परंतु मेखलीपुत्र गोशाळो छुं. भगवान वर्धमानस्वामी तीर्थंकरनो शिष्य थैने पण तेनो ज प्रत्येनीक (शत्रु) थई में साधुओनो घात कर्यो, अने मारा पोताना ज तेजथी हणाईने छबस्थपणे ज विनाश पामवानो कामी केवळ दंभथी ज "जीव मरीने ते ज शरीरमां उत्पन्न थाय che' vigere अन्यायमां प्रवर्तन करी आटला काळ सुधी मारा आत्माने तथा बीजाओने पण भमावी रह्यो छुं. तेथी आवा प्रकारना महापापने करनारा मने मरेलो जाणीने तमे मारा डाबा page दोरडुं बांधी, आ श्रावस्ति नगरीमां sIdhATaka vigere sarva मार्गोमां मारा शरीरने घसडीने, त्रण वार मारा मुखमां 1. आवो गोशाणानो मत छ.
Page #150
--------------------------------------------------------------------------
________________ 1215 अष्टमः प्रस्तावः मंखलिपुत्तो अजिणो गुरुपडिणीओ समणघायगो असेसदोसकारी, भयवं पुण महावीरो जिणो तित्थयरो उप्पन्नदिव्वनाणदंसणो सच्चवाई कारुणिओ धम्मदेसगोत्ति महया सद्देण उग्घोसमाणा य मम सरीरस्स नीहरणं karejjaha'tti भणिऊण दारुणवेयणाभिहयसरीरो मओ गोसालोत्ति । तं च कालगयं जाणित्ता ते आजीविथेरा नियगुरुपक्खवायमुव्वहंता कुंभकारावणस्स दुवारं पिहिऊण तस्स मज्झयारे सावत्थिं नयरिमालिहंति, तओ गोसालगस्स वामपायरज्जुबंधणपमुहं आघोसणापज्जवसाणं सवहपरिमोक्खणं करेंति, तयणंतरं च तं सरीरगं सुरहिसलिलेहिं पहाविऊण तप्पक्खवायपडिवन्नजणथिरिकरणट्ठया महया पूयासक्कारसमुदएणं सिबियाए समारोविऊण नीहराविंति, मयकिच्चाणि य कुन्न्ण्ति। इओ य भगवं महावीरो सावत्थीओ नयरीओ निक्खमिऊण विहारक्कमेण गओ गोशालः मङ्खलिपुत्रः अजिनः गुरुप्रत्यनीकः श्रमणघातकः अशेषदोषकारी, भगवान् पुनः महावीरः जिनः, तीर्थकरः, उत्पन्नदिव्यज्ञानदर्शनः, सत्यवादी, कारुणिकः, धर्मदेशकः' इति महता शब्देन उद्घोषयन्तः च मम शरीरस्य निहरणं कुरुत 'इति भणित्वा दारुणवेदनाऽभिहतशरीरः मृतः गोशालः । तं च कालगतं ज्ञात्वा ते आजीविकस्थविराः निजगुरुपक्षपातमुद्वहन्तः कुम्भकाराऽऽपणस्य द्वारं पिहित्वा तस्य मध्ये श्रावस्ती नगरी आलिख्न्ति। ततः गोशालकस्य वामपादरज्जुबन्धनप्रमुखं आघोषणापर्यवसानं शपथपरिमोक्षणं कुर्वन्ति, तदनन्तरं च तत्शरीरं सुरभिसलिलैः स्नापयित्वा तत्पक्षपातप्रतिपन्नजनस्थिरीकरणार्थं महता पूजासत्कारसमुदायेन शिबिकायां समारोप्य निहारयन्ति, मृतकृत्यानि च कुर्व्न्ति। इतश्च भगवान् महावीरः श्रावस्त्याः नगर्याः निष्क्रम्य विहारक्रमेण गतः मेंढकग्रामनगरे, समवसृतश्च थुंकीने-"ते आ गोशाळो मेखलीपुत्र जिन नहि छतां गुरुनो प्रत्येनीक(= शत्रु) थई, साधुओनो घात करी समग्र दोषोने करनार थयो छे. अने भगवान तो महावीर स्वामी जिनेश्वर, तीर्थकर, दिव्य(केवळ)ज्ञान-दर्शनने धारण करनारा, सत्यवादी, दयाळु अने धर्मोपदेशक छे.' आ प्रमाणे मोटा शब्दवडे उद्घोषणा करता तमे मारा शरीरनुं नीहरण = विसर्जन करजो.' एम कहीने दारुण वेदनाथी हणायेला शरीरवाळो ते गोशाळो मरण पाम्यो. तेने मरण पाम्यो जाणीने ते आजीविका मतना स्थविर साधुओए, पोताना गुरुनां पक्षपातने करनारा होवाथी, ते कुंभारनी शाळाना सर्व द्वारो बंध करी, तेनी मध्ये श्रावस्ति नगरी आलेखी, पछी सोगनथी मुक्त थवा माटे गोशाळाना डाबा page दोरडुं बांधवुं विगेरेथी लईने आघोषणा पयंत सर्व कर्युं. पछी ते शरीरने सुगंधी जळवडे स्नान करावी, तेना पक्षमां रहेला लोकोने स्थिर करवा माटे मोटा पूजा सत्कारना समुदाये करीने शिबिकामां आरोपण करी नीहरण कर्युं अने मरणकार्य कर्युं. त्यारपछी भगवान महावीरस्वामी श्रावति नगरीमांथी नीकळी विहारना क्रमे मेंढकग्राम नामना नगरमां
Page #151
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् मिंढियगामनयरे, समोसढो य मणिकोट्टयाभिहाणचेइयंमि, धम्मनिसामणत्थं च परिसा समागया, खणमेगं च पज्जुवासिऊण जहागयं पडिगया । अह भगवओ महावीरस्स तेण तेउलेसापरिताववसेण समुप्पन्नो पित्तजरो, तव्वसेण य पाउब्यूओ रुहिराइसारो, रविकरपडिबोहियकणयकमलसच्छहंपि मिलायलायन्नं जायं वयणकमलं, सरयदिणयरसमुज्जलावि विच्छाईभूया देहच्छवी, वियसियकुवलयदलदीहरंपि मौलावियं लोयणजुयलं, महानगरगौरपरिहाणुरूवंपि किसत्तणमुवयं बाहुद्ण्द्द्जुय्ल्ण्ति। एवंविहं च भगवओ सरीरलच्छिं पिच्छमाणो मुद्धजणो वाहरिउमारद्धो-'अहो भगवं महावीरो गोसालगतवतेयजणियपित्तज्जरविहुरियसरीरो छण्हं मासाणमब्धंतरे परलोयं वच्चिस्सइऽत्ति । इमं च पवायं जणपरंपराओ निसामिऊण सीहो नाम भगवओ सिस्सो गुरुपेम्माणुरागेण एगंते गंतूण अहिययरमन्नुब्भररुद्धकंठविवरो कहकहविगब्भिणं रोविउं पयत्तो । इओ य केवलावल एण अवलोइऊण भगवया वाहराविओ एसो, भणिओ य 1216 मणिकोष्ठकाऽभिधानचैत्ये, धर्मनिश्रवणार्थं च पर्षदः समागताः, क्षणमेकं च पर्युपास्य यथागतं प्र्तिग्ताः। अथ भगवतः महावीरस्य तेन तेजोलश्यापरितापवशेन समुत्पन्नः पित्तज्वरः, तद्वशेन च प्रादुर्भूतः रुधिराऽतिसारः, रविकरप्रतिबोधितकनककमलसदृशमपि म्लानलावण्यं जातं वदनकमलम्, शरददिनकरसमुज्ज्वलाऽपि विच्छायीभूता देहच्छविः, विकसित कुवलयदलदीर्घमपि म्लानीभूतं लोचनयुगलम्, महानगरगोपुरपरिखाऽनुरूपमपि कृशत्वमुपगतं बाहुदण्डयुगलम् । एवविधां च भगवतः शरीरलक्ष्मीं प्रेक्षमाणः मुग्धजनः व्याहर्तुमारब्धवान् 'अहो! भगवान् महावीरः गोशालकतपोतेजोजनितपित्तज्वरविधुरितशरीरः षण्मासाऽभ्यन्तरे परलोकं व्र्जिस्स्य्ति|' इदं च प्रवादं जनपरम्परातः निःशम्य सिंहः नामकः भगवतः शिष्यः गुरुप्रेमाऽनुरागेण एकान्ते गत्वा अधिकतरमन्युभररुद्धकण्ठविवरः 'कहकह 'विगर्भितं रोदितुं प्र्वृत्त्वान्। इतश्च केवलाऽऽलोकेन अवलोक्य भगवता व्याहारितः एषः भणितश्च गया. त्यां मणिकोष्टक नामना चैत्य (उघान)मां समवसर्या. धर्म सांभळवा माटे पर्षदा त्यां आवी. क्षण मात्र भगवाननी सेवा करीने ते पर्षा जेम आवी हती तेम पाछी गई. हवे भगवान महावीरस्वामीने ते तेजोलेश्याना तापना वशे करीने पित्तज्वर उत्पन्न थयो. तेना वशथी शरीरमां लोहीनो ऽअतिसार (ठल्लो) प्रगट थयो, तेथी सूर्यना किरणोवडे विकस्वर थयेला सुवर्णकमळनी जेवी कांतिवाळुं तेमनुं मुखकमळ पण करमाइ गयेला लावण्यवाळुं थयुं, शरदऋतुना पूर्णचंद्रना जेवी उज्ज्वळ देहनी कांति पण निस्तेज थई गई, विकस्वर पोयणानी पांखडी जेवी लांबा नेत्रो पण बीडाई गयां, अने मोटा नगरना दरवाजानी भोगळ जेवा लांबा बाहुदंडनुं युगल पण शपणाने पाम्युं. आवा प्रकारनी भगवानना शरीरनी शोभा जोईने मुग्ध जनो कहेवा लाग्या के-अहो! भगवान महावीरस्वामीनुं शरीर गोशाळाना तपनां तेजथी उत्पन्न थयेला पित्तज्वरथी व्याप्त थयुं छे, तेथी ते छ मासनी अंदर परलोकमां जशे.' लोकोनी परंपराए आवो जनप्रवाद सांभळीने सिंह नामना भगवानना शिष्य गुरु परना प्रेमना अनुरागने लीधे एकांतमां जईने, अत्यंत मोटा शोकना भारथी कंठविवर रुंधाई गयेलुं होवाथी डसका खाईखाइने रोवा लाग्या. आ बाबत केवळज्ञानवर्ड जाणीने भगवाने तेने 1. बोटीचंड भरडानो व्याधि.
Page #152
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः किं तं जणप्पवायं निसामिउं कुणसि चित्तसंतावं ? / नेवावयाए कैयवि विउक्कमंतीह तित्थयरा ॥1॥ अन्नह संगमयविमुक्कचक्ककडपूयणाइजणिएहिं । मरणं हविज्ज तैयावि मज्झं तिक्खेहि दुक्खेहिं । / 2 / / जो पुण तणुतणुयत्तणरुहिरैसाराइओ विगारो मे । निरुवक्कमत्तणेणं सोऽवि न दोसं समावहै ॥3॥ सीहेण तओ भणियं जैवि हु एवं तहावि जयनाह ! | तुम्हावयाए तप्पइ सयलं ससुरासुरं भुवणं ॥4॥ किं त्वं जनप्रवादं निःशम्य करोषि चित्तसन्तापम् ? / नैव आपदि कदाऽपि व्युत्क्रामन्ति तीर्थकराः । / 1 / / अन्यथा स्न्ग्ग्म्विमुक्त्च्क्र्-क्त्त्पुत्नादिज्ञितैः। मरणं भवेत् तदाऽपि मम तीक्ष्णैः दुःखैः ॥2॥ यः पुनः तनुतनुत्व- रुधिरातिसारादिकः विकारः मम । निरूपक्रमत्वेन सोऽपि न दोषं समावहति ॥ 3 ॥ 1217 सिंहेण ततः भणितं 'यद्यपि खलु एवं तथाऽपि जगन्नाथ ! | तव आपदि तपति सकलं ससुरासुरं भुवनम् ॥4॥ पोतानी पासे बोलावीने कह्युं के ऽहे सिंह! लोकप्रवाद सांभळीने तुं चित्तमां संताप zA mATe kare che? कोई पण वखत तीर्थंकरो आपदाए करीने व्युत्क्रमण करता नथी एटले के विपरीतपणाने पामता नथी. (1) जो कदाच पामता होय तो ते वखते (पहेलां छद्मस्थ अवस्थामां) संगमक देवे मूकेला चक्रवडे अने कटपूतना vigeree utpanna करेला तीक्ष्ण दु:खोवडे मारुं मरण थयुं होत. (2) वळी मने जे आ शरीरने कृशपणुं करनार रुधिरनो अतिसारादिक विकार थयो छे ते पण 'निरुपक्रमपणाने लीधे दोषने करनार नथी.' (3) ते सांभळी सिंह साधुए कह्युं ke-'jo ke Apa kaho cho temaja che, to पण हे जगतनाथ! आपनी आ आपदाने लीधे सुर असुर सहित समग्र भुवन ताप पामे छे, (4) 1. निरुपक्रम एटले आघात न लागे ते.
Page #153
--------------------------------------------------------------------------
________________ 1218 सिढिलियसज्झायज्झाणदाणपामोक्खधम्मवावारो । चाउव्वन्नो संघोऽवि लहई नो निव्वुई कहवि ॥5॥ श्रीमहावीरचरित्रम् ता पसियसु जयबंधव! अम्हारिसहिययदाहसमणत्थं । उवैससु भेसहं जेण होइ देहं निरोगं भे । / 6 / / एवं कहिए तयणुकंपाए भगवया भणियं - 'जै एवं ता इहेव मिंढयग्गामे नयरे रेवइए गाहावइणीए समीवं वच्चाहि, ताए य ममनिमित्तं जं पुव्वं ओसहं उवक्खडियं तं परिहरिऊण इयरं अप्पणो निमित्तं निप्फाइयं आणेहित्ति । इमं निसामिऊण हरिसवसपयट्टपुलयपडलाउरसरीरो सीहो अणगारो समुट्ठिऊण भयवंतं वंदै नमंसइ । तयणंतरं पडिग्गहं गहाय रेवईए गाहावइणीए गिहमुवागच्छइ । साऽवि रेवई तं अणगारं ईरियासमीप्पमुहचरणगुणसंपन्नं shithilitsvaadhyaay-ध्यान्-दान्प्र्मुख्ध्र्म्व्यापार्ः। चातुर्वर्णः सङ्घोऽपि लभते नो निवृतिं कथमपि ॥5॥ ततः प्रसीद! जगद्बान्धव! अस्मादृशहृदयदाहशमनार्थम् । उपदिश भेषजं येन भवति देहः निरोगं भोः ॥6॥ एवं कथिते तदनुकम्पया भगवता भणितं ' यद्येवं ततः इहैव मेण्ढकग्रामे नगरे रेवत्याः गाथापतिन्याः समीपं व्रज, तया च मम निमित्तं यत्पूर्वम् औषधम् उपस्कृतं तत्परिहृत्य इतरम् आत्मनः निमित्तं निष्पादितं आन्य्|' इति निःशम्य हर्षवशप्रवृत्तपुलकपटलाऽऽपूरशरीरः सिंहः अणगारः समुत्थाय भगवन्तं वन्दते, न्म्ति। तदनन्तरं प्रतिग्रहं गृहीत्वा रेवत्याः गाथापतिन्याः गृहमुपागच्छति । साऽपि तथा स्वाध्याय, ध्यान, दान विगेरे धर्मना व्यापारने शिथिल करी चतुर्विध संघ पण कोइ पण रीते सुख पाभतो नथी; (5) तेथी करीने हे जगतबांधव! जे औषधवडे आपनुं शरीर रोग रहित थाय, ते औषध अमारी जेवाना हृदयदाहने शमाववा माटे बतावो. (6) आ प्रमाणे तेणे कह्युं त्यारे तेनी अनुकंपाने माटे भगवाने कह्युं ke- 'jo ema che to A ja मेंढकग्राम नगरमां रेवति नामनी गाथापतिनीनी पासे तुं जा. तेणीए मारे माटे जे पहेलां औषध तैयार करी राख्युं छे तेनो त्याग करीने बीजुं औषध तेणीए पोताने माटे बनाव्युं छे, तेने तुं लाव.' आ प्रमाणे सांभळीने सिंह साधुनुं शरीर हर्षना वशथी उत्पन्न थयेला रोमांचना समूहे करीने व्याप्त थयुं. पछी तेणे ऊभा थई भगवानने वंदन कर्युं, नमस्कार कर्या. त्यारपछी पात्र ग्रहण करीने रेति नामनी गाथापतिनीने घेर गया. ते रेवति पण ईर्यासिमिति विगेरे चारित्र गुणे करीने सहित जाणे प्रत्यक्ष साधुधर्म ज होय तेवा ते साधुने पोताना घरमां प्रवेश करता joIne
Page #154
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1219 समणधम्मं व पच्चक्खं गिहंमि पविसमाणमवलोइऊण खिप्पामेव आसणाओ अब्भुट्टेइ, सत्तठ्ठ पाई सम्मुहमवसप्पइ, सविणयं वंदिऊण य एवं जंपइ- 'संदिसह भंते किमागमणकारणं? / ' सीहेण भणियं-'जं तुमए वद्धमाणसामीं पडुच्च कयं तं मोत्तूण जं अत्तट्ठा निप्फाइयं ओसहं तं प्न्नामेहित्ति। तीए भणियं - 'भयवं! को एवंविहदिव्वनाणी जो रहसिकयंपि एवंविहं वैयरं प्रिजान्नि|' मुणिणा कहियं - 'सयलभावाभाव-निब्भासणसमत्थकेवलावलोयनिलयं भयवंतं वीरजिणं मोत्तूणं को अन्नो एवंविहं साहिउं पारै ? / ' एवं सोच्चा सा पहिट्ठहियया सायरं तमोसहं मुणिणो पडिग्गहंमि पक्खिवै । तओ सा तेण भावविसुद्धभेसहप्पयाणेण देवाउयं कम्मं निबंधै, देवा य तीसे गिहंमि कणगरासिं निसिरंति, 'महादाणं महादाणं' ति घोसंति, सीहोवि साहू तं गहाय भयवओ समप्पेइ, तं च भयवं आहारेइ, आहारिए य हिं ववगयपित्तज्जरसमुत्थविगारो अमयपुन्नसरीरोव्व समहिगसमुम्मिल्लियजच्चकंचणसच्छहच्छवी रेवती तं अनगारम् इर्यासमितिप्रमुखचरणगुणसम्पन्नं श्रमणधर्ममिव प्रत्यक्षं गृहे प्रविशन् अवलोक्य क्षिप्रमेव आसनतः अभ्युतिष्ठति, सप्ताऽष्टौ पदानि सम्मुखमुपसर्पति, सविनयं वन्दित्वा च एवं जल्पति 'सन्दिशत भदन्त ! किमागमनकारणम् ? / ' सिंहेण भणितं 'यत् त्वया वर्द्धमानस्वामिनं प्रतीत्य कृतं तन्मुक्त्वा यद् आत्मार्थं निष्पादितं औषधं तद् अर्पय । ' तया भणितं 'भगवन्! कः एवंविधदिव्यज्ञानी यः रहसिकृतमपि एवंविधं व्यतिकरं परिजानाति । ' मुनिना कथितं 'सकलभावाभावनिर्भासनसमस्तकेवलाऽवलोकनिलयं भगवन्तं वीरजिनं मुक्त्वा कः अन्यः एवंविधं कथयितुं पारयति ? / ' एवं श्रुत्वा सा प्रहृष्टहृदया सादरं तदौषधं मुनेः प्रतिग्रहे प्रक्षिपति । ततः सा तेन भावविशुद्धभेषजप्रदानेन देवायुष्कं कर्म निबध्नाति, देवाः च तस्याः गृहे कनकराशिं निस्सरन्ति, 'महादानं महादानम्' इति घोषयन्ति । सिंहः अपि साधुः तं गृहीत्वा भगवते समर्पयति, तच्च भगवान् आहारयति, आहारिते च तत्र व्यपगतपित्तज्वरसमुत्थविकारः अमृतपूर्णशरीरः इव समधिकसमुन्मिलितजात्यकञ्चनसदृशछविः वीरः शीघ्रपणे आसन परथी ऊभी थई, सात आठ पगलां तेनी सन्मुख गई, अने विनय सहित वंदना करीने आ प्रमाणे बोली के-'हे पूज्य! आज्ञा आपो. आववानुं प्रयोजन शुं छे?' सिंह साधुए कह्युं के-जे तमे श्री वर्धमानस्वामीने उद्देशीने औषध कर्युं छे ते मूकीने जे तमारे माटे कर्युं छे ते औषध आपो.' त्यारे ते बोली के-'हे भगवन! एवा प्रकारना दिव्य ज्ञानी कोण छे के जे में गुप्त रीते करेला आवा प्रकारना वृत्तांतने जाणे छे?' मुनिए कह्युं के-'समग्र भाव अने अभावने प्रगट करवामां समर्थ एवा केवळज्ञानना स्थानरूप भगवान वीर जिनेश्वरने मूकीने बीजा कोण आवा प्रकारनुं कहेवाने समर्थ होय?' आ प्रमाणे सांभळीने हर्षित हृदयवाळी तेणीए आदर सहित ते औषध मुनिना पात्रमां नाख्युं. ते वखते तेणीए शुद्ध भावथी ते औषध आपवावडे देवना आयुष्यनुं कर्म बांध्युं. देवोए पण तेणीना gha2मां सुवर्णराशिनी वृष्टि करी, अने 'अहो! महादान, महादान' एम उद्घोषणा करी. सिंह साधुए पण ते औषध लई भगवानने आप्युं. भगवाने ते खाधुं. पछी ते औषध खावाथी पित्तज्वरथी उत्पन्न थयेलो विकार नाश पामवाथी भगवाननुं शरीर अमृतथी पूर्ण थयुं होय तेम अत्यंत तेजस्वी जातियंत सुवर्णना
Page #155
--------------------------------------------------------------------------
________________ 1220 श्रीमहावीरचरित्रम वीरो विराइउं प्व्त्तो। अह पडिहयरोगे वद्धमाणे जिणिंदे हरिसवियसियच्छो सव्वसंघोऽवि जाओ। असुरसुरसमूहा वद्धियाणंदभरा सह नियरमणीहिं नच्चिउं स्ण्प्य्त्ता। गोयमसामीवि गणहरो महावीरं वंदिऊण पुच्छइ-'भयवं! तुब्भं कुसिस्सो गोसालो कालं काऊण कहिं उव्व्न्नो?|' भयवया भणियं-'अच्चुयंमि देवलोगे बावीससागरोवमाऊ देवो जाओ त्ति । गोयमेण भणियं-'भयवं! कहं तहाविहमहापावकरणेऽवि एवंविहदिव्वदेविड्ढिलाभो स्मुप्प्न्न्न्नोऽत्ति?| तओ सिट्ठो सामिणा से सव्वोऽवि मरणसमयसमुप्पन्नातुच्छपच्छायावाई वुत्त्ण्तो। पुणोऽवि गोयमेण भणियं-'भयवं! तओ ठाणाओ सो आउक्खएण कहिं उववज्जिही?, कैया वा सिद्धिं पाविहित्ति?| भगवया जंपियं-'गोयम! निसामेहि-इहेव जंबद्दीवे दीवे, भारहे वासे, विंझगिरिपायमूले पुंडाभिहाणंमि जणवए सुमैस्स रन्नो भद्दाभिहाणाए देवीए विराजितुं प्रवृत्तः । अथ प्रतिहतरोगे वर्द्धमाने जिनेन्द्रे हर्षविकसिताऽक्षः सर्वसङ्घोऽपि जातः । असुरसुरसमूहाः वर्धिताऽऽनन्दभराः सह निजरमणीभिः नर्तितुं सम्प्रवृत्ताः । गौतमस्वामी अपि महावीरं वन्दित्वा पृच्छति 'भगवन्! तव कुशिष्यः गोशालः कालं कृत्वा कुत्र उप्प्न्न्ः?|' भगवता भणितं 'अच्युते देवलोके द्वाविंशत् सागरोपमायुष्कः देवः जात्ः|' गौतमेन भणितं 'भगवन्! कथं तथाविधमहापापकरणेऽपि एवंविधदिव्यदेवर्द्धिलाभः स्मुत्प्न्न्ः?|' ततः शिष्टः स्वामिना तस्य सर्वः अपि mrnnsmysmutpnnaa'tucchpshcaattaapaadivRttaantH|' पुनरपि गौतमेन भणितं 'भगवन्! ततः स्थानतः सः आयुष्कक्षयेण कुत्र उत्पत्स्यते?, कदा वा सिद्धि प्राप्स्ये?|' भगवता जल्पितं 'गौतम निश्रुणु, इहैव जम्बूद्वीपे द्वीपे, भरते वर्षे, विन्ध्यगिरिपादमूले पुण्ड्राऽभिधाने जनपदे सुमतेः राज्ञः भद्राऽभिधान्याः देव्याः गर्भे सः गोशालः तस्मात् च्युत्वा पुत्रतया प्रादुर्भ्विस्स्य्ति। ततः नव जेवी कांतिवाळा विर भगवान शोभवा लाग्या. हवे वर्धमान जिनेश्वरनो रोग नाश पामवाथी सर्व संघ हर्षथी विकस्वर नेत्रवाळो थयो, तथा वृद्धि पाम्यो छे आनंदनो समूह जेनो एवा सुर ने असुरना समूहो पोतानी स्त्रीओ (हवामी) साउत नृत्य 421 / दाया. हवे गौतमस्वामी गणधरे पण महावीर स्वामीने नमीने पूछ्युं के हे भगवन! आपनो कुशिष्य गोशाळो काळ करीने (मरीने) क्यां उत्पन्न थयो?" भगवाने कह्युं "अश्रुत देवलोकमां बावीश सागरोपमना आयुष्यवाळो देव थयो छे. गौतमे कह्युं- हे भगवन! तथा प्रकारना मोटां पाप कर्या छतां पण तेने आवा प्रकारनी दिव्य देवऋद्धिनो लाभ केम थयो?" त्यारे स्वामीए तेने मरण समये उत्पन्न थयेलो अत्यंत पश्चात्ताप विगेरे संबंधी सर्व वृत्तांत कह्यो. त्यारे फरीथी गौतमस्वामीए कह्युं के- "हे भगवन! आयुष्यनो क्षय थशे त्यारे ते स्थानथी एण्वीने क्यां उत्पन्न थशे? अथवा क्यारे सिद्धिपदने पामशे?" भगवाने कह्युं- हे गौतम! सांभळ. अहिं ज जंबूदीप नामना द्वीपमां भरतक्षेत्रमां विंध्यगिरिनी तळेटीए पंड्र नामना देशमां सुमति नामना राजानी भद्रा नामनी राणीना गर्भमां ते गोशाळो
Page #156
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1221 गब्भे सो गोसालो तत्तो चवित्ता पुत्तत्ताए पाउब्भविस्सइ, तओ नवण्हं मासाणं समहिगाणं समैक्कंताणं पजाइही, तस्स य जम्मसमए तत्थ नयरे सब्भंतरबाहिरे भारग्गसो य कुंभग्गसो य परिमलायड्डियफुल्लंधुयधूसरा पउमवुट्ठी रयणवुट्ठी य भविस्सइ । चंदसूरदसणप्पमुहजम्मणमहूसवं काऊण य अम्मापियरो दुवालसमे दिवसे संपत्ते जम्मदिणाणुरूवं महापउमोत्ति से नाम करिस्संति । अह समुचियकाले अहिगयकलाकलावं तं सोहणंमि तिहि-नक्खत्त-मुहत्तंमि महया रायाभिसेएणं अभिसिण्चिहिन्ति। तओ सो अक्खलियपरक्कमो पयंडपयावपडिहयपडिवक्खो अहमहमिगाए पणमंतनरिंदसंदोहमौलिमालालालियचलणो महाराओ भ्विस्सि। तस्स य महापउमस्स विजयजत्तमुवट्ठियस्स पुन्नभद्दमाणिभद्दनामाणो दो देवा महड्डिया महापरक्कमा सेणाकम्मं करिस्संति । ते य राईसर-सेणावै-मंति-सामंतपमुहा पहाणजणा एवंविहं वैयरमुवलब्ध पहरिसुस्ससियरोमकूवा महापउमस्स रण्णो गुणनिफण्णं देवसेणोत्ति दुइज्जं नामधेयं निम्मविस्संति । मासानां समतिक्रान्तानां प्रजनिष्यते, तस्य च जन्मसमये तत्र नगरे साभ्यंतरबाह्या भाराग्रशः च कुम्भाग्रशः च परिमलाऽऽकृष्टपुष्पन्धयधूसरा पद्मवृष्टिः रत्नवृष्टिश्च भविष्यति । चन्द्र-सूर्यदर्शनप्रमुखजन्ममहोत्सवं कृत्वा च मातापितरौ द्वादशतमे दिवसे सम्प्राप्ते जन्मदिनाऽनुरूपं महापद्मः इति तस्य नाम करिष्यन्ति । अथ समुचितकाले अधिगतकलाकलपं तं शोभने तिथि-नक्षत्र-मुहूर्ते महता राजाऽभिषेकेन अभिसिन्य्चिस्स्य्न्ति। ततः सः अस्खलितपराक्रमः प्रचण्डप्रतापप्रतिहतप्रतिपक्षः अहमहमिकया प्रणमन्नरेन्द्रसन्दोहमौलिमालालालितचरणः महाराजः भ्विस्स्य्ति। तस्य च महापद्मस्य विजययात्रामुपस्थितस्य पूर्णभद्र-माणिभद्रनामकौ द्वौ देवौ महद्धिकौ, महापराक्रमौ सेनाकर्म krissytH। te ca राजेश्वर-सेनापति-मन्त्रि-सामन्तप्रमुखाः प्रधानजनाः एवंविधं व्यतिकरमुपलभ्य प्रहर्षोच्छ्रितरोमकूपाः महापद्मस्य राज्ञः गुणनिष्पन्नं देवसेनः इति द्वितीयं नामधेयं निर्मास्य्न्ति। अन्यदा च तस्य राज्ञः त्यांथी च्यवीने पुत्रपणे अवतरशे. त्यारपछी कांइक नव मास व्यतीत थशे त्यारे ते जन्म पामशे. तेना जन्मसमये ते नगरनी बहार अने अंदर सुगंधथी खेंचायेला भमरावडे धूसर वर्णवाळी घणा भारवाळी पद्मनी वृष्टि अने घणा घडा रत्ननी वृष्टि थशे. पछी अनुक्रमे चंद्र-सूर्यनुं दर्शन विगेरे जन्म संबंधी महोत्सव करीने, तेना मातापिता बारमो दिवस प्राप्त थशे त्यारे जन्मदिवसने योग्य एवुं तेनुं महापा नाम पाडशे. त्यारपछी योग्य काळे कळाना समूहने भणेला तेने सारा तिथि, नक्षत्र अने मुहूर्तने विषे मोटा राज्याभिषेकवडे अभिषेक करशे. त्यारपछी अम्बलित पराक्रमवाळो, प्रचंड प्रतापवडे शत्रुने हणनार, हुं पहेलो हुं पहेलो एम कहीने नमस्कार कराता राजाओना समूहना मस्तकनी माळा(श्रेणि)वडे जेना चरण लालन कराया छे एवो ते महापा मोटो राजा थशे. ते महापद्म राजा विजययात्रा करवा नीकळ्यो, ते वखते पूर्णभद्र अने माणिभद्र नामना मोटी ऋद्धिवाळा अने मोटा पराक्रमवाळा बे देवो सेनापतिनुं कार्य करशे. ते वखते ते राजाओ, इश्वरो, सेनापतिओ मंत्रीओ अने सामंतो विगेरे प्रधान लोको आ वृत्तांत जाणीने हर्षथी विकस्वर रोमांचवाळा थैने ते महापद्म राजानुं गुणथी बनेलुं देवसेन एवुं बीजुं नाम पाडशे. एक दिवसे ते राजाने शरदऋतुना पूर्णचंद्र जेवो श्वेत, चार दांतवाळो, सात
Page #157
--------------------------------------------------------------------------
________________ 1222 श्रीमहावीरचरित्रम् अण्णया य तस्स रण्णो सरयससहरधवलं चौदंतं सत्तंगपइट्ठियं लटुं ह्त्थिर्य्न्न्मुप्प्ज्जिही। तम्मि य सो समारूढो एरावणपछिठ्ठिओव्व पुरंदरो उवसोभेमाणो इओ तओ प्रिभ्मिस्सि। तयणंतरं पुणोऽवि ते राईसरादओ जणा नियपहुसिद्धिपलोयणुप्पन्नपमोयभरतरलिया तस्स राइणो विमलवाहणोत्ति तैयं नामधेयं pitttthissNti। aha अन्नया कयाई तस्स रज्जभरमणुपालिंतस्स पुव्वभवब्भत्थतवस्सिजणविणासहीलणप्पमुहाणत्थपच्चैयकम्मदोसेण समणसंघोवरि बाढं पओसो समुप्पज्जिही, तो सो सधम्मकम्मुज्जएऽवि एगे तवस्सिणो ह्न्निही। अन्ने पुण बंधिस्सइ विविहपयारेहिं बंधेहिं । / 1 / / अक्कोसेही एगे उवहसिही तदपरे महापावो । अन्नेसि निग्घिणमणो काराविस्सइ छविच्छेयं । / 2 / / शरदशशधरधवलं चतुर्दन्तं सप्ताङ्गप्रतिष्ठितं मनोहरं हस्तिरत्नम् उत्पस्यते । तस्मिन् च सः समारूढः ऐरावणपृष्ठिस्थितः इव पुरन्दरः उपशोभमानः इतस्ततः प्रिभ्र्मिस्स्य्ति। तदनन्तरं पुनरपि ते राजेश्वरादयः जनाः निजप्रभुसिद्धिप्रलोकनोत्पन्नप्रमोदभरतरलिताः तस्य राज्ञः विमलवाहनः इति तृतीयं नामधेयं प्रतिस्थापयिष्यन्ति । अथ अन्यदा कदाचित् तस्य राज्यभरमनुपालयतः पूर्वभवाऽभ्यस्ततपस्विजनविनाशहीलनाप्रमुखाऽनर्थप्रत्ययिककर्मदोषेण श्रमणसङ्घस्य उपरि बाढं प्रदोषः समुत्पत्स्यते । ततः सः स्वधर्मकर्मोद्यतानपि एकान तपस्विनः हनिष्यति । अन्यान् पुनः बन्धिष्यति विविधप्रकारैः बन्धैः । / 1 / / आक्रोशयिष्यति एके, उपहसिष्यसि तदपरे महापापः । अन्येषां निघृणमनः कारयिष्यति छविच्छेदम् । / 2 / / अंगे प्रतिष्ठित अने पुष्ट देहवाळो हस्तिरत्न प्राप्त थशे. तेना पर आरूढ थयेलो ते ऐरावण हाथी उपर बेठेला इंद्रनी जेम शोभतो आमतेम फरशे. त्यारे फरीने पण ते राजा, इश्वर विगेरे प्रधान लोको पोताना स्वामीनी आवी सिद्धि जोवाथी, मोटा प्रमोद(हर्ष)नो भार उत्पन्न थवाथी चपळ थईने ते राजानुं विमळवाहन एवुं त्रीजुं नाम पाडशे. हवे एकदा क्वचित् राज्यना भारनुं पालन करता तेने पूर्वभवमां अभ्यास करेला तपस्वीजनोनो विनाश अने हीलना विगेरे अनर्थना आश्रयवाळा कर्मदोषवडे श्रमणसंघ उपर अत्यंत प्रषि उत्पन्न थशे. तेथी करीने ते पोताना धर्मकार्यमां उद्यमवाळा एवा पण केटलाक तपस्वीओने हणशे, वळी बीजाओने विविध प्रकारना बंधनोवडे बांधशे, (1) ते महापापी राजा केटलाकने आक्रोश करशे (गाळो देशे), केटलाकनी हांसी करशे, निर्दय मनवाळो ते 2415 / यामीनो cha6 4211), (2)
Page #158
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1223 एगेसिं हरिस्सइ वत्थपत्तकंबलपमोक्खमुवगरणं । अन्नेसिं समणाणं वारिस्सइ भत्तपाणंपि । / 3 / / अन्ने निव्वासिस्सइ निय्न्य्र्पुराग्रास्याहिण्तो। अन्ने पुण मारिस्सइ सत्थेहिं लहू सहत्थेण । / 4 / / इय एवंविहमसमंजसं तओ पेच्छिऊण पुर्ज्ञ्ना। भत्तिविणउत्तिमंगा तं एवं विन्नविस्संति । / 5 / / देव! न जुत्तं so'pi eymccNtmjssNjnngN| समणाण धम्मविग्घो जं एवं हवै तुह रज्जे । / 6 / / एकेषां हरिष्यति वस्त्र-पात्र-कम्बलप्रमुखमुपकरणम् । अन्येषां श्रमणानां वारयिष्यति भक्त-पानमपि । / 3 / / अन्यान् निर्वासयिष्यति निजनगर-पुराऽऽकरशतेभ्यः । अन्यान् पुनः मारयिष्यति शस्त्रैः लघुः स्वहस्तेन । / 4 / / इति एवंविधमसमञ्जसं ततः प्रेक्ष्य पौर्ज्ञाः। भक्तिविनतोत्तमाङ्गाः तम् एवं विज्ञापयिष्यन्ति । / 5 / / देव! युक्तं श्रोतुमपि एतदत्यन्तम् अयशःसञ्जनकम् । श्रमणानां धर्मविघ्नः यद् एवं भवति तव राज्ये । / 6 / / केटलांकना वस्त्र, पात्र, कंबल विगेरे उपकरणोने हरी लेशे, केटलाक साधुओना भात पाणीनो निषेध करशे, (3) केटलाकने पोताना नगर, पुर, आकर अने आश्रमोमांथी का ने केटलाकने पोताना हाथे ज zA555o शस्त्राव भारी नैमशे. (4) आ प्रमाणे तेनुं अयोग्य कार्य जोईने त्यारपछी नगरना लोको भक्तिवडे मस्तक नमावी तेने आ प्रमाणे विनात 20 3-(5) हे देव! आपना राज्यमां जे आ प्रमाणे साधुओने धर्ममां विघ्न थाय छे ते अत्यंत अपयशने करनार डोवाथी समज् 59 / योग्य नथी. (7)
Page #159
--------------------------------------------------------------------------
________________ 1224 दुट्ठाण निग्गहो सिट्ठपालणं नियकुलक्कमायरणं । राया एत्तियं चि सलहिज्जइ किं थ सेसेहिं ? / / 7 / / एक्कमकित्ती सव्वत्थ तिहुयणे उन्नमै महापावं । अन्नं चिय रज्जखओ हीलिज्जतेसु समणेसु ॥8॥ अन्नं च-जै देव! कहव कुप्पंति तुम्ह समणा इमे समियपावा । ता सयलंपिवि रट्टं दहंति हुंकारमेत्तेण । / 9 / / एएसिं पभावेणं धरंति धरणिं सुहेण न्र्विन्नो। तो च्चिय मज्जायं जलनिहिणोऽवि हु न लंघंति ॥10॥ दुष्टानां निग्रहः शिष्टपालनं निजकुलक्रमाऽऽचरणम् । राजानां एतावदेव श्लाघ्यते किमथ शेषैः । / 7 / / श्रीमहावीरचरित्रम् एवमकीर्तिः सर्वत्र त्रिभुवने उन्नमति म्हापाप्म्। अन्यच्च राज्यक्षयः हीलयत्सु श्रमणेषु । / 8 / / अन्यच्च यदि देव! कथमपि कुप्यन्ति त्वयि श्रमणाः इमे शमितपापाः । तदा सकलमपि राष्ट्रं दहन्ति हुंकारमात्रेण ॥9॥ एतेषां प्रभावेण धारयति धरणिः सुखेन नरपतिम् एतेनैव मयादां जलनिधयः अपि खलु न लङ्घन्ते ॥10॥ दुष्टोनो निग्रह, शिष्ट (उत्तम) जनोनुं पालन अने पोताना कुळना क्रमनुं आचरण, आ ज राजाओने श्लाघानुं स्थान छे. जीभ अर्थथी शुं इज ? (7) साधुओनी हीलना करवाथी सर्वत्र त्रण भुवनमां अपकीर्ति उत्पन्न थाय ए महापाप छे, अने बीजुं राज्यनो क्षय थाय छे. (8) वळी बीजुं हे देव! पापने शमन करनारा आ साधुओ कदाच कोइपण प्रकारे आपना upara kopa kare to teo eka हुंकार मात्रे करीने ज आखुं राज्य बाळी नांखे. (9) एना ज प्रभावे करीने राजाओ सुखे करीने पृथ्वीने धारण करे छे (पालन करे छे), अने आ कारणथी ज समुद्रो पण पोतानी मर्यादानुं उल्लंघन करता नथी, (10)
Page #160
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1225 ता देव! विरमसु धुवं तवस्सिजणपीडणाओ एयाओ । अकलंकच्चिय कित्ती जह वियरै तिहुयणे तुम्ह । / 11 / / इय पुरजणेहिं सुबहुप्पयारवयणेहिं वारिओ sNto। भावविरहेऽवि सो तं पडिसुणिही तयणुवित्तीए । / 12 / / अन्नया य सो रहवरारूढो निग्गच्छिही, इओ य सुभूमिभागे उज्जाणे तिनाणोवगओ विउलतेउलेसामाहप्पदुद्धरिसो विविहतवचरणनिरओ सुमंगलो नाम तवस्सी आयाविस्सि। सो य राया तेणप्पएसेण वच्चमाणो तं दद्दूण निक्कारणुप्पन्नतिव्वकोवानलो सुमंगलं काउस्सग्गट्ठियं रहग्गभागेणं प्न्नोल्लावेही। सो य तेण पणोल्लिओ समाणो धरणीयले निवडिओऽवि सणियं सणियं समुट्ठिऊण पुणो काउस्सग्गेण पलंबियभुओ त्थाही। सो य राया तं उड्ढसंठाणसंठियं दट्टण पुणोऽवि रहग्गेण प्न्नोल्लावेही। सो य मंदं मंदमुट्ठिऊण तस्माद्देव! विरम धुवं तपस्विजनपीडनेभ्यः एतेभ्य्ः। अकलङ्का एव कीर्तिः यथा वितरति त्रुभवने तव । / 11 / / इति पुरजनैः सुबहुप्रकारवचनैः वारितः स्न्। भावविरहेऽपि सः तं प्रतिश्रविष्यति तदनुवृत्त्या । / 12 / / अन्यदा च सः रथवराऽऽरूढः निर्गमिष्यति, इतश्च सुभूमिभागे उद्याने त्रिज्ञानोपगतः विपुलतेजोलेश्यामाहात्म्यदुर्धर्षः विविधतपश्चरणनिरतः सुमङ्गलः नामकः तपस्वी आतापयिष्यति सश्च राजा तेन प्रदेशेन व्रजन् तं दृष्ट्वा निष्कारणोत्पन्नतीव्रकोपाऽनलः सुमङ्गलं कायोत्सर्गस्थितं रथाग्रभागेण प्र्न्नोद्यिस्स्य्ति। सश्च तेन प्रणोदितः सन् धरणीतले निपतितः अपि शनैः शनैः समुत्थाय पुनः कायोत्सर्गेण प्रलम्बितभुजः स्थास्य्ति। सः च राजा तम् उर्ध्वसंस्थानसंस्थितं दृष्ट्वा पुनरपि तेथी करीने हे देव! आ तपस्वीजनने पीडा करवाथकी आप जरूर अटको, के जेथी त्रण भुवनमां आपनी होत असं 2लित विस्तार पा.' (11) आ प्रमाणे नगरना लोको घणा प्रकारना वचनोवडे तेने वारशे त्यारे भाव विना पण लोकोनी अनुवृत्तिए करीने तेमनुं वचन अंगीकार करशे. (12) एकदा ते राजा श्रेष्ठ रथ पर आरूढ थई बहार फरवा नीकळशे. त्यां सारा भूमिभागवाळा (सभूमिभाग नामना) उद्यानमां त्रण ज्ञानने पामेला, विस्तारवाळी तेजोवेश्याना माहाभ्यवडे बीजाथी पराभव न पामे तेवा अने विविध प्रकारना तपनुं आचरण करवामां तत्पर सुमंगळ नामना तपस्वी आतापना लेता हशे. ते प्रदेशथी जतो राजा तेने जोइने कारण विना तीव्र कोपरूपी अग्नि उत्पन्न थवाथी कायोत्सर्गे रहेला ते सुमंगळ मुनि साथे रथनो अग्रभाग अथडावशे. तेना अथडावाथी ते मुनि पृथ्वी पर पडी जशे, तो पण धीमे धीमे उठीने फरीथी
Page #161
--------------------------------------------------------------------------
________________ 1226 श्रीमहावीरचरित्रम् तहेव उस्सग्गेण ठाइस्सइ, नवरं ओहीं पौंजिऊण तस्स पुव्वभवे आभोइस्सि। तओ एवं भणिही-'अरे नरिंदाहम! न तुमं महापउमो, न देवसेणो, न य विमलवाहणो, किं तु मंखलिपुत्तो गोसालगो तुमं, जेण निद्दड्ढा महातवस्सिणो, अच्चासाइओ निययधम्मगुरू । ता जै रे तया सव्वाणुभूइणा मुणिवरिटेण पहुणावि होऊण पडिविघायमकुणमाणेण निरुवमं पसममवलंबिऊण तुह दुव्विलसियं सम्ममहियासियं, सुनक्खत्तमहारिसिणा वा तितिक्खियं, असेसतिहुयणरंगातुल्लमहामल्लेण महावीरेण वा खमियं तं, नो खलु अहं सहिस्सं, किं तु 'जै एत्तो पणोल्लावेहिसि ता भवंतं सरहं सतुरयं ससारहियं नियतवतेएणं छारुक्कुरुडं काहामि|' सो य राया इमं निसामिऊण समुच्छलियपबलकोवानलो पुणोऽवि संदणग्गेण प्न्नोल्लावेही। अह तैयवेलंपि पणोल्लिओ सुमंगलसाहू विसुमरियपसमसव्वस्सो, रथाग्रेण प्र्न्नोद्यिस्स्य्ति। सश्च मन्दं मन्दम् उत्थाय तथैव कायोत्सर्गेण स्थास्यति, नवरम् अवधिं प्रयुज्य तस्य पूर्वभवान् आभोग्यिस्स्य्ति। ततः एवं भणिष्यति 'अरे नरेन्द्राऽधम! न त्वं महापद्मः, न देवसेनः, न च विमलवाहनः, किन्तु मङ्खलिपुत्रः गोशालकः त्वं, येन निर्दग्धौ महातपस्विनौ, अत्याऽऽशातितः निज्ध्र्म्गुरुः। तस्माद् यदि रे! तेन सर्वानुभूतिना मुनिवरिष्ठेन प्रभुणाऽपि भूत्वा प्रतिविघातम् अकुर्वता निरूपमं प्रशमम् अवलम्ब्य तव दुर्विलसितं सम्यग् अध्यासितं, सुनक्षत्रमहर्षिणा वा तितीक्षितम्, अशेषत्रिभुवनरङ्गाऽतुल्यमहामल्लेन महावीरेण वा क्षान्तं तत्, नो खलु अहं सहिष्ये किन्तु यदि इतः (=अधुना) प्रणोदयिष्यसि तदा भवन्तं सरथं, सतुरगं ससारथिकं निजतपोतेजसा क्षारराशिं क्रिस्स्यामि|' सश्च राजा इदं निःशम्य समुच्छलितप्रबलकोपानलः पुनरपि स्यन्दनाऽग्रेण प्रणोदयिष्यति । अथ तृतीयां वेलामपि प्रणोदितः सुमङ्गलसाधुः विस्मृतप्रशमसर्वस्वः, प्रणष्टगुरूपदेशः लांबी भुजा करीने कायोत्सर्गे रहेशे. त्यारे ते राजा तेने ऊभा थयेला जोइने फरीथी रथनो अग्रभाग अथडावशे. ते वखते पण ते मुनि धीमे धीमे उठीने ते ज प्रमाणे कायोत्सर्गे रहेशे; परंतु अवधिज्ञाननो उपयोग आपीने तेना पूर्वभवने जाणशे. जाणीने आ प्रमाणे कहेशे :- "अरे! अधम राजा! तुं महापद्म नथी, देवसेन नथी अने विमळवाहन पण नथी, परंतु ते मखलीपुत्र गोशाळो छे के जेणे महातपस्वीओने बाळी नांख्या हता, अने पोताना धर्मगुरुनी आशातना करी हती, to are! jo कदाच ते वखते उत्तम मुनि सर्वानुभूतिए समर्थ छतां पण सामो घात कर्या विना अनुपम (अत्यंत) उपशमनुं अवलंबन करीने तारी दुष्ट चेष्टाने सम्यफ प्रकारे सहन करी, अथवा सुनक्षत्र महामुनिए सहन करी, अथवा तो समग्र त्रण भुवनरूपी रंगमंडपमां कोइनी तुल्यता न पामे एवा महामल्लरूप श्री महावीरस्वामीए सहन करी, परंतु हुं तो नहि सहन करुं; to have तुं जो मने रथ अथडावीश तो हुं रथ सहित, अश्व सहित अने सारथि सहित तने पोताना (मारा) तपना तेजवडे राखनो उकरडो (ढगलो) करी नांखीश.' आ प्रमाणे सांभळीने ते राजानो कोपाग्नि अत्यंत उछळशे, तेथी फरीने ते रथनो अग्रभाग तेने अथडावशे. आ रीते त्रीजीवार अफळावेला ते सुमंगळ साधु प्रशमरूपी सर्वस्वने भूली जशे, गुरुनो
Page #162
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1227 पणठ्ठगुरूवएसो सत्तट्ठ पयाइं पच्चोसक्किऊण तेउलेसं निसिरिही। ताए य सरहो ससारही सतुरंगमो सो निद्ज्झिही। सुमंगलसाहूवि तं निद्दहिऊण पुणरवि पच्चागयसुहज्झवसाणो आलोइयनियदुच्चरिओ विचित्तेहिं तवोकम्मेहिं कम्मनिज्जरणं काऊण बहुयाइं वासाइं सामण्णं परिपालिऊण य मासियाए संलेहणाए संलिहियसरीरो मरिऊण सव्वठ्ठसिद्धे विमाणे तेत्तीससागरोवमाऊ देवो भविस्सइ । तओ चुओ समाणो महाविदेहे सिज्झिहित्ति । गोयमसामिणा भणियं-'भयवं! विमलवाहणो कहिं उप्प्ज्जिही?|' भयवया भणियं-'गोयम! विमलवाहणो तेण मुणिणा निद्दड्ढो सत्तमाए निरयपुढवीए अप्पइट्ठाणे नरयावासे तेत्तीससागरोवमाऊ नेरइओ भविस्सइत्ति । तयणंतरं च सव्वत्तो पसरियतिखवज्जसूलग्गवेहणसमत्थं । अणिसं सहिही विवसो तेत्तीसं सागराइं दुहं । / 1 / / सप्ताष्टौ पदानि प्रत्यपसृत्य तेजोलेश्यां निःसार्यिस्स्य्ति। तया च सरथः, ससारथिः, सतुरगः सः निर्ध्क्स्स्य्ति। सुमङ्गलसाधुः अपि तं निर्दाह्य पुनरपि प्रत्यागतशुभाऽध्यवसायः आलोचितनिजदुश्चरितः विचित्रैः तपःकर्मभिः कर्मनिर्जरणं कृत्वा बहूनि वर्षाणि श्रामण्यं परिपाल्य च मासिकया संलेखनया संलिखितशरीरः मृत्वा सर्वार्थसिद्धे विमाने त्रयस्त्रिंशत्सागरोपमाऽऽयुष्कः देवः भ्विस्स्य्ति। ततः च्युतः सन् महाविदेहे सेत्स्यति । गौतमस्वामिना भणितं 'भगवन्! विमलवाहनः कुत्र उत्प्त्स्य्ते?|' भगवता भणितं 'गौतम! विमलवाहनः तेन मुनिना निर्दग्धः सप्तम्यां नरकपृथिव्याम् अप्रतिष्ठाने नरकाऽऽवासे त्रयस्त्रिंशत्सागरोपमाऽऽयुष्कः नैरयिकः भ्विस्स्य्ति। तदनन्तरं च सर्वतः प्रसृततीक्ष्णवज्रशूलाग्रवेधनसमस्तम् । अनिशं सहिष्यति विवशः त्रयस्त्रिंशत् सागराणि दुःखम् । / 1 / / उपदेश नाश पामशे अने ते सात आठ पगलां पाछा फरीने तेना पर तेजोवेश्या मूकशे. तेथी ते राजा रथ सहित, अश्व सहित अने सारथि सहित बळी जशे. सुमंगळ साधु पण तेने बाळीने फरीथी पाछा शुभ अध्यवसायमां आवी, पोताना दुचरित्रनी आलोचना करी, विचित्र प्रकारना तपकर्मवडे कर्मनी निर्जरा करी, घणा वर्ष सुधी चारित्रनुं पालन करी, एक मासनी संलेखनावडे शरीरनी संलेखना करी, मरण पामीने, सर्वार्थसिद्ध विमानमां तेत्रीश सागरोपमना आयुष्यवाळा देव थशे. त्यांथी च्यवीने महाविदेह क्षेत्रमां सिद्धिपदने पामशे. आ सर्व सांभळी गौतमस्वामीए पूछ्युं के "हे भगवन! ते विमळवाहन क्यां उत्पन्न थशे?' भगवाने कह्युं- हे गौतम! ते मुनि (सुमंगळ) ते विमळवाहनने बाळशे त्यारे ते सातमी नरकमृथ्वीमां अप्रतिष्ठान नामना नरकावासमां तेत्रीश सागरोपमना आयुष्यवाळो नारकी थशे. त्यारपछी त्यां सर्वत्र प्रसरेला तीक्ष्ण वज जेवा शूळना अग्रभागवडे वींधवाथी उत्पन्न थयेला मोटां दुःखोने ते निरंतर तेत्रीश सागरोपम सुधी सहन करशे. (1)
Page #163
--------------------------------------------------------------------------
________________ 1228 श्रीमहावीरचरित्रम् तत्तो उव्वट्टित्ता मच्छभवं पाविऊण तिव्वेणं । पुव्वभवसाहुमारणजणिएणं पावदोसेणं । / 2 / / सो सत्यहओ संतो दाह्ज्र्घोर्वेय्न्नाभिहो। मरिउं होही पुणरवि नेरइओ सत्तममहीए । / 3 / / जुम्मं । तत्तो मच्छो छट्ठीए नारगो इत्थिया य नेरिओ। छट्ठीए पुढवीए इत्थी नेरइओ पंचमीए ॥4॥ उरगो नेरइओ पंचमीए उरगो पुणो चउत्थीए । नेरइओ सीहो तह चउत्थपुढवीए नेरइओ । / 5 / / ततः उद्धृत्य मत्स्यभवं प्राप्य तीव्र्न्न्। पूर्वभवसाधुमारणजनितेन पापदोषेण । / 2 / / सः शस्त्रहतः सन् दाह-ज्वरघोरवेदनाऽभिहतः । मृत्वा भविष्यति पुनरपि नैरयिकः सप्तममह्याम् । / 3 / / युग्मम् । / ततः मत्स्यः षष्ठ्यां नारकः स्त्रीश्च नैरयिकः । षष्ठ्यां पृथिव्यां स्त्री: नैरयिकः पञ्चम्याम् । / 4 / / उरगः नैरयिकः पञ्चम्याम् उरगः पुनः च्तुर्थ्याम्। नैरयिकः सिंहः तथा चतुर्थपृथिव्यां नैरयिकः । / 5 / / त्यांथी नीकळीने मत्स्यनो भव पामीने, पूर्वभवे साधुने मारवाथी उत्पन्न थयेला तीव्र पापना दोषे करीने शस्त्रथी हणाइने, दाहजारनी घोर वेदनाथी त्रास पामीने मरीने फरीथी सातमी पृथ्वीमां नारकी थशे. (2/3) त्यांथी नीकळीने मत्स्य थशे. त्यांथी मरीने छठ्ठी पृथ्वीमां नारकी थशे. त्यांथी नीकळीने स्त्री थशे. त्यांथी मरीने छठ्ठी पृथ्वीमां नारकी थशे. त्यांथी नीकळीने स्त्री थशे. त्यांथी मरीने पांचमी पृथ्वीमां नारकी थशे. (4) त्यांथी नीकळीने सर्प थशे. त्यांथी मरीने पांचमी पृथ्वीमां नारकी थशे. त्यांथी नीकळीने फरी उरग थशे. त्यांथी मरीने चोथी पृथ्वीमां नारकी थशे. त्यांथी नीकळीने सिंह थशे. त्यांथी मरीने चोथी पृथ्वीमां नारकी थशे.
Page #164
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1229 सीहो तच्चाए नारगो य पक्खी य तैय नेरिओ। बीज्जा पुढवीए नारगो भुयपरिस्सप्पो । / 6 / / बीयाए नेरइओ भुयपरिसप्पो य पढमपुढवीए । सण्णी तओ असण्णी नेरइओ पढमनरगंमि । / 7 / / तेण मुणिमारणज्जियपावेणं नरयवज्जठाणेसु । सत्थहओ दाहज्जरविहुरो होही य मरिही य । / 8 / / तत्तो पक्खि-सिरीसिव-उरपरिसप्पेसु न्नेग्भेएसु। जलयरजोणिसु तहा उववज्जिय भूरिवाराओ । / 9 / / सिंहः तृतीयायां नारकः च पक्षी च तृतीये नैरयिकः । द्वितीयायां पृथिव्यां नारकः भुजपरिसर्पः । / 6 / / द्वितीयायां नैरयिकः भुजपरिसर्पश्च प्रथमपृथिव्याम् । संज्ञी ततः असंज्ञी नैरयिकः प्रथमनरके । / 7 / / तेन मुनिमारणाऽर्जितपापेन नरकवर्जस्थानेषु । शस्त्रहतः दाह-ज्वरविधुरः भविष्यति च मरिष्यति च । / 8 / / तस्मात् प्रक्षी-सरिसर्पोर-परिसपेषु अनेकभेदेषु । जलचरयोनिषु तथा उपपद्य भूरिवारम् । / 9 / / त्यांथी नीकळीने सिंह थशे. ते मरीने त्रीजी पृथ्वीमां नारकी थशे. त्यांथी नीकळीने पक्षी थशे. ते मरीने त्रीजी पृथ्वीमां नारकी थशे. त्यांथी नीकळीने पक्षी थशे. ते मरीने बीजी पृथ्वीमां नारकी थशे. त्यांथी नीकळीने mu45रिस थशे. (7) ते मरीने बीजी पृथ्वीमां नारकी थशे. त्यांथी नीकळीने भुजपरिसर्प थशे. ते मरीने पहेली पृथ्वीमां नारकी थशे. त्यांथा नाजीने संज्ञा माने असंशा थशे. त्यांची पडेली पृथ्वीमा nA24I थशे. (7) पूर्वे मुनिघातथी उपार्जन करेला ते पापवडे नरक सिवायनी बीजी तिर्यंच गतिमां सर्वत्र शस्त्रथी हणाइने 12थी व्याप्त थशे सने bha22. (8) त्यारपछी पक्षी, सरीसृप (सर्प), उरपरिसर्प विगेरे अनेक भेदवाळा स्थळचरोमां अने जळचरयोनिमां घणीवार उत्पन्न थैने पछी चतुरिन्द्रियमां, त्रीद्रियमां, लींद्रियमां अनेक वार उत्पन्न थैने, सर्वत्र शस्त्रथी
Page #165
--------------------------------------------------------------------------
________________ 1230 चौरिंदिएसु तेइंदिएसु बेइंदिएसु य भ्वित्ता। सव्वत्थ सत्थनिहओ विवज्जिही गवाराओ । / 10 / / वणसइ-पवणानल-सलिल - पुढविजाईसु विविहभेयासु । कालमसंखं वसिउं अकालमरणेण सो मरिही । / 11 / / इय उब्भ्द्द्निय्दुच्च्रिय्ज्ल्न्न्जालाक्लाव्स्ण्त्त्तो। तं किंपि नत्थि दुक्खं जं पाविस्सइ न स वरागो । / 12 / / श्रीमहावीरचरित्रम् एवं च अणेगभवुम्मज्जणनिमज्जणाई काऊण कहकहवि समासाइयथेवकम्मविवरो सो गोसालगजीवो रायगिहे नयरे बाहिं वेसित्थित्ताए उववज्जिही । तत्थवि चिरभवसाहुवहसमुत्थनिकाइयकम्माणुवत्तणवसेण रयणीए पसुत्ता चेव एगेण विडपुरिसेण आभरणलिच्छुणा चतुरिन्द्रियेषु त्रीन्द्रियेषु द्वीन्द्रियेषु च भूत्वा । सर्वत्र शस्त्रनिहतः विपत्स्यते नैकवारान् । / 10 / / वनस्पत्यनल-सलिल-पृथिवीजातिषु विविधभेदेषु । कालमसङ्ख्यम् उषित्वा अकालमरणेन सः मरिष्यति । / 11 / / इति उद्भटनिजदुश्चरित्रज्वलनज्वालाकलापसन्तप्तः । तत्किमपि नास्ति दुःखं यत्प्राप्स्यते न सः वराकः । / 12 / / एवं च अनेकभवोन्मज्जन- निमज्जनादि कृत्वा कथंकथमपि समासादित स्तोककर्मविवरः सः गोशालकजीवः राजगृहे नगरे वैश्यस्त्रीतया उपपत्स्यते । तत्राऽपि चिरभवसाधुवधसमुत्थनिकाचितकर्माऽनुवर्तनवशेन रजन्यां प्रसुप्ता एव एकेन विटपुरुषेण आभरणलिप्सुना nishitkhddgdhenunirdyhaNAine मरण पामशे. (9-10) पछी विविध प्रकारनी वनस्पति, वायु, अग्नि, जळ अने पृथ्वीनी जातिमां असंख्यात काळ वसीने अकाळ भरावडे भरशे. (11) आ प्रमाणे पोताना मोटा दुश्चरित्ररूपी अग्निनी ज्वाळाना समूहथी संताप पामेलो ते बिचारो एवुं कोई पण दु:ख दुनियामां नथी के जे दुःखने ते नहीं पामे. (11) आ प्रमाणे अनेक भवमां वारंवार पडवुं अने नीकळवुं करीने कोईक प्रकारे कांइक कर्मनुं विवर पामीने ते गोशाळकनो जीव राजगृह नगरनी बहार वैश्य (वाणीया)नी स्त्रीपणे उत्पन्न थशे. त्यां पण घणा भवोमां करेला साधुओना वधथी उत्पन्न थयेला निकाचित कर्मना प्रभावना वशवडे ते रात्रिए सूती हशे, ते वखते तेणीना
Page #166
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1231 निसियखग्गधेणुनिद्दयनिद्दारियौदरा मरिऊण पुणोऽवि रायगिहस्संतो वेसित्थियत्ताए उववज्जिऊण विव्ज्जिही। तओ जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले बिभेलए सन्निवेसे माहणकुले दारियत्ताए पच्चायाही । तं च कालक्कमेण उम्मुक्कबालभावं अम्मापियरो समुचियस्स एगस्स माहणपुत्तस्स य भारियत्ताए पणामैस्संति, अन्नया य सा गुम्विणी ससुरकुलाओ पियहरं निज्जमाणी अंतरा समुच्छलियपबलदावानलजालाकलावकवलिया कालं काऊण अग्गिकुमारेसु देवेसु देवत्ताए उव्व्ज्जिही। तत्तो य चविऊण माणुसत्तणेण समुप्पन्नो समाणो तहाविहसुगुरुदंसणसमुवलद्धसव्वन्नुधम्मबोहो भववेरग्गमुव्वहंतो पव्वज्जं पडिवज्जिही, कहिवि पमायवसेण विराहियसामण्णो य असुरकुमारेसु देवेसु उव्व्ज्जिही। एवं कैवयभवगहणाइं पुणो पुणो विराहियसामन्नो असई भवणवासिदेवेसु जोइसिएसु य सुरसंपयं समणुभविऊण पुणो समुवलद्धमाणुसत्तो ऐयारकलंकपरिहीणं पव्वज्जं समायरिऊण निर्दारितोदरा मृत्त्वा पुनरपि राजगृहस्य अन्तः वैश्यस्त्रीतया upapadya viptsyte| ततः जम्बूद्वीपे द्वीपे भरते वर्षे विन्ध्यगिरिपादमूले विभेलके सन्निवेशे ब्राह्मणकुले दारिकातया प्रत्यायाति । तां च कालक्रमेण उन्मुक्तबालभावाम् अम्बापितरौ समुचितस्य एकस्य ब्राह्मणपुत्राय भार्यातया arpyissytH। अन्यदा च सा गुर्वीणी श्वसुरकुलात् प्रियगृहं नीयमाना अन्तरा समुच्छलितप्रबलदावानलज्वालाकलापकवलिता कालं कृत्वा अग्निकुमारेषु, देवेषु देवतया upptsyte। तस्माच्च च्युत्वा मानुषत्वेन समुत्पन्नः सन् तथाविधसुगुरुदर्शनसमुपलब्धसर्वज्ञधर्मबोधः भववैराग्यमुद्वहन् प्रव्रज्यां प्रतिपत्स्यते, कथमपि प्रमादवशेन विराधितश्रामण्यः च असुरकुमारेषु देवेषु उपपत्स्यते । एवं कतिपयभवग्रहणानि पुनः पुनः विराधितश्रामण्यः असकृद् भवनवासिदेवेषु, ज्योतिष्केषु च सुरसम्पदं समनुभूय पुनः समुपलब्धमानुषत्वः अतिचारकलङ्कपरिहीणां प्रव्रज्यां समाचर्य सौधर्मे देवलोके देवः भ्विस्स्य्ति। एवं सप्त भवेषु यावन्निष्कलङ्क आभरण लई लेवानी इच्छावाळो एक जार पुरुष निर्दयपणे ज तीक्ष्ण अगवडे तेणीनुं उदर चीरी नांखशे. त्यांथी ते मरीने फरीथी राजगृह नगरनी अंदर वैश्यनी स्त्रीपणे उत्पन्न थैने मरशे. त्यारपछी आ जंबूदीपना भरतक्षेत्रमां विंध्य पर्वतनी तळेटीमां बिभेलक नामना गाममां ब्राह्मणना कुळमां पुत्रीपणे उत्पन्न थशे. काळक्रमे ते बाल्यवयथी मुक्त थशे त्यारे तेणीना माता-पिता तेणीने एक लायक ब्राह्मणपुत्रनी साथे भार्यपणे परणावशे एकदा ते गर्भिणी थशे त्यारे ससराना घरथी पिताने घेर जतां मार्गमां उछळता प्रबळ दावानळनी ज्वालाना समूहवडे कोळीयारूप करायेली ते मरण पामीने अग्निकुमार निकायने विषे देवपणे उत्पन्न थशे. त्यांथी च्यवीने मनुष्यपणे उत्पन्न थै, तथा प्रकारना सद्गुरुना दर्शनथी सर्वज्ञ धर्मनो बोध पामीने भवनो वैराग्य पामीने प्रव्रज्या ग्रहण करशे. त्यां कोइ कोइ बाबतमां प्रमादना वशथी चारित्रनी विराधना करी असुरकुमार देवजातिमां उत्पन्न थशे. आ प्रमाणे केटलाक भवोमां वारंवार चारित्रनी विराधना करी, वारंवार भवनपति देवमां अने ज्योतिषी देवमां देवनी संपदा भोगवीने, फरीथी मनुष्य भव पामीने अतिचारना कलंक विना चारित्रनुं पालन
Page #167
--------------------------------------------------------------------------
________________ 1232 श्रीमहावीरचरित्रम् सोहम्मे देवलोए देवो होही। एवं सत्त भवे जाव निक्कलंकं सामण्णमणुपालिऊण महाविदेहे वासे दढपइण्णाभिहाणो ईसरसुओ होऊण जायभववेरग्गो परिचत्तधणसयणो थेराण अंतिए सव्वविरैं गहाय छठ्ठठ्ठमाइतवोकम्मविसेसेहिं पुव्वभवपरंपरासमज्जियाइं पावकम्माइं खविऊण केव्ल्नान्न्मुप्पाद्देही। तओ सो दढपइण्णकेवली मुणियगुरुजणावमाणसमुत्थमहापाववियंभियभवाडवीनिवडणकडुविवागो नियसमणसंघं सद्दाविऊण एवं भणिही हंहो देवाणुपिया! जंबुद्दीवंमि भारहे वासे। मंखलिपुत्तो गोसालनामओऽहं पुरा आसि । / 1 / / बहुकूडकवडनिरओ विवरीयपरूवगो स्म्न्न्घाई। धम्मगुरुपच्चणीओ समत्थदोसाण कुलभवणं । / 2 / / श्रामण्यम् अनुपाल्य महाविदेहे वासे दृढप्रतिज्ञाऽभिधानः ईश्वरसुतः भूत्वा जातभववैराग्यः परित्यक्तधनस्वजनः स्थविराणामन्तिकं सर्वविरतिं गृहीत्वा षष्ठाऽष्टमादितपोकर्मविशेषैः पूर्वभवपरम्परासमर्जितानि पापकर्माणि क्षपयित्वा केवलज्ञानम् उत्पात्स्ये। ततः सः दृढप्रतिज्ञकेवली ज्ञातगुरुजनाऽपमानसमुत्थमहापापविजृम्भितभवाऽटवीनिपतन कटुविपाकः निजश्रमणसचं शब्दाप्य एवं भणिष्यति भोः देवानुप्रियाः! जम्बूद्वीपे भरते वर्षे । मङ्खलीपुत्रः गोशालनामकोऽहं पुरा आसीत् । / 1 / / बहुकूटकपटनिरतः विपरीतप्ररूपकः श्रमणघाती । धर्मगुरुप्रत्यनीकः समस्तदोषाणां कुलभवनम् । / 2 / / करी सौधर्म देवलोकमां देव थशे. आ प्रमाणे सात भव सुधी कलंक (अतिचार) रहित चारित्रनुं पालन करीने, महाविदेह क्षेत्रमां दढप्रतिज्ञ नामे वणिकपुत्र थैने संसार परथी वैराग्य पामी, धन अने स्वजन विगेरेनो त्याग करी, स्थविर मुनिनी पासे सर्वविरतिने ग्रहण करी, छठ्ठ, अठ्ठम विगेरे विशेष प्रकारना तपकर्मवडे पूर्वभवोनी परंपराए उपार्जन करेला पापकर्मोने खपावी केवळज्ञान प्राप्त करशे. त्यारपछी ते दृढप्रतिज्ञ केवळी गुरुजननुं अपमान करवाथी थयेला महापापथी भवाटवीमां पडवारूप कटुक विपाक थाय छे एम जाणवामां आवतां पोताना श्रमण संघने बोलावीने आ प्रमाणे कहेशे : ' हेवानुप्रियो! दीपना भरतक्षेत्रमा हुं पडेल गो. नामनी भंपलीपुत्र इतो. (1) त्यां हुं घणा कूडकपटमां तत्पर हतो, विपरीत प्ररूपणा करतो हतो, साधुओनो घात करतो हतो, धर्म अने गुरुनो प्रत्येनीक (श) थयो हतो अने समग्र दोषोनुं कुळगृहरूप हतो. (2)
Page #168
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1233 नियतेएणं चिय दज्झमाणदेहो दढं भुदुह्त्तो। कलुणं विलवंतोऽहं पंचत्तं पाविओ तैया । / 3 / / तम्मूलं चउगइभुयगभीसणे दीहरे भवारण्णे । भमिओ सुचिरं कालं विसहंतो दारुणदुहाइं । / 4 / / ता भो देवाणुपिया! इय सोच्चा मा कयावि सुगुरूणं । संघस्स पवयणस्स य पडिणीयत्तं करेज्जाह । / 5 / / बहुओऽवि पावनिवहो वच्चै नासं मुहुत्तमेत्तेण । गुरु-साहु-संघ-सिद्धंत-धम्मवच्छल्लभावेण ॥6॥ निजतेजसा एव दह्यमानदेहः दृढं बहुदुःखातः । करुणं विलपन् अहं पञ्चत्वं प्राप्तः तदा । / 3 / / तन्मूलं चतुर्गतिभुजगभीषणे दीर्घ भवाऽरण्ये । भ्रमितवान् सुचिरं कालं विसहमानः दारुणदुःखानि । / 4 / / ततः भोः देवानुप्रियाः! एवं श्रुत्वा मा कदापि सुगुरूणाम् । सङ्घस्य प्रवचनस्य च प्रत्यनीकत्वं करिष्यन्तु । / 5 / / बहुः अपि पापनिवहः व्रजति नाशं मुहूर्त्तमात्रेण । गुरु-साधु-सङ्घ-सिद्धान्त-धर्मवात्सल्यभावेन । / 6 / / ते वखते पोताना तेजवडे ज अत्यंत दाह पामी, बहु दुःखा थै, करुणाजनक विलाप करतो हुं मरण पाभ्यो. (3) ते पापना मूळभूत चार गतिरूप सर्पवडे भयंकर आ संसाररूपी अरण्यमां भयंकर दुःखोने सहन करतो हुं yi2॥न्न् सुधा भन्यो, (4) तेथी हे देवानुप्रियो! आ वृत्तांत सांभळीने कदापि सद्गुरुनुं, संघनुं अने शास्त्रनुं शत्रुपणुं करशो नहीं. (5) घणा पापना समूह पण गुरु, साधु, संघ, सिद्धांत अने धर्मना वात्सल्यपणाथी मुहूर्तमात्रमां नाश पामे che.' (7)
Page #169
--------------------------------------------------------------------------
________________ 1234 श्रीमहावीरचरित्रम एवमणुसासिऊणं नियसमणे सो तया म्हास्त्तो। पडिबोहिऊण भव्वे पाविस्सइ सासयं ठाणं । / 7 / / इय तैलोयदिवायरसिरिवीरजिणेसरेण परिकहियं । गोसालयचरियमिमं गोयमसामिस्स नीसेसं । / 8 / / एयं च तच्चरियं महादुहविवागमूलं निसामिऊण बहवे समणा य, समणीओ य, सावयाओ य गुरुप्पमुहाणं सविसेसं आसायणापरिहारपरायणा जायत्ति । अह भयवं महावीरो मिढियग्गामनयराओ निक्खमित्ता समणसंघपरिवुडो गामाणुगामेण विहरमाणो संपत्तो रायगिहं न्य्र्ण्। तस्स य अदूरविभागवत्तिमि गुणसिलयाभिहाणचेइए विरइयं देवेहिं समोसरणं, पुव्वक्कमेण निसन्नो सिंघासणे जयगुरू साहिउं पवत्तो दयामूलं खमामहाखंधं मूलगुण एवमनुशास्य निजश्रमणान् सः तदा महासत्त्वः । प्रतिबोध्य भव्यान् प्राप्स्यति शाश्वतं स्थानम् । / 7 / / इति त्रिलोकदिवाकरश्रीवीरजिनेश्वरेण प्रिक्थित्म्। गोशालकचरितमिदं गौतमस्वामिनम् निःशेषम् । / 8 / / ___एतच्च तच्चरितं महादुःखविपाकमूलं निःशम्य बहवः श्रमणाः च, श्रमण्यः च, श्रावकाः च, श्राविकाः च गुरुप्रमुखाणां सविशेषम् आशातनापरिहारपरायणाः जाताः। अथ भगवान् महावीरः मेण्ढकग्रामनगराद् निष्क्रम्य श्रमणसङ्घपरिवृत्तः ग्रामानुग्रामेण विहरमाणः सम्प्राप्तः राजगृहं नगरम् । तस्य च अदूरविभागवर्तिनि गुणशीलाऽभिधानचैत्ये विरचितं देवैः समवसरणम्, पूर्वक्रमेण निषण्णः सिंहासने जगद्गुरुः कथयितुं प्रवृत्तवान् दयामूलं क्षमामहास्कन्धमूलगुणशाखासमाकुलम्, उत्तरगुणपत्रनिकर आ प्रमाणे ते वखते पोताना साधुओने शिक्षा आपीने ते महासत्त्ववाळा केवळी भव्य प्राणीओने प्रतिबोध 5री शश्वतस्थान(मोक्ष)ने पामशे. (7) आ प्रमाणे त्रण लोकने प्रकाश करवामां सूर्य समान श्री वीरजिनेश्वरे गौतमस्वामीनी पासे गोशाळानुं समग्र यरित्र. 5युं. (8) आ प्रमाणे महादुःखना विपाकनुं मूळ कारणरूप ते गोशाळानुं चरित्र सांभळीने घणा साधु, साध्वी, श्रावक अने श्राविका सर्वे विशेषे करीने गुर्नादिकनी आशातना त्याग करवामां तत्पर थया. त्यारपछी भगवान महावीर स्वामी मेंढकग्राम नगरमांथी नीकळीने श्रमणसंघ सहित एक गामथी बीजे गाम विहार करता राजगृहनगरमां पधार्या. ते नगरनी बहार समीप देशमां गुणशील नामना चैत्य(उद्यान)मां देवोए समवसरण रच्युं. पूर्वना क्रमे करीने जगद्गुरु सिंहासन पर बेठा, अने महाकल्प वृक्ष जेवा उत्तम धर्मने कहेवा लाग्या. ते धर्मरूपी कल्पवृक्षने
Page #170
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1235 साहासमाउलं उत्तरगुणपत्तनिगरसंछन्नं, ऐसयकुसुमविराइयं, जससोरभभरियभुवणंतरं, विसमसरतरणितावपणासगं, सग्गापवग्गसुहफलदाणदुल्ललियं, पवरजणसौणणिसेवणिज्जं धम्ममहाकप्पतरुवरं । एत्थावसरंमि सेणियनराहिवो भयवंतं समवसरणट्ठियं सोऊण पट्टिओ अभयकुमार-मेहकुमार-नंदिसेणपुत्तपरियरिओ वंदणवडियाए ज्य्गुरुन्नो। कहं ciya? ddiNddiirpiNddpuNddriyhriykhrkirnnbiNbkrpsro| saharisahariNacchikarayalullasiyacAmarugghAo / / 1 / / gjjNtmttkuNjrmyjlpddihnniyrennupbbhaaro| तरलतरतुरयपहकरसंखोहियमहियलाभोगो । / 2 / / संछन्नम्, अतिशयकुसुमविराजितम्, यशःसौरभभृतभुवनान्तरम्, विषमशरतरणितापप्रणाशकम्, स्वर्गाऽपवर्गसुखफलदानदुर्ललितम्, प्रवरजनशकुननिषेवणीयं ध्र्म्म्हाक्ल्प्त्रुव्र्म्। अत्राऽवसरे श्रेणिकनराधिपः भगवन्तं समवसरणस्थितं श्रुत्वा प्रस्थितः अभयकुमार-मेघकुमार-नन्दिषेणपुत्रपरिवृत्तः वन्दनप्रतिज्ञया जगद्गुरोः । कथमेव? - डिण्डीरपिण्डपुण्डरीकहृतखरकिरणबिम्बकरप्रसरः । सहर्षहरिणाक्षिकरतलोल्लसितचामरोद्घातः । / 1 / / गर्जन्मत्तकुञ्जरमदजलप्रतिहतरेणुप्राग्भारः । तरलतरतुरगनिकरसंक्षोभितमहीतलाऽऽभोगः । / 2 / / दयारूपी मूळ छे, क्षमारूपी मोटुं स्कंध (थड) छे, मूळगुणरूपी शाखाओवडे व्याप्त छे, उत्तरगुणरूपी पांदडांना समूहवडे ढंकायेल छे, अतिशयोरूपी पुष्पोवडे विराजित छे, यशरूपी सुगंधवडे भुवननो मध्य भाग व्याप्त करेल छे, कामदेवरूपी सूर्यना तापनो नाश करनार छे, स्वर्ग अने मोक्षना सुखरूपी फळने आपवामां तत्पर छे अने उत्तम मनुष्योरूपी पक्षीओवडे सेववा लायक छे. आ अवसरे श्रेणिक राजा समवसरणमां विराजमान भगवानने सांभळीने अभयकुमार, मेघकुमार अने नंदिषेण विगेरे पुत्र अने परिवार सहित जगद्गुरुने वांदवा माटे चाल्यो. वीरीत? ते 4 छ : ते राजाना मस्तक पर समुद्रना फीणना समूह जेवुं उज्वळ छत्र धारण करवामां आव्युं हतुं. तेनाथी सूर्यना बिंबना किरणोनो प्रचार हरण करायो हतो, हर्षवाळी स्त्रीओना हाथवडे वींझाता चामरो शोभता हता, (1) गर्जना करता मदोन्मत्त हाथीओना मदजळवडे धूळनो समूह शांत थयो हतो, अत्यंत चपळ अश्वोना समूहवडे पृथ्वीतळनो विस्तार क्षोभ पामतो हतो (खोदातो हतो), (2)
Page #171
--------------------------------------------------------------------------
________________ 1236 श्रीमहावीरचरित्रम र्न्न्ज्झ्न्निर्क्न्न्य्किण्किन्निमालाउल्र्ह्स्मूह्प्रिय्रिओ। दप्पुब्भडसुहडसहस्सरुद्धनीसेसदिसिनिवहो । / 3 / / इय सेणिओ नरिंदो हरिसक्करिसं परं प्व्ह्मान्नो। करिणीखंधारूढो नीहरिओ नियपुराहिंतो ॥4॥ तयणंतरं च पत्तो समोसरणं, जहाविहिणा य पविट्ठो तयब्भंतरे, तिपयाहिणीकाऊण वंदिउं जयगुरु निविठ्ठो समुचिए भूमिभागे। भगवयाऽवि पारद्धा तदुचिया ध्म्म्खा। कहं? भो भो महाणुभावा निम्मलबुद्धीए चिंतह सयण्हा । संसारं घोरमिमं महामसाणस्स सारिच्छं । / 1 / / र्न्न्र्न्नाय्मान्क्न्क्किन्ग्किन्नीमालाऽऽकुल्र्थ्स्मूह्प्रिवृत्त्ः। दर्पोद्भट सुभटसहस्ररुद्धनिःशेषदिग्निवहः । / 3 / / इति श्रेणिकः नरेन्द्रः हषोत्कर्षं परं प्रवहन् । करिणीस्कन्धाऽऽरूढः निहृतः निजपुरात् । / 4 / / तदनन्तरं च प्राप्तः समवसरणम्, यथाविधिना च प्रविष्टः तदभ्यन्तरे, त्रिप्रदक्षिणीकृत्य वन्दित्वा जगद्गुरुं निविष्टः समुचिते भूमिभागे। भगवताऽपि प्रारब्धा तदुचिता ध्र्म्क्था। कथम्? - भोः भोः महानुभावाः निर्मलबुद्ध्या चिन्तयत तृष्णाः । __ संसारं घोरमिदं महास्मशानस्य सदृशम् । / 1 / / झणझणाट करती सुवर्णनी घुघरीओना समूहवडे व्याप्त रथोना समूहवडे ते राजा परिवरेलो हतो, गर्वथी ङ्द्धत थ्ये। 312 सुमटी43 सर्व हिशाभीनो समूड रुपायो तो - (3) आ रीते अत्यंत हर्षना उत्कर्षने धारण करतो श्रेणिक राजा हाथणीना स्कंध उपर चडीने पोताना नगरमांथी 12 नी.ज्यो. (4) त्यारपछी ते राजा समवसरणमां पहोच्यो. विधिपूर्वक तेनी अंदर तेणे प्रवेश कर्यो. जगद्गुरुने त्रण प्रदक्षिणा करी, वंदना करी उचित पृथ्वी पर बेठो. ते वखते भगवाने पण तेने उचित धर्मकथा कही केवी रीते? ते 3 छ : हे मोटा प्रभाववाळा (भाग्यशाळी)! इच्छा सहित निर्मळ बुद्धिवडे तमे स्मशाननी जेवा आ धोर संसारने विया). (1)
Page #172
--------------------------------------------------------------------------
________________ अष्टमः प्रस्ताव 1237 तथाहि-उब्भडवियंभियमुही विसयपिवासा महासिवा एत्थ । दढमणिवारियपसरा सव्वत्तो चिय परिब्ममै । / 2 / / ओहामियसुर-नर-खयरविक्कमा तंत-मंतदुग्गेज्झा । अनिवारियं पयट्ठइ भीमा जरडाइणी निच्चं । / 3 / / पयडियपयंडपक्खा निर्वेक्ख्क्क्ण्त्जीय्माह्प्पा। सव्वत्तो पासठिया कसायगिद्धा विसप्पंति । / 4 / / दावियविविहवियारा जीवियहरणेऽवि पत्तसामत्था । दढममुणियप्पयारा रोगभुयंगा वियंभंति । / 5 / / तथाहि-उद्भटविजृम्भितमुखी विषयपिपासा महाशिवाऽत्र । दृढमणिवारितप्रसरा सर्वत्रैव परिभ्रमति । / 2 / / अभिभूतसुर-नर-खेचरविक्रमा तन्त्र-मन्त्रदुर्गाह्या । ___ अनिवारितं प्रवर्तते भीमा जराडाकिनी नित्यम् । / 3 / / प्रकटितप्रचण्डपक्षा निर्पेक्स्साऽऽक्रान्त्जीव्माह्त्म्या। सर्वतः पार्श्वस्थिताः कषायगृध्राः विसर्पन्ति । / 4 / / दापितविविधविकाराः जीवितहरणेऽपि प्राप्तसामर्थ्याः । दृढम् अज्ञातप्रचारा रोगभुजङ्गाः विजृम्भन्ति । / 5 / / ते आ प्रमाणे :- आ भयंकर संसाररूपी स्मशानमां महाउद्धत अने फाडेला मुखवाळी विषयनी पिपासारूपी मोटी शियाळणी अत्यंत अनिवारित प्रचारवाळी चोतरफ भमे छे, (2) देव, मनुष्य अने विद्याधरोना पराक्रमनो पराभव करनारी, मंत्र अने तंत्रथी ग्रहण (वश) करी न शकाय तेवी अने महाभयंकर जरारूपी डाकिणी निरंतर अनिवारितपणे प्रवर्ते छे, (3) मोटी पांखोने विस्तारनारा, कोइनी अपेक्षा विना ज जीवोना माहाभ्यने आक्रमण करनार अने सर्वथा पासे रहेला कषायरूपी गीध पक्षीओ प्रसरे छे, (4) विविध प्रकारना विकारने आपनारा, जीवितनुं हरण करवामां पण सामर्थ्यने पामेला तथा जेनो प्रचार जाणी शकाय तेवो नथी एवा रोगरूपी सर्पो विलास kare che, (5)
Page #173
--------------------------------------------------------------------------
________________ 1238 श्रीमहावीरचरित्रम् लद्धं छिदं थेवंपि tkkhnnuppnnhrispbbhaaro| भुवणत्तयसंचरणो मरणपिसाओ समुत्थरै । / 6 / / इत्त्त्थ्विओगान्नित्थ्त्थ्प्पोग्पामोक्ख्दुक्ख्त्रुनिव्हो। सव्वत्तो विणिवारै विवेयदिणनाहकरपसरं । / 7 / / इय भो देवाणुपिया! मसाणतुल्ले भवंमि भीमंमि । खणमवि न खमं वसिउं तुम्हाणं सोक्खकंखीणं । / 8 / / एवं भगवया वागरिए संसारसरूवे पडिबुद्धा बहवे पाणिणो, भावसारं च अणेगेहिं अंगीकया देसविरै-सव्वविरैपडिवत्ती, हरिसूसियसरीरो य सपरियणो राया गओ जहागयं । नवरं मेहकुमाररायपुत्तो अंतो वियंभंतहरिसपसरो संसारविरागं परममुव्वहंतो सेणियनराहिवं लब्ध्वा छिद्रं स्तोकमपि तत्क्षणोत्पन्नहर्षप्राग्भारः । भुवनत्रयसञ्चरणः मरणपिशाचः समुत्तिष्ठति । / 6 / / इष्टवियोगाऽनिष्टप्रयोगप्रमुखदुःखतरुनिवहः । सर्वतः विनिवारयति विवेकदिननाथकरप्रसरम् । / 7 / / इति भोः देवानुप्रियाः! स्मशानतुल्ये भवे भीमे। क्षणमपि न क्षमं वसितुं युष्माकं सुखकाङ्क्षिणाम् । / 8 / / एवं भगवता व्याकृते संसारस्वरूपे प्रतिबुद्धाः बहवः प्राणिनः, भावसारं च अनेकैः अङ्गीकृता देशविरति-सर्वविरतिप्रतिपत्तिः, हर्षोच्छ्रितशरीरः च सपरिजनः राजा गतः य्थाऽऽग्त्म्। नवरं मेघकुमारराजपुत्रः अन्तः विजृम्भद्धर्षप्रसरः संसारविरागं परममुद्वहन् श्रेणिकनराधिपं जननी च प्रणम्य थोडा छिद्रने पामीने पण जेने तत्काळ हर्षनो प्रकर्ष उत्पन्न थाय छे अने जे त्रण भुवनमां फर्या करे छे एवो मरणरूपी पिशाच विस्तारने पामे छे, (9) इष्टनो वियोग अने अनिष्टनो संयोग विगेरे दुःखोरूपी वृक्षोनो समूह चोतरफथी विवेकरूपी सूर्यना B25 प्रयारने निवारे छ. (7) आवा संसारमां हे देवानुप्रियो! सुखनी इच्छावाळा तमारे क्षण वार पण वसवुं योग्य नथी' (8) आ प्रमाणे भगवाने संसारनुं स्वरूप कह्युं त्यारे घणा जीवो प्रतिबोध पाम्या, अने भावपूर्वक घणा जीवोए देशविरति अने सर्वविरतिनी दीक्षा अंगीकार करी, त्यारपछी हर्षवडे विकस्वर शरीरवाळो राजा परिवार सहित जेम आव्यो हतो तेम पोताने स्थाने गयो. विशेष ए के-मेघकुमार नामना राजपुत्रना हृदयमां हर्षनो प्रचार
Page #174
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1239 जणणिं च पणमिऊण भणिउं पवत्तो- 'अंब-ताय ! अहमेत्तो वंछामि तुभेहिं अणुण्णाओ भगवओ समीवे पव्वज्जं पवज्जिउं । ' तेहिं भणियं - 'पुत्त ! विसमो जोव्वणारंभो, दुरक्खणिज्जो मयरद्धयसरपहारो, दुद्धरा विसयाभिमुहीभवंता इंदियतुरंगमा, सम्मोहदायगा लडहमहिलाजणविलासा बाढं दुरज्झवसा पव्वज्जा, अच्चंतं दुरहियासा परीसहा, ता पुत्त! पडिवालेहि कैयवि वासराइं । ' मेहकुमारेण भणियं-'अम्मताय! तडितरलमाऊअविलसियं, सरयगिरिसरियावारिवेगचडुलं जोव्वणं, मत्तकामिणीकडक्खभंगुरा रायलच्छी, जन्नारंभा इव दीसंतबहुविप्पओगा इट्ठजणसंजोगा, ता पज्जत्तमेत्तो गेहनिवासेण, सव्वहा मा कुणह धम्मविग्घं ति भणिए अणुण्णाओ कहकह ज्ञ्न्न्निज्ञ्न्गेहिण्। तओ महाविभूइसमुदएणं गहिया अणेण भगवओ समीवे पव्वज्जा । अन्नेऽवि तं पव्वज्जं अणुगिण्हंतं पासिऊण बहवे नरिंदसेट्ठिसेणावइसुया जायभवविरागा पव्वैया । भणितुं प्रवृत्तवान् 'अम्बा-तातौ ! - अहमितः वाञ्छामि युवाभ्यां अनुज्ञातः भगवतः समीपं प्रव्रज्यां प्रतिपत्तुम् । ' तैः भणितं 'पुत्र! विषमः यौवनाऽऽरम्भः, दूरक्षणीयः मकरध्वजशरप्रहारः, दुर्धरा विषयाभिमुखीभवन्तः इन्द्रियतुरङ्गमाः, सम्मोहदायकाः रम्यमहिलाजनविलासाः, बाढं दुरध्यवसाना प्रव्रज्या, अत्यन्तं दुरध्यासिताः परीषहाः, ततः पुत्र! प्रतिपालय कतिपयानि वासराणि । ' मेघकुमारेण भणितं 'अम्बाताते! तडित्तरलमायुष्कविलसितम्, शरदगिरिसरिद्वारिवेगचटुलं यौवनम्, मतकामिनीकटाक्षभङ्गुरा राजलक्ष्मी, यज्ञारम्भाः इव दृश्यमाणबहुविप्रयोगाः इष्टजनसंयोगाः, तस्मात्पर्याप्तमितः गृहनिवासेन सर्वथा मा कुरुतम् धर्मविघ्नम् इति भणिते अनुज्ञातः कथंकथमपि जननीजनकैः । ततः महाविभूतिसमुदायेन गृहीता अनेन भगवतः समीपं प्र्व्र्ज्या। अन्येऽपि तं प्रव्रज्यां अनुगृह्णन्तं दृष्ट्वा बहवः नरेन्द्र श्रेष्ठि-सेनापतिसुताः जातभवविरागाः प्रव्रजिताः । विकस्वर थयो अने ते संसार परथी अत्यंत वैराग्यने पाम्यो, तेथी ते श्रेणिक राजाने अने पोतानी माताने प्रणाम करी कहेवा लाग्यो के-'हे मातापिता! हवे हुं तमारी अनुमतिथी भगवाननी समीपे प्रव्रज्या लेवा ईच्छुं छुं.' त्यारे तेओए कह्युं के-हे पुत्र! यौवननो आरंभ विषम छे, कामदेवना बाणनो प्रहार दुःखे ka2ईने रक्षण (सहन) करी शकाय तेवो छे, विषयोनी सन्मुख थता इंद्रियोरूपी अश्वो पकडी शकाय तेवा नथी, सुंदर स्त्रीजनोना विलासो मोहने आपनारा छे, प्रव्रज्यानुं पालन करवुं अति दुष्कर छे अने परिषहो अत्यंत दुःखे करीने सहन करी शकाय तेवा छे; तेथी हे पुत्र! केटलाक दिवसो तुं राह जो.' ते सांभळी मेघकुमारे कह्युं के-'हे माता-पिता! आयुष्यनो विलास वीजळीना विलास जेवो चंचळ छे, युवावस्था शरदऋतुमां पर्वतनी नदीना जळना वेग जेवुं चपळ छे, राज्यलक्ष्मी मदोन्मत्त स्त्रीना कटाक्ष जेवी क्षणभंगुर छे, यज्ञना आरंभनी जेवा इष्टजनना संयोगो देखाता घणा विप्रयोगवाळा छे, तेथी हवे गृहनिवासे करीने सर्युं. तमे सर्वथा प्रकारे धर्ममां विघ्न न करो.' आ प्रमाणे तेणे कह्युं त्यारे माता-पिताए महाकष्टथी तेने अनुज्ञा आपी. त्यारपछी मोटा वैभवना समुदायवडे तेणे भगवाननी समीपे प्रव्रज्या ग्रहण करी. तेने दीक्षा ग्रहण करता जोईने बीजा घणा राजपुत्रो, श्रेष्ठीपुत्रो अने सेनापतिना पुत्रोए पण संसार उपर वैराग्य उत्पन्न थवाथी दीक्षा ग्रहण करी. 1. ब्राह्मणोना योगवाळा यज्ञ अने वियोगवाळा इष्टजनना संयोग.
Page #175
--------------------------------------------------------------------------
________________ 1240 श्रीमहावीरचरित्रम अह दुस्सहत्ताए परीसहाणं चलत्तणओ चित्तवित्तीए तस्स मेहकुमारसाहुस्स अणुक्कमेण पढमरयणीए चेव पसुत्तस्स पविसंत-नीहरंतमुणिचरणघडणुप्पन्ननिद्दाविगमस्स, पव्वज्जापरिच्चायाभिमुहमाणसस्स कहकहवि अट्टदुहट्टियस्स दुक्खेण वोलीणा र्य्न्नी। समुग्गयंमि रविमंडले पमिलाणवयणकमलो समुट्ठिऊण तओ ठाणाओ पव्वज्जं परिमोत्तुकामो गओ भगवओ समीवे ॥ अह केवलावलोएण जिणवरो जाणिऊण भग्गमणं । मेहकुमारं साहुं महुरगिराए इमं भणइ । / 1 / / किं भो देवाणुपिया! संजमजोगंमि भंगमुव्वहसि । पुव्वभववैयरं नेव सरसि सयमवि समणुभवियं । / 2 / / अथ दुःसहतया परीषहाणां चलत्वात् चित्तवृत्त्याः तस्य मेघकुमारसाधोः अनुक्रमेण प्रथमरजन्यामेव प्रसुप्तस्य प्रविशन्निहरन्मुनिचरणघट्टनोत्पन्ननिद्राविगमस्य, प्रव्रज्यापरित्यागाऽभिमुखमानसस्य कथंकथमपि आर्त्तदुःखार्त्तस्य दुःखेन व्यतिक्रान्ता र्ज्ञी। समुद्गते रविमण्डले प्रम्लानवदनकमलः समुत्थाय ततः स्थानतः प्रव्रज्यां परिमोक्तुकामः गतः भगवतः समीपम् । अथ केवलाऽऽलोकेन जिनवरः ज्ञात्वा भग्नमनः । मेघकुमारं साधुं मधुरगिरा इदं भणति । / 1 / / किं भोः देवानुप्रिये! संयमयोगे भङ्गमुद्वहसि । पूर्वभवव्यतिकरं नैव स्मरसि स्वयमपि समनुभूतम् । / 2 / / हवे परिसहोनुं दुःसहपणुं होवाथी अने चित्तवृत्तिनुं चंचळपणुं होवाथी ते मेघकुमार साधु अनुक्रमे पहेली रात्रिए ज सूता हता. त्यारे प्रवेश करता अने बहार नीकळता मुनिओना चरण अथडावाथी तेनी निद्रा जती रही, तेथी करीने तेनुं मन प्रव्रज्यानो त्याग करवानी सन्मुख थयुं, अने कोइपण प्रकारे आर्तध्यान करता तेनी महादुःखे करीने व्यतीत थै. पछी सूर्यमंडळनो उदय थयो त्यारे जेनुं मुख ग्लानि पाम्युं हतुं एवो ते मेघकुमार साधु ते स्थानथी उठीने प्रवज्यानो त्याग करवानी इच्छाथी भगवाननी समीपे गयो. हवे केवळज्ञानवडे ते मेघकुमार साधुनुं भग्न थयेलुं मन जाणीने जिनेश्वरे तेने मधुर वाणीवडे आ प्रमाणे मुथु - (1) "हे देवानुप्रिय! केम तुं संयमना योगमां भंगने vahana kare che? pote ja anubhavelo पूर्वभवनो वृत्तांत शुं तने या नथी? (2)
Page #176
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1241 एत्तो तैयभवंमिं रणे किर वारणो तुहं हुण्तो। तत्थ य वणग्गिणा पसरिएण संतत्तसव्वंगो । / 3 / / बाढं पिवासिओ सरवरंमि पाउं जलं स्मोगाद्धो। तडपंकंमि य खुत्तो तत्तो नीहरिउमचयंतो । / 4 / / पडिकरिणो द्द्ध्द्स्न्न्ग्ग्ताद्द्न्नुप्प्न्न्तिव्व्वेय्न्नो। मरिउं विंझंमि तुमं पुणरवि जाओ गयाहिवई । / 5 / / वणदवपलोयणेण य जाइं सरिऊण भ्य्व्स्त्त्त्तेन्न्। रुक्खे उक्खणिऊणं अवणित्ता तणपलालाइं । / 6 / / करयलसमाइं तिन्नि उ महापमाणाइं थंडिलाइं ते। सरियातीरे पकयाइं निययगयजूहरक्खट्ठा । / 7 / / जुम्मं । इतः तृतीयभवे अरण्ये किल वारणः त्व्म्भ्व्त्। तत्र च वनाग्निना प्रसृतेन संतप्तसर्वाङ्गः । / 3 / / बाढं पिपासितः सरसि पातुं जलं स्म्व्गाद्ध्ः। तटपके च निमग्नः तस्माद् निहर्तुमसमर्थः । / 4 / / प्रतिकरिणः दृढदशनाग्रताडनोत्पन्नतीव्रवेदनकः । मृत्वा विन्ध्ये त्वं पुनरपि जातः गजाधिपतिः । / 5 / / वनदवप्रलोकनेन च जातिं स्मृत्वा भयवशाऽर्तेन । वृक्षान् उत्खन्य अपनीतानि तृणपलालानि । / 6 / / करतलसमानि त्रीणि तु महाप्रमाणानि स्थण्डिलानि त्वया । सरित्तीरे प्रकृतानि निजगजयूथरक्षायै । / 7 / / युग्मम् । / आ भवनी पहेला त्रीजा भवे तुं एक अरण्यमां हाथी हतो. त्यां चोतरफ प्रसरता वनना अग्निवडे ते सर्व भगताप पाभ्यो. (3) अने अत्यंत तृषातुर थयो तेथी जळ पीवा माटे एक सरोवरमां गयो. त्यां कांठे ज ते कादवमां खेंची गयो. त्यांची नावाने असमर्थ थयो. (4) तेवामां बीजा सामा (शत्रु) हाथीए आवी दांतना अग्रभागवडे तेने दढ प्रहार कर्यो, तेथी उत्पन्न थयेली तीव्र वेहनावडे भरीने तुं इरीन विध्यगिरिभ हाथीनो अधिपति (भोटो त्थी) थयो. (5) त्यां एकदा दावानळ जोवाथी तेने जातिस्मरणज्ञान थयुं. तेथी भयना वशथी पीडा पामेला तेणे वृक्षोने उखेडी नांखीने तथा तृण-छोड विगेरेने काढी नांखीने, हाथनी हथेळी जेवा चोख्खा मोटा प्रमाणवाळा त्रण अंडिल= शुद्धभूमि नदीने कांठे पोताना हाथीना जूथनुं रक्षण करवा माटे कर्या. (7)
Page #177
--------------------------------------------------------------------------
________________ 1242 श्रीमहावीरचरित्रम अह अन्नया कयाई तरुवरसंघरिससंभवो ज्ल्न्नो। दहिउं वणं पयट्टो पलयानलविब्भमो भीमो ॥8॥ तं पेच्छिऊण भीओ तुमं पलाणो सथंडिलाभिमुहं । हरि-हरिण-ससग-सूयरपडिहत्थे थंडिले दुन्नि । / 9 / / लंघित्ता तैयंमिं संपत्तो अच्छिउं स्माद्ध्त्तो। चरणो य समुक्खित्तो कंडुयणकए तए तणुणो ॥10॥ जुम्मं । एत्थंतरंमि अन्नन्नसत्तसंपेल्लिओ ससो एगो। उक्खित्तचरणहेट्ठा ठिओ सजीयस्स रक्खट्ठा । / 11 / / अथ अन्यदा कदाचित् तरुवरसङ्घर्षसम्भवः ज्व्ल्न्ः। दग्धुं वनं प्रवृत्तः प्रलयाऽनलविभ्रमः भीमः ॥8॥ तं प्रेक्ष्य भीतः त्वं पलायितः स्थण्डिलाभिमुखम् । हरि-हरिण-शशक-शूकरपूर्णे स्थण्डिले द्वे । / 9 / / लङ्घित्वा तृतीये सम्प्राप्तः आसितुं समारब्धः । चरणं च समुत्क्षिप्तं कण्डूयनकृते त्वया तनोः । / 10 / / युग्मम् । / अत्रान्तरे अन्याऽन्यसत्त्वसम्प्रेरितः शशः एकः । उत्क्षिप्तचरणाऽधः स्थितः स्वजीवस्य रक्षार्थम् । / 11 / / हवे एकदा कदापि मोटा वृक्षोना परस्पर घसवाथी उत्पन्न थयेलो प्रलयाग्निना जेवो भयंकर अग्नि (वान5) ते बनने पापा दायो. (8) ते जोइने भय पामेलो तुं चंडिलनी सन्मुख दोड्यो. त्यां वांदरा, हरण, ससला, भुंड विगेरेवडे बे शुद्ध स्थान (bh2|7 या अल्. (c) तेने ओळंगीने त्रीजा शुद्ध स्थानमां रहेवा माटे तुं गयो अने त्यां ऊभो रह्यो. तेवामां शरीरे खरज आववाथी खजवाळवा माटे में एक पग ऊंचो कर्यो. (10) तेवामां बीजा बीजा प्राणीओनी धक्काधक्कीथी एक ससलो पोताना जीवनी रक्षाने माटे तारा ऊंचा करेला पानी नीये. मावाने 265o. (11)
Page #178
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1243 तं दट्टणं तुमए पयहेट्ठठियं पराए करुणाए । आकुंचिऊण धरिओ नियचलणो गयणदेसंमि । / 12 / / अह वणदवोऽवि दहिउं सयलं अडविं महाविडविपुन्नं । उवसंतो ते य गया जहागयं ससगपमुहजिया । / 13 / / ताहे छुहापिवासासंतत्तो तंपि सिग्घ्वेगेन्न्। अमुणियकुटियसचलणो पधाविओ पाणियाभिमुहं । / 14 / / अह एगचलणवियलत्तणेण पडिओ तुमं गिरिवरोव्व । तण्हाछुहाकिलंतो कालगओ बहुकिलेसेण । / 15 / / तं दृष्वा त्वया पादाधःस्थितं परया करुणया । आकुञ्च्य धृतः निजचरणः गगनदेशे । / 12 / / अथ वनदवः अपि दग्ध्वा सकलामटवीं महाविटपिपूर्णाम् । उपशान्तः ते च गताः यथागतं शशकप्रमुखजीवाः । / 13 / / तदा क्षुत्पिपासासन्तप्तः त्वमपि शीघ्रवेगेन । अज्ञातकुट्टितस्वचरणः प्रधावितः पानीयाऽभिमुखम् । / 14 / / अथ एकचरणविकलत्वेन पतितः त्वं गिरिवरः इव । तृष्णा-क्षुधाक्लान्तः कालगतः बहुक्लेशेन । / 15 / / तेने पगनी नीचे रहेलो जोइने तें मोटी करुणावडे तारो ते पग संकोचीने आकाशमां अद्धर कर्यो. (12) त्यारपछी वननो दावानळ पण मोटा वृक्षोए करीने भरेला ते समग्र वनने बाळीने शांत थयो, एटले ते ससला विगेरे सर्व जीवो जेम आव्या हता तेम पोतपोताने स्थाने गया. (13) ते वखते क्षुधा अने तृषाथी पीडा पामेलो तुं पण शीघवेगे करीने पोताना पीडायेला (यंभाई गयेला) पगने एया विना 4नी सन्मुम होऽयो. (14) तेथी एक खोटा थयेला पगना कारणे मोटा पर्वतनी जेम एकदम पडी गयो, अने सुधा-तृषाथी व्याप्त थयेलो तुंध वेशथी bh25| पाभ्यो. (15)
Page #179
--------------------------------------------------------------------------
________________ 1244 श्रीमहावीरचरित्रम तेण य ससगणुकंपणसमुवज्जियपुन्नपगरिसवसेण । लहुईकयसंसारो संपइ जाओसि रायसुओ । / 16 / / इय भो देवाणुप्पिय! तैया पसुणावि जै तहा तुमए । ससगजियरक्खणेणं बाढं दुक्खाइं सहियाइं । / 17 / / ता कीस बंभयारीण धम्मनिरयाण प्व्र्साहून्न्ण्। चलणाइघट्टणेणवि संपइ संतावमुव्वहसि? ॥18 / / सरयनिसायरधवले कुलंमि पडिवन्नमुज्झमाणस्स । किं सुंदर! न कलंको होही आचंदकालंपि? ॥19 / / तेन च शशकाऽनुकम्पनसमुपार्जितपुण्यप्रकर्षवशेन । लघ्वीकृतसंसारः सम्प्रति जातोऽसि राजसुतः । / 16 / / इति भोः देवानुप्रिय! तदा पशुनाऽपि यदि तथा त्वया । शशकजीवरक्षणेन बाढं दुःखानि सोढानि । / 17 / / ततः कस्माद् ब्रह्मचारिणां धर्मनिरतानां प्रवरसाधूनां । चरणादिघट्टनेनाऽपि सम्प्रति सन्तापमुद्वहसि । / 18 / / शरदनिशाकरधवले कुले प्र्तिप्न्न्मुज्झ्त्ः। किं सुन्दर! न कलङ्कः भविष्यति आचन्द्रकालमपि? / / 19 / / ससलानी अनुकंपाथी बांधेला उत्कृष्ट पुण्यना वशथी संसारने लघु करी तुं हमणां राजपुत्र थयो छे. (17) आ प्रमाणे हे देवानुप्रिय! ते वखते ते पशुए पण तेवा प्रकारना ससलाना जीवना रक्षणवडे जो घणां दुःखो साउन 7, (17) तो ब्रह्मचारी अने चारित्रधर्ममां तत्पर आ श्रेष्ठ साधुओना चरणादिकना संघट्टाए करीने पण हमणां तुं म संतापने वन छ? (18) हे सुंदर! अंगीकार करेला व्रतनो त्याग करवाथी शरद ऋतुना पूर्ण चंद्रनी जेवा उज्वळ तारा कुळने विषे आ पृथ्वी पर चंद्रनी हयाती होय त्यांसुधी कलंक थशे. (19)
Page #180
--------------------------------------------------------------------------
________________ 1245 अष्टमः प्रस्तावः कैवयदिणसुहकज्जेण अज्जिऊणं pyNddpaavbhrN। किं कोइ भण सयन्नो अप्पाणं पाडइ भवोहे? ॥20॥ इय एवंविहवयणेहिं भुवणदीवेण वीरनाहेण । पडिबोहिओ महप्पा मेहकुमारो मुणिवरिठ्ठो । / 21 / / जाओ सुनिच्चलमणो तहकहवि जिणिंदभणियमग्गंमि । जह दुक्करतवनिरयाण साहूण णिदंसणं पत्तो । / 22 / / तस्सणुसठिं सोच्चा संवेगकरिं परेऽवि मुणिवसहा । सविसेसमप्पमत्ता पडिवन्ना संजमुज्जोगं । / 23 / / अह अण्णंमि दिणंमी सोच्चा धम्मं जिणिंदमूलंमि । भववेरग्गमुवगओ रायसुओ नंदिसेणोऽवि । / 24 / / कतिपयदिनसुखकार्येण अर्जयित्वा प्रचण्डपापभरम् । किं कोऽपि भण सकर्णः आत्मानं पातयति भवौघे? / / 20 / / इति एवंविधवचनैः भुवनदीपेन वीरनाथेन । प्रतिबोधितः महात्मा मेघकुमार: मुनिवरिष्ठः । / 21 / / जातः सुनिश्चलमनाः तथाकथमपि जिनेन्द्र्भ्न्नित्मार्गे। यथा दुष्करतपोनिरतानां साधूनां निदर्शनं प्राप्तः । / 22 / / तस्याऽनुशास्तिं श्रुत्वा संवेगकारिणं परेऽपि मुनिवृषभाः । सविशेषमप्रमत्ताः प्रतिपन्नाः संयमोद्योगम् । / 23 / / अथ अन्यस्मिन् दिने श्रुत्वा धर्मं जिनेन्द्र्मूले। भववैराग्यमुपगतः राजसुतः नन्दिषेणः अपि । / 24 / / थोडा दिवसना सुखने माटे थैने मोटा पापने उपार्जन करी शुं कोई पंडित पुरुष पोताना आत्माने मसभां 43? ते. तुं' (20) आवा प्रकारना वचनवडे भुवनमां दीवा समान श्री विरभगवाने ते श्रेष्ठ मुनि मेघकुमार महात्माने प्रतिबोध कर्यो त्यारे ते मुनिनुं मन जिनेन्टे कहेला मार्गमां कोइपण रीते तथा प्रकारे निश्चळ थयुं, जेथी दुष्कर ta5म tat52 238 ॥ साधुमीमांत दृष्टांत35 थयो. (21/22.) संवेगने करनारी भगवाननी शिखामण सांभळीने बीजा पण श्रेष्ठ साधुओ विशेष करीने अप्रमादी थै संयमन उधोगने पाभ्या. (23) हवे अन्य दिवसे जिनेश्वरनी पासे धर्म सांभळीने राजपुत्र नंदिषेण पण भवथकी वैराग्यने पाम्यो. प्रव्रज्या
Page #181
--------------------------------------------------------------------------
________________ 1246 श्रीमहावीरचरित्रम पव्वज्जापडिवत्तिं काउमणो सो य सेणियनरिंदं । जणणिं च बहुविहेहिं वयणेहिं पन्नवेऊण । / 25 / / जाव भुवणेक्कपहुणो पासे चलिओ पवज्जिउं दिक्खं । ताव य सो भणिओ देवयाए गयणट्ठियाए इमं । / 26 / / भो भो कुमार! विरमसु पव्वज्जागहणओ जओ अस्थि । अज्जवि तुह भोगफलं चारित्तावारगं कम्मं । / 27 / / थेवं कालं निवससु सगिहे ता कीस ऊसुगो होसि?| सलहिज्जंति न कज्जाइं पुत्त! ऐरहसविहियाई । / 28 / / काले च्चिय कीरंतो ववसाओ कज्जसाहगो होइ। समयाभावे सस्सं न फलै अच्चंतसित्तंपि । / 29 / / प्रव्रज्याप्रतिपत्तिं कर्तुमनाः सश्च श्रेणिकनरेन्द्रम् । जननी च बहुविधैः वचनैः प्रज्ञाप्य । / 25 / / यावन्भुवनैकप्रभोः पार्श्वे चलितः प्रव्रजितुं दीक्षाम् । तावच्च सः भणितः देवतया गगनस्थितया इदम् । / 26 / / भोः भोः कुमार! विरम प्रव्रज्याग्रहणतः यतः अस्ति। अद्याऽपि तव भोगफलं चारित्राऽऽवारकं कर्म । / 27 / / स्तोकं कालं निवस स्वगृहे ततः कस्माद् उत्सुकः भवसि?| श्लाघ्यन्ते न कार्याणि पुत्र! अतिरभसविहितानि । / 28 / / काले एव क्रियमाणः व्यवसायः कार्यसाधकः भ्व्ति। समयाऽभावे शस्यं न फलति अत्यन्तसिक्तमपि । / 29 / / अंगीकार करवानी ईच्छावाळा तेणे श्रेणिक राजा पासे अने पोतानी माता पासे घणा प्रकारना वचनोवडे विनंति करीने जेटलामां दीक्षा ग्रहण करवा माटे त्रण भुवनना एक प्रभुनी पासे चाल्यो, तेटलामां आकाशमां रहेली हवीतेने सा प्र्भाए। उर्दा 3 - (24/25/27) "हे कुमार! तुं प्रवज्या ग्रहण करवाथी अटक, कारण के हजी तारे भोगना फळवाळुं चारित्रावरण कर्म बाकी छे, तेथी करीने थोडो काळ स्वगृहने विषे तुं वस. केम बहु उत्सुक (उतावळो) थाय छे? हे पुत्र! अति वेगथी (विचार रहित-सहसा) करेला कार्यो प्रशंसाने पामता नथी. योग्य काळ उद्यम करवामां आवे तो ते कार्यने साधनार थाय छे, अने समय विना घणुं सिच्युं होय तो पण धान्य फळतुं नथी.' (27/28/29)
Page #182
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1247 तत्तो कुमरेण भणियं देवि! कीस तुममियं प्य्ण्पेसि?| सयमेवप्पडिवन्नं कहमिव उज्झामि विरैमई । / 30 / / किं वा काही तंपिवि चारित्तावारगं ममं कम्मं । कु(दु)स्सीलसंगरहियस्स गाढतवसोसियंगस्स । / 31 / / इय तव्वयणं अवमण्णिऊण सिग्धं गओ स्मोस्र्न्न्ण्। नवरं जयगुरुणाविहु पडिसिद्धो सो तहच्चेव । / 32 / / तहविहु ऐरभसवसा अभाविउं भाविरं विरैभंगं । भुवणगुरुणो समीवे निरवज्जं लेइ पव्वज्जं । / 33 / / ततः कुमारेण भणितं देवि! कस्मात्त्वम् इदं प्र्ज्ल्प्सि?| स्वयमेव प्रतिपन्नां कथमिव उज्झामि विरतिमतिम् । / 30 / / किं वा करिष्यति तदपि चारित्राऽऽवारकं मां क्र्म्। कुशीलसङ्गरहितस्य गाढतपःशोषिताऽङ्गस्य । / 31 / / इति तद्वचनमवमन्य शीघ्रं गतः समवसरणम् । नवरं जगद्गुरुणाऽपि खलु प्रतिषिद्धः सः तथैव । / 32 / / तथापि खलु अतिरभसवशाद् अभावयित्वा भाविकं विरतिभङ्गम् । भुवनगुरोः समीपं निरवद्यां लाति प्रव्रज्याम् । / 33 / / आ प्रमाणे सांभळीने कुमारे कह्युं के-"हे देवी! केम ते आ प्रमाणे कहे छे? में पोते ज विरति लेवानी मति अं.2 री छ, तेनो शी रीत त्या ? (30) अथवा तो कुशीलना संगथी रहित अने गाढ तपवडे अंगने शुष्क करनारा अने ते चारित्रावरण कर्म शुं 42शे?' (31) आ प्रमाणे कही ते देवीना वचननी अवगणना करीने शीध्रपणे समवसरणमां गयो. विशेष ए केजगद्गुरुए पण तेने ते ज प्रमाणे निषेध कर्यो, (32) तो पण अत्यंत वेगना वशथी थवाना विरतिना भंगने विचार्या विना ज भुवनगुरुनी समीपे तेणे पाप 2रित क्या अडएरी. (33)
Page #183
--------------------------------------------------------------------------
________________ 1248 श्रीमहावीरचरित्रम तो छठ्ठठ्ठमपमुहं कुणमाणो दुक्करं त्व्च्च्र्न्न्ण्। जयगुरुणा सह विहरै बहिया गामागराईसु । / 34 / / पढइ विचि(वि)त्तं सुत्तं परिभावै निच्चमेव य तदत्थं । गुरुणो मूले निवसइ परीसहे सहै थिरचित्तो । / 35 / / संजमनिसेवणपरो विसयविरागं परं privhNto। आयावै अणवरयं सुसाणसुन्नासमाईसु ॥36 / / अह अन्नया कयाई एगल्लविहारपडिमपरिकम्मं । काउमणो स महप्पा जाए छट्ठस्स पारणगे । / 37 / / भिक्खट्ठाए पविठ्ठो एगोऽणाभोगदोसओ सहसा । वेसाए मंदिरंमी पयंपए धम्मलाभोत्ति । / 38 / / ततः षष्ठाऽष्टमप्रमुखं कुर्वन् दुष्करं तपश्चरणम् । जगद्गुरुणा सह विहरति बहिः ग्रामाऽऽकरादिषु । / 34 / / पठति विचित्रं सूत्रं परिभावयति नित्यमेव च त्द्र्थ्म्। गुरोः मूले निवसति परिषहान् सहते स्थिरचित्तः । / 35 / / संयमनिषेवनपरः विषयविरागं परं privhn। आतापयति अनवरतं स्मशानशून्याऽऽश्रमादिषु । / 36 / / अथाऽन्यदा कदाचिद् एकाकिविहार्प्र्तिमाप्रिक्र्म्। कर्तुमनाः सः महात्मा जाते षष्ठस्य पारणके । / 37 / / भिक्षार्थं प्रविष्टः एकोऽनाभोगदोषतः shsaa। वेश्यायाः मन्दिरे प्रजल्पति 'धर्मलाभः' इति । / 38 / / त्यारपछी छठ्ठ, अठ्ठम विगेरे दुष्कर तपश्चर्या करतो ते जगद्गुरुनी साथे बहार गाम अने खाणना प्रदेशो विगेरेमा विहार 42वा वायो. (34) ते विचित्र (जुदा जुदा) सूत्रोने भणवा लाग्यो, निरंतर तेना अर्थनो विचार करवा लाग्यो, गुरुनी पासे ज रहेतो हतो, स्थिरचित्ते परिषदोने सहन करतो हतो, (35). संयमनुं पालन करवामां तत्पर हतो, विषयो उपर अत्यंत वैराग्यने धारण करतो हतो तथा स्मशान अने शून्य आश्रम विगेरे स्थानोमां निरंतर आतापना लेतो हतो. (36) हवे एकदा कदाचित् एकलविहारी प्रतिमाना कर्मने करवानी ईच्छावाळा ते महात्माए छठ्ठनुं पारणुं आव्युं त्यारे भिक्षा लेवा माटे एकला ज अज्ञानना दोषथी सहसा वेश्याना घरमां प्रवेश कर्यो अने धर्मलाभ कह्यो. (37/38)
Page #184
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः तो वेसाए सहासं सवियारं जंपियं अहो समण ! | * मोत्तूण दम्मलाभं न धम्मलाभेण मे कज्जं । / 39 / / अहह कहं हसइ ममंपि बालिसा संपयंपि (ति) चिंतित्ता । तेण तवलद्धिणा नेव्वतणयमायड्ढिऊण लहुं ॥40॥ ऐपवररयणरासी निवाडिया एस दम्मलाभोत्ति । भणिऊण य नीहरिओ तीए भणिओ य साणंदं । / 41 / / भयव्वं! उज्झसु दुक्करतवचरणं कुणसु मज्झ सामित्तं । इहरा चएमि जीयं पुणरुत्तं तीए इय वृत्तं । / 42 / / ततः वेश्यया सहासं सविकारं जल्पितम् 'अहो श्रमण ! | मुक्त्वा द्रमलाभं न धर्मलाभेन मम कार्यम् । / 39 / / 1249 अरे! कथं हसति ममाऽपि बालिशा साम्प्रतमिति चिन्तयित्वा । तेन तपोलब्धिना नीव्रतृणम् आकृष्य लघुः ॥40॥ अतिप्रवररत्नराशिः निपातिता 'एषः द्रमलाभः इति । भणित्वा च निहृतः तया भणितः च सानन्दम् । / 41 / / भगवन्! उज्झ दुष्करतपश्चरणं कुरु मम स्वामित्वम् । इतरथा त्यजामि जीवं पुनरुक्तं तया एतद् वृत्तम् । / 42 / / ते वखते वेश्याए हांसी सहित तेमज विकार सहित कह्युं के-'हे साधु! द्रव्यलाभ मूकीने मारे धर्मलाभवडे डार्य नथी. (u) ते सांभळीने ऽअहो! आ मूर्ख स्त्री हमणां मने पण केम हसे छे?' एम विचारीने तेणे पोताना तपनी लब्धिवडे तत्काळ छापराना नेवा उपर रहेला तृणने खेंचीने घणो मोटो रत्ननो ढगलो पाड्यो, अने ले 'आ द्रव्यलाभ'! एम कही नीकळी गया. ते जोई तेणीए आनंद सहित कह्युं के-हे भगवन! आ दुष्कर तपनुं आचरण मूकी घो अने मारा स्वामी थाओ; नहिं तो हुं मारा जीवनो नाश करीश.' आ प्रमाणे तेणीए फरी फरीथी कह्युं. (40/41/42)
Page #185
--------------------------------------------------------------------------
________________ 1250 भावियमईवि तवसोसिओऽवि विन्नायविसयदोसोऽवि । कम्मवसा भग्गमणो पडिवज्जइ तीए सो वयणं । / 43 / / नवरं दस अहिंगे वा जै नो बोहेमि अणुदिणं भव्वे । तो परिचमि विस विसंव ई गिण्हइ पइन्नं । / 44 / / अह उज्झियमुणिवेसो चिंतिंतो देवयाए तं वयणं । जयगुरुणोऽवि निवसइ वेसाए गिहंमि स महप्पा । / 45 / / श्रीमहावीरचरित्रम् भुंजेइ विसयसोक्खं धम्मकहाए य बोहिउं भव्वे । पव्वज्जागहणत्थं पेसइ पासे जिणिंदस्स ॥46 / / भावितमतिः अपि तपश्शोषितः अपि विज्ञातविषयदोषः अपि । कर्मवशाद् भग्नमनः प्रतिपद्यते तस्याः सः वचनम् । / 43 / / नवरं दश अधिकान् वा यदि नो बोधयामि अनुदिनं भव्यान् । ततः परित्यजामि विषयान् विषमिव इति गृह्णाति प्रतिज्ञाम् । / 44 / / अथ उज्झितमुनिवेशः चिन्तयन् देवतायाः तद् वचनम् । जगद्गुरोरपि निवसति वेश्यायाः गृहे सः महात्मा । / 45 / / भुनक्ति विषयसौख्यम् धर्मकथया च बोधयित्वा भव्यान् । प्रव्रज्याग्रहणार्थं प्रेषति पार्श्वे जिनेन्द्रस्य ॥46 / / त्यारे भावित मतिवाळा छतां पण, तपवडे शोषित अंगवाळा छतां पण अने विषयनो दोष जाणता छतां पण कर्मना वशथी भग्न परिणामवाळा थैने तेमणे तेणीनुं वचन अंगीकार कर्युं. (43) विशेष ए के-'जो हुं हंमेशां दश अथवा तेथी अधिक भव्य प्राणीओने प्रतिबोध न करुं तो विषनी जेम विषयोनो त्याग करीश.' एवी प्रतिज्ञा तेणे ग्रहण करी. (44) पछी देवताना अने जगद्गुरुना पण ते वचनने चिंतवता तेणे मुनिवेषनो त्याग कर्यो, अने ते महात्मा वेश्याना धरभां 2ह्या. (45) त्यां ते विषयसुखने भोगववा लाग्या, तथा धर्मकथावडे भव्य प्राणीओने बोध करीने तेमने प्रव्रज्या ग्रहण करवा माटे जिवेंद्रनी पासे मोकलवा लाग्या. (46)
Page #186
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः अह अन्नया कयाई खीणे भोगप्फलंमि कम्मम्मि । वेरग्गावडियमई चिंतेउमिमं समाढत्तो । / 47 / / तच्छं सोक्खं तडितरलमाउयं भंगुरं च तारुन्नं । रोगविहुरं सरीरं दुल्लंभा धम्मसामग्गी । / 48 / / खंडियसीलाण निरंतरं च निवडंति dusshduhaaii। एवं ठिए न जुज्जइ संपइ मह निवसिउं एत्थ । / 49 / / तो गंतुं जयगुरुणो पुणो समीवम्मि लेइ पव्वज्जं । आलोइयदुच्चरिओ विहरै य समं जिणिंदेण । / 50 / / ' .. ..... अथ अन्यदा कदाचित् क्षीणे भोगफले क्र्म्न्नि। वैराग्याऽऽपतितमतिः चिन्तयितुमिदं समारब्धवान् । / 47 / / तुच्छं सौख्यं तडित्तरलमायुष्कं भगुरं च तारुण्यम् । रोगविधुरं शरीरं दुर्लभा धर्मसामग्री । / 48 / / ... खण्डितशीलानां निरन्तरं च निपतन्ति दुःसहदुःखानि । एवं स्थिते न युज्यते सम्प्रति मम निवस्तुमत्र ॥49 / / ततः गत्वा जगद्गुरोः पुनः समीपे लाति प्रव्रज्याम् । / आलोचितदुश्चरितः विहरति च समं जिनेन्द्रेण । / 50 / / हवे एकदा कदाचितुं भोगना फळवाळुं कर्म क्षीण थयुं त्यारे तेनी बुद्धि वैराग्यने पामी, एटले ते आ प्रमाणे विया2 42वा वाया. (47) "सांसारिक सुख तुच्छ छे, आयुष्य वीजळी जेवुं चपळ छे, युवावस्था क्षणभंगुर छे अने शरीर रोगो वडे व्याप्त छ, तथा धर्मनी सामग्री भगवी हुन छ. (48) जेणे शियळव्रत खंडित कर्युं होय तेमने निरंतर दुसह दुःखो आवी पडे छे. आ प्रमाणे होवाथी हवे मारे सडी 23j योग्य नथी. (48) एम विचारीने पछी तेणे जगद्गुरुनी पासे जै फरीथी प्रवज्या ग्रहण करी अने पोताना दुश्चरित्रनी आलोचना करी, जिनेंद्रनी साथे विचरवा लाग्या. (50)
Page #187
--------------------------------------------------------------------------
________________ 1252 चिरपव्वज्जापज्जायपालणं भावसारमह काउं । सो नंदिसेणसाहू मरिउं देवत्तणं पत्तो । / 51 / / श्रीमहावीरचरित्रम् इओ य सो सुदाढनागकुमारदेवो नावारूढस्स भगवओ पुव्वं उवसग्गं काऊण आउयखयचुओ समाणो समुप्पन्नो एगंमि रोरकुले पुत्तत्तण, वुड्ढि गओ य संतो करसगवित्ती जीवि। तंमि य पत्थावे सो जाव नियच्छेत्तं लंगलेण करिसिउमारद्धो ताव पत्तो तं गामं भुवणेक्कबंधवो जिन्नो। तओ भगवया तस्स अणुकंपाए पडिबोहणत्थं पेसिओ गोयमसामी, गओ य तदंतियं, भणिओ य गोयमेण एसो- 'भद्द! किमेयं कीरै ? / ' करिसगेण भणियं-'जं कारवेइ एस हयविही, को वा अन्नो अम्हारिसाण कलाकोसल्लवज्जियाण जीवणोवाओ ? / ' गोयमसामिणा जंपियं चिरप्रव्रज्यापर्यायपालनं भावसारमथ कृत्वा । सः नन्दिषेणसाधुः मृत्वा देवत्वं प्राप्तवान् । / 51 / / इतश्च सः सुदंष्ट्रनागकुमारदेवः नावारूढस्य भगवतः पूर्वम् उपसर्गं कृत्वा आयुष्कक्षयच्युतः सन् समुत्पन्नः एके रौरकुले पुत्रत्वेन, वृद्धिं गतः च सन् कर्षकवृत्त्या जीवति । तस्मिंश्च प्रस्तावे सः यावद् निजक्षेत्रं लाङ्गूलेन कर्षितुमारब्धवान् तावत्प्राप्तः तं ग्रामं भुवनैकबान्धवः जिनः । ततः भगवता तस्य अनुकम्पया प्रतिबोधनार्थं प्रेषितः गौतमस्वामी, गतश्च तदन्तिकम्, भणितश्च गौतमेन एषः 'भद्र! किमेतत् क्रिय्ते?|' कर्षकेण भणितं 'यत्कारयति एषः हतविधिः, कः वा अन्यः अस्मादृशाणां कलाकौशल्यवर्जितानां जीवनोपायः? / ' गौतमस्वामिना जल्पितम् - त्यारबाद भाव सहित चिरकाळ सुधी दीक्षापर्यायनुं पालन करी ते नंदिण साधु काळ करीने देवपणुं पाम्या. (49) हवे अहीं ते सुदाढ नामना नागकुमार देवे प्रथम भगवान वहाण उपर चड्या हता त्यारे तेने उपसर्ग कर्या N हता, ए आयुष्यनो क्षय थये च्यवीने एक दरिद्रीना कुळमां पुत्रपणे उत्पन्न थयो. ते वृद्धिने पाम्यो (मोटो थयो) त्यारे खेडुतनी वृत्ति (धंधो) करीने आजीविका करवा लाग्यो. ते अवसरे ते खेडूत जेटलामां हळवडे पोताना क्षेत्रने खेडतो हतो तेवामां ते गाममां भुवनना एक बंधुरूप भगवान पधार्या. ते वखते भगवाने तेना परनी दयाने लीधे तेने प्रतिबोध करवा माटे गौतमस्वामीने मोकल्या. एटले ते तेनी पासे गया. गौतमस्वामीए तेने कह्युं के-'हे भद्र! तुं आ शुं करे छे?' खेडूते कह्युं-'आ अधम विधाता (नसीब) जे करावे ते करुं छुं, कळानी कुशळता विनाना अमारी जेवाने बीजो जीववानो उपाय क्यांथी होय?' गौतमस्वामीए कह्युं :
Page #188
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1253 एवंविहगाढकिलेससंविढत्ताए भोय्न्न्विहीए। दिणगमणियं कुणंतस्स मुद्ध! का चंगिमा तुज्झ? ॥1॥ किं वा सरीरसोक्खं संपज्जइ को य विस्य्वामोहो। किं वा सुचरियनिप्फायणं च संभवै एवं च? / / 2 / / नो एयपरिच्चागो सुदुक्करो दिव्वसोक्खकंखीणं । तुम्हारिसाण जायै jeNa'jjavi किर महासत्ता । / 3 / / पौरमणि-कणग-रयणुक्कराइं तरुणीओ सुंदरे गेहे। मोत्तूण पन्नगंपिव धन्ना लग्गंति धम्ममि । / 4 / / एवंविधगाढक्लेशसमर्जितया भोज्ञ्विधिना। दिनगमनिकां कुर्वतः मुग्ध! का श्रेष्ठता तव? ॥1॥ किं वा शरीरसौख्यं सम्पद्यते कश्च विषयव्यामोहः । किं वा सुचरितनिष्पादनं च सम्भवति एवं च । / 2 / / नो एतत्परित्यागः सुदुष्करः दिव्य्सौख्य्काक्स्सिन्नाम्। युष्मादृशानां जायते येनाऽद्यापि किल महासत्त्वानाम् । / 3 / / पद्ममणि-कनक-रत्नोत्कराणि तरुण्यः सुन्दराणि गृहाणि । मुक्त्वा पन्नगमिव धन्याः लगन्ति धर्मे । / 4 / / हे मुग्ध! आवा प्रकारना गाढ फ्लेशथी उपार्जन करेला भोजनविधिवडे दिवसने निर्गमन करता तारी आ शा मुशियारी छ? (1) अथवा आवुं कार्य करवाथी तने शुं शरीरनुं सुख प्राप्त थाय छे? आ शो विषयनो व्यामोह छे? आनाथी saa2| माय25नी शी प्राप्ति संभव छ? (2) | दिव्य सुखनी इच्छावाळा तारी जेवाने आनो त्याग करवो कंई पण दुष्कर थतो नथी, कारण के आ समये पण महासत्त्ववाळा धन्य पुरुषो मणि, सुवर्ण अने रत्नना मोटा ढगला, युवान स्त्रीओ अने मनोहर गृहोने सपना सेम छोडीने धन विधेसा छ. (3/4)
Page #189
--------------------------------------------------------------------------
________________ 1254 श्रीमहावीरचरित्रम् अन्ने पुण आकालियदुरंतदारिद्दविडुयावि दढं । पावारंभपयट्टा जम्मं सयलंपि वोलिंति । / 5 / / ते अण्णत्थवि जम्मे तहेव पुन्न्रुत्त्दुक्ख्स्ण्त्त्ता। तल्लोव्विल्लिं पकुणंति थोवसलिलंमि मच्छोव्व । / 6 / / जै पुण ते घरवावारलक्खभागे व धम्मकज्जंमि । अब्भुज्जमंति रुंधति नित्तुलं ता दुहदुवारं । / 7 / / किंच-एगत्तो संपज्जइ जहिच्छभोगोवभोगदुल्ललियं । धणमन्नत्तो सज्जणपसंसणिज्जा हि पव्वज्जा । / 8 / / अन्ये पुनः आकालिकदुरन्तदारिद्र्यविद्रुताः अपि दृढम् । पापारम्भप्रवृत्ताः जन्म सकलमपि व्यतिक्रामन्ति । / 5 / / ते अन्यत्राऽपि जन्मनि तथैव पुन्रुक्त्दुःख्स्न्त्प्ताः। व्याकुलतां प्रकुर्वन्ति स्तोकसलिले मत्स्यः इव । / 6 / / यदि पुनः ते गृहव्यापारलक्षभागं वा धर्मकार्ये । अभ्युद्यतन्ते रुग्धन्ति निःतुलं ततः दुःखद्वारम् । / 7 / / किञ्च-एकतः सम्पद्यते यथेच्छभोगोपभोगदुर्ललितम् । धनम् अन्यतः सज्जनप्रशंसनीया हि प्रव्रज्या । / 8 / / वळी बीजा केटलाक पुरुषो मरणपर्यंत मोटा दारिद्रोथी अत्यंत पीडा पाम्या छतां पण पापना आरंभमां प्रवत्ताने मानो 4न्म शुभाव छ. (5) तेओ बीजा जन्ममां पण ते ज प्रमाणे वारंवार दुःखथी ताप पामीने थोडा जळमां मल्यनी जेम तरफडीया भारे छ. (7) परंतु तेओ जो घरना व्यापारना लाखमा भागे पण धर्मकार्यने विषे उद्यम करे तो अनुपम (घणा) दुःखना द्वारने 3 छ. (7) वळी बीजुं एक तरफ इच्छा प्रमाणे भोगपभोगनी प्राप्ति करवामां उत्कृष्ट धन प्राप्त थाय छे, अने बीजी तरफ सज्जनोने प्रशंसा करवा लायक प्रवज्या प्राप्त थाय che. (8).
Page #190
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1255 एगत्तो छक्खंडाहिवस्स सेवा म्हान्रिण्द्स्स्। कीरै अन्नत्तो पुण मुणिणो सद्धम्मनिरयस्स । / 9 / / सुंदर! इमाओ दोन्नि उ गईउ लोयंमि सुप्प्सिद्धाओ। एयाणं अन्नयरिं जे कुसला ते पवज्जति । / 10 / / ता वज्जसु कम्ममिमं धम्मं चिय सरसु तं म्हास्त्त्!| दीणाण दुत्थियाण य एसो एक्को परं सरणं । / 11 / / इय गोयमेण भणिए सबैल्लं लंगलं च मोत्तून्न्। नमिउं चलणे सो भत्तिनिब्भरो भणिउमाढत्तो । / 12 / / एकतः षट्खण्डाऽधिपस्य सेवा म्हान्रेन्द्र्स्य्। क्रियते अन्यतः पुनः मुनेः सद्धर्मनिरतस्य । / 9 / / सुन्दर! इमे द्वे तु गती लोके सुप्र्सिद्धे। एतयोः अन्यतरा ये कुशलाः ते प्रपद्यन्ते । / 10 / / ततः वर्ज कर्म इदं धर्ममेव स्मर त्वं महासत्त्व! दीनानां दुःस्थितानां च एषः एकः परं शरणम् । / 11 / / इति गौतमेन भणिते सगौः लागूलं च मुक्त्वा । नत्वा चरणयोः सः भक्तिनिर्भरः भणितुमारब्धवान् । / 12 / / वळी एक तरफ छ खंडना अधिपति महाराजानी सेवा कराय छे, अने बीजी तरफ सद्धर्ममां आसक्त भुनि4 ननी सेव्। 2 / 5 . (8) हे सुंदर! आ बे प्रकारनी गति लोकमां सुप्रसिद्ध ज छे. आमांथी कोई पण एकने जे कुशळ पुरुषो होय ते 12 43 छ, (10) तेथी करीने हे महासत्त्वी तुं आ खेतीना कर्मने छोडी दे अने धर्मनुं आचरण कर. दीन अने दुःखी माने सा मे 4 उत्तम sh25॥ छ. (11) आ प्रमाणे गौतमस्वामीए कह्युं त्यारे बळद सहित हळने मूकीने, ते खेडूत तेना चरणने नमीने भक्तिवर्ड भरपूर थई कहेवा लाग्यो के-(12)
Page #191
--------------------------------------------------------------------------
________________ 1256 भयवं! विन्नाणविवज्जियस्स जै जोग्गयत्थि मे काऽवि । ता देहि निययदिक्खं भववासाओ विरत्तस्स ॥13॥ इय वुत्ते से परियट्टिणोवि सिरिगोयमेण प्व्व्ज्जा। तक्खणमेव विदिन्ना बोहिब्बीयंतिकाऊण । / 14 / / श्रीमहावीरचरित्रम् एवं तेण गहियदिक्खेण समं पयट्टो गोयमसामी भगवओ अभिमुहं । अह जयगुरुणो चक्खुगोयरमुवागयस्स तस्स करिसगस्स तेण सीहभवावज्जियगाढवेरवसेण पम्हुट्ठा पव्वज्जापडिवत्ती, जायपयंडकोवो य भणिउं पवत्तो- 'भयवं! को एसो ? / ' गोयमेण भणियं- 'अम्ह धम्मगुरू । ' तेण भणियं-'जै तुह एस धम्मगुरू ता मम तुमएवि न कज्जं, अलं पव्वज्जाए ऽत्ति भणिऊण परिचत्तरयहरणो धाविऊण गओ खेत्तंमि, गहिया बलीवद्दा, उब्भीकयं लंगलं, पलग्गो पुव्वपवाहेण भगवन्! विज्ञानविवर्जितस्य यदि योग्यताऽस्ति मम काऽपि । तदा देहि निजदीक्षां भववासतः विरक्तस्य । / 13 / / इत्युक्ते तस्मै परिवर्तिनेऽपि श्रीगौतमेन प्रव्रज्या । तत्क्षणमेव विदत्ता बोधिबीजमिति कृत्वा । / 14 / / एवं तेन गृहीतदीक्षेण समं प्रवृत्तः गौतमस्वामी भगवतः अभिमुखम् । अथ जगद्गुरोः चक्षुगोचरमुपागतस्य तस्य कर्षकस्य तेन सिंहभवाऽऽवर्जितगाढवैरवशेन विस्मृता प्रव्रज्याप्रतिपत्तिः जातप्रचण्डकोपश्च भणितुं प्रवृत्तवान् 'भगवन्! कः एषः ? / ' गौतमेन भणितं 'अस्माकं धर्मगुरुः । तेन भणितं 'यदि तव एषः धर्मगुरुः ततः मम त्वयाऽपि न कार्यम्, अलं प्रव्रज्यया' इति भणित्वा परित्यक्तरजोहरणः धावित्वा गतः क्षेत्रे, गृहीतौ बलीवर्दी, उद्भेदीकृतं लाङ्गूलम्, प्रलग्नः पूर्वप्रवाहेण कर्षितुम् । गौतमस्वामी अपि 'हे भगवन! ज्ञान रहित मारी जो कांइ पण योग्यता होय, तो संसारवासथी विरक्त थयेला मने तमारी दीक्षा आयो.' (13) आ प्रमाणे तेणे कह्युं त्यारे जो के ते परावर्तन पामवानो हतो (दीक्षा मूकी देवानो हतो) तो पण आने बोधिबीज प्राप्त थाय छे' एम जाणीने श्री गौतमस्वामीए तेने तत्काळ दीक्षा आपी. (14) आ प्रमाणे दीक्षित थयेला तेनी साथे गौतमस्वामी भगवाननी सन्मुख चाल्या. पछी जगद्गुरुनी दृष्टिना विषयमां (नज2मां) आवेला ते खेडूतने सिंहना भवमां उपार्जन करेला मोटा वैरना वशपणाथी प्रव्रज्यानी प्राप्ति नाश पामी, अने तेने घणो कोप उत्पन्न थवाथी ते कहेवा लाग्यो के-'हे भगवन! आ कोण छे?' गौतमस्वामीए कह्युं के-'अमारा धर्मगुरु छे.' तेणे कह्युं-'जो आ तमारा dharmaguru che, to मारे तमारुं पण काम नथी. प्रव्रज्याए करीने सर्युं.' एम कहीने रजोहरणनो त्याग करी दोडीने पोताना खेतरमां गयो. त्यां पोताना बळदो ग्रहण कर्या, हळ ऊभुं कर्युं अने प्रथमनी जेम खेडवा लाग्यो. गौतमस्वामी पण मनमां विस्मय पामीने भगवानने प्रणाम करी
Page #192
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः खेद्देउण्ति। गोयमसामीवि विम्हियमणो भयवंतं पणमिऊण भणिउं पवत्तो भुव्न्न्ब्भुय्भूय्म्ह्प्प्भाव्प्द्दिह्न्निय्पान्निग्न्न्पीद्द्!| जयनाह! मए असरिसमिममज्ज पलोइयं चोज्जं ॥1॥ जं सोक्खकरेवि हु तुझ दंसणे दूरओऽवि सो हलिओ । सूरस्स कोसिओ इव सोढुं तेयं अचाइतो । / 2 / / सयमेव य पडिवन्नं पव्वज्जं उज्झिऊण संभंतो । ऐसिग्घमवक्कंतो सखेत्तहुत्तं परोट्ठमणो । / 3 / / किर तुम्ह संकहावि हु जणइ अपुव्वं जणाण परितोसं । किं पुण चीतरुपमुहट्ठपाडिहेरुब्भवं रूवं ? / / 4 / / विस्मितमनाः भगवन्तं प्रणम्य भणितुं प्रवृत्तवान् 1257 भुवनाद्भूतमहाप्रभावप्रतिहतप्राणिगणपीड! / जगन्नाथ! मया असदृशमिदमद्य प्रलोकितं नोद्यम् ॥1॥ यत् सौख्यकारेऽपि खलु तव दर्शने दूरतः अपि सः हालिकः । सूर्यस्य कौशिकः इव सोढुं तेजः अशक्नुवन् । / 2 / / स्वयमेव च प्रतिपन्नां प्रव्रज्यां उज्झित्वा सम्भ्रान्तः । अतिशीघ्रमपक्रान्तः स्वक्षेत्राभिमुखं प्ररुष्टमनाः । / 3 / / किल तव सङ्कथाऽपि खलु जनयति अपूर्वं जनानां परितोषम् । किं पुनः चैत्यतरुप्रमुखाऽष्टप्रातिहार्योद्भवं रूपम् । / 4 / / कहेवा लाग्या के ऽभुवनने विषे आश्चर्यका2क महाप्रभाववडे प्राणीसमूहनी पीडाने हरण करनारा हे जगन्नाथ! में आजे आ असमान (भोटु ) आश्यर्य भेयुं. (1) ते ए के-आपनुं दर्शन सुखकारक छतां पण ते खेडूत दूरथी ज सूर्यना तेजने घुवड सहन न करे तेम आपना तेजने सहन करवाने अशक्त थई, पोते अंगीकार करेली प्रव्रज्यानो त्याग करी, भ्रांति सहित विपरीत मतवाळो थई, पोताना क्षेत्रनी सन्मुख अत्यंत शीव्रताथी दोडी गयो. (2/3) आपनी कथा (नाम) पण मनुष्योने अपूर्व संतोष utpanna kare che, to पछी चैत्यवृक्ष विगेरे आठ प्रातिहार्योथी शोभतुं आपनुं रूप संतोष उत्पन्न करे तेमां शुं कहेवुं?' (4)
Page #193
--------------------------------------------------------------------------
________________ 1258 श्रीमहावीरचरित्रम अह जयगुरुणा भणियं गोयम! सो एस केसरिस्स जिओ। जो किर तिविझुकाले मए दुहा फालिओ होतो । / 5 / / तुमए मह सारहिणा निज्जविओ कोवफुरुफुरंततणू । सीहे सीहेण हए इच्चाईमहुरवयणेण ॥6॥ तप्पच्चइएणं मै दोसेणज्जवि स वेर्मुव्व्हि। तेणं चिय तप्पडिबोहणट्ठया पेसिओ तंसि । / 7 / / इय पुव्वकम्मवसवत्तिजंतुकीरंतविविहवावारे । संसारे परमत्थेण किंपि नो विज्जए चोज्जं ॥8॥ एवं गोयमं पच्चाइऊण सामी तामलित्ति-दसन्नपूर-वीभय-चंपा-उज्जेणि-गयपूर-कंपिल्ल अथ जगद्गुरुणा भणितं-गौतम! सः एषः केसरिणः जीव्ः। यः किल त्रिपृष्ठकाले मया द्विधा स्फाटितः अभूत् । / 5 / / त्वया मम सारथिना निर्यापितः कोपप्रस्फुरत्तनुः । 'सिंहः सिंहेन हते... इत्यादिमधुरवचनैः । / 6 / / तत्प्रत्ययिकेन मयि दोषेणाऽद्यपि सः वैरमुद्वहति । तेनैव तत्प्रतिबोधनार्थं प्रेषितः त्वमसि । / 7 / / इति puurvkrmvshvrtijntukriymaannvividhvyaapaare| संसारे परमार्थेन किमपि नो विद्यते नोद्यम् । / 8 / / एवं गौतमं प्रत्ययित्वा स्वामी taamlipti-dshaarnnpur-viitbhy-cmpojjainii-gjpur-kaampily-nndipurte sAMbhaLI jagaguru बोल्या के "हे गौतमी ते आ केसरीसिंहनो जीव छे के जे त्रिपृष्ठ वासुदेवने काळे में तेने मारे 6ई नज्योतो. (5) ते वखते कोपथी तरफडता शरीरवाळा तेने मारा सारथिरूप तमे "सिंहवडे सिंह हणायो छे' इत्यादिक मधुर वयन43 आइल्न्. भापी ती. (7) ते वखतने अनुसरनारा दोषे करीने आ भवमां पण मारे विषे ते वैरने धारण करे छे. तेथी ज तेने प्रतिबोध करवा माटे में तमने मोकल्या हता. (7) आ प्रमाणे पूर्वकर्मना वशमां वर्तनारा प्राणीओ आ संसारमां विविध प्रकारना व्यापार (चेष्टा) कर्या करे छे; तेथी खरी रीते जोतां कांई पण आश्चर्य छे ज नहीं. (8) आ प्रमाणे गौतमने कहीने स्वामी तामलिप्ति, दशार्णपुर, वीतभय पट्टण, चंपापुरी, उज्जयिनी नगरी,
Page #194
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1259 नंदिपुर-महुरापमुहेसु महानगरेसु भव्वसत्तजणं पडिबोहिंतो पसन्नचंद-दसन्नभद्द-उदायणसाल-महासालपमुहं रायनिवहं पव्वाविंतो चंडपज्जोयारिमद्दणजियसत्तुपामोक्खं नरिंदवग्गं च सावगधम्मे ठवेंतो कैवयकालाणंतरं पुणो समागओ रायगिहं । तत्थ य कक्केयण-नीलय-लोहियक्खपामोक्खरयणनिवहेण । कुट्टिमतलं रइज्जइ सुरेहिं आजोयणमहीए । / 1 / / मणिरयणजच्चकंचणकलहोयमया सुगौर्स्न्नाहा। तिन्नेव निम्मविज्जंति तक्खणं पवरपागारा । / 2 / / अब्भंतरंमि तेसिं विचित्त्र्य्न्नोह्र्स्सिज्द्दिलाइण्। ठाविज्जंती सीहासणाई जोग्गाइं जयगुरुणो । / 3 / / मथुराप्रमुखेषु महानगरेषु भव्यसत्त्वजनं प्रतिबोधयन् प्रसन्नचन्द्र-दशार्णभद्रोदायन-शाल-महाशालप्रमुखं राजनिवहं प्रव्राजयन् चण्डप्रद्योताऽरिमर्दन-जितशत्रुप्रमुखं नरेन्द्रवर्गं च श्रावकधर्मे स्थापयन् कतिपयकालाऽनन्तरं पुनः समागतः राज्गृह्म्। तत्र च क्र्केत्न्-नील्क्-लोहिताक्स्स्प्र्मुख्र्त्न्निव्हेन्। कुट्टिमतलं रच्यते सुरैः आयोजनमह्याम् । / 1 / / मणि-रत्न-जात्यकञ्चनकलधौतमयाः सुगोपुर्स्नाथाः। त्रयः एव निर्मापयन्ति तत्क्षणं प्रवरप्राकाराः । / 2 / / अभ्यन्तरे तेषां विचित्ररत्नौघरश्मिजटिलानि । स्थाप्यन्ते सिंहासनानि योग्यानि जगद्गुरोः । / 3 / / गजपुर, कांपील्य नगर, नंदिपुर अने मथुरा नगरी विगेरे मोटा नगरोमां भव्य प्राणीओने प्रतिबोध करता प्रसन्नचंद्र, दशार्णभद्र, उदायन, शाल अने महाशाल विगेरे राजाना समूहने प्रवज्या आपी, चंडप्रद्योत, अरिमर्दन अने जितशत्रु विगेरे राजाओना समूहने श्रावकधर्ममां स्थापन करी केटलाक काळ पछी राजगृह नगरमां पधार्या. अने त्यां कक्तन, नील, लोहिताक्ष विगेरे रत्नोना समूहवडे एक योजन प्रमाण भूमिमां देवोए भूमितळ बांध्युं. पछी मणिरत्ननो, जात्य सुवर्णनो अने रूपानो एम त्रण श्रेष्ठ प्राकार (किल्ला) दरवाजा सहित तत्काळ बनाव्या. (12) ते त्रण प्रकारनी वच्चेना प्राकारने मध्ये विचित्र रत्नोना समूहना किरणो वडे व्याप्त अने जगद्गुरुने लायक सिंहासनो स्थापन या. (3)
Page #195
--------------------------------------------------------------------------
________________ 1260 श्रीमहावीरचरित्रम पुव्वदिसिवज्जसीहासणेसु तिलोय्विम्ह्य्क्राई। कीरंति तिन्नि रूवाइं भुवणनाहस्स सरिसाइं । / 4 / / डझंतागुरुघणसारसिल्हयामोयसुरहियदियंता । धूवघडीण समूहो पमुच्चई सव्वपासेसु । / 5 / / मंदंदोलियकंकिल्लिपल्लवो विधुय्ध्य्व्द्दाद्दोवो। वित्थरै तित्थनाहाणुभावओ सीयलो पवणो । / 6 / / इय सुरगणेण सव्वायरेण निव्वत्तिए स्मोस्र्न्ने। सिंहासणे निसण्णो पुव्वाभिमुहो जिणवरिंदो । 7 / / पूर्वदिग्वर्जसिंहासनेषु त्रिलोक्विस्मित्क्रान्नि। क्रियन्ते त्रीणि रूपानि भुवननाथस्य सदृशानि । / 4 / / दह्यमानाऽगरु-घनसार-सेल्हकाऽऽमोदसुरभिकृतदिगन्तः । धूपघटीनां समूहः प्रमुच्यते सर्वपार्श्वेषु । / 5 / / मन्दाऽऽन्दोलितकङ्केलिपल्लवः विधूत्ध्व्ज्प्त्ताऽऽत्तोप्ः। विस्तृणोति तीर्थनाथाऽनुभावतः शीतलः पवनः । / 6 / / इति सुरगणेन सर्वाऽऽदरेण nirvartite smvsrnne| सिंहासने निषण्णः पूर्वाभिमुखः जिनवरेन्द्रः । / 7 / / तेमां पूर्व दिशा सिवायना बाकीना त्रण सिंहासनो उपर त्रण जगतना जीवोने विस्मय करनारा भगवाननी 4.4 39 ॥ 35 जनाव्या (स्थापन या). (4) बळतां अगरु, घनसार, सेल्थक विगेरे धूपना सुगंधवडे सर्व दिशाओने सुगंधी करनार धूपधाणाना समूहो योत26 भूपामा माव्या. (5) अशोक वृक्षना पांदडांने धीमे धीमे कंपावतो अने ध्वजाओना समूहने ध्रुजावतो शीतळ वायु तीर्थकरना प्रभावथा विस्तार पाभ्यो (अनन् और्यो). (7) आ प्रमाणे सर्व आदरवडे देवोना समूहे समवसरण रच्युं त्यारे पूर्व दिशाना सिंहासन पर प्रभु पूर्वाभिमुखे 61. (7)
Page #196
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1261 ज्य्गुरुपुत्तिविन्निउत्त्पुरिस्प्रिखिय्जिन्न्व्राग्म्न्नो। अभयकुमाराइकुमारपरिवुडो सेणियनरिंदो । / 8 / / हरिसुस्ससियसरीरो वंदणवडियाए आगओ झत्ति । असुर-सुर-वाणमंतर-ताराहिवपमुहतियसावि । / 9 / / तिपयाहिणिऊण परेण भत्तिभारेण वंदिउं नाहं । सट्ठाणेसु निसीयंति ते य सद्धम्मसवणत्यं । / 10 / / उप्पायपलयसत्तासमलंकियसयलवत्थुपरमत्थं । भव्वाणं भवभयहरं तत्तो वागरै भुवणगुरू । / 11 / / जगद्गुरुप्रवृत्तिविनियुक्तपुरुषपरिकथितजिनवराऽऽगमनः । अभयकुमारादिकुमारपरिवृत्तः श्रेणिकनरेन्द्रः ॥8॥ हर्षोत्श्वसितशरीरः वन्दनप्रतिज्ञया आगतः झटिति । असुर-सुर-वाणव्यन्तर-ताराधिपप्रमुखत्रिदशाः अपि । / 9 / / त्रिप्रदक्षिणीयत्वा(=कृत्वा) परेण भक्तिभारेण वन्दित्वा नाथम् । स्वस्थानेषु निषीदन्ति ते च सद्धर्मश्रवणार्थम् । / 10 / / उत्पाद-प्रलय-सत्तासमलङ्कृतसकलवस्तुपरमार्थम् । भव्यानां भवभयहरं ततः व्याकरोति भुवनगुरुः । / 11 / / ते वखते जगद्गुरुनी प्रवृतिमां नीमेला पुरुषोए श्रेणिक राजाने जिनेश्वरना आगमनना समाचार आप्या, त्यारे ते राजा अभयकुमार विगेरे कुमारो सहित हर्षथी विकस्वर थयेला शरीरवाळो थईने भगवानने वांदवा माटे तत्स मवसरमा माव्या. तथा असुर, su2, एव्यंतर, ज्योतिषी विगेरे वो 59 ॥ माव्या. (8/8) तेओ मोटी भक्तिना समूहवडे त्रण प्रदक्षिणापूर्वक नाथने नमीने सद्धर्म सांभळवा माटे पोतपोताना स्थाने 81. (10) त्यारपछी भुवनगुरु भगवाने भव्य प्राणीओने संसारना भयने हरण करनार उत्पाद, व्यय अने ध्रौव्य ए त्रिपदीथी युक्त समग्र वस्तुना परमार्थने कह्यो. (11)
Page #197
--------------------------------------------------------------------------
________________ 1262 श्रीमहावीरचरित्रम् वागरमाणस्स य भुवणबंधुणो मुणियसयलभावोऽवि । भव्वजणबोहणत्थं गोयमसामी इमं भणइ । / 12 / / भयवं! भवस्स पुन्न्रुत्त्ज्म्म्-ज्रा-म्र्न्न्-सोग्पुर्स्स्। किं मूलकारणं जमिह नेव जीवा विरज्जंति? / / 13 / / न य उज्जमंति तुह पायपउमपूयणपमोक्खवावारे । नो देससव्वविरइओ भावसारं च गिण्हंति । / 14 / / भणियं जिणेण गोयम! मिच्छत्तं अविरई य मूलमिह । तदणुगया नो जीवा भवभमणाओ विरजंति । / 15 / / व्याक्रियमाणस्य च भुवनबन्धोः ज्ञातसर्वभावोऽपि । भव्यजनबोधनार्थं गौतमस्वामी इदं भणति । / 12 / / भगवन्! भवस्य पुनरुक्तजन्म-जरा-मरण-शोकप्रचुरस्य । किं मूलकारणं यदिह नैव जीवाः विरज्यन्ते? ॥13 / / न च उद्यतन्ते तव पाद्प्द्म्पूज्ञ्प्र्मुख्व्यापारे। नो देश-सर्वविरतिकं भावसारं च गृह्णन्ति । / 14 / / भणितं जिनेन-गौतम! मिथ्यात्वम् अविरतिश्च मूलमिह । तदनुगताः नो जीवाः भवभ्रमणतः विरज्यन्ते । / 15 / / भुवनबंध भगवाने देशना आपी त्यारे समग्र पदार्थोने जाणता छतां पण गौतमस्वामीए भव्य प्राणीओना बोधने माटे भी प्रभाए (पूछ्यु) 3-(12) "हे भगवनी वारंवार थता जन्म, जरा, मरण अने शोकथी भरेला आ संसारनुं मूळ कारण शुं छे? के जेथी आ संसारमां रहेला जीवो वैराग्य पामता ज नथी तथा आपना चरणकमळनी पूजा विगेरे व्यापारमां उद्यम करता नथी? तेमज भावपूर्वक देशविरति के सर्वविरतिने ग्रहण करता नथी?" (13/14). त्यारे जिनेश्वरे कह्युं के "हे गौतम! तेनुं मूळ कारण मिथ्यात्व अने अविरति छे. तेने पामेला जीवो भवभ्रमणथी वैराग्य पामता ज नथी, (15)
Page #198
--------------------------------------------------------------------------
________________ 1263 अष्टमः प्रस्तावः नो बहु मन्नंति जिणाहिपि गिण्हति नेव विरिण्पि। मिच्छत्तमज्जमत्ता किं वा कुव्वंति नोऽकज्जं? ॥16॥ जै तेवि कम्मगंठिं सुनिट्ठरं भिंदिऊण सम्मत्तं । पावंति कहवि ता भवसंवासाओ विरज्जंति । / 17 / / अब्भुज्जमंति जिण-साहुपूयणाइम्मि धम्मकज्जंमि । नवरं तेऽवि न विरैं घेत्तुं पारेंति कम्मवसा । / 18 / / जं देसओवि सविसेसकम्मक्खयौवसमेण सा होइ । किं पुण पहाणमुणिजणकरणुचिया सव्वओ चेव । / 19 / / नो बहुमन्यन्ते जिनाऽधिपमपि गृह्णन्ति नैव विरतिमपि । मिथ्यात्वमद्यमत्ताः किं वा कुर्वन्ति नो अकार्यम् । / 16 / / यदि तेऽपि कर्मगन्थिं सुनिष्ठुरं भित्त्वा सम्यक्त्वम् । प्राप्नुवन्ति कथमपि तदा भवसंवासतः विरज्यन्ति । / 17 / / अभ्युद्यतन्ते जिन-साधुपूजनादौ ध्र्म्कार्ये। नवरं तेऽपि न विरतिं गृहीतुं पारयन्ति कर्मवशतः । / 18 / / यद्देशतः अपि सविशेषकर्मक्षयोपशमेन सा भवति । किं पुनः प्रधानमुनिजनकरणोचिता सर्वतः एव । / 19 / / जिनेश्वरने पण बहुमानता नथी, अने विरतिने पण ग्रहण करता नथी. अथवा तो मिथ्यात्वरूपी मदिराथी मत्त थयेला जीवो क्या अकार्यने न करे? (13) जो कदाच तेओ पण अत्यंत कठण एवी कर्मरूपी ग्रंथिने कोईपण प्रकारे भेदीने सम्यक्त पामे तो तेओ संसारना वासथकी वैराग्य पामे, (17) अने तेथी तेओ जिनेश्वर अने साधुओनी पूजादिक धर्मकार्यमां उद्यम करे; परंतु तेवा प्रकारना कर्मना वशथी तेओ पण विरति ग्रहण करवामां समर्थ थतां नथी, (18) कारण के देशविरति पण विशेष प्रकारना कर्मना क्षयोपशमथी ज थाय che, to पछी उत्तम मुनिजनने करवाने उचित एवी सर्वविरति तो क्यांथी ज प्राप्त थाय?" (19)
Page #199
--------------------------------------------------------------------------
________________ 1264 ता गोयमेण भणियं भयवं ! सम्मत्तरयणलाभाओ । अब्भहियं गुणठाणं एवं सइ विरैभावोऽयं । / 20 / / ता साहेसु जयगुरु! पौरगेहवावारवावडमणाणं । संभवै देओविहु विरई कहमिव गिहत्थाण ? / / 21 / / तो जयगुरुणा कहियं पंचण्हं तिण्ह वा चउण्हं वा । गहणे वयाण एगस्स वावि सा होइ निद्दोसा । / 22 / / श्रीमहावीरचरित्रम् गोयममुणिणा भणियं जै एवं ता जिणिंद ! सव्वाइं । सोदाहरणाइं कहेह ताइं भेएहिं जुत्ताइं । / 23 / / ततः गौतमेन भणितं भगवन् ! सम्यक्त्वरत्नलाभतः । अभ्यधिकं गुणस्थानं एवं सदा विरतिभावः अयम् । / 20 / / ततः कथय जगद्गुरो! प्र्चुर्गृह्व्यापार्व्यापृत्म्न्सां। सम्भवति देशतोऽपि खलु विरतिः कथमिव गृहस्थानाम् । / 21 / / ततः जगद्गुरुणा कथितं पञ्च, त्रीणि वा चत्वारः वा। ग्रहणे व्रतानाम् एकस्य वाऽपि सा भवति निर्दोषा । / 22 / / गौतममुनिना भणितं यद्येवं तदा जिनेन्द्र ! सर्वाणि । सोदाहरणानि कथय तानि भेदैः युक्तानि । / 23 / / आ प्रमाणे सांभळीने गौतमस्वामीए कह्युं ke-'he bhagavana! jo ema che to समकितरूप रत्नना लाभथी अधिक गुणनुं स्थान आ विरतिपणुं che, (20) to ke jagadguru! घरना मोटा व्यापारोमां जेमनुं मन परोवायेलुं छे एवा गृहस्थीओने देशथी विरति पण शी रीते संभवे? ते कहो.' त्यारे जगद्गुरुए कह्युं के-'पांच, त्रण अने चार एम बार व्रतोमांना एक पण व्रतनुं ग्रहण करवामां ते देशविरति निर्दोष थई शके छे. (22) ते सांभळी गौतमस्वामीए कह्युं ke-'jo ema che to he जिनेंद्र! उदाहरण सहित अने भेदो सहित ते सर्व व्रतो अडो, (23)
Page #200
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः न तुमाहिंतो अन्नो भयवं एयं निदंसिउं सक्को । जं सव्वं सूरोच्चिय पयासिउं पभवए गयणं । / 24 / / इय वुत्ते सिरिवीरेण धम्मपासायमूलखंभेण । भणियं गोयम! निसुणसु सव्वमिमं परिकहिज्जंतं । / 25 / / पंच उ अणुव्वयाइं गुणव्वयाइं च होंति तिन्नेव । सिक्खावयाइं चौरो विरईए गिहत्थलोयस्स । / 26 / / तत्थ य अणुव्वयाइं पढमं पाणाइवायवेरमणं । वयमवरवयपहाणं पाणाइवाओ य सो दुविहो । / 27 / / विन्नेओ बुद्धिमया सुहुमो थूलो य तत्थ पुण सुहुमो। एगिंदियजियविसओ थूलो बेइंदियाइगओ । / 28 / / न युष्मादृशादन्यः भगवन्! एतन्निदर्शितुं shktH। यत्सर्वं सूर्यः एव प्रकाशितुं प्रभवति गगनम् । / 24 / / इत्युक्ते श्रीवीरेण धर्मप्रासादमूलस्तम्भेन । भणितं गौतम! निश्रुणु सर्वमिदं परिकथ्यमानम् । / 25 / / पञ्च तु अणुव्रतानि गुणव्रतानि च भवन्ति त्रीणि एव । शिक्षाव्रतानि चत्वारः विरतौ गृहस्थलोकस्य ॥26॥ तत्र चाऽणुव्रतानि प्रथमं प्राणातिपातविरमणम् । व्रतम् अपरव्रतप्रधानं प्राणातिपातश्च सः द्विविधः । / 27 / / 1265 विज्ञेयः बुद्धिमता सूक्ष्मः स्थूलश्च तत्र पुनः सूक्ष्मः । एकेन्द्रियजीवविषयः स्थूलः द्वीन्द्रियादिगतः । / 28 / / कारण के हे भगवन! आपना विना बीजो कोइ आ बाबत देखाडवा शक्तिमान नथी. सर्व आकाशने प्रकाशित ka2वामां सूर्य ज समर्थ छे.' (24) आ प्रमाणे तेमणे कह्युं त्यारे धर्मरूपी प्रासादना मूळ स्तंभरूप श्री वीर भगवाने कह्युं के-'हे गौतम! हुं आ सर्व धुं ते तमे सांभणी. (25) पांच अणुव्रतो छे, त्रण गुणव्रतो छे अने चार शिक्षाव्रत छे. आ बार व्रत, ते गृहस्थी लोकनी विरति छे. (26) तेमां अणुव्रतने विषे कहेलुं प्राणातिपातविरमण नामनुं व्रत सर्व व्रतोमां प्रधान छे. ते प्राणातिपात बे प्रकारे छे, एम बुद्धिमान पुरुषे जाणवुं. ते सूक्ष्म अने स्थूळ. तेमां जे सूक्ष्म छे ते एकेंद्रिय जीवना विषयवाळुं छे अने स्थूळ छे ते द्वींद्रियाहिना विषयवाणुं che. (27/28)
Page #201
--------------------------------------------------------------------------
________________ 1266 श्रीमहावीरचरित्रम् संकप्पारंभेहिं दुविहो थूलो य तत्थ स्ण्क्प्पो। होइ हु उवेच्चकरणं आरंभो पयणकिसिपमुहे ॥29 / / संकप्पोऽवि य दुविहो अवराहकरंमि निरवराहे य । जो हरै देव(ह)दव्वं स सावराहोऽन्नहा इयरो । / 30 / / एवं नाऊण इमं थूले अवराहविरहिए जीवे। संकप्पओ न घाएज्ज दुविहतिविहाइभेएण । / 31 / / इय गहियजीववहविरइसुंदरो सावगोऽणुकंपपरो । अच्चंतं कोवेऽवि हु गोमणुयाईण न करेज्जा । / 32 / / सङ्कल्पाऽरम्भाभ्यां द्विविधः स्थूलश्च तत्र सङ्कल्पः । भवति खलु उपत्यकरणं आरम्भः पचनकृषिप्रमुखाः । / 29 / / सङ्कल्पोऽपि च द्विविधः अपराधकरे निरपराधे c। यः हरति देवद्रव्यं सः सापराधः अन्यथा इतरः । / 30 / / एवं ज्ञात्वा इदं स्थूलान् अपराधविरहितान् जीवान् । सङ्कल्पतः न घातयेत् द्विविधत्रिविधादिभेदेन । / 31 / / इति गृहीतजीववधविरतिसुन्दरः श्रावकः अनुक्म्पाप्र्ः। अत्यन्तं कोपेऽपि खलु गोमनुजादीनां न कुर्यात् । / 32 / / तेमां जे स्थूळ प्राणातिपात छे ते पण संकल्प अने आरंभे करीने बे प्रकारनुं छे. तेमां पासे जईने एटले जाणीने-उपयोगपूर्वक जे प्राणीनो नाश करवो ते संकल्पथी स्थूळ प्राणातिपात छे, अने रांधवुं, खेती करवी विगेरे क्रिया करतां जे द्वाद्रियादिक मरी जाय ते आरंभथी स्थूळ प्राणातिपात छे. (29). हवे संकल्प पण सापराध अने निरपराध ema be प्रकारे छे. तेमां शरीर, धन विगेरेने जे हरण करे ते साप2राध छ भने त सिवाय जी ni252|5 छ. (30) आ प्रमाणे जाणीने स्थूळ अने अपराध रहित जीवने संकल्पवडे (ईरादापूर्वक) द्विविध-त्रिविधादिक भेदे शने एनडी. (1) आ प्रमाणे जीवना वधनी विरति करवाथी सुंदर अने अनुकंपा(दया)मां तत्पर श्रावके अत्यंत कोप आवे तो पण गाय अने मनुष्यादिकनो बंध, वध, चामडीनो च्छेद, घणो भार भरवो अने खावा-पीवानो अंतराय करवो
Page #202
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः बंधवहं छविछेयं ऐभारं भत्तपाणवोच्छेयं । एए paMca'iyArA जम्हा दूसंति वहविरैं । । 33 ॥ जुम्मं एयाए दूसिया विहलो सव्वोऽवि धम्मवावारो । कट्टाणुट्ठाणंपिवि निरत्थयं रन्नरुन्नंव । / 34 / / जं पाणिवहासत्तो सत्तो तं किंपि पावमायरै । जेण निमेसंपि सुहं न लहै नरयाइसु गइसु ॥35॥ सव्वत्थवि सोवक्कममैलहुयं आउयं समज्जिणइ । पियपुत्तविओगं वा पावै हरिवम्मराउव्व । । 36 ॥ गोयमसामिणा भणियं - 'भयवं ! को एस हरिवम्मरायाहिवो ? / ' भगवया जंपियं-गोयम ! बन्धवधौ छविच्छेदम् अतिभारं भक्त-पानविच्छेदम् । एते पञ्चाऽतिचाराः यस्माद् दूषयन्ति वधविरतिम् । / 33 / / युग्म्म्। एतस्यां दूषितायां विफलः सर्वोऽपि धर्मव्यापारः । कष्टाऽनुष्ठानमपि निरर्थकम् अरण्यरुदनमिव । / 34 / / 1267 यत्प्राणिवधाऽऽसक्तः सत्त्वः तत्किमपि पापमाचरति । येन निमेषमपि सुखं न लभते नरकादिषु गतिषु । / 35 / / सर्वत्रापि सोपक्रमम् अतिलघुकम् आयुष्कं समर्ज्यते । प्रियपुत्रवियोगं वा प्राप्नोति हरिवर्मराजा इव । / 36 / / गौतमस्वामिना भणितं 'भगवन्! कः एषः हरिवर्मराजाधिपः ? / ' भगवता जल्पितं 'गौतम! निश्रुणु नहि कारण के आ पांच अतिचारो पहेला व्रतनी विरतिने दूषण करनारा छे. (32/33) आ व्रतमां दूषण लगाडवाथी सर्व धर्मप्रवृत्ति निष्फळ छे, अने कष्टवाळुं अनुष्ठान पण अरण्यमां रुदननी प्रेम निरर्थ छे; (34) केमके प्राणीना वधमां आसक्त थयेलो प्राणी तेवुं कांईक पाप आचरे छे के जेथी ते नरकादिक गतिमां जईने एक पलकारा मात्र पण सुखने पामतो नथी. (35) तेमज सर्व ठेकाणे (तिर्यंच अने मनुष्य गतिमां) उपक्रमवाळुं अने अल्प आयुष्यने पामे छे. अथवा हरिवर्म राजानी जेम प्रिय पुत्रना वियोगने पामे छे.' (36) आ प्रमाणे सांभळी गौतमस्वामीए कह्युं के-'हे भगवन! आ हरिवर्य राजाधिप आपे कह्यो ते कोण?' त्यारे
Page #203
--------------------------------------------------------------------------
________________ 1268 श्रीमहावीरचरित्रम् निसामेसु । अत्थि इहेव भारहे वासे कुरुजणवए गयौरं नाम नयरं । तत्थ असंखदविणसंगओ दत्तो नाम माहणो परिवसइ, रूवजोव्वणाइगुणसंगया य सिरी नाम भारिया, सव्वकज्जेसु पुच्छणिज्जो पाणाइरगेवल्लहो सव्वपसमसुस्सीलयाइगुणसंगओ नंदो नाम से बालमित्तो । सो य अच्चंतं कलयंठकोमलकंठो तहाविहवावारपरिसमत्तीए निग्गच्छिऊण निध्विजणंमि पएसे ठाऊण गंधव्वविणोयमायरै, एवं च वच्चंति वासरा । अन्नया य दत्तस्स दियवरस्स बाढं पाउब्भूया सिरोवेयणा । तव्वसेण य पणट्ठा रई, वियंभिओ परितावो, जायाणि नीसहाणि अंगाणि, खलमहिलव्व चक्खुगोयरमैक्कंता निद्दा, निच्छिण्णा भोयणवंछा, तुट्टा जीवियासा। एवंविहं च विसमदसावडणं पेच्छिऊण तेणाहूओ नंदो, भणिओ य-'अहो मित्त! कुणसु किंपि उवायं, सव्वहा बलवई सिरोवेयणा खुड्डइव्व लोयणजुयलं, मणागपि न पारेमि सुहसेज्जागओवि चिट्ठिउं, जै पुण कहवि मम निद्दामेत्तंपि होज्जा तो पच्चुज्जीविय व अस्ति इहैव भरते वर्षे कुरुजनपदे गजपुरं नाम नगरम् । तत्र असङ्ख्यद्रव्यसङ्गकः दत्तः नामकः ब्राह्मणः परिवसति, रूपयौवनादिगुणसङ्गता च श्री: नामिका भार्या, सर्वकार्येषु प्रच्छनीयः प्राणाऽतिरेकवल्लभः सर्वप्रशमसुशीलतादिगुणसङ्गतः नन्दः नामकः तस्य बाल्मित्र्ः। सश्च अत्यन्तं कलकण्ठकोमलकण्ठः तथाविधव्यापारपरिसमाप्तौ निर्गत्य निर्विजने प्रदेशे स्थित्वा गन्धर्वविनोदमाचरति, एवं च व्रजन्ति वास्रान्नि। अन्यदा च दत्तस्य द्विजवरस्य बाढं प्रादुर्भूता shirovednaa। तद्वशेन च प्रणष्टा रतिः, विजृम्भितः परितापः, जातानि निःसहानि अङ्गाणि, खलमहिला इव चक्षुगोचरमतिक्रान्ता निद्रा, निच्छिन्ना भोजनवाञ्छा, त्रुटिता jiivitaashaa। एवंविधं च विषमदशाऽऽपतनं प्रेक्ष्य तेनाऽऽहूतः नन्दः भणितश्च 'अहो मित्र! कुरु किमपि उपायम्, सर्वथा बलवती शिरोवेदना त्रोटयति इव लोचनयुगलम् मनागपि न पारयामि सुखशय्यागतः अपि स्थातुम्, यदि पुनः कथमपि मम निद्रामात्रमपि भगवान बोल्या के हे गौतम! सांभळो! आ भरतक्षेत्रमां कुरुदेशमां गजपुर नामनुं नगर छे. त्यां असंख्य धनवाळो दत्त नामनो ब्राह्मण रहेतो हतो. तेने rU5 अने यौवन विगेरे गुणवाळी श्री नामनी भार्या हती. तथा सर्व कार्यमां पूछवा लायक, प्राणथी अधिक प्रिय अने प्रशम, सुशील विगेरे सर्व गुणवाळो नंद नामनो बाळमित्र हतो. ते कोयलनी जेवा अत्यंत कोमळ कंठवाळो हतो. तेथी पोताना तथाप्रकारना गृहव्यापार समाप्त करीने नगरनी बहार निर्जन प्रदेशमां जईने संगीतना विनोदने करतो हतो. ए प्रमाणे केटलाक दिवसो गया. त्यारपछी एक दिवस ते दत्त नामना उत्तम ब्राह्मणने मोटी शिरोवेदना प्रगट थई. तेना वशथी तेनी रति (मननी प्रीति) नाश पामी, संताप विकास पाम्यो, शरीरना अवयवो शिथिल थया, दुष्ट स्त्रीनी जेम निद्रा चक्षुना विषयथी दूर जती रही, भोजननी इच्छा नाश पामी अने जीववानी आशा तूटी गइ (नष्ट थई). आ प्रमाणे विषम दशाने पामेला तेणे नंद मित्रने बोलाव्यो, अने तेने कह्युं के-"हे मित्र! कांइ पण उपाय कर. सर्वथा प्रकारे जाणे बन्ने नेत्रोने उखेडी नांखती होय तेवी महाबळवान मस्तकनी पीडा थाय छे, सुखशयामां रह्या छतां पण जरा पण निरांते बेसी शकतो नथी. जो कोई पण प्रकारे मने जरा निद्रा मात्र ज आवे तो हुं मारा आत्माने फरीथी जीवतो थयो
Page #204
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1269 अप्पाणं म्न्नेज्जा|' इय दीणं से वयणं निसामिऊण नंदेण भणियं-'पियमित्त! धीरो भव, परिचय कायरत्तणं, तहा करेमि जहा अकालक्खेवेण पगुणसरीरो भवसि त्ति संठविऊण रयणिसमयंमि समारद्धं कागलीगेयं, जओ जह जह गेयनिनाओ पविसइ दत्तस्स स्व्न्न्विव्र्ण्मि। तह तह निद्दावि विलज्जियव्व आगच्छए सणियं । / 1 / / एवं च आगयाए निदाए पसुत्तो सो निब्भरं । सा चेव भज्जा नंदस्स तेण सुइसुहकारिणा गेयरवेण अवहरियहियया तम्मणा जायत्ति, दत्तस्सवि परिगलंतीए रयणीए पणट्ठा सिरोवेयणा, संपत्ता स्रीर्निव्वुई। अन्नया रहंमि सिरीए सपणयं भणिओ नंदो भवेत्तदा प्रत्युज्जीवितमिव आत्मानं मन्ये । ' इति दीनं तस्य वचनं निःशम्य नन्देन भणितं 'प्रियमित्र! धीरः भव, परित्यज कातरत्वम्, तथा करोमि यथा अकालक्षेपेण प्रगुणशरीरः भवसि' इति संस्थाप्य रजनीसमये समारब्धं काकलीगेयं यतः यथा यथा गेयनिनादः प्रविशति दत्तस्य shrvnnvivre। तथा तथा निद्राऽपि विलजिता इव आगता शनैः । / 1 / / एवं च आगतायां निद्रायां प्रसुप्तः सः निर्भ्र्म्। सा एव भार्या नन्दस्य तेन श्रुतिसुखकारिणा गेयरवेण अपहृतहृदया तन्मना जाता, दत्तस्याऽपि परिगलत्यां रजन्यां प्रणष्टा शिरोवेदना, सम्प्राप्ता शरीरनिवृत्तिः । अन्यथा रहसि श्रिया सप्रणयं भणितः नन्द: मानुं. आ प्रमाणे तेनुं दीन वचन सांभळीने नंदे कह्युं के हे प्रिय मित्र! धीरज राख, कायरपणानो त्याग कर. हुं ते प्रकारे करीश के जे प्रकारे थोडा काळमां ज सारा शरीरवाळो थईश.' आ रीते तेने धीरज आपीने रात्रिने समये तेणे तेने कागली नामनुं गायन आरंभ्य. जेम जेम गीतनो ध्वनि दत्तना कर्णविवरमां पेसतो हतो तेम तेम निद्रा पण जाणे लज्जा पामी होय तेम धीमे धीमे साववादासा. (1) ए प्रमाणे निद्रा आववाथी ते दत्त अत्यंत ऊंघी गयो. ते वखते तेनी भार्यानुं हृदय ते नंदना कर्णने सुख करनारा गीतना शब्दवडे हरण करायुं, अने तेमां ज ते एक मनवाळी (तल्लीन) थई. रात्रि व्यतीत थै त्यारे दत्तनी पण शिरोवेदना नाश पामी. शरीरनी सुखाकारी थई. एक दिवस एकांतमां श्रीए नंदने प्रेम सहित कह्युं
Page #205
--------------------------------------------------------------------------
________________ 1270 सुहय! जहा नियमित्तस्स देहपीडा तए समवहरिया । मज्झंपि तहा संपइ अवहरसु सरीरसंतावं । / 1 / / उज्जुयभावत्तणओ अवियाणिय से मणोगयं भावं । नंदेण जंपियमिमं-कत्तो ते सुयणु ! संतावो ? ॥2॥ तीए भणियं - सुंदर ! सयमवि काउं तुमं न याणासि ? / किं सच्चं पयडिज्जौ?, सो भणइ-कहसु को दोसो ? / / 3 / / ताहे ती सिट्टो कलगेयायन्नणाओ आर्ब्भ्। सव्वो नियवुत्तंतो निब्भराणुरागसंबद्धो । / 4 / / आयन्निऊण एयं सु(मु?) णिऊण य से असुंदरं भावं । नंदेणं सा भणिया कहंपि एयं सुयणु ! वयसि ? ॥5॥ सुखद ! यथा निजमित्रस्य देहपीडा त्वया समपहृता । माऽपि तथा सम्प्रति अपहर शरीरसन्तापम् । / 1 / / श्रीमहावीरचरित्रम् ऋजुभावत्वाद् अविज्ञाय तस्य मनोगतं भावम् । नन्देन जल्पितमिदं 'कुत्र ते सुतनो ! सन्तापः ? ॥2॥ तया भणितं 'सुन्दर! स्वयमपि कृत्वा त्वं न जानासि ? | किं सत्यं प्रकटयामि ?' सः भणति 'कथय, कः दोषः ?' ॥ 3 ॥ तदा तया शिष्टः कलगेयाऽऽकर्णनाद् आर्भ्य्। सर्वः निजवृत्तान्तः निर्भराऽनुरागसम्बद्धः । / 4 / / आकर्ण्य एतत् श्रु(ज्ञा?) त्वा च तस्या असुन्दरं भावं । नन्देन सा भणिता कथमेतत् सुतनो ! वदसि ? / / 5 / / 'हे सुखने आपनार! जेम तमे तमारा मित्रना शरीरनी पीडा हरण करी तेम हवे मारा पण शरीरना संतापने हर रो. (1) आ प्रमाणे सांभळी ऋजुपणाने लीधे तेणीना मनमां रहेला अभिप्रायने नहीं जाणवाथी नंदे कह्युं के-'हे सारा शरीरवाणी! तने शानो संताय छे ?' (2) त्यारे तेशीखे ऽह्युं }- 'हे सुंदर ! तमे पोते 4 संताप उरीने भएता नथी ? शुं हुं सत्य हुं?' तेओ ऽह्युं 'डो, शो घोष छे ?' (3) त्यारे तेणीए मधुर गीतना श्रवणथी आरंभीने अत्यंत अनुरागना संबंधवाळो सर्व पोतानो वृत्तांत कह्यो. (4) ते सांभळीने तेणीनो असुंदर भाव जाणीने नंदे तेणीने कह्युं के-हे सारा शरीरवाळी! तमे केम आम बोलो छो? (4)
Page #206
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः सिज्ज निययकुलं अजसो य दिसासु जेण वित्थरै । मरणेऽवि तं धीरा कहमवि नो संपवज्जंति ॥6॥ सुव्वंति य नरएसुं परदारपसत्तयाण स्त्तान्न्ण्। विविहाओ वेयणाओ मयच्छि ! ता उज्झसु कुवंछं ॥7॥ इय पन्नविऊण बहुप्पयारवयणेहिं तं महाभागो । नंदो ठाणाओ तओ नीहरिओ सिग्घवेगेण ॥8 एसो य सयलवैयरो कडगंतरिएण निसामिओ दत्तेण । तओ चिंतियमणेण - 'अहो विणठ्ठे कज्जं, जं मम महिला नंदेण सद्धिं एवमुल्लवै, मन्ने नंदो मं उवलक्खिऊण चित्तरक्खट्ठा सुद्धसमायारं अप्पाणमुवदंसिंतो एवमुल्लविऊण एत्तो ठाणाओ sigghmvkkNto। दृष्यते निजकुलं अयशः च दिक्षु येन विस्तृणोति । मरणेऽपि खलु तद्धीराः कथमपि नो सम्प्रपद्यन्ते ॥6॥ 1271 श्रूयन्ते च नरकेषु परदाराप्रसक्तानां स्त्त्वानाम्। विविधाः वेदनाः मृगाक्षे! ततः उज्झ कुवाञ्छाम् । / 7 / / इति प्रज्ञाप्य बहुप्रकारवचनैः तां महाभागः । नन्दः स्थानतः ततः निहतः शीघ्रवेगेन ॥8॥ एषश्च सकलव्यतिकरः कटकाऽन्तरितेन निश्रुतः दत्तेन । ततः चिन्तितमनेन 'अहो ! विनष्टं कार्यम्, यद् मम महिला नन्देन सह एवमुल्लपति, मन्ये नन्दः माम् उपलक्ष्य चित्तरक्षार्थं शुद्धसमाचारम् आत्मानम् उपदर्शयन् एवम् उल्लप्य अस्मात् स्थानात् शीघ्रमपक्रान्तः । ततः न युक्ता उपेक्षा, यतः जे कार्य ka2वाथी पोताना कुळने दूषण लागे छे, अने सर्व दिशाओमां अपयश फेलाय छे तेवुं कार्य धीर पुरुषो कोइ पण रीते मरण आव्या छतां पण करे नहीं. (6) वळी परस्त्रीमां आसक्त थयेला मनुष्योने नरकमां विविध प्रकारनी वेदनाओ प्राप्त थवानुं शास्त्रमां संभणाय छे, हे भृगाक्षी! छोटी वांछानो त्याग 42. (7) आ प्रमाणे घणा प्रकारना वचनोवडे तेणीने समजावीने ते महाभाग्यवान नंद ते स्थानथी शीघ्र वेगे करीने नीडजी गयो. (8) आ सर्व वृत्तांत भींतने ओथे रहेला दत्ते सांभळ्यो. ते वखते तेणे विचार कर्यो के-'अहो! कार्य विनाश पाम्युं के जेथी मारी भार्याए नंदनी साथे आ प्रमाणे वात करी. हुं धारूं छुं के-'नंद मने अहीं रहेलो जाणीने पोतानो अभिप्राय गुप्त राखवा माटे शुभ आचारवाळा पोताना आत्माने देखाडतो आ प्रमाणे बोलीने आ स्थानथी
Page #207
--------------------------------------------------------------------------
________________ 1272 श्रीमहावीरचरित्रम ता न जुत्ता उवेहा, जओ महिला पुरिसंतरखित्तचित्ता कयाइ अत्तणो मणोरहविग्धं संभाविऊण पइणो विसदाणाइणा विणासं करेज्जा, सयमसमत्था वा विडजणं विणासाय वावारेज्जा । अओ जावज्जवि न जायै कोऽवि विणासो ताव वावाएमि एवं नंदं । न सव्वहा सुंदरो एस, कहमन्नहा एयाए सह रहसि ठाएज्जा?, किं न याणइ एसो सप्पुरिसाण चक्खुक्खेवोऽवि न जुज्जइ काउं परकलत्ते?, किं पुण nibbharapemagabbho propprmegNtsNlaavo?|evN निच्छिऊण तस्स वावायणत्थं उवाए चिण्तिउमार्द्धो। सावि से भज्जा दुन्निग्गहयाए मयणवियारस्स, अवजसनिरवेक्खत्तणओ इत्थीसहावस्स, गाढाणुरागसब्भावाओ दुल्लहजणंमि जत्थ नंदं पासति तत्थ तत्थ लिहियव्व, थंभियव्व, विचेयणव्व निच्चला एतमेव अणिमिसाहिं दिट्ठीहिं पेच्छमाणा अच्छि। तीसे य तहाविहावलोयणेण दत्तो बहुप्पयारं स्ण्ताव्मुव्व्हि। नंदोवि सुद्धसीलयाए पुव्वप्पवाहेण मुक्कसंको तस्स सगासंमि पैदिणमुवेइ, अन्नया य अवगणिऊण महिला पुरुषान्तरक्षिप्तचित्ता कदापि आत्मनः मनोरथविघ्नं सम्भाव्य पत्युः विषदानादिना विनाशं कुर्यात्, स्वयम् असमर्था वा विटजनं विनाशाय व्यापार्येत्। अतः यावदद्यापि न जायते कोऽपि विनाशः तावद् व्यापादयामि एनं न्न्द्म्। न सर्वथा सुन्दरः एषः, कथमन्यथा एतया सह रहसि तिष्ठेत्?, किं न जानाति एषः सत्पुरुषाणां चक्षुक्षेपः अपि न युज्यते कर्तुं परकलत्रे?, किं पुनः निर्भरप्रेमगर्भः प्र्स्प्र्मेकान्त्स्ण्लाप्?|' एवं निश्चित्य तस्य व्यापादनार्थम् उपायान् चिन्त्यितुमार्ब्ध्वान्। साऽपि तस्य भार्या दुर्निग्रहतया मदनविकारस्य, अपयशःनिरपेक्षत्वाद् स्त्रीस्वभावस्य, गाढाऽनुरागसद्भावाद् दुर्लभजने यत्र यत्र नन्दं पश्यति तत्र तत्र लिखिता इव, स्तम्भिता इव, विचेतना इव निश्चला एतमेव अनिमेषाभ्यां दृष्टिभ्यां प्रेक्षमाणा आस्ते । तस्याश्च तथाविधाऽवलोकनेन दत्तः बहुप्रकारं सन्तापमुद्दहति । नन्दोऽपि शुद्धशीलतया पूर्वप्रवाहेण मुक्तशङ्कः तस्य सकाशं प्रतिदिनमुपैति, अन्यदा च अवगणय्य शीध्रपणे जतो रह्यो तेथी मारे उपेक्षा करवी योग्य नथी; केमके स्त्रीओनुं चित्त बीजा पुरुषोमां खेंचायेलुं (आसक्त) होय तो ते कोईक वखत पोताना मनोरथमां विघ्न करनार पति छे एम संभावना करीने (धारीने) विष विगेरे देवावडे पतिनो विनाश करे, अथवा पोते विनाश करवामां असमर्थ होय तो तेनो विनाश करवा माटे जार पुरुषने प्रेरणा करे. तेथी करीने जेटलामां हजु सुधी कांइ पण विनाश थयो नथी तेटलामां आ नंदने हुं मारी नाखुं, केमके ते सर्वथा प्रकारे सारो नथी. अन्यथा केम ते मारी स्त्रीनी साथे एकांतमां रहे? शुं ते नथी जाणतो के परस्त्रीना उपर चक्षु नांखवी पण सत्परुषोने लायक नथी, तो पछी अत्यंत प्रेम सहित परस्पर एकांतमां वातचीत करवी तो शानी योग्य होय?" आ प्रमाणे निश्चय करीने तेने मारी नांखवा माटे ते उपाय चिंतववा लाग्यो. तेनी स्त्री पण कामविकारनो निग्रह नहीं करी शकवाथी, स्त्रीस्वभावथी अपयशथी निरपेक्ष होवाथी, अप्राप्त पुरुषमां गाढ अनुराग होवाथी ज्यां ज्यां ते नंदने जोती हती त्यां त्यां जाणे आळेखेली होय, खंभित थई होय अने चेतना रहित थै होय तेम निश्चळ थैने निमेष रहित दृष्टिवडे तेने ज जोई रहेती हती. तेणीने तथा प्रकारनी जोइने दत्त घणी रीते संताप पामतो हतो. नंद पण शुद्ध शीलपणाने लीधे पूर्वना प्रवाहे करीने ज शंका विना दत्तनी पासे हंमेशां आवतो हतो. एकदा पूर्वना उपकारने नहीं गणीने, चिरकाळना उत्पन्न थयेला स्नेहनो त्याग करीने,
Page #208
--------------------------------------------------------------------------
________________ 1273 अष्टमः प्रस्तावः पुव्वोवयारं, परिच्चइऊण चिरकालसंभवं सिणेहं, अविमंसिऊण जुत्ताजुत्तं, अणवेक्खिऊण परलोयभयं तेण दत्तमाहणेण वीसत्थहिययस्स नंदस्स तालौडविससणाहो पणामिओ तंबोलबीडओ, अविगप्पभावेण य गहिओ नंदेण, परिभोत्तुमारद्धो य । अह तंमि भुज्जमाणे अच्चुक्कडयाए विस्विगार्स्स्। निन्नट्ठचेयणो झत्ति निवडिओ सो महीवढे । / 1 / / दत्तेणवि मायासीलयाए पणयं पयासमाणेण । पम्मुक्कदीहपोक्कं हाहारवगब्भिणं रुन्नं । / 2 / / मिलिओ य नयरलोगो कहिओ तेणावि तस्स वुत्त्त्तो। जह सहसच्चिय जीयं नीहरियमिमस्स अनिमित्तं । / 3 / / पूर्वोपकारम्, परित्यज्य चिरकालसम्भवं स्नेहम्, अविमर्ण्य युक्ताऽयुक्तम्, अनपेक्ष्य परलोकभयं तेन दत्तब्राह्मणेन विश्वस्थहृदयस्य नन्दस्य तालपुटविषसनाथः अर्पितः ताम्बूलबीटकः, अविकल्पभावेन च गृहीतः नन्देन, परिभोक्तुमारब्धवान् च । अथ तस्मिन् भुज्यमाने अत्युत्कटतया विषविकारस्य । निर्णष्टचेतनः झटिति निपतितः सः महीपृष्ठे । / 1 / / दत्तेनाऽपि मायाशीलतया प्रणयं प्रकाशमानेन । प्रमुक्तदीर्घपूत्कारं 'हाहाऽरवगर्भितं रुदितम् । / 2 / / मिलितश्च नगरलोकः कथितः तेनाऽपि तस्य वृत्तान्तः । यथा सहसा एव जीवं निहृतमस्य अनिमित्तम् । / 3 / / युक्तायुक्तनो विचार नहीं करीने अने परलोकना भयनी अपेक्षा नहीं राखीने ते दत्त ब्राह्मणे हृदयमां विश्वास पामेला नंदने तालपुट विषवडे मिश्र तांबूलनुं बीडुं आप्युं. नंदे ते बीडुं विकल्प (शंका) विना ज ग्रहण कर्युं अने ते खावा लाग्यो. हवे ते बीडुं खावाथी विषनो विकार अति उत्कट होवाथी चेतना रहित थैने ते तत्काळ पृथ्वीपीठ उपर पडी यो. (1) मायावीपणाने लीधे प्रेमनो प्रकाश करतो दत्त ब्राह्मण पण मोटी पोक मूकीने हाहाकारना शब्द सहित रुदन 421 यो. (2) एटले त्यां नगरना लोको एकठा थया. तेमनी पासे तेणे तेनो वृत्तांत कह्यो के-"एकदम कांइपण कारण विना मानो 4. नीजी यो. (3)
Page #209
--------------------------------------------------------------------------
________________ 1274 नयरजणेणं भणियं अलाहि सोगेण कुणसु कायव्वं । सच्छंदविलसिएसुं किं वन्निज्जइ कयंतस्स ? / / 4 / / श्रीमहावीरचरित्रम् एमाइ जंपिऊणं नयरजणो पडिगओ स्गेहेसु। दत्तेणवि से विहिओ सरीरसक्कारपमुहविही ॥5॥ एवं च वावाइयंमि तंमि पणट्ठकुविगप्पो भज्जाए समं निप्पच्चवायं विसयसुहमणुहवमाणो कालं वोलेइ । अन्नया य तीए समं वरिसयालंमि ओलोयणगओ जाव निवडंतजलधाराधोरणीमणहरं गयणयलमवलोएइ ताव सह सच्चिय तडयरारावभीसणा निवडिया तस्स सीसंमि कुलिंगमालापलीवियदिसामंडला विज्जू । तीए य तणपूलगो इव निद्दड्डो दत्तो, मरिऊण य तैयनरयपुढवीए सत्तसागरोवमाऊ नेरइओ उववन्नो । तहिं च अणवरयदहण नगरजनेन भणितं 'अलं शोकेन, कुरु कर्तव्यम् स्वच्छन्दविलसितेषु किं वर्ण्यते कृतान्तस्य । / 4 / / एवमादि जल्पयित्वा नगरजनः प्रतिगतः स्वगृहेषु । दत्तेनाऽपि तस्य विहितः शरीरसत्कारप्रमुखविधिः । / 5 / / एवं च व्यापादिते तस्मिन् प्रणष्टकुविकल्पः भार्यया समं निष्प्रत्यपायं विषयसुखमनुभवन् कालं व्य्तिक्राम्ति। अन्यदा च तया समं वर्षाकाले आलोकनगतः यावन्निपतज्जलधाराधोरणीमनोहरं गगनतलमवलोकते तावत्सहसा एव तड्तडारावा निपतिता तस्य शीर्षे कुलिङ्ग ( = अग्नि) मालाप्रदीप्तदिग्मण्डला विद्युत् । तया च तृणपूलकः इव निर्दग्धः दत्तः, मृत्वा च तृतीयनरकपृथिव्यां सप्तसागरोपमाऽऽयुष्कः त्यारे नगरना लोको बोल्या के-शोके करीने सर्युं. हवे करवा लायक कार्य करो. यमराजना स्वच्छंदविलासनुं शुं वर्शन 42 ?' (4) आवां वचन बोलीने नगरजनो पोतपोताने घेर गया. पछी दत्ते पण तेनो शरीरसत्कार विगेरे विधि कर्यो. (4) आ प्रमाणे ते नंदने मारी नांख्या पछी कुविकल्पनो नाश थवाथी ते दत्त ब्राह्मण पोतानी भार्यानी साथे विघ्ननी शंका रहितपणे विषयना सुखने अनुभवतो काळ निर्गमन करवा लाग्यो. एकदा वर्षाऋतुमां ते भार्या सहित झरूखामां बेठो हतो, अने जळधारानो समूह पडवाथी मनोहर देखाता आकाशतळने जोतो हतो तेवामां एकदम तडतड शब्दथी भयंकर अने अग्निकणियाना समूहवडे दिशामंडळने देदीप्यमान करती वीजळी तेना मस्तक पर पडी. तेथी घासना पूळानी जेम ते दत्त बळी गयो अने मरीने त्रीजी नरकपृथ्वीमां सात सागरोपमना
Page #210
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1275 कुंभीपाग-सामलिसाहारोहण-करवत्तफालण-वेयरणिनैप्पवाहण-मोग्गरसंचुण्णणपमुहाई तिक्खदुक्खलक्खाइं निरंतरमणुभविऊण आउयक्खंयमि तत्तो उव्वट्टिऊण मच्छ- कच्छप-पक्खिसरीसिवपमोक्खासु तिरिक्खजोणीसु उववन्नो, तासुवि बहुकालं चरिऊण पुणो पुणो नरगाईसु य उववज्जिऊण कहवि कम्मलाघवेण एगंमि पच्चंतकुले जाओ पुत्तत्तणेणं, कयं च से मंगलउत्ति नाम्ण्। तत्थ य जद्दिवसाओ आरम्भ सो पसूओ तद्दिवसाओ च्चिय तंमि कुले पाउब्भूया विविहा रोगायंका, समुपन्ना विविहान्न्त्त्त्था। तओ तेहिं जणणिजणगेहिं ciMtiyaM'aho दुठ्ठलक्खणाणुगओ एस अम्ह पुत्तो ता जाव न देइ अकाले च्चिय मरणं ताव पच्छन्नो च्चिय अडवीए नेऊण छड्डिज्जइ, जीवमाणाणमन्ने पुत्ता भविस्संति, किमणेण विसहरसंवड्ढणेणं ति परिभाविऊण वरिसमेत्तवओ मुक्को एसो अडवीए । अह तेणप्पएसेण समागओ सिवो नाम सत्थनाययो, दिट्ठो य तेण एसो, गहिओ अणुकंपाए, नीओ य वुद्धिं । अन्नया य तस्स नैरयिकः उप्प्न्न्ः। तत्र च अनवरतदहन - कुम्भिपाक-शामलीशाखारोहण- करपत्रस्फालन-वैतरणीनदीप्रवाहण-मुद्गरसञ्चूर्णनप्रमुखाणि तीक्ष्णदुःखलक्षाणि निरन्तरमनुभूय आयुष्कक्षये तस्माद् उद्वर्त्य मत्स्यकच्छप-पक्षि-सरिसृपप्रमुखेषु तिर्यग्योनिषु उपपन्नः तासु अपि बहुकालं चरित्वा पुनः पुनः नरकादिषु च उपपद्य कथमपि कर्मलाघवेन एके प्रत्यन्तकुले जातः पुत्रत्वेन कृतं च तस्य मङ्गलकः इति नाम । तत्र च यद्दिवसतः आरभ्य सः प्रसूतः तद्दिवसतः एव तस्मिन् कुले प्रादुर्भूता विविधाः रोगाऽऽतङ्काः, समुत्पन्नाः विविधाऽनर्थाः । ततः तत्र जननी - जनकाभ्यां चिन्तितं 'अहो ! दुष्टलक्षणाऽनुगतः एषः अस्माकं पुत्रः, तस्माद् यावन्न दत्ते अकाले एव मरणं तावत् प्रच्छन्नः एव अटव्यां नीत्वा मुच्यते, जीवतोः अन्ये पुत्राः भविष्यन्ति, किमनेन विषधरसंवर्धनेन इति परिभाव्य वर्षमात्रवयः मुक्तः एषः अत्त्व्याम्। अथ तेन प्रदेशेन समागतः शिवः नामकः सार्थनायकः, दृष्टश्च तेन एषः, गृहीतः अनुकम्पया, आयुष्यवाळो नारकी थयो. त्यां निरंतर बळवुं, कुंभीमां पाकवुं, शामलिवृक्षनी शाखा उपर चडवुं, करवतवडे कपावुं, वैतरणी नदीमां तणावुं अने मुद्ग2वडे चूर्ण थवुं-e विगेरे अनेक तीक्ष्ण दुःखोने निरंतर अनुभवीने, आयुष्यनो क्षय थयो त्यारे त्यांथी नीकळीने मत्स्य, काचबो, पक्षी, सर्प विगेरे तिर्यंच योनिमां उत्पन्न थयो. तेमां पण ci2काळ भमीने, वारंवार नरकादिकमां उत्पन्न थैने कोईक प्रकारे कर्मनुं हलकापणुं थवाथी एक अनार्य कुळमां पुत्रपणे उत्पन्न थयो. तेनुं मंगळक एवुं नाम पाड्युं. त्यां जे दिवसे ते जन्म्यो ते ज दिवसथी आरंभीने ते कुळमां विविध प्रकारना रोगोनी पीडा उत्पन्न थई, अने विविध प्रकारना अनर्थो उत्पन्न थया. त्यारे ते माता-पिताए विचार्युं केऽअहो! आ आपणो पुत्र दुष्ट लक्षणवाळो छे तेथी जेटलामां ते अकाळे ज आपणने मरण न आपे त्यां सुधीमां छानी रीते ज तेने अरण्यमां lai jaine mUkI daie. आपणे जीवता हशुं तो बीजा पुत्रो थशे, परंतु आ सर्पने वृद्धि पमाडवाथी शुं फळ?' आ प्रमाणे विचारीने एक वर्षनी वयवाळा ते पुत्रने एक जंगलमां मूकी दीधो. तेवामां ते ज प्रदेशमां एक शिव नामनो सार्थवाह आव्यो. तेणे ते बाळकने जोयो, दयाए करीने ग्रहण कर्यो अने वृद्धि पमाड्यो. एकदा तेना कर्मना प्रभावे करीने ते सार्थवाह धन अने स्वजन सहित काळक्षेप विना (शीघ्रपणे) ज क्षय
Page #211
--------------------------------------------------------------------------
________________ 1276 श्रीमहावीरचरित्रम् कम्माणुभावेण सो सत्थवाहो सधणो ससयणोऽवि अकालखेवेण खयं गओ । सो य भिक्खावित्ती अप्पाणं पोसंतो कमेण जोव्वणमणुप्पत्तो । अन्नया य वसंतमासंमि पवरनेवत्थमणहरं नयरजणं विलसंतं अवलोइऊण चिंतियमणेण - 'अहो नूणं महापावकारी अहं, कहमन्नहा समावि मणुयत्ते इमे कयपुन्ना नायरया एवं विलसंति, अहं पुण पैदिणं लुक्खभिक्खाकवलकवलणेण निययौयरंपि(न) भरामि ?, ता पज्जत्तं गिहवासेण, करेमि धम्मज्जणं' ति संचिंतिऊण गओ जलणप्पभाभिहाणस्स तावसस्स समीवे, गहिया दिक्खा, काउमारद्धो य विविहं तवचरणं । एवं च अन्नाणतवेण उवज्जिया भोगा । अन्नदिवसे य पौरकंदमूलफलभक्खणेण समुप्पन्नं से पोट्टसूलं, तेण य अभिहओ मरिऊण वसंतपुरे नयरे हरिचंदस्स रण्णो अणंगसेणाभिहाणाए अग्गमहिसीए कुच्छिंसि पाउब्भूओ पुत्तत्तणेणं, पसूओ नियसमयंमि, कयं वद्धावणयं. पइट्ठियं च हरिवम्मोत्ति नामं, उम्मुक्कबालभावो य गाहिओ कलाकोसल्लं परिणाविओ य अट्ठ राय्क्न्न्गाओ। अन्नया य जोगोत्ति कलिऊण हरिचंदराइणा महाविभूईए मंतिसामंतपरनीतश्च वृद्धिम् । अन्यदा तस्य कर्माऽनुभावेन सः सार्थवाहः सधनः सस्वजनोऽपि अकालक्षेपेन क्षय gtH। sazca भिक्षावृत्त्या आत्मानं पोषयन् क्रमेण यौवनमनुप्राप्तः । अन्यदा च वसन्तमासे प्रवरनेपथ्यमनोहरं नगरजनं विलसन् अवलोक्य चिन्तितमनेन 'अहो नूनं महापापकारी अहम्, कथमन्यथा समानेऽपि मनुजत्वे इमे कृतपुण्याः नागरकाः एवं विलसन्ति, अहं पुनः प्रतिदिनं रुक्षभिक्षाकवलकवलनेन निजोदरमपि न बिभर्मि! ततः पर्याप्तं गृहवासेन, करोमि धर्माऽर्जनमिति संचिन्त्य गतः ज्वलनप्रभाऽभिधानस्य तापसस्य समीपम्, गृहीता दीक्षा, कर्तुमारब्धवान् च विविधं तपश्चरणम् । एवम् अज्ञानतपसा उपार्जिताः भोगाः। अन्यदिवसे च प्रचुरकन्द - मूल - फलभक्षणेन समुत्पन्नं तस्य उदरशूलम् । तेन च अभिहतः मृत्वा वसन्तपुरे नगरे हरिचन्द्रस्य राज्ञः अनङ्गसेनाऽभिधानायाः अग्रमहिष्याः कुक्षौ प्रादुर्भूतः पुत्रत्वेन, प्रसूतः निजसमये, कृतं वर्धापनकम्, प्रतिष्ठितं च हरिवर्मा इति नाम, उन्मुक्तबालभावः च ग्राहितः कलाकौशल्यम्, पाम्यो त्यारे ते छोकरो भिक्षावृत्तिथी पोताना आत्मानुं पोषण करतो अनुक्रमे युवावस्थाने पाम्यो. एकदा वसंत मासमां उत्तम वेषवडे मनोहर पुरलोकोने विलास करता जोईने तेणे विचार्युं के-'अहो! खरेखर हुं महापापी छुं. अन्यथा मनुष्यपणुं सरखुं छतां आ पुण्यशाळी नगरना लोको आ प्रमाणे विलास केम करे? हुं तो हंमेशां लुखी भिक्षाना कोळीया खावावडे पोतानुं उदरमात्र पण भरी शकतो नथी, तेथी मारे गृहवासे करीने सर्युं. धर्मनुं ज उपार्जन करुं.' आ प्रमाणे विचारीने ते ज्वलनप्रभ नामना तापसनी पासे गयो. त्यां तेणे तेनी पासे दीक्षा ग्रहण करी अने विविध प्रकारना तप करवा लाग्यो. आ प्रमाणे अज्ञान तपवडे तेणे भोग उपार्जन कर्या. एक दिवसे घणा कंदमूळ अने फळ खावावडे करीने तेने पेटमां शूळ उत्पन्न थयुं. तेनाथी हणाइने मरण पामीने वसंतपुर नगरमां हरिचंद्र राजानी अनंगसेना नामनी पट्टराणीनी कुक्षिमां पुत्रपणे उत्पन्न थयो. समय पूर्ण थये जन्म्यो. तेनुं वधामणुं कर्युं अने तेनुं हरिवर्म नाम पाड्युं. पछी बाल्यावस्थाथी मुक्त थयो त्यारे कळानुं कुशळपणुं पमाड्यो अने आठ राजकन्याओ साथे परणाव्यो. एकदा राज्यने योग्य छे एम जाणीने हरिचंद्र राजाए मोटा वैभववडे
Page #212
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः रजणसमक्खं उववेसिओ नियपए, जाओ सो महानरिंदो । हरिचंदरायाऽवि निव्विण्णकामभोगो गओ वणवासं, गहिया दिसापोक्खगतावसाणं दिक्खा, परिवालेइ जहाभिहियं तेसिं ध्म्म्ण्ति। हरिवम्मरायावि जहाविहिपरिपालियपयैवग्गो कालाणुरूवपयट्टियनयमग्गो रज्जभरं समुव्वहै । तस्स य विसयसुहमणुहवंतस्स समुप्पन्नो पुत्तो, कयं च से हरिदत्तोत्ति नामं । तस्स य राइणो सयलरज्जवावारनिरूवणनिउणो, असेसनीइसत्थवियक्खणो वेसमणो नाम अमच्चो । सो य लद्धपसरत्तणेण एवं परिभावेइ- 'जै किंपि अंतरं पावेमि ता इमं रायं वावाइऊण सयमंगीकरेमि रज्जं, किमणेण साहीणेऽवि सामंते दासत्तकरणेणं ?, तहावि केणवि उवाएणं एयस्स राइणो पढमं ताव पुत्तं विणासेमि पच्छा एस सुहविणासो चेव होहि त्ति परिभावेंतो अवरंमि वासरे कैवयपहाणपुरिसपरियरिओ गओ उज्जाणं, उवविट्ठो तरुवरच्छायाए । 1277 परिणायितः च अष्टराजकन्यकाः । अन्यदा च योग्यः इति कलयित्वा हरिचन्द्रराज्ञा महाविभूत्या मन्त्रिसामन्तप्रचुरजन-समक्षं उपवेशितः निजपदे, जातः सः महानरेन्द्रः । हरिचन्द्रराजाऽपि निर्विण्णकामभोगः गतः वनवासं, गृहीता दिक्प्रोक्षकतापसानां दीक्षा, परिपालयति यथाभिहितं तेषां धर्मः । हरिवर्मराजाऽपि यथाविधिपरिपालितप्रकृतिवर्गः कालानुरूपप्रवर्तितन्यायमार्गः राज्यभारं समुद्वहति । तस्य च विषयसुखमनुभवतः समुत्पन्नः पुत्रः, कृतं च तस्य हरिदत्तः इति नाम । तस्य च राज्ञः सकलराज्यव्यापारनिरूपणनिपुणः, अशेषनीतिशास्त्रविचक्षणः वैश्रमणः नाम अमात्यः । सश्च लब्धप्रसरत्वेन एवं परिभावयति 'यदि किमपि अन्तरं प्राप्नोमि ततः इमं राजानं व्यापाद्य स्वयमङ्गीकरोमि राज्यम्, किमनेन स्वाधीनेष्वपि सामन्तेषु दासत्वकरणेन । तथाऽपि केनाऽपि उपायेन अस्य राज्ञः प्रथमं तावत्पुत्रं विनाशयामि, पश्चादेषः सुखविनाशः एव भविष्यति इति भावयन् अपरे वासरे कतिपयप्रधानपुरुषपरिवृत्तः गतः मंत्री, सामंत अने नगरना लोकोनी समक्ष तेने पोताना स्थान पर स्थापन कर्यो. ते मोटो राजा थयो. पछी हरिचंद्र राजा पण कामभोगथी निर्वेद पामी वनमां गयो. त्यां दिशाप्रोक्षक जातिना तापसोनी पासे दीक्षा ग्रहण करी, अने तेमना कहेवा प्रमाणे तेमनो धर्म पाळवा लाग्यो. हरिवर्त राजा पण विधि प्रमाणे प्रजानुं पालन करतो हतो अने काळने अनुसरीने नीतिमार्गने प्रवर्तावतो हतो. ए रीते राज्यभारने वहन करवा लाग्यो. अनुक्रमे विषयसुखने अनुभवता तेने पुत्र उत्पन्न थयो. तेनुं हरिदत्त नाम पाड्युं. हवे ते राजाने समग्र राज्यना व्यापारने जाणवामां निपुण अने समग्र नीतिशास्त्रमां विचक्षण वैश्रमण नामनो अमात्य (प्रधान) हतो. ते एक वखत अवसर पामीने विचारवा लाग्यो के-'जो हुं कांई पण छिद्र पामुं तो आ राजाने मारी नांखीने हुं पोते ज राज्यने अंगीकार करुं. सामंत राजा मारे आधीन छतां शा माटे मारे दासपणुं करवुं जोईए? तो पण कोई पण उपायवडे आ राजाना पुत्रनो प्रथम विनाश करुं. पछी आ राजानो विनाश सुखे करीने थशे.' आ प्रमाणे विचारीने बीजे दिवसे केटलाक मुख्य माणसोने साथे लई उद्यानमां गयो. त्यां उत्तम वृक्षनी छायामां बेठो. पछी एक क्षणवार बेसीने कपटथी 1. मार्गमां चालतां पाणी छांटता जाय एवा आचारवाळा.
Page #213
--------------------------------------------------------------------------
________________ 1278 श्रीमहावीरचरित्रम् अह खणंतरं अच्छिऊण कवडेण सहसत्ति उढिओ तट्ठाणाओ भासमाणं च परियणं निवारिऊण उड्डाहो निन्निमेसेण य चक्खुणा गयणमवलोइऊण परमविम्हयमुव्वहंतो नियपरियणं भणिउं पवत्तो-'भो! भो! किं निसामियं किंपि तुब्भेहिं एत्थ्?|' तेहिं भणियं-'सामि! किमिव्?|' अमच्चेण भणियं-'आगासे वच्चंतीहिं देवीहिं इमं जंपियं-जहा एस राया नियपुत्तदोसेण मरिहित्ति । एयं च निसामिऊण 'अणुकूलभासित्तणं सेवगस्स धम्मो त्तिकलिऊण तयणुवित्तीए भणियं परियणेण-'सामि! बाढं निसामियं, केवलममंगलंति काऊण पढमं चेव न कहियं । ' 'जै रे जणगणिव्विसेसस्स सामिसालस्सवि एवं होही ता पज्जत्तं मे जीविएणं ति वागरिऊण अमच्चेण आयट्टिया कज्जलपुंजसामलुम्मिलंतकंतिपडला खग्गधेणू, समाढत्तं कवडेण नियपोट्टवियारणं । तओ कहकहवि बला मोडिऊण बाहुं परियणेण उद्दालिया खग्गधेणू, नीओ मंदिरं, उब्भडकवडसीलयाए य परिचत्तपाण-भोयण-सरीरसक्कारो जरसिक्कडमंचए उद्यानम्, उपविष्टः तरुवरच्छायायाम् । अथ क्षणान्तरं आसित्वा कपटेन सहसा उत्थितः तत्स्थानतः भाषमाणं च परिजनं निवार्य उर्ध्वमुखः निर्निमेषभ्यां च चक्षुभ्यां गगनमवलोक्य परमविस्मयमुद्वहन् निजपरिजनं भणितुं प्रवृत्तवान् 'भोः भोः! किं निश्रुतं युष्माभिः अत्र्?|' तैः भणितं 'स्वामिन्! किमिव्?|' अमात्येन भणितं 'आकाशे व्रजद्भिः देवीभिः इदं जल्पितं यथा 'एषः राजा निजपुत्रदोषेण मरिष्यति' इति। एतच्च निःशम्य 'अनुकूलभाषित्वं सेवकस्य धर्मः' इति कलयित्वा तदनुवृत्त्या भणितं परिजनेन 'स्वामिन्! बाढं निश्रुतम्, केवलम् अमङ्गलमिति कृत्वा प्रथममेव न कथितम् । ' 'यदि रे जनकनिर्विशेषस्य स्वामिशालस्याऽपि एवं भविष्यति तदा पर्याप्तं मम जीवितेन' इति व्याकृत्य आकृष्टा कज्जलपुञ्जश्यामलोन्मिलत्कान्तिपटला खड्गधेनुः, समारब्धं कपटेन निजोदरविदारणम् । ततः कथंकथमपि बलाद् मोटयित्वा बाहुं परिजनेन आच्छिन्ना खड्गधेनुः, नीतः मन्दिरम्, उद्भटकपटशीलतया च एकदम ते स्थानथी ऊभो थयो. बोलता (पूछपरछ करता) परिवारने निवारीने ऊंचुं मुख राखी, निमेष रहित दष्टिवडे आकाश सन्मुख जोइने अत्यंत विस्मयने धारण करतो पोताना परिवारने आ प्रमाणे कहेवा लाग्यो के' सेवस्ल्! शुं tame hI sisyl आइमण्यु? तभी बोल्या-3 स्वामी! |?' प्रधाने घु-भाशमा 4ती देवीओए आ प्रमाणे कह्युं के-A राजा पोताना पुत्रना दोषथी मरण पामशे. आ प्रमाणे ते प्रधाननुं वचन सांभळीने "अनुकूळ बोलवुं ए ज सेवकनो धर्म छे' एम विचारीने तेनी अनुवृत्तिवडे ते परिवार बोल्यो के-हे स्वामी! हा अमे पण सांभळ्युं, परंतु आ अमंगळ che ema jANIne ame पहेला न बोल्या.' त्यारे प्रधान बोल्यो के-"अरे! जो पितातुल्य स्वामीनुं आ प्रमाणे थाय, तो मारा जीवितवडे सर्युं. एम बोलीने ते प्रधान पोतानी पासे रहेला काजळना समूह जेवा श्याम विकस्वर कांतिसमूहवाळा खड्रगने ग्रहण करी मायाकपटथी पोतानुं उदर विदारवा लाग्यो. ते वखते कोई पण प्रकारे बळात्कारथी तेनो हाथ मरडीने, खड्रग झुंटवी लईने परिवारजनो तेने घेर लई गया. त्यां ते महाकपटना स्वभावथी खावुं, पीवुं अने शरीरनो सत्कार विगेरे सर्वनो त्याग करी एक
Page #214
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1279 निवडिऊण ठिओ एसो असेसंपि दिवस, वासरंते य अत्थाणीगएण राइणा अमच्चं अपेच्छंतेण पुच्छिओ पडिहारो-'अरे! किं निमित्तं न आगओ अज्ज अमच्चो ? / ' तेण कहियं - 'देव! न मुणेमि स्म्म्ण्|' राइणा भणियं - 'सयंपि गेहं गंतूण अमच्चं पुच्छसु अणागमणकारणं, तओ ऽजं देवो ANavei'tti भणिऊण गओ पडिहारो, दिट्ठो जरसिक्कडावडिओ सामवयणो अमच्चो, पुच्छिओ य अणेण - 'अमच्च ! किमकांडे च्चिय एवंविहमवत्थंतरमुवागओ सि ?, साहेसु कारणं, तुह अणागमणेण परितम्मै नराहिवो त्ति वुत्ते दीहं नीससिऊण bhaNiyamamacceNa'bho पडिहार! किं निरत्थएण पुव्ववुत्तंतविकत्थणेण ?, एत्तियमेत्तमेव संपइ जंपियव्वं जस्स पसाएण समग्गलोगपुज्जत्तणं स्म्न्नुप्त्त्ण्। लच्छी चिरमुवभुत्ता तस्सवि हरिवम्मदेवस्स ॥1॥ परित्यक्तपान-भोजन-शरीरसत्कारः जीर्णपल्यङ्कमञ्चे निपत्य स्थितः एषः अशेषमपि दिवसम्, वासरान्ते च आस्थानीगतेन राज्ञा अमात्यम् अप्रेक्षमाणेन पृष्टः प्रतिहारः 'अरे! किं निमित्तं न आगतः अद्य अमात्य्ः?|' तेन कथितं 'देव! न जानामि सम्यग् । ' राज्ञा भणितं 'स्वयमपि गृहं गत्वा अमात्यं पृच्छ अनाग्म्न्कार्न्न्म्|' ततः 'यद्देवः आज्ञापयति' इति भणित्वा गतः प्रतिहारः, दृष्टः जीर्णपल्यङ्काऽऽपतितः श्यामवदनः अमात्यः, पृष्टश्चाऽनेन 'अमात्य ! किमकाण्डे एव एवंविधम् अवस्थान्तरमुपागतः असि? कथय कारणम्, तव अनागमनेन परिताम्यति नराधिपः इति उक्ते दीर्घं निःश्वस्य भणितम् अमात्येन 'भोः प्रतिहार! किं निरर्थकेन पूर्ववृत्तान्तविकथनेन ? एतावन्मात्रमेव सम्प्रति जल्पितव्यम् यस्य प्रसादेन समग्रलोकपूज्यत्वं स्म्नुप्राप्त्म्। लक्ष्मीः चिरमुपभुक्ता तस्याऽपि हरिवर्मदेवस्य ॥1॥ जीर्ण मांचा उपर पडीने आखो दिवस रह्यो. दिवसने छेडे सभामां रहेला राजाए अमात्यने नहीं जोईने प्रतिहारीने पूछ्युं के-'आजे अमात्य नथी आव्या तेनुं शुं कारण छे?' तेणे जवाब आप्यो के-'आजे अमात्य नथी आव्या तेनुं शुं कारण छे?' तेणे जवाब आप्यो के-हे देव! हुं बराबर जाणतो नथी.' राजाए कह्युं-'तुं पोते अमात्यने घेर जईने तेने नहीं आववानुं कारण पूछ.' ते सांभळी 'जेवी आपनी आज्ञा' एम कहीने प्रतिहारी तेने घेर गयो. त्यां जीर्ण मांचामां पडेला श्याम वर्णवाळा अमात्यने जोयो. एटले तेणे तेने पूछ्युं के-'हे अमात्य! केम अकस्मात् आवा प्रकारनी अवस्थाने पाम्या छो? तेनुं कारण कहो. तमारा नहीं आववाथी राजा संताप पामे छे.' आ प्रमाणे तेणे कह्युं (पूछ्युं) त्यारे लांबो निःश्वास मूकीने अमात्ये कह्युं के-'हे प्रतिहारी! निरर्थक पूर्ववृत्तांतना कहेवाथी शुं फळ छे? हमणां मात्र आटलुं ज कहेवा लायक छे के जेना प्रसादवडे समग्र लोकमां मने पूज्यपणुं प्राप्त थयुं छे अने चिरकाळ सुधी लक्ष्मी भोगवी छे, ते हरिवर्य देव(राजा)नुं सांभळी न शकाय तेवुं विनाशने सूचवनारुं तेवा प्रकारनुं वचन सांभळीने हजु सुधी A
Page #215
--------------------------------------------------------------------------
________________ 1280 श्रीमहावीरचरित्रम सुणिऊण असवणिज्जं विणाससंसूयगं तहावयणं । किं अज्जवि निल्लज्जं जीवियमहमुव्वहिस्सामि? ॥2॥ इमं च गाहाजुयलमुल्लविऊण पडेण वयणं समोच्छाइऊण ठिओ मोणेणं अम्च्चो। अह परमत्थं अवियाणमाणेण पडिहारेण पुट्ठो परियणो-'अहो किमेवममच्चो वाह्रि?|' तेहिं भणियं-'पडिहार! अज्ज उज्जाणगएहिं अम्हेहिं अमच्चेण य गयणवाणी निसुणिया जहा देवो पुत्तदोसेण मरिहित्ति, तदायन्नणाणंतरमेव अमच्चो अप्पणो विणासं कुणमाणो महया किलेसेण निसिद्धो मरणब्भुवगमेण य अज्जवि भोयणं न कुणैत्ति । इमं च सोच्चा पडिहारेण भणियं-'अहो! अकित्तिमा पहुभत्ती, अहो! ससरीरनिरवेक्खयत्ति । धुवं धन्नो एस हरिवम्मराया जस्स एवंविहो अमच्चो त्ति वण्णिऊण सो गओ नरिंदसमीवं, कहिओ य श्रुत्वा अश्रवणीयं विनाशसंसूचकं त्थाव्च्न्म्। किमद्याऽपि निर्लज्जं जीवितमहम् उद्वहिष्यामि? / / 2 / / इदं च गाथायुगलमुल्लप्य पटेन वदनं समाऽऽच्छाद्य स्थितः मौनेन अमात्य्ः। अथ परमार्थं अज्ञायमानेन प्रतिहारेण पृष्टः परिजनः 'अहो! किमेवम् अमात्यः व्याहरति? / ' तैः भणितं 'प्रतिहार! अद्य उद्यानगतैः अस्माभिः अमात्येन च गगनवाणी निश्रुता यथा-देवः पुत्रदोषेण मरिष्यति, तदाऽऽकर्णनाऽनन्तरमेव अमात्यः आत्मनः विनाशं कुर्वन् महता क्लेशेन निषिद्धः मरणाऽभ्युपगमेन च अद्याऽपि भोजनं न क्रोति|' इदं च श्रुत्वा प्रतिहारेण भणितं 'अहो! अकृत्रिमा प्रभुभक्तिः, अहो! असदृशं कृतज्ञत्वम्, अहो! svshriirnirpeksstaa| ध्रुवं धन्यः एषः हरिवर्मराजा यस्य एवंविधः अमात्यः' इति वर्णयित्वा सः गतः नरेन्द्रसमीपम्, कथितश्च एकान्ते सर्वः तद्वृत्तान्तः इदं च आकर्ण्य ni4 वितने म धा29| छु?' (1/2) आ प्रमाणे बे गाथा कहीने ते अमात्य वस्त्रवडे पोतानुं मुख ढांकीने मौनपणे रह्यो. आना वचननो परमार्थ नहीं जाणवाथी ते प्रतिहारे तेना परिवारने पूछ्युं के "अहो! आ अमात्य आवुं शुं बोले छे?" त्यारे तेओए कह्युं के-"हे प्रतिहारी! आजे अमे उद्यानमां गया हता त्यां अमे अने अमात्ये आकाशवाणी सांभळी के-"देव (राजा) पुत्रनां दोषे करीने मरण पामशे." आवुं वचन सांभळीने तरतज अमात्य पोतानो नाश करवा तैयार थयो. ते वखते अमे महाकष्टथी निषेध कर्यो, तो पण हजु सुधी मरणनो अध्यवसाय होवाथी भोजन करता नथी. आ वचन सांभळीने प्रतिहारे कह्युं के "अहो! वास्तविक राजभक्ति! अहो! असदश कृतज्ञपणुं! अने अहो! पोताना शरीरनी निरपेक्षता! खरेखर आ हरिवर्म राजा धन्य छे के जेने आवा अमात्य छे. आ प्रमाणे वर्णन (प्रशंसा) करीने ते प्रतिहारी राजा पासे गयो अने एकांतमां तेणे तेनो सर्व वृत्तांत कह्यो. ते सांभळीने पोतानुं जीवित
Page #216
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1281 एगते सव्वो त्व्वुत्त्ण्तो। इमं च आयन्निऊण अच्चंतवल्लहयाए नियजीवियस्स, उदयाओ पुवकयदुच्चरियाणं संखुद्धो नराहिवो, वाहराविओ अमच्चो, पुच्छिओ सव्वं जहावट्ठियवैयरं, कहिओ य अणेण। तओ राइणा भणियं-'अमच्च! किमियाणिं कालोचियं?| अमच्चेण कहियं 'देव! तुम्हे च्चिय जाणह जमेत्थ उचियं, अहं पुण सयमेव सुणिऊण देवस्स भाविणिं विसमावत्थं न सव्वहा जीवियमुव्वहिस्सामि, जओ तुम्ह पायाण विरहे का अम्ह सोहा? का वा पहुभत्ती? किं वा सकज्जसाहणं? ता अणुमन्नौ देवो, न एत्थ अन्नं वोत्तुं जुज्जइ अम्हाणं ति। राइणा भणियं-'अलं मरणेण, समायरसु जमिह जुत्त्ण्|' अमच्चेण कहियं-'देव! संकडमिमं, के तुब्भे? को वा तुम्ह पुत्तो?, अओ न किंपि काउं पारियै । ' राइणा भणियं-'जो देवीहिं विणासकारित्ति सिट्ठो सो पुत्तोऽवि परमत्थओ सत्तू चेव, ता ममाएसेण तयणुरूवं करेज्जासु । ' अमच्चेण भणियं-'देव! एवंविहदुट्ठाण सासणे दंडवासियाण अत्यन्तवल्लभतया निजजीवितस्य, उदयतः पूर्वकृतश्चरितानां संक्षुब्धः नराधिपः, व्याहारितः अमात्यः, पृष्टः सर्वं यथावस्थितव्यतिकरम्, कथितश्चाऽनेन । ततः राज्ञा भणितं 'अमात्य! किमिदानीं कालोचित्म्?|' अमात्येन कथितं 'देव! त्वमेव जानीहि यदत्रोचितम्, अहं पुनः स्वयमेव श्रुत्वा देवस्य भाविनी विषमाऽवस्थां न सर्वथा जीवितमुद्वहिष्यामि, यतः तव पादयोः विरहे का अस्माकं शोभा?, का वा प्रभुभक्तिः?, किं वा स्वकार्यसाधनम्? ततः अनुमन्यस्व देव!, नात्र अन्यद् वक्तुं युज्यते अस्माकम् । राज्ञा भणितं 'अलं मरणेन, समाचर यदत्र युक्त्म्|' अमात्येन कथितं 'देव! सङ्कटमिदम्, के यूयम्?, कः वा तव पुत्र?, अतः न किमपि कर्तुं पार्यामि|' राज्ञा भणितं 'यः देवीभिः विनाशकारी इति शिष्टः सः पुत्रोऽपि परमार्थतः शत्रुः एव, तस्माद् मम आदेशेन तदनुरूपं कुरु । ' अमात्येन भणितं 'देव! एवंविधदुष्टानां शासने दण्डवासिकानामेव अधिकारः, ततः प्रसीद देव तेषामेव आदेशदानेन । अत्यंत वहालुं होवाथी अने पूर्वे करेला पापकर्मनो उदय होवाथी राजा क्षोभ पाम्यो (व्याकुळ थयो). तेणे अमात्यने पोतानी पासे बोलाव्यो अने सर्व यथार्थ वृत्तांत पूक्यो. त्यारे तेणे ते ज प्रमाणे वृत्तांत कह्यो. त्यारपछी राजाए कह्युं- हे अमात्य! अत्यारे काळने उचित शुं छे?" अमात्ये कह्युं- हे देव! आ बाबतमां जे उचित होय ते तमे ज जाणो. हुं to pote ja आपनी थवानी विषम अवस्था सांभळवाथी जीवितने सर्वथा धारण करीश नही; केमके तमारा चरणनो वियोग थाय त्यारे अमारी शी शोभा! शी प्रभु भक्ति? अने शुं स्वकार्यनुं साधन? तेथी स्वामी मने आज्ञा आपो. आ बाबत अमारे कांई पण बोलवुं योग्य नथी.' राजाए कह्युं-"मरण करीने सर्युं. जे अहीं योग्य होय ते कर. अमात्ये कह्युं- हे देव! आ तो महासंकट छे. तमे कोण अथवा तमारो पुत्र कोण? (बन्ने एक ज छो.) तेथी कांई पण करी शकाय तेम नथी.' राजाए कह्युं- "जेने देवीओए विनाशकारक कह्यो ते पुत्र छतां पण परमार्थपणे शत्रु ज छे, तेथी मारा हुकमथी तेने योग्य कार्य तुं कर.' अमात्ये कह्युं- हे देव! आवा प्रकारना दुष्टने शिक्षा करवा माटे दंडपाशिक(कोटवाळ)नो अधिकार छे, तेथी आप तेने ज हुकम आपवा कृपा करो. ते
Page #217
--------------------------------------------------------------------------
________________ 1282 श्रीमहावीरचरित्रम चेव अहिगारो, ता पसीयौ देवो तेसिमेव आएसदाणेणं । ' तओ निरूविओ राइणा कुमारविणासणत्थं दंडवासिओ, विणासिओ तेण, पहिठ्ठो अमच्चो, कया भोयणाइया सरीरचेट्ठा, चिंतियं च तेण-'निहओ एस एगो कंटयो, इयाणिं राया विणासणिज्जो त्ति । अह तंमि सुए वहिए नायरलोएण जंपियं एवं । हा हा अहो अकज्ज नरवइणा नूणमायरियं । / 1 / / जं रज्जभरसमत्थो पुत्तो अविभाविऊण परमत्थं । कुस्सुयनिसामणुग्गयभयवसओ मारिओ सहसा । / 2 / / अच्छौ परेण कहिए तहाविहे दुन्निमित्त्प्मुह्त्थे। सयमवि दिढे कुसला जुत्ताजुत्तं वियारिंति । / 3 / / अन्नं चततः निरूपितः राज्ञा कुमारविनाशनार्थं दण्डवासिकः, विनाशितः तेन, प्रहृष्टः अमात्यः, कृता भोजनादिना शरीरचेष्टा चिन्तितं च तेन 'निहतः एषः एकः कण्टकः, इदानीं राजा vinaashniiyH|' अथ तस्मिन् श्रुते हते नागरलोकेन जल्पितम् एवम् । हा हा अहो! अकार्यं नरपतिना नूनमाचरितम् । / 1 / / यद् राज्यभारसमर्थः पुत्रः अविभाव्य परमार्थम् । कुश्रुतनिश्रवणोद्गतभयवशतः मारितः सहसा । / 2 / / आस्तां परेण कथिते तथाविधे दुनिमित्तप्रमुखाऽर्थे । स्वयमपि दृष्टे कुशलाः युक्तायुक्तं विचारयन्ति । / 3 / / सांभळी राजाए कुमारनो विनाश करवा माटे दंडपाशिकने हुकम कर्यो. त्यारे तेणे तेनो विनाश कर्यो. ते जाणी अमात्य हर्ष पाम्यो अने पछी तेणे भोजनादिक क्रिया करी. फरी तेणे विचार्युं के-"A एक कंटकनो तो नाश कर्यो. हवे राजानो विनाश करवो जोइए.' हवे ते राजपुत्रनो वध थया पछी नगरनां लोको परस्पर आ प्रमाणे कहेवा लाग्या ke "hA! hA! are! 5252 2 / me // 21.512 'यं, (1) के जे राज्यनो भार वहन करवामां समर्थ पुत्र हतो, तेने परमार्थनो विचार कर्या विना खराब वचन सांभळवाथी उत्पन्न थयेला भयना वशथी एकदम मारी नंखाव्यो! (2) बीजानुं कहेवुं तो दूर रहो, परंतु पोते ज तथा प्रकारना दुष्ट निमित्तादिक जोया होय तो पण कुशळ पुरुषो योग्यायोग्यनो विया2 43. छ. (3)
Page #218
--------------------------------------------------------------------------
________________ 1283 अष्टमः प्रस्तावः घ्पीद्दा-मारी-दुन्निमित्त्-दुस्सुमिन्न्प्मुह्दोस्ग्न्ना। देवाण पूयणाईहिं नूण सिग्धं उवसमंति । / 4 / / ता दढमणुचियमेयं कयं नरिंदेण ध्म्म्फ्व्ज्ज्ण्। गरुयाणं गरूच्चिय उप्पज्जइ अहव सम्मोहो । / 5 / / इमं च सुयं कन्नपरंपराए राइणा । तओ पाउब्भूया अरई, उप्पन्नो पच्छायावो, पवडिओ महासोगो, चत्ता र्ज्ज्चिण्ता। इमं च परिभाविउं पवत्तो-'अहो महापावोऽहं जेण मए एवंविहमकज्जमायरंतेण न गणिओ धम्मो, नावेक्खिओ अजसो, न अंगीकयं पोरुसं, नावलंबिया ख्ण्ती। ता किमियाणिं परिच्चयामि रज्जं?, पविसामि जलणं? पवज्जामि वा वणवासं?, केण वा कएण इमाओ पावाओ मोक्खो होहित्ति चिंतमाणस्स राइणो पडिहारेण ग्र्ह्पीद्दा-मारी-दुनिमित्त्-दुःस्व्प्न्प्र्मुख्दोस्स्ग्न्नाः। देवानां पूजनादिभिः नूनं शीघ्रं उपशाम्यन्ति । / 4 / / ततः दृढमनुचित्तमेतत् कृतं नरेन्द्रेण धर्मपथवर्जम् । गुरुकाणां गुरुः एव उत्पद्यते अथवा सम्मोहः । / 5 / / इदं च श्रुतं कर्णपरम्परया राज्ञ्या। ततः प्रादुर्भूता अरतिः, उत्पन्नः पश्चात्तापः, प्रवर्धितः महाशोकः, त्यक्ता राज्य्चिन्ता। इदं च परिभावयितुं प्रवृत्तः 'अहो! महापापोऽहम् येन मया एवंविधम् अकार्यमाचरता न गणितः धर्मः, नाऽपेक्षितम् अयशः, नाऽङ्गीकृतं पौरुषम्, नाऽवलम्बिता क्षान्तिः । ततः किमिदानी परित्यजामि राज्यम्?, प्रविशामि ज्वलनम्?, प्रपद्ये वा वनवासम्?, केन वा कार्येण अस्मात् पापात् मोक्षः भविष्यति?' इति चिन्तयतः राज्ञः प्रातिहार्येण गत्वा विज्ञप्तं 'देव! द्वारे वळी बीजुं ए के-ग्रहनी पीडा, मरकी, दुष्ट निमित्त, दुष्ट स्वप्न, विगेरे दोषना समूहो देवोनी पूजा विगेरे करवाथी अवश्य शीध्र शांत थै जाय छे, (4). तेथी राजाए आ धर्ममार्ग विनानुं अत्यंत अनुचित कार्य कर्युं छे, अथवा तो मोटाने मोटो मोह उत्पन्न थाय छ. (5) आ हकीकत राजाए कर्णपरंपराए सांभळी. ते वखते तेने अरति उत्पन्न थई, पश्चात्ताप थयो, मोटो शोक वृद्धि पाम्यो, राज्यचिंता नाश पामी अने आ प्रमाणे ते विचार करवा लाग्यो के-"अहो! हुं महापापी छुं के जे में आवा प्रकारनुं अकार्य करतां धर्मने गण्यो नहीं, अपयशनी अपेक्षा करी नहीं, पुरुषार्थनो अंगीकार कर्यो नहीं, तथा क्षमानुं अवलंबन कर्युं नही; तो शुं हवे हुं आ राज्यनो त्याग करुं? अग्निमां प्रवेश करुं? अथवा वनमां जई दीक्षा ग्रहण करुं? शुं करवाथी आ मारा पापनो मोक्ष (नाश) थाय?" आ प्रमाणे राजा विचार करतो हतो तेवामां प्रतिहारे आवीने राजाने विनंति करी के हे देव! द्वारमां नंदन नामना उद्यानना पालको (माळीओ) आव्या che
Page #219
--------------------------------------------------------------------------
________________ 1284 श्रीमहावीरचरित्रम गंतूण विन्नत्तं-'देव! दुवारे नंदणुज्जाणपालगा समागया, te ya devdNsnnmbhilsNti|' राइणा भणियं-'लहु पवेसेह । ' एवं च भणिए पवेसिया तेण । ते य निवडिया चलणेसु, विन्नविउमारद्धाऽदेव! तुम्ह उज्जाणे भयवं अरिट्ठनेमी समोसढो, ता वद्धाविज्जह तुम्हे तयागमणेणं ति। इमं च सोच्चा चिंतियं राइणा-'हौ ताव सोगेणं, तं च भयवंतं केवलालोयमणियतिलोयवावारं जहावित्तं पुत्तविणासहेउं दुन्निमित्तमापुच्छिऊण उचियं करिस्सामि त्ति विभाविऊण पयट्टो जिन्नाभिमुह्ण्। इओ य सो अमच्चो मुणियसव्वन्नुसमागमो पयडीभविस्सइ संपयं मज्झ कवडविलसियंति नियदुच्चरियसंकाए जच्चतुरंगममारुहिऊण जीवियभएण पलाणो वेगेण । रायावि गओ भयवओ समीवं । तओ चित्तब्भतरुल्लसंतहरिसपसरो, बहलरोमंचंचियसरीरो भयवंतं तिपयाहिणापुव्वगं पणमिऊण थुणिउमारद्धो । कहंचिय?नन्दनोद्यानपालकाः समागताः, ते च devdrshnmbhilssnti|' राज्ञा भणितं 'लघुः prveshy|' एवं च भणिते प्रवेशिताः तेन । ते च निपतिताः चरणयोः, विज्ञप्तुमारब्धवन्तः 'देव! तव उद्याने भगवान् अरिष्टनेमिः समवसृतः, ततः वर्धापयामः त्वं तदाऽऽगमनेन' इति । इदं च श्रुत्वा चिन्तितं राज्ञा भवतु तावत् शोकेन, तं च भगवन्तं केवलाऽऽलोकज्ञातत्रिलोकव्यापारं यथावृत्तं पुत्रविनाशहेतुं दुर्निमित्तम् आपृच्छय उचितं करिष्यामि 'इति विभाव्य प्रवृत्तः जिनाऽभिमुखम् । इतश्च सः अमात्यः ज्ञातसर्वज्ञसमागमः प्रकटीभविष्यति साम्प्रतं मम कपटविलसितमिति निजदुश्चरितशङ्कया जात्यतुरङ्गममारुह्य जीवितभयेन पलायितः वेगेन । राजाऽपि गतः भगवतः समीपम् । ततः चित्ताऽभ्यन्तरोल्लसद्धर्षप्रसरः, बहुरोमाञ्चाऽञ्चितशरीरः भगवन्तं त्रिप्रदक्षिणापूर्वकं प्रणम्य स्तोतुमारब्धवान् कथमेव? - अने तेओ आपना दर्शननी इच्छा करे छे. राजाए कह्युं के तेमने शीध्र प्रवेश कराव. आ प्रमाणे तेना कहेवाथी तेणे तेओने प्रवेश कराव्यो. तेओ आवीने राजाना पगमां पडी विज्ञप्ति करवा लाग्या- हे देव! तमारा उद्यानमां भगवान अरिष्टनेमि समवसर्या (पधार्या) छे, तेथी तेमना आगमननी वधामणी अमो तमने आपीए छीए. ते सांभळीने राजाए विचार्युं के- "हवे शोक करवाथी सर्युं. केवळज्ञानवडे त्रण लोकना व्यापारने जाणनार ते भगवानने यथार्थपणे पुत्रना विनाशनुं कारण दुष्ट निमित्तने पूछीने पछी उचित हशे तेम करीश. एम विचारीने ते जिनेश्वर पासे चाल्यो. अहीं ते अमात्य सर्वज्ञ भगवाननुं आगमन जाणी "हवे मारा कपटनो विलास प्रगट थई जशे' एम पोताना दुश्चरित्रनी शंका पामीने जातिवंत अश्व उपर चडीने जीवितना भयथी एकदम नाशी गयो. राजा पण भगवाननी समीपे गयो. तेना चित्तनी अंदर हर्षनो प्रचार उल्लसित थयो अने तेनुं शरीर घणा रोमांचे करीने व्याप्त थयुं. तेणे भगवानने त्रण प्रदक्षिणापूर्वक वंदना करीने आ प्रमाणे स्तुति करी :
Page #220
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1285 जय नवतमालदलसामदेह, तुहु निम्मलगुणरयणोहगेह । ऐदुज्जयनिज्जियकुसुमबाण!, जिण भवियहं दंसियसिद्धिट्ठाण ॥1॥ उत्तुंगपओहरहरिणनयणनवजोव्वणपव्वणचंदवयण । पइ उग्गसेणसुय जेण चत्ता, तसु एक्कह तुह पर जयै वत्त । / 2 / / ओहामियसिंधुसमत्थरयणि, अवयरिए नाह! जायवह भवणि । चिंतामणिमि पैं समुद्दविजओ, सच्चं चिय जाओ समुद्दविजओ । / 3 / / आपूरियनिब्भरसंखघोस-संखोहियजयजण गयदोस । भुयपरिहंदोलियलच्छिरमण!, सव्वायरेण सुरपणयचलण! ॥4॥ जय नवतमालदलश्यामदेह! त्वं निर्मलगुणरत्नौघगृह! अतिदुर्जयनिर्जितकुसुमबाण! जिन! भव्यानां दर्शितसिद्धिस्थान! / / 1 / / उत्तुङ्गपयोधरहरिणनयननवयौवनपार्वणचन्द्रवदना । सपदि उग्रसेनसुता येन त्यक्ता सः एकः त्वं परं जयं वर्तस्व । / 2 / / तुलितसिन्धुसमस्तरत्नः अवतीर्णः नाथ! यादवभवने । चिन्तामणिं प्रति समुद्रविजयः, सत्यमेव जातः समुद्रविजयः । / 3 / / आपूरितनिर्भरशङ्खघोषसंक्षोभितजगज्जनः गतदोषः । भुजपरिखाऽऽन्दोलितलक्ष्मीरमण! सर्वादरेण सुरप्रणतचरण! / / 4 / / नवा तमाल वृक्षना पांदडा जेवा श्याम शरीरवाळा, निर्मळ गुणोरूपी रत्नोना समूहना घररूप, अत्यंत दुःखे करीने जीती शकाय तेवा कामदेवने जीतनारा अने भव्य प्राणीओने मोक्षस्थान देखाडनारा एवा हे जिनेश्वर! तमे 4यता वा. (1) ऊंचा (मोटा) स्तनवाळी, हरिणना सरखा नेत्रवाळी, नवा यौवनवाळी अने पूर्णिमाना चंद्र जेवा मुखवाळी उग्रसेन राजानी पुत्रीनो जेणे त्याग कर्यो ते एक ज तमे जगतमां जयवंत वर्तो छो. (2) हे नाथ! समुद्रना समग्र रत्नोनी तुलना करनार चिंतामणि रत्न जेवा तमे यादवकुळमां अवतर्या, तेथी समुद्रविजय राजा खरेखर समुद्रनो विजय करनार थया. (3). शंखने अत्यंत पूरीने तेना शब्दवडे जगतना लोकोने क्षोभ पमाडनार, दोष रहित, भुजावडे श्री कृष्णने आंदोलित करनार, सर्व आदरवडे देवोए जेना चरणने नमस्कार कर्या che, (4)
Page #221
--------------------------------------------------------------------------
________________ 1286 श्रीमहावीरचरित्रम् तैलोक्कभवणनिम्मलपईव!, परमायररक्खियसयलजीव! / भवि भवि जिणिंद! तुहुं रिट्टनेमि!, अम्हारिस लीयह होज्ज सामि । / 5 / / e(i?)य एवं थोऊणं पराए भत्तीए जयगुरुं नेमिं । हरिसियमणो नरिंदो तयणु निविट्ठो महीवढे ॥6॥ भयवयावि पयट्टिया ध्म्म्खा। पडिबुद्धा बहवे पान्निन्नो। गहियनियनियसामत्थाणुरूवाभिग्गहविसेसा गया य जहागयं । अह अवसरं मुणिऊण पुच्छियं राइणा-'भयवं! पुरा अमच्चेण जं अम्ह कहियं तं सच्चमलियं वा?|' भयवया bhnniyN-'aliyN|' राइणा bhaNiyaM'bhayavaM! किमेवंविहं तेन्नाक्ज्ज्माय्रिय्ण्?|' भयवया जंपियं-'भो महाराय! भोगस्थिणो रज्जत्यिणो परिवारस्थिणो पाणिणो किं किं पावं न करेंति? किं वा मायामोसं न पयडेंति? अहवा को त्रिलोकभवननिर्मलप्रदीप! प्र्माऽऽद्र्र्क्स्सित्स्क्ल्जीव्!| भवे भवे जिनेन्द्र! त्वं अरिष्टनेमे! अस्मादृशाणां लीनम् (=शरणरूपं?) भव स्वामिन् । / 5 / / इत्येवं स्तुत्वा परया भक्त्या जगद्गुरुं नेमिम् । हृष्टमनः नरेन्द्रः तदनु निविष्टः महीपृष्ठे । / 6 / / भगवताऽपि प्रवर्तिता धर्मकथा । प्रतिबुद्धाः बहवः प्राणिनः । गृहीतनिजनिजसामर्थ्यानुरूपाऽभिग्रहविशेषाः गताश्च य्थाऽऽग्त्म्। अथ अवसरं ज्ञात्वा पृष्टं राज्ञा 'भगवन्! पुरा अमात्येन यद् मां कथितं तत्सत्यम् अलिकं वा?|' भगवता भणितं 'अलिक्म्|' राज्ञा भणितं 'भगवन! किम एवंविधं तेन अकार्यम् आचरितम्? / ' भगवता जल्पितं 'भोः महाराज! भोगार्थिनः, राज्यार्थिनः, परिवाराऽर्थिनः प्राणिनः किं किं पापं न कुर्वन्ति? किं वा मायामृषां न प्रकटयन्ति! अथवा कः तस्य दोषः? त्रण जगतरूप भवनमां निर्मळ दीवा समान, परम आदरवडे समग्र जीवोनुं रक्षण करनार एवा हे अरिष्टनेमि अरिहंत स्वामी! तमे भवे भवे अमारुं शरण होजो.' (5) आ प्रमाणे मोटी भक्तिवडे जगद्गुरु श्रीनेमिनाथनी स्तुति करीने मनमां हर्ष पामेलो राजा त्यारपछी पृथ्वीपाठ 52 ही. (7) त्यारपछी भगवाने धर्मकथा कही. घणा प्राणीओ प्रतिबोध पाम्या. पछी सर्व लोको पोतपोतानी शक्तिने अनुरूप विशेष प्रकारना अभिग्रहोने ग्रहण करीने जेम आव्या हता तेम पोतपोताने स्थाने गया. हवे अवसर जाणीने राजाए भगवानने पूछ्युं के-"भगवन! पहेलां अमात्ये जे अमने कह्युं ते सत्य छे के असत्य छे?' भगवाने कह्युं-असत्य छे. राजाए पूछ्युं-"हे भगवन! तेणे आवा प्रकारनुं अकार्य केम आचर्युं?" भगवाने kahyuM"he राजन! भोगना अर्थी, राज्यना अर्थी अने परिवारना अर्थी प्राणीओ शुं शुं पाप नथी करता? शुं मायामृषाने प्रगट नथी करता? अथवा तो तेनो शो दोष छे? आ सर्व पूर्वकर्मनो ज विलास छे. ते बिचारो to
Page #222
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1287 तस्स दोसो ?, पुव्वकयकम्माण चेव विलसियमिमं, सो पुण निमित्तमेत्तं चेव वरागो', राइणा जंपियं-'भयवं! किं मए पुव्वभवे एवंविहं पावमायरियं जस्स अणुभावेण अच्चंतवल्लहस्स सुयस्स सहसच्चिय विणासं पडिवन्नो?', ताहे जह पुव्वभवे महिलादोसेण दोसपरिहीणं । मित्तं विणासिऊणं समज्जियं पावमैगरुयं । / 1 / / जह नारयतिरियभवेसु भूरिसो पाविऊण जरमरणे । कह कहवि माणुसत्ते लद्धे विहिए य बालतवे ॥2॥ इह संपत्ते रज्जे जह मित्तविणासकम्मदोसेणं । जाओ पुत्तविणासो तह सव्वं भयवया कहियं । / 3 / / पूर्वकृतकर्मणामेव विलसितमिदम्, सः पुनः निमित्तमात्रमेव वराकः । राज्ञा जल्पितं 'भगवन्! किं मया पूर्वभवे एवंविधम् पापम् आचरितं यस्य अनुभावेन अत्यन्तवल्लभस्य सुतस्य सहसा एव विनाशं प्रतिपन्नवान्?' तदा यथा पूर्वभवे महिलादोषेण दोषपरिहीणम् । मित्रं विनाश्य समर्जितं पापमतिगुरुकम् । / 1 / / यथा नारक - तिर्यग्भवेषु भूरिशः प्राप्य जरामरणे । कथंकथमपि मानुषत्वे लब्धे विहिते च बालतपसि । / 2 / / इह सम्प्राप्ते राज्ये यथा मित्रविनाशकर्मदोषेण । जातः पुत्रविनाशः तथा सर्वं भगवता कथितम् ॥3॥ निमित्तमात्र ज छे.' राजाए पूछ्युं-'हे भगवन! में पूर्व भवमां एवा प्रकारनुं शुं पाप आचर्युं हतुं के जेना प्रभावथी अत्यंत वहाला पुत्रनो सहसाकारे विनाश कराव्यो?' त्यारे भगवाने जे प्रकारे तेणे पूर्वभवमां स्त्रीना दोषने लीधे दोष विनाना मित्रनो विनाश करीने अति मोटुं पाप उपार्जन कर्युं हतुं, (1) जे प्रकारे नारक अने तिर्यंचना भवोमां घणीवार जन्म-मरण पामीने कोई पण प्रकारे मनुष्य जन्म पामीने बाळतप करीने अहीं राज्य पाम्यो, अने जे प्रकारे मित्रनो विनाश ka2वारूप दोषे करीने पुत्रनो विनाश थयो ते सर्व म्ही जताव्युं. (2/3)
Page #223
--------------------------------------------------------------------------
________________ 1288 श्रीमहावीरचरित्रम् इमं च सोच्चा जायगाढभवभओ हरिवम्मराया भणिउं पवत्तो-'भयवं जै पाणाइवायस्स एवंविहो असुहो सहावो ता पज्जत्तं मम रज्जेण, गिण्हामि तुह समीवे पव्वज्जं जाव अभिसिंचेमि कमवि अत्तणो पयंमि त्ति वागरिऊण गओ नयरिं, निवेसिओ निययरज्जंमि भाइणेज्जो, सो य अमच्चो नाओ जहा पलाणोत्ति । तओ मोत्तूण य रायसिरिं हरिवम्मनराहिवो अणगारियं पडिवन्नोत्ति । / इय भो गोयम! एसो पाणिवहाविरैमंतजंतूणं । पाउब्भवै महंतो अणत्थसत्थो जओ तम्हा । / 1 / / सव्वपयत्तेणं चिय संकप्पियपाणिघायवेरमणं । सग्गापवग्गसोक्खाइं कंखमाणेहिं कायव्वं । / 2 / / ई पढममणुव्वयं । __ इदं च श्रुत्वा जातगाढभवभयः हरिवर्मराजा भणितुं प्रवृत्तवान् 'भगवन्! यदि प्राणातिपातस्य एवंविधः अशुभः स्वभावः ततः पर्याप्तं मम राज्येन, गृह्णामि तव समीपे प्रव्रज्यां यावद् अभिसिञ्चामि कमपि आत्मनः पदे इति व्याकृत्य गतः नगरीम्, निवेषितः निजराज्ये भागिनेयः, सश्चाऽमात्यः ज्ञातः यथा प्लायित्ः। ततः मुक्त्वा च राजश्रियं हरिवर्मनराधिपः अनागरितां प्रतिपन्नवान् । इति भोः गौतम! एषः प्राणिवधाऽविरतिवज्जन्तूनाम् । प्रादुर्भवति महान् अनर्थसार्थः यतः तस्मात् । / 1 / / सर्वप्रयत्नेन एव सङ्कल्पितप्राणिघातविरमणम् । स्वर्गाऽपवर्गसौख्यानि कांक्षमाणैः kartavyam । / 2 / / iti prathamam annuvrtm| te sAMbhaLIne harivarma राजाने अत्यंत भवनो भय उत्पन्न थयो, तेथी ते कहेवा लाग्यो के-"हे भगवन! जो प्राणातिपात(जीवहिंसा)नो आवा प्रकारनो अशुभ स्वभाव che, to मारे राज्यवडे करीने सर्युं. आपनी पासे प्रव्रज्या ग्रहण करुं, जेटलामां मारे स्थाने कोइने अभिषेक करुं.' एम कहीने ते पोतानी नगरीमां गयो. पोताना राज्य पर पोताना भाणेजने स्थापन कर्यो. ते अमात्य नाशी गयो एम जाण्युं. त्यारपछी राज्यलक्ष्मीनो त्याग करी हरिवर्म राजाए चारित्र अंगीकार कर्युं. आ प्रमाणे हे गौतम! प्राणिवधनी विरति विनाना जीवोने जेथी करीने आवो मोटो अनर्थनो समूह प्रगट थाय छे तेथी करीने स्वर्ग अने मोक्षना सुखने ईच्छनार प्राणीओए सर्व प्रयत्नवडे संकल्पथी प्राणीवधनी विरति 12वी योग्य छे. मा पडेगुं सात . (1) हवे असत्य वचननी विरतिरूप आ बीजुं अणुव्रत अमे कहीए छीए. वळी ते अलीक (असत्य) स्थळ अने सूक्ष्म अमारे छे. (1) - तेमां स्थूळ असत्य पांच प्रकारे छे-कन्या संबंधी अलीक, गाय संबंधी अलीक, भूमि संबंधी अलीक, थापण ओळववी अने खोटी साक्षी पूरवी. आ पांच नियमोनो विशेष आ प्रकारे che. (2)
Page #224
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1289 अह अलियवयणविरईसरूवमेयं अणुव्वयं बीयं । भणिमो तं पुण अलियं दुविहं थूलं च सुहुमं च । / 1 / / थूलं पंचवियप्पं कन्ना-गो-भूमि-नासहरणेसु । कूडगसक्खेज्जंमि य एसो इह नियमविसओत्ति । / 2 / / कन्नागहणं दुपयाण सूयगं चौपयाण गोगहणं । अपयाणं दव्वाणं सव्वेसिं भूमिवयणं तु । / 3 / / इयरदुयग्गहणं पुण पाहन्ननिदंसणट्ठया भणियं । सुहुमं तु अलियवयणं परिहासाईसु नेयव्वं । / 4 / / थूलमुसावेरमणे एयंमि अणुव्वए pvttNmi। ऐयारा पंच इमे परिहरणिज्जा सुसड्डेणं । / 5 / / अथ अलिकवचनविरतिस्वरूपमेतद् अणुव्रतं द्वितीय्म्। भणामि तत्पुनः अलिकं द्विविधं स्थूलं च सूक्ष्मं च । / 1 / / स्थूलं पञ्चविकल्पं कन्या-गो-भूमि-न्यासहरणेषु । कूटसाक्षिषु च एषः इह नियमविषयः इति । / 2 / / कन्याग्रहणं द्विपदानां सूचकम् चतुष्पदानां गोग्रहणम् । अपदानां द्रव्याणां सर्वेषां भूमिवचनं तु । / 3 / / इतरद्विकग्रहणं पुनः प्राधान्यनिदर्शनार्थं भणितम् । सूक्ष्मं तु अलिकवचनं परिहासादिषु ज्ञातव्यम् । / 4 / / स्थूलमृषाविरमणे एतस्मिन् अणुव्रते प्र्वृत्ते। अतिचाराः पञ्च इमे परिहरणीयाः सुश्राद्धेन । / 5 / / कन्या शब्दनुं ग्रहण कर्युं che te sarva be pagavALAnuM सूचक छे, गाय शब्द छे ते सर्व चार पगवाळानुं सूचक छे अने भूमि शब्द कह्यो छे ते पग रहित सर्व पदार्थोने सूचवनार che. (3). (bAkInA be अपदना ग्रहणथी ज आवी जाय छे छतां केम जुदा कह्या? तेनो जवाब आपे छे के-वे बीजा बाकीना छेल्ला बेनुं ग्रहण प्रधानपणुं (मुख्यपणुं) जणाववा माटे कह्युं छे. हवे सूक्ष्म असत्य वचन हांसी विगेरेमां . (4) आ स्थळ मृषावादविरमण नामना अणुव्रतमां उत्तम श्रावके आ पांच अतिचारो सदा त्याग करवा yogya che. (5)
Page #225
--------------------------------------------------------------------------
________________ 1290 श्रीमहावीरचरित्रम सहसा अब्भक्खाणं रहसा य सदारमंतभेओ य । मोसोवएसणं कूडलेहकरणं च निच्चंपि । / 6 / / एयस्स पालणाऽपालणासु पयडा गुणा य दोसा य । दीसंति समक्खं चिय दिर्सेतो भायरो दोन्नि । / 7 / / ते य भायरो गोयम! निसामेसु, एत्थेव भारहे वासे वडवद्दनयरे पभाकरो नाम राया, सव्वत्थ विक्खायजसो, दुवालसविहसावयधम्मपरिपालणपरायणो, जैजणपज्जुवासणबद्धलक्खो, परोवयारकरणाइगुणसहस्ससमलंकिओ सच्चो नाम सेत्त्त्थी। तस्स य इहलोयमित्तपडिबद्धो, धम्माणुट्ठाणविरहिओ कणिट्ठो बलदेवो नाम भाया । सो य जाणवत्तेण परविसएसु गच्छइ । अन्नया य बहुलाभो हवैत्ति णिसामिऊण गओ चोडविसए । चोडरायावि सहसा अभ्याख्यानं रहसि च स्वदारामन्त्रभेदश्च । मृषोपदेशनं कूटलेखकरणं च नित्यमपि ॥6॥ एतस्य पालनाऽपालनासु प्रकटाः गुणाश्च दोषाश्च । दृश्यन्ते समक्षमेव दृष्टान्तः भ्रातरौ द्वौ । / 7 / / तौ च भ्रातरौ गौतम! निश्रुणु अत्रैव भरते वर्षे वटपत्रनगरे प्रभाकरः नामकः राजा, सर्वत्र विख्यातयशः, द्वादशविधश्रावकधर्मपरिपालनपरायणः, यतिजनपर्युपासनबद्धलक्षः, परोपकारकरणादिगुणसहस्रसमलङ्कृतः सत्यः नामकः shresstthii। तस्य च इहलोकमात्रप्रतिबद्धः, धर्माऽनुष्ठानविरहितः कनिष्ठः बलदेवः नामकः भ्राता। सश्च यानपात्रेण परविषयेषु ग्च्छ्ति। अन्यदा च बहुलाभः भवति इति निःशम्य गतः चउद्द्विस्स्ये। चौडराजाऽपि सत्यश्रेष्ठिनः गुणनिवहं जनेन वर्ण्यमानं श्रुत्वा 1 सहसा अभ्याख्यान एटले विना विचारे एकदम कोईने खोटुं आळ आपवुं. कोईनी छानी वात प्रगट करवी. 3 पोतानी स्त्रीनी खानगी वात जाहेर करवी. 4 खोटो उपदेश आपवो अने 5 खोटो लेख लखवो. (9) आ व्रतने पाळवामां गुण प्रगट देखाय छे अने नहीं पाळवामां दोष प्रगट देखाय छे. ते उपर बे भाइओनुं दृष्टांत प्रभाए छ. (7) हे गौतम! ते बे भाईओनुं दृष्टांत सांभळो. आ ज भरतक्षेत्रमां वटपद्र नामना नगरमां प्रभाकर नामे राजा हतो. ते नगरमां सत्य नामनो एक श्रेष्ठी हतो. तेनो यश सर्वत्र विख्यात (प्रसिद्ध) हतो. ते श्रावक धर्मना बार व्रत पाळवामां तत्पर हतो, साधुजनोनी वैयावच्च करवामां तल्लीन हतो तथा परोपकारादि हजारो गुणोवडे अलंकृत हतो. तेनो नानो भाई बळदेव नामे हतो. ते मात्र आ लोक संबंधी कार्यमां ज तत्पर हतो, अने धर्मक्रियाथी रहित हतो. ते बळदेव वहाणवडे परदेशमां वेपार करवा जाय छे. एकदा घणो लाभ थवानुं sAMbhaLIne
Page #226
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1291 सच्चसेट्ठिणो गुणनिवहं जणेण वन्निज्जमाणं सुणिऊणं तदसणाणुरागरत्तो तब्भाउयं बलदेवं भणइ-'सव्वहा मम दंसणत्थं सच्चसेटिं आणेज्जासित्ति । एवं च नरिंदायरं पेच्छिऊण पडिसुयमणेण । कालक्कमेण नियमंदिरमुवागओ सच्चस्स परिकहेइ । अन्नया य चवलत्तणओ लच्छीए, उदयत्तणओ अंतराइयकम्मस्स अप्पदविणो जाओ स्च्च्सेत्त्त्थी। तओ तेण चोडविसयगमणाय पुट्ठो पभाकरनरिंदो, अणुन्नाओ य तेण । तयणंतरं च उचियाइं महत्थाई महग्घाइं विविहभंडाई गहिऊण भाउणा समं गओ चोडविसयं स्च्च्सेत्त्त्थी। तदागमणं च निसामिऊण तुट्ठो चोडराया, दवावियं निवासमंदिरं, पूइओ उचियपडिवत्तीए अत्तणो य समीवंमि धरिओ किव्य्वास्राइण्। अह विणिवट्टिए भंडे गहिए सदेसपाउग्गे पडिभंडे चोडविसयाहिवैमणुजाणाविऊण समारूढो नावाए स्च्च्सेत्त्त्थी॥ तद्दर्शनाऽनुरागरक्तः तद्भातरं बलदेवं भणति-सर्वथा मम दर्शनार्थं सत्यश्रेष्ठिनम् आनेष्यसि । ' एवं च नरेन्द्राऽऽदरं प्रेक्ष्य प्रतिश्रुतमनेन । कालक्रमेण निजमन्दिरमुपागतः सत्यस्य प्रिक्थ्य्ति। अन्यदा च चपलत्वाद् लक्ष्म्याः, उदयत्वाद् अन्तरायकर्मणः अल्पद्रविणः जातः styshresstthii। ततः तेन चौडविषयगमनाय पृष्टः प्रभाकरनरेन्द्रः, अनुज्ञातः च तेन । तदनन्तरं च उचितानि महानि mahA_Ni विविधभाण्डानि गृहीत्वा भ्रात्रा समं गतः चौडविषयम् styshresstthii। तदागमनं च निःशम्य तुष्टः चौडराजा, दापितं निवासमन्दिरम्, पूजितः उचितप्रतिपत्त्या, आत्मनश्च समीपं धृतः कतिपयवासराणि । अथ विनिवर्तिते भाण्डे, गृहीते स्वदेशप्रायोग्ये प्रतिभाण्डे चौडविषयाऽधिपतिम् अनुज्ञाप्य समारूढः नावि styshresstthii। ते चौड देशमां गयो. त्यांना चौड राजाए पण लोकोए वर्णन कराता सत्य श्रेष्ठीना गुणनो समूह सांभळीने तेना दर्शननी प्रीतिमां रागी थवाथी तेना भाई बळदेवने कह्युं के मारा दर्शनने माटे तुं सर्वथा प्रकारे सत्य श्रेष्ठीने अहीं लावजे.' आ प्रमाणे ते राजानो आदर जोइने तेणे तेनुं वचन अंगीकार कर्युं. पछी काळक्रमे बळदेव पोताने घेर आव्यो अने तेणे सत्यने ते वात कही. त्यारपछी कोईक दिवस लक्ष्मीना चपळपणाने लीधे अने अंतरायकर्मना उदयने लीधे सत्य श्रेष्ठी अल्प धनवाळो थई गयो, तेथी तेणे चौड देशमां जवा माटे प्रभाकर राजाने पूछ्युं तेनी रजा मागी) त्यारे तेणे अनुज्ञा आपी. त्यारपछी उचित, महाअर्थवाळा अने मोटा मूल्यवाळा विविध प्रकारना करीयाणां ग्रहण करी, पोताना भाई बळदेवनी साथे सत्य श्रेष्ठी चौड देशमां गयो. तेनुं आगमन सांभळीने चौडराज तुष्टमान थयो. तेने रहेवा माटे घर अपाव्युं, उचित सत्कारवडे तेनी पूजा (भक्ति-परोणागत) करी, अने केटलाक दिवस पोतानी पासे राख्यो. त्यारपछी पोते आणेला करियाणां वेची, पोताना देशने योग्य सामा करियाणां ग्रहण करी, चौड देशना राजानी अनुज्ञा लई सत्य श्रेष्ठी वहाण उपर चड्यो.
Page #227
--------------------------------------------------------------------------
________________ 1292 अन्नुकूल्प्व्न्न्पेल्लिय्म्ह्ल्ल्ध्य्व्द्द्विव्द्द्द्धियावेगा। गंतुं जवा पयट्टा नियपुरहुत्तं तओ नावा । / 1 / / तहियं आरूढा ते जाव पलोयंति कौहल्लेण । अनिलुल्ललंतकल्लोलभीसणं जलहिपेरंतं । / 2 / / ताव नियतुंगिमाविहियविंझगिरिविब्भमो लहुं दिट्ठो । सलिलोवरिं वहंतो अतुच्छदेहो महामच्छो ॥3॥ श्रीमहावीरचरित्रम् तं दद्धुं बलदेवेण जंपियं एस पव्वओ एत्थ । इंताणं नासि ओ ता तुभे मग्गपब्भट्ठा ॥4 / / अनुकूलपवनप्रेरितमहाध्वजपटविवर्धिताऽऽवेगा । गन्तुं यवात् प्रवृत्ता निजपुराऽभिमुखम् ततः नौः । / 1 / / तत्र आरूढाः ते यावत्प्रलोकयन्ति कौतूहलेन । अनिलोल्ललत्कल्लोलभीषणं जलधिपर्यन्तम् ॥2॥ तावद् निजतुङ्गमाविहितविन्ध्यगिरिविभ्रमः लघुः दृष्टः । सलिलोपरिं वहन् अतुच्छदेहः महामत्स्यः ॥3॥ तं दृष्ट्वा बलदेवेन जल्पितं एषः पर्वतः अत्र । आगच्छताम् नासीत् यतः ततः यूयं मार्गप्रभ्रष्टाः । / 4 / / त्यारपछी अनुकूळ पवनथी प्रेरायेला मोटा ध्वजपट(सढ)ने लीधे वेग वधवाथी ते वहाण पोताना नगर तरफ शीघ्रपणे जवा लाग्युं. (1) तेमां बेठेला ते सर्व लोको जेटलामां कौतुकथी वायुवडे उछळता कल्लोलोए करीने भयंकर समुद्रनो विस्तार दुखे छे (2) तेटलामां तत्काळ जळ उपर पोताना शरीरनी मोटाई वडे विंध्य पर्वतनी भ्रांति करे तेवो मोटा शरीरवाळो महामत्स्य भेवामां खाप्यो (3) ते जोई बळदेवे कह्युं के-'अहीं आ पर्वत छे. आपणे गया त्यारे आ पर्वत नहोतो, तेथी तमे मार्गथी चूक्या छो. (4)
Page #228
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः निज्जामगेहिं भणियं न पव्वओ एस किंतु मच्छोत्ति । सो चेव अयं मग्गो वामोहं कुणह मा सामि ! / / 5 / / 1293 बलदेवेण भणियं-'अहं पुण इहं चेव विविहभंडपडिहत्थं जाणवत्तं हारेमि जै मच्छो होज्जा|' एवं च उभयपक्खेहिवि सच्चसेट्ठि सक्खि काऊण विहिया होड्डा, ते य निज्जामगा पडिबेडएण गंतुण मच्छयपिट्ठिमि परिक्खणत्थं तणपूलयपडलं पज्जालिउमारद्धा । सो य मच्छो तेण परितत्तसरीरो झडत्ति निबुड्डो अच्छाहे जले । एवं हारियं जाणवत्तं बलदेवेण । परितुट्ठा निज्जामगा, पत्ता य कमेण नियनगरं, तओ तेहिं पडिरुद्धं जाणवत्तं, समुत्तारिऊण तीरे मुक्को बलदेवो । पारद्धो अणेण झगडओ निज्जामगेहिं समं, जहा असच्चा इमे मच्छहारिणो चिलाया मए विजियत्ति काऊण आडंबरमुवदंसंतित्ति भणिऊण बला चेव भंडमुत्तारिउमारद्धो । निज्जामगेहिं वाहिया नरवइणो ANA, न ठाइ बलदेवो । तओ रायाणं निर्यामकैः भणितं न पर्वतः एषः किन्तु मत्स्यः इति । स एवाऽयं मार्गः व्यामोहं कुरु मा स्वामिन्! / / 5 / / बलदेवेन भणितं 'अहं पुनः इहैव विविधभाण्डपूर्णं यानपात्रं हारयामि यदि मत्स्यः भवेत् । एवं च उभयपक्षैः अपि सत्यश्रेष्ठिनं साक्षी कृत्वा विहितः पणः । ते च निर्यामकाः प्रतिनौकया गत्वा मत्स्यपृष्ठे परीक्षणार्थं तृणराशिपटलं प्रज्वालयितुम् आरब्धवन्तः । सः च मत्स्यः तेन परितप्तशरीरः झटिति निमग्नः अस्ताघे ज्ले। एवं हारितं यानपात्रं बलदेवेन । परितुष्टाः निर्यामकाः, प्राप्ताः च क्रमेण निज्ञ्ग्र्म्। ततः तैः प्रतिरुद्धं यानपात्रम्, समुत्तार्य तीरे मुक्तः बलदेवः । प्रारब्धः अनेन कलहः निर्यामकैः समम्, यथा असत्या इमे मत्स्यहारिणः चिलाताः 'मया विजितम्' इति कृत्वा आडम्बरमुपदर्शयन्ति' इति भणित्वा बलादेव भाण्डमुत्तारयितुम् आरब्धवान् । निर्यामकैः व्याहृता नरपतेः ते सांभळी खलासीओए कह्युं के-'आ पर्वत नथी पण मोटो matsya che, to he स्वामी! ते ज आ मार्ग छे. तमो AI न भजो (4) त्यारे बळदेव बोल्यो के-जो आ मत्स्य होय तो हुं विविध करियाणांथी भरेलुं आखुं वहाण हारी जाउं.' आ प्रमाणे बन्ने पक्षवाळाए सत्य श्रेष्ठीने साक्षी राखीने होड करी. पछी तेनी परीक्षा (खात्री) करवा माटे ते खलासीओए नानी होडीमां बेसी त्यां जई ते मत्स्यनी पीठ उपर घासना पूळा सळगाव्या, तेथी ते मत्स्यना शरीरने ताप लाग्यो एटले ते तत्काळ अथाग जळमां डूबी गयो. आ रीते थवाथी बळदेव पोतानुं ते आखुं वहाण हारी गयो. खलासीओ तुष्टमान थया. अनुक्रमे तेओ पोताना नगर पहोंच्या. ते वखते ते खलासीओए ते वहाण रोक्युं अने बळदेवने वहाणमांथी उतारीने कांठे मूक्यो. त्यारे तेणे खलासीओ साथे झगडो आरंभ्यो के- 'आ मत्स्यनो आहार करनारा किरातो (खलासीओ) खोटा छे अने 'अमे जीत्या छीए' एम कहीने खोटो आडंबर करे छे.' एम कहीने ते बळदेव करियाणां उतारवा लाग्यो. ते वखते खलासीओए राजानी आज्ञा मानवानुं कह्युं,
Page #229
--------------------------------------------------------------------------
________________ 1294 श्रीमहावीरचरित्रम उवट्ठिया दोवि पक्खा । तेसिं च परोप्परं विवदंताणं परमत्थमवियाणिऊण भणियं रन्नाऽअरे! एत्थ ववहारे को स्क्खी?|' निज्जामगेहिं भणियं-'देव! अत्थि चेव सक्खी, परं नियसहोयरमुवेक्खिऊण किं अम्हाणं सक्खित्तणं क्रिस्सि?|' राइणा भणियं-'को पुण सो? | तेहिं भ्न्निय्ण्-'स्च्च्सेत्त्त्थी|' एवं वुत्ते एगंते ठाऊण पुच्छिओ सो रन्ना कज्जपरमत्थं । ताहे स सच्चसेट्ठी परिभावै किं करेमि एव त्थिए?| जै अवितहं न जंपेमि होइ ता मे वयकलंको । / 1 / / जै पुण जहेव वित्तं तहेव साहेमि ता लहू भाया । पावै अणत्थमत्थो जाई हीरै पसिद्धीवि । / 2 / / आज्ञा, न तिष्ठति ब्ल्देव्ः। ततः राजानम् उपस्थितौ द्वावपि प्क्स्सौ। तयोः च परस्परं विवदतोः परमार्थं अविज्ञाय भणितं राज्ञा 'अरे! अत्र व्यवहारे कः साक्स्सी?|' निर्यामकैः भणितं 'देव! अस्ति एष साक्षी, परं निजसहोदरमुपेक्ष्य किम् अस्मादृशानां साक्षित्वं क्रिस्स्य्ति?|' राज्ञा भणितं 'कः पुनः s?|' तैः भणितं 'styshresstthii|' एवमुक्ते एकान्ते स्थापयित्वा पृष्टः सः राज्ञा कार्यपरमार्थम् । तदा सः सत्यश्रेष्ठी परिभावयति किं करोमि एवं स्थिते?| यदि अवितथं न जल्पामि भवति ततः मम व्रतकलङ्कः । / 1 / / यदि पुनः यथैव वृत्तं तथैव कथयामि ततः लघुः भ्राता। प्राप्नोति अनर्थम, अर्थः याति, ह्रियते प्रसिद्धिः अपि । / 2 / / तो पण बळदेव मान्यो नहीं. त्यारपछी बन्ने पक्ष राजा पासे गया. तेओ परस्पर विवाद करवा लाग्या. तेमां साचो कोण छे? एवो परमार्थ नहीं जणावाथी राजाए कह्युं के "अरे! आ बाबतमां कोण साक्षी छे?" त्यारे खलासीओ बोल्या के- हे देव! साक्षी to che ja, परंतु ते पोताना भाईनी उपेक्षा करीने अमारी साक्षी पूरे के न पण पूरे. राजाए pUchyuM'tevo कोण छे?' तेओ बोल्या के "सत्य श्रेष्ठी.' आ प्रमाणे तेओए कह्युं त्यारे राजाए तेने एकांतमां राखीने (बोलावीने) कार्यनो परमार्थ पूछुयो. त्यारे ते सत्य श्रेष्ठीए विचार कर्यो के "A प्रमाणे कार्य प्राप्त थयुं छे तेमां मारे शुं करवुं? जो हुं सत्य न बोलुं to bhaa2| pratawi sis al. (1) jo कदाच जेवुं थयुं छे तेवुं कहुं तो नानो भाई हारे छे, पैसो जाय छे अने प्रसिद्धि(प्रतिष्ठा)नी हानि थाय छ; (2)
Page #230
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1295 ता दोन्निवि गरुयाइं आवडियाइं इमाइं क्ज्जाइण्। एक्कंपि परिच्चइउं न तरामि करेमि किं इण्डिं? ॥3॥ अहवा इहलोयकए कहं च चिरकालपालियं नियमं । गुरुमूले पडिवन्नं जाणंतोऽहं विराहेमि? ॥4॥ किं एत्तो ऐपावं जं जाणंतावि भ्वसार्त्त्ण्। पडिसिद्धेसुवि अत्थेसु मोहओ संपयट्टति । / 5 / / किं बहुणा?-जै पडै सिरे वज्जं सयणोऽवि परंमुहो हवै । लच्छी वच्चै तहावि अलियं कहमवि नाहं वैस्सामि । / 6 / / इति निच्छयं काऊण भणिओ सो सेट्ठिणा नराहिवो-'जं इमे वरागा निज्जामगा जंपति ततः द्वेऽपि गुरुके आपतिते इमे कार्ये । एकमपि परित्यक्तुं न शक्नोमि करोमि किम् इदानीम्? ॥3॥ ___ अथवा इहलोककृते कथं च चिरकालपालितं नियमम् । गुरुमूले प्रतिपन्नं जानन् अहं विराध्नोमि? ॥4॥ किम् इतः अतिपापं यद् जाननपि भवाऽसारताम् । प्रतिषिद्धेष्वपि अर्थेषु मोहात् सम्प्रवर्तन्ते । / 5 / / किं बहुना? यदि पतति शिरसि व्रजम्, स्वजनः अपि पराङ्मुखः भ्व्ति। लक्ष्मीः व्रजति तथापि अलीकं कथमपि नाऽहं वदिष्यामि । / 6 / / इति निश्चयं कृत्वा भणितः सः श्रेष्ठिना नराधिपः 'यद् इमे वराकाः निर्यामकाः जल्पन्ति तेथी आ बन्ने कार्य मोटां आवी पड्यां. एकेनो त्याग करवा हुं शक्तिमान नथी. हवे शुं करुं? (3) अथवा तो गुरुनी पासे अंगीकार करेला अने चिरकाळ सुधी पालन करेला नियमने जाणी जोईने आ लोकने भाटे थईन म विराई (मैज्)? (4) आथी बीजुं मोटुं पाप शुं छे के संसारनी असारता जाणता छतां निषेध करेली बाबतमां मोहथी प्रवृत्ति थाय? (5) घणुं कहेवुं? जो मस्तक पर वज पडे, स्वजन पण अवळा मुखवाळा थाय अने लक्ष्मी नाश पामे, तो पण 9 6 55 असत्य नही बोज्. (7) आ प्रमाणे मनमां निश्चय करीने ते श्रेष्ठीए राजाने कह्युं के-"A बिचारा खलासीओ kahe che te satya che ane
Page #231
--------------------------------------------------------------------------
________________ 1296 . श्रीमहावीरचरित्रम् तं सच्चं, मम भाया पुण अलियवाइत्ति । इमं च सोच्चा तुट्ठो राया चिंतिउं पयट्टो-'अहो अज्जवि एरिसा सच्चवाइणो दीसंति जे नियसहोयरसिरीविणासेवि नियमज्जायं न चयंति, ता मंडिज्जइ एवंविहेहिं कलिकालेऽवि भूमिमंडलं ति परिभाविऊण आहूया निज्जामगा, सरोसं तज्जिया य, जहा-'रे दुरायारा! जै कहवि अमुणियपरमत्थेणं मम वणिएण तहाविहं जंपियं ता किं वयणछलमत्तेणवि अणेगभंडभरियबोहित्थं घेत्तुं उव्त्त्त्थिया?|' एवमाईहिं वयणेहिं निब्मच्छिऊण किंचि दाऊण निद्धाडिया, दव्वसारंपि समप्पियं सच्चसेट्ठिस्स । बलदेवोऽवि भणिओ-'मा पुण एवं करेज्जासु', इय अलियवयणपरिहारकारिणो इह भवेऽवि ज्ञ्न्पुज्जा। हुति नरा परलोए लीलाए जंति निव्वाणं ॥1॥ ई बीयमणुव्वयं तत्सत्यम्, मम भ्राता पुनः अलीकवादी' इति । इदं च श्रुत्वा तुष्टः राजा चिन्तयितुं प्रवृत्तवान् 'अहो! अद्याऽपि एतादृशाः सत्यवादिनः दृश्यन्ते ये निजसहोदरश्रीविनाशेऽपि निजमर्यादां न त्यजन्ति, ततः मण्ड्यते एवंविधैः कलिकालेऽपि भूमिमण्डलम्' इति परिभाव्य आहूताः निर्यामकाः, सरोषं तर्जिताः च यथा 'रे दुराचाराः! यदि कथमपि अज्ञातपरमार्थेन मम वणिजा तथाविधं जल्पितं ततः किं वचनछलमात्रेणाऽपि अनेकभाण्डभृतनौकां ग्रहीतुम् उपस्थिताः? / ' एवमादिभिः वचनैः निर्भर्त्य किञ्चिद् दत्वा निर्धाटिताः, द्रव्यसारमपि समर्पितं सत्यश्रेष्ठिने । बलदेवः अपि भणितः 'मा पुनः एवं करिष्यध्वं इति अलिकवचनपरिहारकारिणः इहभवेऽपि जनपूज्याः । भवन्ति नराः परलोके लीलया यान्ति निर्वाणम् । / 1 / / इति द्वितीयमणुव्रतम् । / मारो भाई असत्यवादी छे." आ प्रमाणे सांभळीने तुष्टमान थयेलो राजा विचार करवा लाग्यो के-"अहो! आज पण आवा सत्यवादी देखाय छे, के जेओ पोताना भाईनी लक्ष्मीनो नाश थाय तो पण पोतानी मर्यादाने छोडता नथी, तेथी करीने आवा प्रकारना पुरुषोए करीने ज आ कळिकाळने विषे पण भूमितळ शोभे छे." एम विचारीने राजाए ते खलासीओने बोलाव्या, अने क्रोधथी तेमनी तर्जना करीने कह्युं के-"अरे दुराचारी! जो के कोई पण प्रकारे परमार्थ जाण्या विना मने ते वणिके ते प्रकारे (तमारा पक्षनुं सत्य) कह्युं che, to पण तमे मात्र वचनना छळवडे करीने ज अनेक करियाणाथी भरेला वहाणने ग्रहण करवा (छीनवी लेवा) शुं तैयार थया छो?' आवा वचनोवडे तेमनो तिरस्कार करीने कंईक (थोडुं द्रव्य) आपीने काढी मूक्या, अने सर्व अमूल्य द्रव्य सत्य श्रेष्ठीने सोंप्युं. तथा बळदेवने पण कह्युं के-"फरीथी आवुं न करीश.' आ प्रमाणे असत्य वचननो त्याग करनार पुरुषो आ भवमां पण लोकपूज्य थाय छे, अने परलोकमां सीमा परीने भोक्षे य छे.(1) आ प्रमाणे बीजुं अणुव्रत कह्युं.
Page #232
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1297 भणियं बीयमणुव्वयमेत्तो तैयं अदत्तदाणवयं । साहिज्जइ सयलाणत्थसत्थनित्थारणसमत्थं । / 2 / / तं पुण दुविहमदत्तं थूलं सुहुमं च तत्थ सुहुममिणं । तरुछायाठाणाई अणणुन्नायं भयंतस्स । / 3 / / ऐसंकिलेसपभवं जं निवदंडारिहं च तं थलं । सच्चित्ताइतिभेयं थूले गिहिणो हवै नियमो ॥4॥ एत्थ उ अप्पडिवन्ने जे दोसा ते जणेऽवि सुप्सिद्धा। वह-बंध-तरुल्लंबण-सिरच्छेयाई चोराणं । / 5 / / भणितं द्वितीयमणुव्रतम् इतः तृतीयं अद्त्ताऽऽदान्व्र्त्म्। कथ्यते सकलाऽनर्थसार्थनिस्तारणसमर्थम् । / 2 / / तत्पुनः द्विविधमदत्तं स्थूलं सूक्ष्मं च तत्र सूक्ष्ममिदम् । तरुच्छायास्थानादिः अननुज्ञातं भजमानस्य । / 3 / / अतिसङ्क्लेशप्रभवं यन्नृपदण्डाऽर्हम् च तत्स्थूलम् । सचित्तादित्रिभेदं स्थूले गृहिणः भवति नियमः । / 4 / / अत्र तु अप्रतिपन्ने ये दोषाः ते जनेऽपि सुप्र्सिद्धाः। वध-बन्ध-तरुलम्बन-शिरच्छेदादिः चौराणाम् । / 5 / / हवे त्रीजुं व्रत अदत्तादान कहेवाय छे. ते समग्र अनर्थना समूहने दूर करवामां samartha che. (2) te adatta be प्रकारनुं छे : स्थूळ अने सूक्ष्म. तेमां सूक्ष्म आ प्रमाणे छे :- वृक्षनी छायामां बेसवुं विगेरे साधुने अनुशा भाषेतुं नथी, (3) तथा जे अति संक्लेशने उत्पन्न करनारुं अने राजाना दंडने लायक होय ते स्थूळ अदत्त सचित्तादिक त्रण प्रकारनुं छे. तेमां स्थूळ अदत्तने विषे गृहस्थीओने नियम होय छे. (4) आ व्रत ग्रहण न करवाथी जे दोषो थाय छे ते लोकमां पण चोरने वध, बंध, वृक्ष पर लटकाववुं ane bhastano che vire suprasiddha 4 cha. (5) 1. sathita, athita sane mizra.
Page #233
--------------------------------------------------------------------------
________________ 1298 श्रीमहावीरचरित्रम् पडिवन्नेऽविहु एत्थं भवभयभीरुत्तणं privhNto। सुस्सड्ढो ऐयारे पंच इमे वज्जइ सयावि ॥6॥ चोरोवणीयगहणं तक्करजोगं विरुद्धरज्जगमं । कूडतुलकूडमाणं तप्पडिरूवं च ववहारं । / 7 / / चोरिक्काउ विरत्ता कहंपि चोरेहिं स्ण्पुत्तावि। वसुदत्तोव्व न पावंति आवइं सुइसमायारा ॥8॥ गोयमसामिणा भणियं-'भयवं! को एस व्सुद्त्तो?|' जयगुरुणा कहियं-अव्वक्खित्तचित्तो निसामेसु, वसंतपुरे नयरे वसुदेवो नाम इब्भो, तस्स य वसुमित्ता नाम भारिया, तीसे य प्रतिपन्ने अपि खलु अत्र भवभयभीरुत्वं परिवहन् । सुश्राद्धः अतिचारान् पञ्च इमान् वर्जयति सदापि । / 6 / / चौरोपनीतग्रहणम्, तस्करयोगम्, विरुद्धराज्यगमम् । कूटतुलकूटमानम्, तत्प्रतिरूपं च व्यवहारम् । / 7 / / चौर्याद्विरक्ताः कथमपि चौरैः सम्प्रयुक्ताः अपि । वसुदत्तः इव न प्राप्नुवन्ति आपदं शुचिसमाचाराः । / 8 / / गौतमस्वामिना भणितं 'भगवन्! कः एषः वासुद्त्त्ः?|' जगद्गुरुणा कथितं 'अव्याक्षिप्तचित्तः निश्रुणु, वसन्तपुरे नगरे वसुदेवः नामकः इभ्यः, तस्य च वसुमित्रा नाम्नी भार्या, तस्याः च अपत्यं न आ व्रत अंगीकार कर्या छतां पण संसारना भयथी बीकणपणाने धारण करता उत्तम श्रावके आ पांच मातयारी सहा वर्डपाना छ :- (7) 1 चोरे आणेली वस्तु ग्रहण करवी, 2 चोरने चोरी करवा जवानी प्रेरणा करवी, 3 विरुद्ध राज्यमां जवुं, 4 खोटा वजन तथा माप करवा, अने 5 घी विगेरे एक वस्तुमां तेवी बीजी हलकी वस्तु भेळवीने वेपा2 42वी. (7) चोरीथी परामुख थयेला लोको कोई पण प्रकारे चोरनी साथे मळेला होय तो पण पवित्र आचारवाळा तेओ सुत्तनी म मात्तिने पामता नथी.' (8) आ प्रमाणे सांभळी गौतमस्वामीए पूछ्युं के-"हे भगवन! ते वसुदत्त कोण हतो! जगद्गुरुए कह्युं- स्थिर चित्तवडे सांभळो. वसंतपुर नगरमां वसुदेव नामे श्रेष्ठी रहेतो हतो. तेने वसुमित्रा नामनी भार्या हती. तेणीने
Page #234
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1299 अवच्चं न होइ। तओ सा चिंतेइ-जै अवच्चस्स कारणे एस मम भत्ता अन्नं परिणिस्सइ ता अहं गेहस्स असामिणी, अह अच्चंतनिब्भराणुरागरंजियमणो अन्नं न परिणेइ, तत्थ य मरणपज्जवसाणयाए एयस्स नरवरदाइदाईहिं हीरंते गेहसारे सविसेसं असामिणी चेव । अओ जै कहवि मम पुत्तो हवै ता सोहणं संपज्जइ, इमेण य अभिप्पाएणं सा अणवरयं देवयाणं उववाइयसयाणि पयच्छइ मंततंतवाइजणं चापुच्छि। इओ य सोहम्मे कप्पे अरुणाभविमाणे महिड्डिओ विज्जुप्पभो नाम देवो, सो य पच्चासन्नचवणसमयत्तणेण अत्तणो पयैविवज्जासं पेच्छिऊण वक्खित्तचित्तो भयसंभंतो परिचिंतेइ कह रयणनियरउग्गाढपीढियादढनिबद्धमूलोऽवि । निच्चावट्ठियरूवोवि कप्परुक्खो पकंपेइ? ॥1॥ भ्व्ति। ततः सा चिन्तयति 'यदि अपत्यस्य कारणेन एषः मम भर्ता अन्यां परिणेष्यति तदा अहं गृहस्य अस्वामिनी, अथ अत्यन्तनिर्भराऽनुरागरञ्जितमनाः अन्यां न परिणयति, तत्र च मरणपर्यावसानया एतस्य नरवर-दायादैः ह्रियमाणे गृहसारे सविशेषम् अस्वामिनी एव । अतः यदि कथमपि मम पुत्रः भवति तदा शोभनं स्म्प्द्य्ते। अनेन च अभिप्रायेण सा अनवरतं देवतानाम् उपयाचितशतानि प्रयच्छति मन्त्र-तन्त्रवादिजनं च आपृच्छ्ति। इतश्च सौधर्मे कल्पे अरुणाभविमाने महर्द्धिकः विद्युत्प्रभः नामकः देवः । सश्च प्रत्यासन्नच्यवनसमयत्वेन आत्मनः प्रकृतिविपर्यासं प्रेक्ष्य व्याक्षिप्तचित्तः भयसम्भ्रान्तः परिचिन्तयति ___ कथं रत्ननिकरोद्गाढपीठिकादृढनिबद्धमूलः अपि। नित्याऽवस्थितरूपः अपि कल्पवृक्षः प्रकम्पते? / / 1 / / कांइ पण संतान नहोतुं, तेथी तेणीए विचार्युं के जो संततिने कारणे आ मारा भर बीजी स्त्रीने परणशे तो हुं घरनी स्वामिनी नहीं रहुं, अने जो मारा परना अत्यंत गाढ अनुरागवडे मनमां रंजित थवाथी बीजी स्त्री नहीं परणे, तो तेना मरणने छेडे राजा अने पित्राई विगेरे घरनो सार लई जशे तो हुं विशेष करीने अस्वामिनी ज थईश; तेथी जो कोई पण प्रकारे मने पुत्र थाय तो सारुं थाय.' आवा प्रकारना अभिप्राय करीने ते वसुमित्रा हंमेशां देवताओनी सेंकडो मानताओ करे छे, अने मंत्र, तंत्रने जाणनार माणसने पूछे छे. हवे आ अवसरे सौधर्म कल्पमां अरूणाभ विमानमां महद्धिक विद्यु--भ नामनो देव हतो. ते पोतानो अवनकाळ नजीक होवाथी पोतानी प्रकृतिनो फेरफार जोईने व्याकुळ चित्तवाळो अने भयभ्रांत थईने विचारवा लाग्यो के आ कल्पवृक्षनुं मूळ (थड) रत्नना समूहवडे बनावेली गाढ पीठिकाथी दढ बंधायेलुं छे अने आ वृक्ष निरंतर स्थि235वाणो छ, छत म छ? (1)
Page #235
--------------------------------------------------------------------------
________________ 1300 श्रीमहावीरचरित्रम सुंदरमंदारतरुप्पसूयमालाऽमिलाणपुव्वावि । कारणविरहेऽवि कहं पमिलायै संपयं सहसा? ॥2॥ कह जच्चकंचणुड्डामरोऽवि देहस्स क्ण्तिप्ब्भारो। ताविच्छगुच्छसंछाइयव्व मालिन्नमुव्वहै । / 3 / / कह वा भुयंगनिम्मोयनिम्मलाइंपि देव्दूसाइण्। कज्जलजलधोयाणिव ऐकसिणाइं विभाविंति? ॥4॥ कह वा मम नयणजुयं सभावओ च्चिय निमेसपरिहीणं । देवत्तविरुद्धेवि हु निमीलणुम्मीलणे कुणै? ॥5॥ सुन्द्र्म्न्दार्त्रुप्र्सूत्मालाऽम्लान्पूर्वाऽपि। कारणविरहेऽपि कथं प्रम्लायति साम्प्रतं सहसा? / / 2 / / कथं जात्यकाञ्चनोद्भटोऽपि देहस्य कान्तिप्राग्भारः । तापिच्छगुच्छसंछादितः इव मालिन्यमुद्वहति? / / 3 / / कथं वा भुजङ्गनिर्मोकनिर्मलानि अपि देवदूष्यानि । कज्जलजलधौतानि इव अतिकृष्णानि विभावयन्ति । / 4 / / कथं वा मम नयनयुगलं स्वभावतः एव निमेषपरिहीणम् । देवत्वविरुद्धेऽपि खलु निमिलोन्मिलनं करोति? / / 5 / / सुंदर मंदार वृक्षना पुष्पनी माळा पूर्वे कोई वखत करमाइ न होती, छतां कारण विना पण हमणा एकदम म 42भाउ ? (2) जातिवंत सुवर्ण जेवो देदीप्यमान शरीरनी कांतिनो समूह तमालवृक्षना गुच्छाथी जाणे ढंकायो होय तेम भसिनताने म्धा25॥ 43 छ? (3) सर्पनी कांचळी जेवा उज्वळ देवदूष्य वस्त्रो काजळना जळथी जाणे धोया होय तेम अत्यंत काळा केम देखाय छ? (4) मारा बे नेत्रो स्वभावथी ज निमेष रहित छे, ते हमणां देवपणामां विरुद्ध एवुं मींचावुं अने उघाडवुं केम 52 छ? (5)
Page #236
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः कह अंतरंतरा पेच्छणाइवक्खित्तचित्तमवि पावा । लद्धावसरच्चिय वेरिणिव्व विद्दवै मं निद्दं ? / / 6 / / अच्चंतपेमपरवसचित्तोऽवि हु परियणो कहमियाणि । कैवयदिणदिट्ठो इव न वयणमभिनंदए मज्झ ? / / 7 / / ता सव्वहा न कुसलं तक्केमि अहं सजीवियव्वस्स । कल्लाणकारिणो जेण होंति न कयाइ उप्पाया । / 8 / / इय एवंविहचिंतासंताणुप्पन्नतिव्वपरितावो । कप्पद्दुमोव्व वणदवपलीविओ भाइ सो तियसो । / 9 / / एवं जाव सोगपमिलाणणो सिंघासणगओ अच्छइ ताव तस्स चेव पियमित्तो कथम् अन्तराऽन्तरा प्रेक्षणादिव्याक्षिप्तचित्तमपि पापा । लब्धाऽवसरा एव वैरिणी इव विद्रवति मां निद्रा ? ॥6॥ 1301 अत्यन्तप्रेमपरवशचित्तः अपि खलु परिजनः कथमिदानीम् । कतिपयदिनदृष्टः इव न वचनम् अभिनन्दति मम ? ॥ 7 ॥ ततः सर्वथा न कुशलं तर्कयामि अहं स्वजीवितव्यस्य । कल्याणकारिणः येन भवन्ति न कदाचिद् उत्पाताः । / 8 / / इति एवंविधचिन्तासन्तानोत्पन्नतीव्रपरितापः । कल्पद्रुमः इव वनदवप्रदीपितः भाति सः त्रिदशः । / 9 / / एवं यावत् शोकप्रम्लानाऽऽननः सिंहासनगतः आस्ते तावत्तस्यैव प्रियमित्रं, कनकप्रभः नामकः मारुं चित्त नाटक विगेरेमां व्यग्र छे, छतां वैरिणीनी जेम पापी निद्रा वच्चे वच्चे अवसर पामीने केम मने उपद्रव रे छे ? (5) अत्यंत प्रेमवडे परवश चित्तवाळो पण सर्व परिवार जाणे के थोडा दिवसमां जोयेलो होय तेम हमणां मारा वयनने प्रेम वजाएआतो (मानतो) नथी ? (9) तेथी करीने हुं मारा जीवितनुं सर्वथा कुशळ जाणतो नथी, केमके उत्पातो कदापि कल्याणकारक न ज होय.' (8) आ प्रमाणे चिंतानी परंपराथी तेने तीव्र संताप उत्पन्न थयो अने तेथी करीने ते देव दावानळथी बळी गयेला कल्पवृक्षनी जेवो झांखो देखावा लाग्यो. (9) आ प्रमाणे शोकथी ग्लानि पामेला मुखवाळो ते जेटलामां सिंहासन पर बेठो हतो तेवामां तेनो प्रिय मित्र
Page #237
--------------------------------------------------------------------------
________________ 1302 श्रीमहावीरचरित्रम कणगप्पभो नाम देवो समागओ तं pesN। तं च तहट्ठियं दद्वण चिंतियमणेण-'कहं अज्ज पियमित्तो सुण्णचित्तलक्खोव्व लक्खीयै?, जओ अन्नवेलासु दूराओ च्चिय मं आगच्छमाणं पलोइऊण सायरं सप्पणयं पढमालावासणप्पणामाइणा अभिणंदन्तो, संपयं पुण समीवमुवगर्यपि न पच्चभिजाणइ । ता नूणं कारणेण होयव्वं ति विभाविऊण भणिओ अणेण-'भो विज्जुप्पभ! किं चिण्तिज्जि?|' उड्डमवलोइऊण जंपियं विज्जुप्पभेण-'भो वरमित्त! कणगप्पभ इओ एहि, इमं च आसणमलंकारेहित्ति वुत्ते उवविट्ठो एसो, पुच्छिओ य अणेण वेमणस्सयाकारणं, कहिओ य विज्जुप्पभेण स निय्य्वुत्त्ण्तो। तओ कणगप्पभेण भणियं-'पियमित्त! सव्वहा न सुंदरमेयं, ता एहि तित्थगरस्स पुच्छामो, कहिं एत्तो तुह चुयस्स उप्पत्ती भविस्सइत्ति । विज्जुप्पभेण भणियं-'एवं हौ|' तओ गया विदेहखेत्ते, वंदिओ तित्थगरो, सविणयं पच्छिओ य, जहा-'भयवं! कत्थ अहं उववज्जिस्सामि? / ' भयवया भणियं-'वसंतपुरे नयरे वसुदेवस्स देवः समागतः तं प्रदेशम् । तं च तथास्थितं दृष्ट्वा चिन्तितमनेन 'कथम् अद्य प्रियमित्रं शून्यचित्तलक्षः इव लक्ष्यते? यतः अन्यवेलासु दूरादेव माम् आगच्छन्तं प्रलोक्य सादरं सप्रणयं प्रथमाऽऽलापाऽऽसनार्पणाऽऽदिना अभिनन्दन्, साम्प्रतं पुनः समीपमुपगतमपि न प्रत्यभिजानाति । तस्मान्नूनं कारणेन भवितव्यम् इति विभाव्य भणितः अनेन 'भोः विद्युत्प्रभ! किं चिन्त्य्ते?|' उर्ध्वमवलोक्य जल्पितं विद्युत्प्रभेण 'भोः वरमित्र! कनकप्रभ अत्र एहि, इदं चाऽऽसनम् अलङ्कुरु' इत्युक्ते उपविष्टः एषः, पृष्टश्चाऽनेन विमनस्कताकारणम्, कथितः च विद्युत्प्रभेण सः निज्वृत्तान्त्ः। ततः कनकप्रभेण भणितं 'प्रियमित्र! सर्वथा न सुन्दरमेतत्, ततः एहि, तीर्थकरस्य पृच्छावः, कुत्र इतः तव च्युतस्य उत्पत्तिः भ्विस्स्य्ति। विद्युत्प्रभेन भणितं 'एवं भ्व्तु|' ततः गतौ विदेहक्षेत्रे, वन्दितः तीर्थकरः, सविनयं पृष्टश्च यथा 'भगवन्! कुत्राऽहम् उत्पत्स्ये?' भगवता भणितं 'वसन्तपुरे नगरे वसुदेवस्य वणिजः कनकप्रभ नामनो देव ते प्रदेशमां आव्यो. तेने तेवा प्रकारे रहेलो जोईने तेणे विचार्युं के-"केम आजे प्रिय मित्र शून्य चित्तवाळो देखाय छे? कारण के बीजे वखते तो दूरथी ज मने आवतो जोईने आदर सहित अने प्रेम सहित प्रथमथी ज बोलावी, आसन आपी, प्रणामादिक करी आनंद पामतो हतो. आज तो पासे गया छतां पण मने ओळखतो पण नथी. तो खरेखर कांईक कारण होवुं जोईए.' आ प्रमाणे विचारीने तेणे कह्युं के ऽविद्युत्प्रम! तुं शुं वियारे छ?' ते समणी ङिज् d विधुत्प्रभ यु 3-3 श्रेष्ठ मित्र! उनम! मी भाव. आ आसनने शोभाव.' आ प्रमाणे तेणे कह्युं त्यारे ते बेठो अने तेणे खराब मन थवानुं कारण पूछ्युं. त्यारे विद्यु--भे पोतानो वृतांत कह्यो. ते सांभळी कनकप्रभे कह्युं के-"हे प्रिय मित्र! आ लक्षणो सर्वथा प्रकारे सारा नथी, तेथी चाल आपणे तीर्थकरने पूछीए के अहींथी आवीने तारी क्यां उत्पत्ति थशे?" विद्यु--भे कह्युं "एम हो. पछी ते बन्ने महाविदेह क्षेत्रमां गया. तीर्थकरने वंदना करीने विनय सहित पूछ्युं के-"हे भगवन! क्यां उत्पन्न थईश?" भगवाने कह्युं " वसंतपुर नगरमां वसुदेव नामना वणिकनी वसुमित्रा नामनी भार्यानी कुक्षिमां तुं
Page #238
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1303 वणिणो वसुमित्ताए भारियाए गब्भंमि पुत्तो तुमे पाउब्भ्विस्स्सि|' एवं च निसामिऊण जहागयं पडिनियत्तो विज्जुप्प्भो। अन्नंमि य दिवसे सिद्धपुत्तरूवं विउव्विऊण अवयरिओ वसुदेवगिहे, साइसओत्ति कलिऊण अब्भुट्ठिओ वसुमित्ताए, पुट्ठो य-'भो महाभाग! जाणासि तुमं मम पुत्तो भविस्सइ न व्त्ति?|' देवेण भणियं-'जै तं पव्वयंतं न वारेसि अहं तहा करेमि जहा ते पुत्तो होइत्ति । प्द्दिस्सुय्म्न्नाए। अह कवडेण मंडलग्गपूयापुरस्सरं महया वित्थरेण देवयापूयं काऊण देवो भणइ-'भद्दे! अमुगंमि दियहे विसिट्ठसुमिणसूइओ पुत्तो ते गब्भे आयाही|' तीए भणियं-'तुम्ह पसाएण एवं हौ|' देवो ऐंसणमुवगओ, अवरंमि य वासरे सो चविऊण उप्पण्णो तीसे गब्भे, जाओ कालक्कमेण, कयं वद्धावणयं, पइट्ठियं से वसुदत्तोत्ति नामं, उचियसमए य गाहिओ कलाकोसल्लं, नीओ य एगया साहूण समीवे, कहिओ य तेहिं दुवालसवयसणाहो सावगधम्मो, पुव्वभवजिणवयणाणुरागरत्तत्तणेण य परिणओ एयस्स, वसुमित्रायाः भार्यायाः गर्भे पुत्रः त्वं प्रादुर्भविष्यसि । एवं च निःशम्य यथाऽगतं प्रतिनिवृत्तः विद्युत्प्रभः । अन्यस्मिन् च दिवसे सिद्धपुत्ररूपं विकुळ अवतीर्णः वसुदेवगृहे, सातिशयः इति कलयित्वा अभ्युत्थितः वसुमित्रया, पृष्टश्च भोः महाभाग! जानासि त्वं मम पुत्रः भविष्यति न वेति?|' देवेन भणितं 'यदि तं प्रव्रजन् न वारयसि अहं तथा करोमि यथा ते पुत्रः भ्विस्स्य्ति|' prtishrutmnyaa| अथ कपटेन मण्डलाग्रपूजापुरस्सरं महता विस्तरेण देवतापूजां कृत्वा देवः भणति 'भद्रे! अमुके दिवसे विशिष्टस्वप्नसूचितः पुत्रः तव गर्भे आयास्य्ति|' तया भणितं 'तव प्रसादेन एवं भ्व्तु|' देवः adrshnmupgtH। अपरे च वासरे सः च्युत्वा उत्पन्नः तस्याः गर्भे, जातः कालक्रमेण, कृतं वर्धापनकम्, प्रतिष्ठितं तस्य वसुदत्तः इति नाम, उचितसमये च ग्राहितः कलाकौशल्यम्, नीतश्च एकदा साधूनां समीपे, कथितश्च तैः द्वादशव्रतसनाथः श्रावकधर्मः, पूर्वभवजिनवचनाऽनुरागरक्तत्वेन च परिणतः एत्स्य्। ततः प्रतिपन्नः पुत्रपणे उत्पन्न थईश.' आ प्रमाणे सांभळीने विद्युभ जेम आव्यो हतो तेम पाछो पोताने स्थाने गयो. बीजे दिवसे ते सिद्धपुत्रनुं रूप विकर्वीने वसुदेवने घेर आव्यो. "A कोईक अतिशयवाळा छे.' एम जाणीने वसुमित्रा तेनी सन्मुख ऊभी थई. तेने आदरथी पूछ्युं के-हे महाभाग्यवान! तमे जाणो छो के मारे पुत्र थशे के नहीं?" देवे कह्युं-"जो तुं ते पुत्रने प्रवज्या लेतां निवारे नहीं, तो हुं ते प्रकारे करुं के जेथी तने पुत्र थाय.' तेणीए ते वात कबूल करी त्यारे कपटथी ते देवे मंडळ पूरी, अग्रपूजापूर्वक मोटा विस्तारथी देवतानुं पूजन करीने कह्युं के-"हे भद्र! अमुक दिवसे उत्तम स्वप्नथी सूचित थयेलो पुत्र तारा गर्भमां आवशे." तेणीए कह्युं- तमारा प्रसादथी एम थाओ." पछी देव अदश्य थयो. पछी कोईक दिवसे ते देव आवीने तेणीना गर्भमां उत्पन्न थयो. काळ पूर्ण थये जन्म थयो. तेनी वधामणी करी तथा तेनुं वसुदत्त नाम पाड्युं. उचित समये तेने कळानी कुशळता ग्रहण करावी. एकदा तेनो पिता तेने साधुनी समीपे लई गयो. साधुए तेने बार व्रत सहित श्रावक धर्म कह्यो. ते तेने पूर्वभवमां तीर्थकरना वचन उपर अनुराग ने आसक्तपणुं होवाथी रुच्यो; तेथी तेणे भावपूर्वक अंगीकार कर्यो, बारे व्रतो ग्रहण कर्या अने
Page #239
--------------------------------------------------------------------------
________________ 1304 श्रीमहावीरचरित्रम तओ पडिवण्णो भावसारं तेण, गहियाणि य दुवालसवि वयाइं, परिपालेइ य निरियाराइण्। अन्नया य सविसेसजायधम्मवासणाविसेसेण तेण पुच्छिया साहुणो मुणिधम्मं, कहिओ य तेहिं । कहं चिय? पंच उ महव्वयाइं गुत्तीओ तिन्नि पंच स्मीइओ। सीलंगसहस्साइं अट्ठारस निरइयाराइं । / 1 / / छुहतण्हापमुहपरीसहा य बावीस बाढदुब्बिसहा । विणओ य चउब्भेओ अणिययवासो य मुत्ती य । / 2 / / पिंडविसुद्धी सुत्तत्थचिंतणं गुरुकुले सया वासो। अणवरयं तवचरणमि उज्जमो कोहचाओ य । / 3 / / गामकुलाइसु पडिबंधवज्जणं उत्तरोत्तरगुणेसु । अब्भुज्जमो य निच्चं बाढं संसारनिव्वेओ । / 4 / / भावसारं तेन, गृहीतानि च द्वादश व्रतानि, परिपालयति च निरतिचाराणि । अन्यदा च सविशेषजातधर्मवासनाविशेषेण तेन पृष्टाः साधवः मुनिधर्मम्, कथितश्च तैः। कथमेव? - पञ्च तु महाव्रतानि गुप्तयः तिस्रः पञ्च स्मित्य्ः। शीलाङ्गसहस्राणि अष्टादश निरतिचाराणि । / 1 / / क्षुधा-तृषाप्रमुखपरिषहाः च द्वाविंशतिः baaddhdurvishaaH| विनयश्च चतुर्भेदः अनियतवासश्च मुक्तिश्च । / 2 / / पिण्डविशुद्धिः सूत्राऽर्थचिन्तनम् गुरुकुले सदा वास्ः। अनवरतं तपश्चरणे उद्यमः क्रोधत्यागश्च । / 3 / / ग्रामकुलाऽऽदिषु प्रतिबन्धवर्जनम् उत्तरोत्तर गुणेषु । अभ्युद्यमः च नित्यं बाढं संसारनिर्वेदः । / 4 / / ते अतिचार रहितपणे पाळवा लाग्यो. एकदा विशेष धर्मनी वासना विशेष करीने उत्पन्न थवाथी तेणे साधुनी पासे मुनिधर्म पूछ्यो. त्यारे तेमणे आ प्रमाणे ते धर्म कह्यो : पांय महात, ए गुप्ति, पांय समिति, मतियार सहित DhA2 42 shaad॥25..., (1) अत्यंत दुःखे करीने सहन थई शके तेवा सुधा, तृष्णा विगेरे बावीश परीषहो, चार प्रकारनो विनय, अनियमित पास, मसोम... (2) / पिंडविशुद्धि, सूत्र भने अर्थन थितवन, सहा गुरुकुणमा स, निरंतर ta5.श्ययभी ङ्धम, धनी त्या..., (3) गाम अने कुळ विगेरेने विषे प्रतिबंधनो त्याग, निरंतर उत्तरोत्तर गुण उपार्जन करवामां उद्यम, अत्यंत संसार. 652 निवे: (21)..., (4)
Page #240
--------------------------------------------------------------------------
________________ 1305 अष्टमः प्रस्तावः जहठियजिणमग्गपरूवणा य सत्तेसु करुणभावो y। करणाण निग्गहो तह सतत्तपरिभावणं निच्चं । / 5 / / इय आजम्मं सुंदर! सुणिउं धम्मस्स (मुणिधम्मसमग्ग)साहणविहाणं । अच्चंतमपमत्तेहिं कीरमाणं सिवं देइ । / 6 / / एवं मुणीहिं कहिए स्ण्व्द्द्द्दिय्गाद्ध्ध्म्म्प्रिन्नामो। वसुदत्तो भणइ लहुं भयवं! मह देह पव्वज्जं । / 7 / / ताहे मुणीहिं भणियं जणणीजणगाणणुण्णवणपुव्वं । पव्वज्जापडिवत्ती जुज्जइ neva'NNahA काउं । / 8 / / यथास्थितजिनमार्गप्ररूपणा च सत्त्वेषु करुणभावश्च । करणानां निग्रहः तथा स्वतत्त्वपरिभावनं नित्यम् । / 5 / / इति आजन्म सुन्दर! श्रुत्वा धर्मस्य (मुनिधमसमग्र)साधनविधानम् । अत्यन्तमप्रमत्तैः क्रियमाणं शिवं दत्ते । / 6 / / एवं मुनिभिः कथिते स्ण्व्र्धित्गाद्ध्ध्र्म्प्रिन्नाम्ः। वसुदत्तः भणति लघुः भगवन्! मां देहि प्रव्रज्याम् । / 7 / / तदा मुनिभिः भणितं जननीजनकानामनुज्ञापनपूर्वम् । प्रव्रज्याप्रतिपत्तिः युज्यते नैवाऽन्यथा कर्तुम् । / 8 / / यथार्थ रीते जिनेश्वरना मार्गनी प्ररूपणा, सर्व प्राणीओ उपर दयाभाव, पांच इंद्रियोनो निग्रह तथा निरंतर मात्मतत्त्वना विय्॥29॥... (5) आ प्रमाणे सुंदर! साधुधर्मना साधननो विधि सांभळीने अत्यंत प्रमाद रहित करवाथी ते मोक्षपद आपे छ. (7) आ प्रमाणे मुनिए कह्युं त्यारे वसुदत्तनो धर्मपरिणाम अत्यंत वृद्धि पाम्यो; तेथी तेणे कह्युं के "हे भगवन! भने zA55 प्रन्या मापो.' (7) त्यारे मुनिए कह्युं के माता-पितानी अनुज्ञापूर्वक प्रव्रज्या ग्रहण करवी योग्य छे, अन्यथा ग्रहण करवी योग्य नथी; (8)
Page #241
--------------------------------------------------------------------------
________________ 1306 श्रीमहावीरचरित्रम् ता सकुडुंब मोयाविऊण दिक्खं पवज्जसु जवेण । सण्णाणफलमिमं चिय जं चाओ सव्वसंगस्स । / 9 / / एवं मुणीहिं वागरिए गओ सो अम्मापिऊण सगासे, कहिओ निय्चित्त्प्रिन्नामो। तेहिं भणियं-'पुत्त! भुत्तभोगो पव्वज्जं गिण्हेज्जासि, अणुव्वयाइणा सावगधम्मेण ताव अत्ताणं परिकम्मेसु । ' तओ सो तेसिं अप्पत्तियपरिहरणट्ठया साहूण समीवे पढंतो गिहत्थवित्तीए चेव अच्छइ, पव्वज्जागहणनिच्छएण जोव्वणत्थोऽवि नेच्छइ प्रिन्नेउण्। तं च तहाविहं पेच्छिऊण जणणीए भणिओ वसुदेवो-'एस पुत्तो तवस्सिजणसंसग्गीए वासियहियओ नावेक्खइ विसयपडिवत्तिं, न मन्नै दारपरिग्गहं, नायरै सरीरालंकरणं, ता पज्जत्तं धम्मियसेवाए, सव्वहा खिवसु एयं दुल्ललियगोंठ्ठीए, जै पुण तहाविहसंसग्गीए भावपरावत्ती जायित्ति। ततः स्वकुटुम्बं मोचयित्वा दीक्षां प्रपद्यस्व ज्वेन्। सज्ज्ञानफलमिदमेव यत्त्यागः सर्वसङ्गस्य । / 9 / / एवं मुनिभिः व्याकृते गतः सः अम्बापित्रोः सकाशम्, कथितः निजचित्तपरिणामः । तैः भणितं 'पुत्र! भुक्तभोगः प्रव्रज्यां ग्रहीष्यसि, अणुव्रतादिना श्रावकधर्मेण तावद् आत्मानं परिकर्मय (= नामसाधितधातु आज्ञ्यार्थ्)| ततः सः तयोः अप्रीतिपरिहरणार्थं साधूनां समीपं पठन् गृहस्थवृत्त्या एव आस्ते, प्रव्रज्याग्रहणनिश्चयेन यौवनस्थोऽपि नेच्छति प्रिन्न्न्तुम्। तं च तथाविधं प्रेक्ष्य जनन्या भणितः वसुदेवः 'एषः पुत्रः तपस्विजनसंसर्गेण वासितहृदयः नाऽपेक्षते विषयप्रतिपत्तिम्, न मन्यते दारापरिग्रहम, नाऽऽचरति शरीराऽलङ्करणम्, ततः पर्याप्तं धार्मिकसेवया, सर्वथा क्षिप एनं दुर्ललितगोष्ठ्यां, यदि पुनः तथाविधसंसर्या भावपरावृत्तिः जायेत' इति। प्रतिश्रुतमेतत् shresstthinaa। ततः ये वणिजः पुत्राः तेथी पोताना कुटुंबने समजावी तारी जातने छोडाव, छोडावीने शीध्रपणे तुं दीक्षा ग्रहण कर. सर्व संगनो त्या 42वो ते 4 saa2| शान- 3 ॥ .(6) आ प्रमाणे मुनिओए कह्युं त्यारे ते माता-पितानी पासे गयो अने पोताना चित्तनो परिणाम कह्यो. त्यारे तेमणे कह्युं के हे पुत्र! भोग भोगव्या पछी प्रवज्या ग्रहण करजे. त्यांसुधी हाल अणुव्रतादिक श्रावकधर्मवडे आत्माने पवित्र कर. ते सांभळीने ते तेमना अविश्वासने दूर करवा माटे साधुनी पासे भणतो गृहस्थपणे रह्यो. दीक्षा लेवानो निश्चय होवाथी यौवन अवस्थावाळो थया छतां पण ते परणवाने ईच्छतो नहोतो. तेने तेवा प्रकारनो जोईने माताए वसुदेवने कह्युं के "A पुत्र तपस्वी जनना संगने लीधे धर्मना परिणामवाळो थयो छे, तेथी विषयना अंगीकारनी अपेक्षा करतो नथी, स्त्रीने परणवानुं मानतो नथी अने शरीरनी शोभा करतो नथी; तेथी करीने धार्मिक जनोनी सेवाथी सर्युं. सर्वथा आने जुगारी लेवानी सोबतमां नांखो के जेथी कदाच तेवा प्रकारना संबंधने लीधे तेना भावनो फेरफार थाय.' आ वात श्रेष्ठीए अंगीकार करी. पछी जे वाणीयाना पुत्रो
Page #242
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1307 पडिस्सुयमेयं सेट्ठिणा । तओ जे वाणियगा पुत्ता समाणजाइवयविभवा ताण मज्झे मेलिओ एसो। ते य अच्चंतविसयगिद्धा दविणक्खयं कुणंता पियरेहिं सिक्खविज्जंतावि दुईतिंदियत्तणेण न तरंति नियत्तिउं, सगेहेसु य धणमलभमाणा चोरियं क्रेण्ति। अन्नया य मुसणनिमित्तेण पलोइयं तेहिं बहुधणधण्णसमिद्धं समिद्धजन्नजत्तागयतन्निवासिजणसमूहं विमुक्केक्कथेरीरक्खणं महेसरदत्तस्स मंदिरं । तओ विजणंति काऊण पयट्टा रयणीए तं मुसिउण्। सो य वसुदत्तो पुक्खरपत्तंपिव पंकत्तकलंकेण, सुसाहुव्व कुसीलसंसग्गेण न मणागंपि छिन्नो तेसिं कुसमायारेण, केवलं जणणिजणयाणुवित्तिमवलंबंतो रज्जुबद्धोव्व वसहो अमुणियपरमत्थो चेव पट्ठिओ तेसिमणुमग्गेणं । ते य सणियं सणियं तस्स महेसरदत्तस्स गिहे पविसमाणा वसुदत्तेण पुच्छिया-'भो किमेत्थ तुम्हे pvish?|' तेहिं भणियं-'भद्द! चोरियाए एत्थ पविसिस्सामो, सुसमाहियचरणवयणवावारो तुम एज्जाहि। तेण भणियं-'नाहमिहमागमिस्सामि कुणह जं समानजाति-वयोविभवाः तेषां मध्ये मेलितः एस्स्ः। ते च अत्यन्तविषयगृद्धाः द्रव्यक्षयं कुर्वन्तः पितृभ्यां शिक्षमाणाः अपि दुर्दान्तेन्द्रियत्वेन न शक्नुवन्ति निवर्तितुम्, स्वगृहेषु च धनम् अलभमानाः चौर्य कुर्वन्ति । अन्यदा च मोषणनिमित्तेन प्रलोकितं तैः बहुधन-धान्यसमृद्धं समृद्धयज्ञयात्रागततन्निवासिजनसमूह विमुक्तैकस्थविरारक्षणं महेश्वरदत्तस्य मन्दिरम् । ततः विजनमिति कृत्वा प्रवृत्ताः रजन्यां तद् मोषितुम् । सश्च वसुदत्तः पुष्करपत्रमिव पङ्कत्वकलङ्केन, सुसाधुरिव कुशीलसंसर्गेण न मनागपि स्पृष्टः तेषां कुसमाचारेण, केवलं जननी-जनकानुवृत्तिम् अवलम्बमानः रज्जुबद्धः इव वृषभः अज्ञातपरमार्थः एव प्रस्थितः तेषामनुमार्गेण । ते च शनैः शनैः तस्य महेश्वरदत्तस्य गृहे प्रविशन्तः वसुदत्तेन पृष्टाः 'भोः! किमत्र यूयं prvishth?|' तैः भणितं 'भद्र! चौर्यार्थम् अत्र प्रविशामः, सुसमाहितचरणवदनव्यापारः त्वं आग्च्छ्|' तेन भणितं 'nAhama'tra आगमिष्यामि, कुरुत यद् युष्माकं रोच्ते|' इति भणित्वा स्थितः सः जाति, वय अने वैभवमां समान हता तेमनी साथे आने मेळवी दीधो. तेओ अत्यंत विषयमां लुब्ध हता अने द्रव्यनो नाश करता हता. तेमने तेमना माता-पिता घणी रीते शिखामण आपता हता तो पण इंद्रियो दुद्दत होवाथी तेओ पाछा वळी शकता नहोता. पोताने घेर धन नहीं मळवाथी तेओ चोरी पण करता हता. एक दिवस तेओए चोरी करवा माटे विचार कर्यो त्यारे घणा धन अने धान्यथी भरेलुं महेश्वरदत्त श्रेष्ठीनुं घर जोयुं. ते वखते तेना घरना सर्व माणसो एक वृद्धाने घर सोंपी मोटी तीर्थयात्रा करवा नीकळी गया हता, तेथी निर्जन छे एम जाणीने रात्रिने समये ते घरमां चोरी करवा गया. ते वसुदत्त कादवना कलंकवडे कमळना पत्रनी जेम अने कुशीळियाना संगवडे सारा साधुनी जेम तेओना खराब आचारवडे जरा पण लींपायो न होतो. मात्र मातापितानी आज्ञानुं अवलंबन करतो दोरडाथी बांधेला वृषभनी जेम परमार्थने जाण्या विना ज तेमनी साथे चाल्यो हतो. पछी तेओ धीमे धीमे ते महेश्वरदत्तना घरमां प्रवेश करता हता ते वखते वसुदत्ते तेमने पूछ्युं के "तमे अहीं केम प्रवेश करो छो?" तेओए कह्युं के हे भद्र! अहीं चोरी करवाने माटे आपणे प्रवेश करीशुं, तेथी धीमा पगले
Page #243
--------------------------------------------------------------------------
________________ 1308 श्रीमहावीरचरित्रम् भे रोयि|' ई भणिऊण ठिओ सो बाहिं चेव । ते पविट्ठा भवणब्भंतरे, मुणिया य थेरीए, तओ सा पायवडणच्छलेण ते मुसंते ऽमा पुत्ता! एवं करेहित्ति भणंती मोरपिच्छतेण चलणेसु ल्ण्छेइ। वसुदत्तो पुण चिंतै पेच्छह अम्मापिऊण मूढत्तं । जं एवंविहदुस्सीलमज्झयारे खिवंतेहिं । / 1 / / नो तेहिं चिंतियमिमं जह पावजणस्स संगैवसेण । जायै गुणपरिहाणी पडंति विविहावयाओवि । / 2 / / सयमवि पावपओयणपसाहणब्भुज्जओ इमो जीवो। किं पुण कुमित्तसंजोगसंभवंतासुहसहावो । / 3 / / बहिः एव । ते प्रविष्टाः भवनाऽभ्यन्तरे, ज्ञाता च स्थविरया, ततः सा पादपतनच्छलेन तान् मुष्णतः 'मा पुत्राः एवं कुरुत' इति भणन्ती मयूरपिच्छेन चरणयोः lnychti। वसुदत्तः पुनः चिन्तयति-प्रेक्षस्व अम्बा-पित्रोः मूढत्वम् । यद् एवंविधदुःशीलमध्ये क्षिपद्भ्याम् । / 1 / / नो ताभ्यां चिन्तितमिदं यथा पापजनस्य सङ्गतिवशेन । जायते गुणपरिहाणिः पतन्ति विविधाऽऽपदः अपि । / 2 / / स्वयमपि पापप्रयोजनप्रसाधनाऽभ्युद्यतः अयं जीवः । किं पुनः कुमित्रसंयोगसम्भवदशुभस्वभावः । / 3 / / अने अवाज विना तुं चाल.' त्यारे ते बोल्यो के हुं त्यां नहीं आवुं. तमारी जेवी ईच्छा होय तेम तमे करो. एम कहीने ते बहार ज रह्यो अने तेओ ते घरनी अंदर पेठा. तेमने वृद्धाए जाण्या. त्यारे ते वृद्धा चोरी करता तेमना पगमां पडवाना बहानाथी "हे पुत्रो! तमे आम न करो' एम बोलीने मोरपींछवडे तेमना पगमां चित्न करवा दागी. अहीं वसुदत्त विचार करवा लाग्यो के-"अहो! माता-पितानुं मूढपणुं जुओ के आवा प्रकारना कुशीळियानी मध्ये नांखता तेमणे आटलो पण विचार न कर्यो के पापी जनोनी संगतिना वशथी गुणनी हानि थाय छे, अने विविध प्रकारनी आपदाओ प्राप्त थाय छे. (12) आ संसारी जीव पोते ज पापना कार्य साधवामां उद्यमी hoya ja che, to पछी कुमित्रना संयोगथी अशुभ स्वभाव उत्पन्न थाय मां शुं ? (3)
Page #244
--------------------------------------------------------------------------
________________ 1309 अष्टमः प्रस्तावः ता परिचएमि एए वच्चामि समंदिरंमि एत्ताहे। दुन्नयपरनरजोगे मरणंपि हु आवडै जेणं । / 4 / / अहवा गुरुवयणं लंघिऊण गेहंमि vccmaannss। संपज्जइ दुविणओ तम्हा जं होइ तं हौ । / 5 / / इति परिभाविंतस्स ते सयलं गेहसारं मुसिऊण नीहरिया मंदिराओ, गया उज्जाणे, विविहप्पयारेहिं कीलिउमारद्धा । वसुदत्तोऽवि गुरुवयणरज्जुसंदाणिओ अच्चंतविरागमुव्वहंतो तेसिमेव समीवे चित्त्त्थि। एत्यंतरे समुग्गयं मायंडमंडलं, विहडियं त्म्क्ण्द्द्ण्। सा य थेरी पाहुडं गहाय गया नरवैसमीवे, कहिओ सयलो जहावित्तो र्य्न्निविय्रो। राइणा bhaNiyaM'accaMtagaMbhIrayAe नयरस्स को वा कहिं वा न्ज्जिही?|' तीए भणियं-'देव! ते मए सव्वेऽवि तस्मात् परित्यजामि एतान् व्रजामि स्वमन्दिरे इदानीम् । दुआयपरनरयोगे मरणमपि खलु आपतति येन । / 4 / / अथवा गुरुवचनं लङ्घित्वा गृहे व्र्ज्त्ः। सम्पद्यते दुर्विनयः तस्माद् यद् भवति तद् भवतु । / 5 / / इति परिभावयतः ते सकलं गृहसारं मुषित्वा निहृताः मन्दिरात्, गता उद्याने, विविधप्रकारैः क्रीडितुमारब्धवन्तः । वसुदत्तोऽपि गुरुवचनरज्जुसन्दानितः, अत्यन्तविरागमुद्वहन् तेषामेव समीपं तिस्स्त्थ्ति। अत्रान्तरे समुद्गतं मार्तण्डमण्डलम्, विघटितं त्म्ःकान्न्द्द्म्। सा च स्थविरा प्राभृतं गृहीत्वा गता नरपतिसमीपम्, कथितः सकलः यथावृत्तः रजनीव्यतिकरः । राज्ञा भणितं 'अत्यन्तगम्भीरतया नगरस्य कः वा कुत्र वा ज्ञ्याय्ते?|' तया भणितं 'देव! ते मया सर्वेऽपि मयूरपिच्छेन पादयोः अकिताः आसते' तेथी हमणां आ लोकोनो त्याग करीने हुं मारे घेर जाउं, केमके अन्यायी माणसोना संबंधथी मरण पण भावी 5 छे. (4) अथवा तो ते माता-पिताना वचनने उल्लंघन करीने हुं हमणां घेर जैश, तो मारो अविनय कहेवाशे माटे 4 थवानुहोय ते म थामी. (5) आ प्रमाणे ते विचार करतो हतो तेटलामां तेओ घरनी बधी अमूल्य वस्तु चोरीने ते घरमांथी बहार नीकळ्या अने उद्यानमां गया. त्यां विविध प्रकारे क्रीडा करवा लाग्या. गुरु(माता-पिता)ना वचनरूपी दोरडाथी बंधायेल वसुदत्त पण अत्यंत वैराग्य सहित तेमनी समीपे रह्यो. आ अवसरे सूर्यमंडळ उदय पाम्युं. अंधकारनो समूह नाश पाम्यो. ते वृद्धा भेटशुं ग्रहण करीने राजानी पासे गई. तेणीए रात्रिनो सर्व वृत्तांत यथार्थ कह्यो. राजाए कह्युं "A अत्यंत मोटा नगरमां कोण क्यां हाथ लागे?" तेणीए कह्युं - "ते सर्व चोरोने में मोरपींछवडे
Page #245
--------------------------------------------------------------------------
________________ 1310 श्रीमहावीरचरित्रम् मऊरपिच्छेण पाएसु अंकिया अच्छंति त्ति वुत्ते राइणा आणत्ता सव्वत्थ पुरिसा, सुनिऊणं गवसंतेहि य तेहिं उज्जाणसंठिया दिट्ठा ते सव्वेऽवि, उवलक्खिया इंगियागारेहिं, उवणीया य नराहिवस्स । तेणावि वाहराविया थेरी। तीएवि वसुदत्तं विमोत्तूण अन्ने परिकहिया चोरत्तणेणंति । रन्ना भणियं-'कहमेसो चोरमंडलीमज्झगओऽवि न चोरो|' थेरी भणइ-'न चलणेसु ल्ण्छिओत्ति|' राइणा भणियं-'जै अदुट्ठो ता मुयह एयं । ' वसुदत्तो भणइ-'देव! कहमहं दुट्ठसंसग्गीएवि न दुट्ठो जं ममावि न कुणह निग्घ्ण्|' रन्ना कहियं-'भद्द! जै एयंपि जाणसि ता कीस दुट्ठसंसग्गिं मूलाओ च्चिय न उज्झेसि?| तेण भणियं-'देव! दिव्वं पुच्छह । ' एत्यंतरे मुणियजहावठ्ठियतव्वैयरेण भणियमेगेण पुरिसेण-'देव! एस पवज्जं पडिवज्जिउकामो भावपरावत्तिनिमित्तं अम्मापियरेहिं सिणेहाणुबंधकायरेहिं संपयं चेव दुल्ललियगोट्ठीए पक्खित्तो, ता तदणुरोहो चेव एयस्स अव्र्ज्झि|' एवं निसामिऊण इति उक्ते राज्ञा आज्ञप्ताः सर्वत्र पुरुषाः, सुनिपुणं गवेषमाणैः च तैः उद्यानसंस्थिताः दृष्टाः ते सर्वे अपि, उपलक्षिताः इङ्गिताऽऽकारैः, उपनीताः च नराधिपस्य । तेनाऽपि व्याहारिता स्थविरा । तयाऽपि वसुदत्तं विमुच्य अन्ये परिकथिताः चौर्त्वेन्। राज्ञा भणितं 'कथमेषः चौरमण्डलीमध्यगतोऽपि न चउर्ः|' स्थविरा भणति 'न चरणयोः लाञ्छितः' इति। राज्ञा भणितं 'यदि अदुष्टः तदा मुञ्च एत्म्|' वसुदत्तः भणति 'देव! कथमहं दुष्टसंसर्याऽपि न दुष्टः यद् ममाऽपि न करोषि निग्रहम् । ' राज्ञा कथितं 'भद्र! यदि एतदपि जानासि ततः कस्माद् दुष्टसंसर्ग मूलतः एव न उज्झसि? / ' तेन भणितं 'देव! दैवं पृच्छ्|' अत्रान्तरे ज्ञातयथावस्थिततद्व्यतिकरण भणितमेकेन पुरुषेण 'देव! एषः प्रव्रज्यां प्रतिपत्तुकामः भावपरावृत्तिनिमित्तं अम्बा-पितृभ्यां स्नेहाऽनुबन्धकातराभ्यां साम्प्रतमेव दुर्ललितगोष्ठ्यां प्रक्षिप्तः, ततः अनुरोधः एव एतस्य अप्राध्य्ते|' एवं निःशम्य नराधिपेन ताम्बूलादिदानेन सम्मान्य पगमां चिह्नवाळा कर्या छे. आ प्रमाणे तेणीए कह्युं त्यारे राजाए पोताना सेवकोने सर्वत्र जोवानी आज्ञा आपी. ते सांभळी ते सेवको सर्वत्र शोध करवा लाग्या. तेमां उद्यानमां रहेला तेमने सर्वेने दीठा अने इंगित आकारवडे तेमने ओळख्या. तेमने राजा पासे लई गया. तेणे पछी वृद्धाने बोलावी. तेणीए पण एक वसुदत्तने मूकीने बीजा सर्वने चोर कह्या. राजाए कह्युं "A चोरोना मंडळमां रह्या छतां पण केम चोर नथी?' वृद्धाए कह्युं-"तेना पगमां में चिह्न कर्युं नथी.' राजाए कह्युं-"जो ते दोष रहित होय तो तेने मूकी दो. वसुदत्ते कह्युं- हे देव! दुष्ट जनोना संसर्ग करीने पण हुं दोषवाळो केम न कहेवाउं के जेथी मारो पण निग्रह करता नथी?" राजाए कह्युं- हे भद्रा जो आटलुं पण तुं जाणे che to दुष्टना संसर्गनो मूळथी ज त्याग केम नथी करतो?" तेणे कह्युं- हे देव! मारा नसीबने पूछो.' आ अवसरे तेनो सर्व वृत्तांत यथार्थपणे जाणता एक पुरुषे कह्युं के-"हे देव! आ प्रव्रज्या लेवानी इच्छावाळो छे, तेनो भाव बदलाववा माटे तेना माता-पिताए स्नेहना अनुबंधने लीधे हमणां ज आ दुर्वलित मित्रोनी मळे नांख्यो छे, तेथी तेमने अनुसरवारूप ज आनो अपराध छे.' आ प्रमाणे सांभळीने राजाए तांबूल
Page #246
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1311 नराहिवेण तंबोलाइदाणेण सम्माणिऊण पेसिओ सगिहं, इयरे पुण दुक्खमारेण मारियत्ति । इओ य मुणिसमुचियविहारेण भवियपडिबोहमायरंता अप्पडिबद्धावि जिणाणाए पडिबद्धा, दुरणुचरतवचरणपज्जालियकम्मवणावि सव्वसत्तसुहकारया समोसढा विजयसिंहाभिहाणा सूरिन्नो। जाया य तिय-चउक्क-चच्चरेसु हरिसभरनिब्भरस्स जणस्स अवरोप्परमुल्लावा 'अहो! अहो! अगाहभवोहनिवडंतजन्तुगणजाणवत्ता, सिवसुहपसाहणासत्ता भयवंतो सुग्गहियनामधेज्जा सूरिणो इह स्मोस्रिया। तहाविहाणं नामसवणमेत्तंपि पावपब्भारपणासणसमत्थं, किं पुण वंदणनमंसणं?, अओ गच्छामो देवाणुप्पिया! तेसिं वंदणत्थं । ' एवं च सोच्चा गंतुं पयत्ता सूरिसमीवे नाय्र्या। सो य वसुदत्तो राइणा पेसिओ समाणो गओ निययगेहे, कहिओ जणणिजणगाण पुव्ववैयरो जहा तुम्ह कूडवच्छल्लेण अहं अज्ज अकयधम्मो चेव विणासिओ होतो, ता कीस सिणेहवच्छल्लेण अणत्थपत्थारीए संखिवह ज प्रेषितः स्वगृहम् । इतरे पुनः दुःखमारेण मारिताः। इतश्च मुनिसमुचितविहारेण भव्यप्रतिबोधमाचरन् अप्रतिबद्धोऽपि जिनाऽऽज्ञया प्रतिबद्धः दुरनुचरतपश्चरणप्रज्वालितकर्मवनोऽपि सर्वसत्त्वसुखकारकः समवसृतः विजयसिंहाऽभिधानः सूरिः । जाता च त्रिक-चतुष्क-चत्वरेषु हर्षभरनिर्भरस्य जनस्य अपराऽपरम् उल्लापः 'अहो! अगाधभवौघनिपतज्जन्तुगणयानपात्रः, शिवसुखप्रसाधनाऽऽसक्तः भगवान् सुगृहीतनामधेयः सूरिः इह समवसृतः । तथाविधानां नामश्रवणमात्रमपि पापप्राग्भारप्रणाशनसमर्थम्, किं पुनः वन्दन-नमनम्?, अतः गच्छामः देवानुप्रियाः! तस्य वन्दनार्थम् । एवं च श्रुत्वा गन्तुं प्रवृत्ताः सूरिसमीपं नागरकाः । सश्च वसुदत्तः राज्ञा प्रेषितः सन् गतः निजगृहे, कथितः जननी-जनकयोः पूर्वव्यतिकरः यथा 'युवयोः कूटवात्सल्येन अहमद्य अकृतधर्मः एव विनाशितः भवेत्, ततः कस्मात् स्नेहवात्सल्येन अनर्थसमूहे (अनर्थशय्यायां) संक्षिपथः यन्न विगेरे आपीने तेनुं सन्मान करी तेने पोताने घेर मोकल्यो, अने बीजा सर्वेने रीबावीने मारी नंखाव्या. आवा अवसरे मुनिजनने उचित विहारवडे भव्य जीवोने प्रतिबोध करतां, प्रतिबंध रहित छतां पण जिनेश्वरनी आज्ञामां प्रतिबंधवाळा, दुष्कर तपना आचरणवडे कर्मवनने बाळनार छतां पण सर्व प्राणीओने सुख करनारा विजयसिंह नामना सूरि त्यां पधार्या. ते वखते त्रिक, चतुष्क अने चत्र विगेरे स्थानोमां हर्षना भारथी भरायेला लोको परस्पर बोलवा लाग्या के "अहो! अहो! अगाध संसारसमुद्रमां पडता जंतुना समूहने वहाण समान, अने मोक्षसुखने साधवामां आसक्त अने जेनुं नाम ग्रहण करवाथी पण सुख उपजे एवा भगवान (पूज्य) आचार्य अहीं पधार्या छे. तेवा महात्माओनुं नाम श्रवण करवुं ते पण पापना समूहने नाश करवामां samartha che, to पछी तेमने वंदन के नमस्कार करवाथी पापनो नाश थाय तेमां शुं कहेवुं? तेथी हे देवानुप्रियो! आपणे तेमने वांदवा जईए. आ प्रमाणे सांभळीने नगरना लोको सूरिनी समीपे चाल्या. ते वसुदत्त पण राजाना मोकलवाथी पोताने घेर गयो अने माता-पिताने पूर्वनो वृत्तांत कह्यो के-"तमारा खोटा वात्सल्य करीने हुं आजे धर्म कर्या विना ज विनाश पाम्यो होत, तो स्नेहना वात्सल्यपणाए करीने मने अनर्थना समूहमां केम नांखो छो? के
Page #247
--------------------------------------------------------------------------
________________ 1312 श्रीमहावीरचरित्रम् न मुयह धम्मकरणायत्ति वुत्ते अणुन्नाओ सो जणणिजणगेहिं । गओ सूरिणो पासे, गहिया पव्वज्जा, तओ एगंतधम्मकम्मुज्जओ जाओत्ति। इय इंदभूइ गोयम! विमुक्क्चोरिक्क्पाव्त्थान्नान्न्ण्। मणुयाण उभयलोगेऽवि जीवियं जायए सफलं । / 1 / / ई तीय्म्न्नुव्व्य्ण्। कहियं तैयमणुव्वयमेत्तो मेहुन्न्निवित्तिनिप्फ्न्न्न्न्ण्। भण्णइ चउत्थमणुवयमवहियचित्तो निसामेसु ॥1॥ तं मेहुन्नं दुविहं सुहुमं थूलं च तत्थ सुहममिमं । कामोदएण ईसिं जमिंदियाणं विगारोत्ति । / 2 / / मुञ्चथः धर्मकरणाय इति उक्ते अनुज्ञातः सः जननी-जनकाभ्याम् । गतः सूरेः पार्श्वे, गृहीता प्रव्रज्या, ततः एकान्तधर्मकर्मोद्यतः जातः । इति ईन्द्रभूतिगौतम! विमुक्तचौर्यैकपापस्थानानाम् । मनुजानाम् उभयलोकेऽपि जीवितं जायते सफलम् । / 1 / / इति तृतीय्म्न्नुव्र्त्म्। कथितं तृतीयमणुव्रतं इतः मैथुननिवृत्तिनिष्पन्नम् । भण्यते चतुर्थमणुव्रतम् अवहितचित्तः निशामयत । / 1 / / तन्मैथुनं द्विविधं सूक्ष्मं स्थूलं च तत्र सूक्ष्ममिदं । कामोदयेन ईषद् यदिन्द्रियाणां विकारः । / 2 / / जेथी मने धर्म करवा माटे मूकता (रजा आपता) नथी?" आ प्रमाणे तेणे कह्युं त्यारे माता-पिताए तेने अनुज्ञा आपी. एटले ते सूरिनी पासे गयो. प्रव्रज्या ग्रहण करी. त्यारपछी एकांत धर्मकार्यमां ज उद्यमवंत थयो. आ प्रमाणे छे इंद्रभूति गौतम! जेओए चोरीरूपी एक (अद्वितीय) पापस्थाननो त्याग कर्यो होय तेवा भनुष्योनु छवित बने साउने विषे sa35 थाय छ. त्रिई आशुत (3). आ प्रमाणे त्रीजुं अणुव्रत कह्युं. हवे मैथुननी विरतिथी उत्पन्न थयेलुं चोथुं अणुव्रत कहेवाय छे ते सावधान यित्ते समो . (1) ते मैथुन बे प्रकारनुं छे : सूक्ष्म अने स्थळ. तेमां कामना उदयवडे इंद्रियोनो जे कांईक विकार ते सूक्ष्म कहेवाय छ (2)
Page #248
--------------------------------------------------------------------------
________________ 1316 श्रीमहावीरचरित्रम य सेठ्ठि-सत्थवाहप्पहाणजणजुवईहिं सद्धिं सद्धम्मपरम्मुहो अभिरमै y। लोगोवि एयमत्थं जाणमाणोऽवि जे चेव रक्खगा तेऽवि लुंपगत्ति चिंतंतो न किंपि जंपइ । अन्नया य नयरंमि जाओ अच्चंतचोरोवद्दवो, तओ पौरजणेण साहियं नरिंदस्स । तेणावि तज्जिओ आरक्खिगो, कया य सव्वप्पएसेसु जामरक्खगपरिखेवा । रयणीए सुत्तपमत्तारक्खिगनिरिक्खणत्थं कयवेसपरावत्तो पाणिपरिग्गहियखग्गो एगागी सयमेव निग्गओ गेहाओ तिय-चउक्क-चच्चराइसु परिभमिउमारद्धो य, तहा भमंतस्स य रण्णो विजणंति पढियमेगेण थेरपुरिसेणं चोरेहिं गेहसारो, हीरै कुमरेण न्य्र्त्रुन्निज्ञ्नो। एवंविहरक्खाए नरिंद सिवभद्द! भदं ते' / / 1 / / बाढमभ्यर्थ्यमानः च श्रेष्ठि-सार्थवाहप्रधानजनयुवतीभिः सह सद्धर्मपराङ्मुखः अभिरमते च । लोकोऽपि च एतदर्थं जानमानः अपि ये एव रक्षकाः तेऽपि लुम्पकाः इति चिन्तयन् न किमपि ज्ल्प्ति। अन्यदा च नगरे जातः अत्य्न्त्चौरोप्द्र्व्ः। ततः पौरजनेन कथितं नरेन्द्रस्य । तेनाऽपि तर्जितः आरक्षकः, कृता च सर्वप्रदेशेषु याम्र्क्स्स्क्प्रिक्स्सेपाः। रजन्यां सुप्तप्रमत्ताऽऽरक्षकनिरीक्षणार्थं कृतवेशपरावर्तः पाणिपरिगृहीतखड्गः एकाकी स्वयमेव निर्गतः गृहात् त्रिक-चतुष्क-चत्वरादिषु परिभ्रमितुमारब्धवान् c। तथा भ्रमतः च राज्ञः विजनमिति पठितमेकेन स्थविरपुरुषेण - चौरैः गृहसारः ह्रियते कुमारेण नगरतरुणीजनः । एवंविधरक्षया नरेन्द्र शिवभद्र! भद्रं तव । / 1 / / फरतो हतो त्यां त्यां बीजा सर्व व्यापार (कामकाज)नो त्याग करी, गुरुजननी लज्जानी अवगणना करी, कुळना अभिमाननी अपेक्षा नहीं राखीने नगरनी स्त्रीओ निमेष रहित दृष्टिवडे तेने जोती हती. अत्यंत प्रार्थना करायेलो ते कुमार सद्धर्ममां अवळा मुखवाळो थईने श्रेष्ठी, सार्थवाह अने प्रधान जनोनी युवतीओ साथे क्रीडा करतो हतो. नगरना लोको आ वृत्तांतने जाणता हता, तो पण जे रक्षण करनार ते ज लोप (भक्षण) करनार छे' एम मनमां विचारीने कांई पण बोलता नहि. एकदा ते नगरमां अत्यंत चोरनो उपद्रव थयो. ते वखते नगरजनोए ते वात राजाने जणावी त्यारे राजाए पण कोटवाळनी तर्जना करी अने नगरना सर्व प्रदेशोमां पहेरेगीरोने राख्या. पछी रात्रिए ते पहेरेगीरो सूई गया छे के प्रमादी थया छे? ते जोवा माटे वेष बदलीने, हाथमां खड्रग ग्रहण करीने राजा पोते ज घरथी बहार नीकळ्यो, अने त्रिक, चतुष्क अने चत्र विगेरे सर्व ठेकाणे फरवा लाग्यो. तथा प्रकारे राजा फरतो हतो ते समये निर्जन स्थान जाणीने एक स्थविर पुरुष आ प्रमाणे बोल्यो : चोरो घरनो सार लुंटी ले छे अने कुमार नगरनी जुवान strIone harI le che. आवा प्रकारनी रक्षावडे छे शिवमद्र 20%! तभार ल्याए। थामी. (1)
Page #249
--------------------------------------------------------------------------
________________ 1314 श्रीमहावीरचरित्रम किंच-असुइब्भूएसुं निदिएसु पज्जंतदुहविवागेसु । कामेसु केऽवि धन्ना निसग्गओ च्चिय विरज्जंति । / 8 / / अन्ने पुण उब्भ्द्द्म्य्न्न्बान्न्निभिज्ज्मान्न्स्व्व्ण्गा। अगणियजुत्ताजुत्ता अविभावियनियतणुविणासा । / 9 / / पररमणीसु परिभोगलालसा मुक्क्ल्ज्ज्म्ज्जाया। तज्जम्मे च्चिय पावंति आवयं किं puNa'nnabhave? ||10|| जुम्मं । अवरे य तहाविहगुरूवएसओ जाय्निम्म्ल्विवेया। परजुवईणं संगं विवज्जमाणा पयत्तेण । / 11 / / तस्विरइमेत्तउच्चिय वढंतविसुद्धधम्मपडिबंधा । होति सिवनयरनिलया सुरिंददत्तोव्व नरवसहा ॥12॥ जुम्मं । किञ्च-अशुचिभूतेषु निन्दितेषु पर्यन्तदुःखविपाकेषु । कामेषु केऽपि धन्याः निसर्गतः एव विरज्यन्ते । / 8 / / अन्ये पुनः उद्भ्त्त्म्द्न्बान्न्निर्भिद्य्मान्स्र्वान्ग्गाः। अगणितयुक्तायुक्ताः अविभावितनिजतनुविनाशाः । / 9 / / पररमणीषु परिभोगलालसाः मुक्त्ल्ज्जाम्र्यादाः॥ तज्जन्मनि एव प्राप्नुवन्ति आपदं किं पुनः अन्य भवे? ॥10॥ युग्मम् । / अपरे च तथाविधगुरूपदेशतः जात्निर्म्ल्विवेकाः। परयुवतीनां सङ्गं विवर्जमानाः प्रयत्नेन । / 11 / / तद्विरतिमात्रे एव वर्धमानविशुद्धधर्मप्रतिबन्धाः । भवन्ति शिवनगरनिलयाः सुरेन्द्रदत्तः इव नरवृषभाः । / 12 / / युग्मम् । वळी बीजुं-अपवित्र, निंदित अने परिणामे दुःखनो उदय आपनारा कामभोगने विषे कोइक धन्य प्राणीओ स्वभावथा. 4 वैशय पामेछ. (8) अने बीजा केटलाक उत्कट कामदेवना बाणवडे सर्व अंगमां भेदाइने, योग्या-योग्यनी अवगणना करीने, पोताना शरीरना विनाशने विचार्या विना लाज अने मर्यादा मूकीने परस्त्रीने विषे भोग भोगववानी लालसावाळा ते ज जन्ममां आपत्तिने पामे che, to परभवमां आपत्तिने पामे तेमां शुं कहेवुं? (9/10) वळी बीजा केटलाक तेवा प्रकारना गुरुना उपदेशथी निर्मळ विवेकवाळा थई, प्रयत्नवडे परस्त्रीना संगनो त्याग करी, मात्र तेनी विरतिथी ज वृद्धि पामता विशुद्ध धर्मना प्रतिबंधवाळा उत्तम पुरुषो सुरेन्द्रदत्तनी जेम भोक्षनरम निवास. 42 naa2| थाय che.' (11/12)
Page #250
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1315 गोयमेण जंपियं-'तैलोक्कदिवायर! को एस सुरिंददत्तो? कहं वा एयस्स गुरूवएसओ विवेयलाभो? कहं च परदारविरैमेत्तेणवि से निव्वाणसंपत्ति त्ति?| जयगुरुणा वागरियंनिसामेसु । इहेव भारहे वासे नीसेसवसुधराभोगभूसणं, रणंतमणिकिंकिणीमणहरवेजयंतीविराइयसुरमंदिरसमुत्तुंगसिंगं, सिंगारुब्भडरूवरामागणोवसोहियं विजयपुरं नाम न्य्र्ण्। तहिं च समग्गनरिंदवग्गपणयसासणो सिवभद्दो नाम नराहिवो । सयलंतेउरप्पवरा रायसिरी नाम से भारिया । तेसिं च देवकुमारोवमरूवो, धणुव्वेयपमुहकलाकोसल्लपडिहत्थो सुरिंददत्तो नाम पुत्तो। सो य पुव्वभवबाल-गिलाण-गुरु-थेर-तवसुसियमुणिजणवेयावच्चावज्जियपुन्नपब्भारवसविढत्तगाढसोहग्गोदएण पढमुम्मिलंतजोव्वणगुणत्तणेण य अच्चंताभिरामसरीरो जत्थ जत्थ परिब्भमै तत्थ तत्थ परिचत्तवावारंतराहिं, अवगणियगुरुजणलज्जाहिं, अणवेक्खियकुलाभिमाणाहिं नयरनारीहिं अणमिसच्छीहिं पिच्छिज्जइ, बाढमब्भत्थिज्जमाणो गौतमेन जल्पितं 'त्रिलोकदिवाकर! कः एषः सुरेन्द्रदत्तः? कथं वा एतस्य गुरूपदेशतः विवेकलाभः? कथं च परदाराविरतिमात्रेणाऽपि तस्य निर्वान्न्स्म्प्राप्तिः?|' जगद्गुरुणा व्याकृतम् 'निःशम्य, इहैव भरते वर्षे निःशेषवसुन्धराभोगभूषणम्, रणन्मणिकिङ्किणीमनोहरवैजयन्तीविराजितसुरमन्दिरसमुत्तुङ्गशृङ्गम्, शृङ्गारोद्भटरूपरामागणोपशोभितं विजयपुरं नाम नगरम् । तत्र च समग्रनरेन्द्रवर्गप्रणतशासनः शिवभद्रः नामकः न्राधिप्ः। सकलाऽन्तःपुरप्रवरा राजश्री: नाम्नी तस्य भार्या। तयोश्च देवकुमारोपमरूपः, धनुर्वेदप्रमुख-कलाकौशल्यनिपुणः सुरेन्द्रदत्तः नामकः पुत्र्ः। सश्च पूर्वभवबालग्लान-गुरु-स्थविर-तपःशोषितमुनिजनवैयावृत्याऽऽवर्जितपुण्यप्राग्भारवशाऽर्जितगाढसौभाग्योदयेन प्रथमोन्मिलद्यौवनगुणत्वेन च अत्यन्ताऽभिरामशरीरः यत्र यत्र परिभ्रमति तत्र तत्र परित्यक्तव्यापारान्तराभिः, अवगणितगुरुजनलज्जाभिः, अनपेक्षितकुलाऽभिमानाभिः नगरनारीभिः अनिमेषाऽक्षिभ्यां प्रेक्ष्यते, ते सांभळी गौतमस्वामीए कह्युं के-"हे त्रण लोकने प्रकाश करवामां सूर्य समान भगवन! आ सुरेंद्रदत्त कोण? तेने गुरुना उपदेशथी विवेकनो लाभ शी रीते थयो? अने मात्र परदारानी विरतिथी ज तेने मोक्षनी प्राप्ति शी रीते थई?" त्यारे जगद्गुरुए कह्युं के "सांभळो. आ भरतक्षेत्रमां समग्र पृथ्वीना विस्तारनुं भूषणरूप विजयपुर नामनुं नगर छे. तेमां ऊंचा शिखरवाळा जिनचैत्योमां शब्द करती मणिनी घुघरीओवडे मनोहर देखाती ध्वजाओ फरकी रही छे, तथा ते नगर शृंगारवडे उत्कट रूपवाळी स्त्रीओना समूहथी शोभित छे. ते नगरमां शिवभद्र नामनो राजा हतो. तेनी आज्ञाने नम्रतापूर्वक सर्व राजाओनो समूह मान्य करतो हतो. तेने समग्र अंतःपुरमां श्रेष्ठ राजश्री नामनी भार्या हती. तेमने देवकुमार जेवा रूपवाळो अने धनुर्विद्यादिक कळानी कुशळताना घररूप सुरेंद्रदत्त नामनो पुत्र हतो. तेणे पूर्वभवमां बाळ, ग्लान, गुरु, विर, तपस्वी अने ज्ञानी मुनिजननी सेवा(वैयावच्च)वडे पुण्यनो समूह उपार्जन कर्यो हतो. तेना वशथी गाढ सौभाग्यनो उदय वृद्धि पाम्यो हतो, तथा ऊगती जुवानीना गुणो विकस्वरपणाने पाम्या हता; तेथी अत्यंत सुशोभित शरीरवाळो ते ज्यां ज्यां नगरमां
Page #251
--------------------------------------------------------------------------
________________ 1316 श्रीमहावीरचरित्रम् य सेठ्ठि-सत्थवाहप्पहाणजणजुवईहिं सद्धिं सद्धम्मपरम्मुहो अभिरमै य । लोगोवि एयमत्थं जाणमाणोऽवि जे चेव रक्खगा तेऽवि लुंपगत्ति चिंतंतो न किंपि जंपइ । अन्नया य नयरंमि जाओ अच्चतचोरोवद्दवो, तओ पौरजणेण साहियं नरिंदस्स । तेणावि तज्जिओ आरक्खिगो, कया य सव्वप्पएसेसु जाम्र्क्ख्ग्प्रिखेवा। रयणीए सुत्तपमत्तारक्खिगनिरिक्खणत्थं कयवेसपरावत्तो पाणिपरिग्गहियखग्गो एगागी सयमेव निग्गओ गेहाओ तिय-चउक्क-चच्चराइसु परिब्भमिउमारद्धो य, तहा भमंतस्स य रण्णो विजणंति पढियमेगेण थेरपुरिसेणं चोरेहिं गेहसारो, हीरै कुमरेण न्य्र्त्रुन्निज्ञ्नो। एवंविहरक्खाए नरिंद सिवभद्द! भदं ते' / / 1 / / बाढमभ्यर्थ्यमानः च श्रेष्ठि-सार्थवाहप्रधानजनयुवतीभिः सह सद्धर्मपराङ्मुखः अभिरमते च । लोकोऽपि च एतदर्थं जानमानः अपि ये एव रक्षकाः तेऽपि लुम्पकाः इति चिन्तयन् न किमपि जल्पति । अन्यदा च नगरे जातः अत्य्न्त्चौरोप्द्र्व्ः। ततः पौरजनेन कथितं न्रेन्द्र्स्य्। तेनाऽपि तर्जितः आरक्षकः, कृता च सर्वप्रदेशेषु याम्र्क्स्स्क्प्रिक्स्सेपाः। रजन्यां सुप्तप्रमत्ताऽऽरक्षकनिरीक्षणार्थं कृतवेशपरावर्तः पाणिपरिगृहीतखड्गः एकाकी स्वयमेव निर्गतः गृहात् त्रिक-चतुष्क-चत्वरादिषु परिभ्रमितुमारब्धवान् c। तथा भ्रमतः च राज्ञः विजनमिति पठितमेकेन स्थविरपुरुषेण - चौरैः गृहसारः ह्रियते कुमारेण नगरतरुणीजनः । एवंविधरक्षया नरेन्द्र शिवभद्र! भद्रं तव । / 1 / / फरतो हतो त्यां त्यां बीजा सर्व व्यापार (कामकाज)नो त्याग करी, गुरुजननी लज्जानी अवगणना करी, कुळना अभिमाननी अपेक्षा नहीं राखीने नगरनी स्त्रीओ निमेष रहित दृष्टिवडे तेने जोती हती. अत्यंत प्रार्थना करायेलो ते कुमार सद्धर्ममां अवळा मुखवाळो थईने श्रेष्ठी, सार्थवाह अने प्रधान जनोनी युवतीओ साथे क्रीडा करतो हतो. नगरना लोको आ वृत्तांतने जाणता हता, तो पण "जे रक्षण करनार ते ज लोप (भक्षण) करनार, छे' एम मनमां विचारीने कांई पण बोलता नहि. एकदा ते नगरमां अत्यंत चोरनो उपद्रव थयो. ते वखते नगरजनोए ते वात राजाने जणावी त्यारे राजाए पण कोटवाळनी तर्जना करी अने नगरना सर्व प्रदेशोमां पहेरेगीरोने राख्या. पछी रात्रिए ते पहेरेगीरो सूई गया छे के प्रमादी थया छे? ते जोवा माटे वेष बदलीने, हाथमां खग ग्रहण करीने राजा पोते ज घरथी बहार नीकळ्यो, अने त्रिक, चतुष्क अने चत्र विगेरे सर्व ठेकाणे फरवा लाग्यो. तथा प्रकारे राजा फरतो हतो ते समये निर्जन स्थान जाणीने एक स्थविर पुरुष आ प्रमाणे बोल्यो : चोरो घरनो सार लुंटी ले छे अने कुमार नगरनी जुवान strIone harI le che. आवा प्रकारनी रक्षावडे छे शिवम 2a! तार त्त्याए। थामी.' (1)
Page #252
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1317 पट्टिट्ठिओ य राया सोच्चमं से गओ स्मीव्ण्मि। अच्चंतविम्हियमणो सणियं भणिउं पवत्तो य । / 2 / / भो कहसु पढियगाहापरमत्थं तेण जंपियं सुह्य्!| रायविरुद्धकहाए तीए किं मज्झ कहियाए? / / 3 / / रन्ना वुत्तं सच्चं एवमिमं किं तु एत्थ एग्ण्ते। साहिज्जंतीएवि हु न कोऽवि दोसो अओ कहसु । / 4 / / तो तेण समग्गो नयरतरुणिविसओ कुमार्वुत्त्ण्तो। चोरोवद्दवसहिओ कहिओ सिवभद्दनरवइणो ॥5॥ पृष्ठिस्थितश्च राजा श्रुत्वा इदं तस्य गतः समीपम् । अत्यन्तविस्मितमनाः शनैः भणितुं प्रवृत्तश्च । / 2 / / भोः कथय पठितगाथापरमार्थम्, तेन जल्पितं-सुखद! राजविरुद्धकथया तया किं मम कथितया । / 3 / / राज्ञा उक्तं सत्यमेवेदं किन्तु अत्र एकान्ते। कथयताऽपि खलु न कोऽपि दोषः अतः कथय । / 4 / / ततः तेन समग्रः नगरतरुणीविषयः कुमारवृत्तान्तः । चौरोपद्रवसहितः कथितः शिवभद्रनरपतेः । / 5 / / पाछळ रहेलो राजा आ प्रमाणे सांभळीने मनमां अत्यंत विस्मय पामी तेनी समीपे गयो, अने तेने धीमेथी 534 पायो - (2) हे वृद्ध! तें जे आ गाथा कही तेनो परमार्थ कहे.' तेणे कह्युं के हे सुखने आपनार! ते राजविरुद्ध कथा उवाथी मारे zuM35? (3) राजाए कह्युं-"तुं कहे छे ते सत्य छे, परंतु अहीं एकांतमां कहेवाथी कांई पण दोष नथी माटे कहे. (4) त्यारे तेणे नगरनी युवतीओना विषयवाळो कुमारनो समग्र वृत्तांत चोरना उपद्रव सहित ते शिवभद्र 24आनी पासे उत्यो. (5)
Page #253
--------------------------------------------------------------------------
________________ 1318 श्रीमहावीरचरित्रम अह तं निसामिऊणं पलयानलभीमकोवरत्तच्छो । आबद्धुब्भडभिउडी राया एवं विचिंतेइ । / 6 / / अहह! महंतमकज्जं पावेण सुएण मज्झ आयरियं । हरिणंकनिम्मलंपि हु कुलमेवं मैलियं जेण । / 7 / / ता किं अहुणच्चिय कंधराए धरिऊण तं महापावं । निद्धाडेमि पुराओ? किं दुव्वयणेहिं तज्जेमि? ॥8॥ अहवा मंतीहिं समं सम्मं वीमंसिऊण तस्सुचियं । पकरेमि जेण सहसा कयाइं दूमेंति कज्जाइं । / 9 / / इय चिंतिऊण राया गओ निययभवणं, पसुत्तो सुहसेज्जाए । जाए य पभायसमए अथ तं निःशम्य प्र्ल्याऽन्ल्भीम्कोप्र्क्ताक्स्स्ः। आबद्धोद्भटभृकुटिः राजा एवं विचिन्तयति । / 6 / / अहह! महदकार्यं पापेन सुतेन मम आचरितम् । हरिणाङ्कनिर्मलमपि खलु कुलमेवं मलिनीकृतं येन । / 7 / / ततः किम् अधुनैव कन्धरया धृत्वा तं म्हापाप्म्। निर्धाटयामि पुरतः? किं दुर्वचनैः तर्जयामि? / / 8 / / अथवा मन्त्रिभिः समं सम्यग् विमर्श्य तस्योचितम् । प्रकरोमि येन सहसा कदाचिद् दून्वन्ति कार्याणि । / 9 / / इति चिन्तयित्वा राजा गतः निजभवनम्, प्रसुप्तः सुखशय्यायाम् । जाते च प्रभातसमये व्याऽऽहारिताः ते सांभळीने राजाना नेत्र प्रलयकाळना अग्नि जेवा भयंकर कोपवडे रक्त थया, अने उत्कट भृकुटी चडावीने ते मा प्रभारी चिंता पायो -(7) 'अहह! मारा पापी पुत्रे मोटुं अकार्य कर्युं के जेणे चंद्र जेवा निर्मळ मारा कुळने आ प्रमाणे मलिन कर्युं, (7) तो शुं हमणां ज ते महापापीने गळाथी पकडीने नगरमांथी काढी मूकुं के दुर्वचनवडे तेनी तर्जना करुं? (2) अथवा तो मंत्रीओ साथे सारी रीते विचार करीने तेने उचित करुं; केमके सहसा करेला कार्य परिणामे हु: या छ: (C) आ प्रमाणे विचारीने राजा पोताना भवनमां गयो अने सुखशयामां सूतो. पछी प्रभात समय थयो त्यारे
Page #254
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1319 वाहराविया मंतिणो, सिट्ठो य तेसिं र्य्न्निवुत्त्ण्तो। मंतीहिं भणियं-'देव! अम्हेहिं पुव्वंपि कुसमायारवत्ता निसामिया आसि, परं न कोऽवि सो अवसरो जाओ जत्थ तुम्ह खिज्जि|' रन्ना जंपियं-'हौ ताव समैक्कंतत्थविकत्थणेण, संपयं साहेह, किमयस्स दंडं निव्वत्तेमो? / ' मंतीहिं वागरियं-'देव! अलं दंडेण, एत्तियमेत्तमेव जुत्तं तुम्ह काउं जमेसो निज्जइ सुसाहुसमीवे, सुणाविज्जइ धम्मसत्थाई, पढाविज्जइ रायनीई, उववेसाविज्जए विसिट्ठगोट्ठीसु । एवमवि होही एयस्स कुसमायार प्रिच्चाय्प्रिन्नामो|' पडिवन्नं रन्ना, वाहराविओ कुमारो, तेण य समेओ गओ धम्मसेणसूरिणो समीवे, तं च वंदिऊण निसन्नो उचियठ्ठाणंभि, सूरिणाऽवि पारद्धा धम्मकहा । / कहं? भो भो देवाणुपिया! जै वंछह सिवसुहाइं उवलद्धं । ता मोत्तूण पमायं जिणिंदधम्ममि उज्जमह । / 1 / / मन्त्रिणः, शिष्टः चैतेषां र्ज्ञीवृत्तान्त्ः। मन्त्रिभिः भणितं 'देव! अस्माभिः पूर्वमपि कु-समाचारवार्ता निश्रुता आसीत्, परं न कोऽपि सः अवसरः जातः यत्र त्वं क्थ्य्ते। राज्ञा जल्पितं 'भवतु तावत् समतिक्रान्ताऽर्थविकत्थनेन, साम्प्रतं कथयत, किमेतस्य दण्डः निर्व्र्त्त्यामि?|' मन्त्रिभिः व्याकृतं 'देव! अलं दण्डेन, एतावन्मात्रमेव युक्तं तव कर्तुं यदेषः नीयते साधुसमीपम्, श्राव्यते धर्मशास्त्राणि, पाठ्यते राजनीतिः, उपवेश्यते विशिष्टगोष्ठीषु । एवमपि भविष्यति एतस्य कु-समाचारपरित्यागपरिणामः । ' प्रतिपन्नं राज्ञा, व्याहारितः कुमार्ः। तेन च समेतः गतः धर्मसेनसूरेः समीपम् तं च वन्दित्वा निषण्णः उचित्स्थाने। सूरिणा अपि प्रारब्धा ध्र्म्क्था। कथम्? भोः भोः देवानुप्रियाः! यदि वाञ्छन्ति शिवसुखानि उपलब्धुम् । ततः मुक्त्वा प्रमादं जिनेन्द्रधर्मे उद्यतध्वम् । / 1 / / मंत्रीओने बोलाव्या. तेमने रात्रिनो वृत्तांत कह्यो. मंत्रीओए कह्युं- हे देव! अमे पहेलां पण आ कुसमाचारनी वार्ता सांभळी हती, परंतु तेवो कोई पण अवसर मळ्यो न होतो के आपने कही शकाय. राजाए कह्युं-"प्रथम तो गयेदा वृत्तांतने वाथी सर्यु. 43 58o. तेनो (पुत्रनी) शो 3 72\?' मंत्रीमोझे - ' हेव! 3 रीने सयुं. आपने हवे आटलुं ज करवुं योग्य छे के एने सारा साधुनी पासे लै जवो, अने एने धर्मशास्त्र संभळाववा, राजनीति भणाववी, तथा सज्जनोनी गोष्ठीमां बेसाडवो. आम करवाथी पण तेनो खराब आचारना त्यागनो परिणाम थशे.' ते सांभळी राजाए तेमनुं वचन अंगीकार कर्युं. पछी तेणे कुमारने बोलाव्यो. तेने साथे लईने राजा धर्मसेन सूरिनी पासे गयो. तेने वांदीने उचित स्थाने बेठो. सूरिए पण आ प्रमाणे धर्मकथा प्रारंभी : हे देवानुप्रियो! जो तमे मोक्षसुख पामवाने ईच्छता हो तो प्रमाद मूकीने निंद्रना धर्मने विषे उद्यम करो. (1)
Page #255
--------------------------------------------------------------------------
________________ 1320 श्रीमहावीरचरित्रम् तं नो कुणंति अहिम्र्-vishr-ह्रिन्नारि-वेरि-वायाला। अच्चंतं कुवियाविहु जमिह पमाओ महापावो । / 2 / / सो पुण पंचवियप्पो नेयव्वो निव्वुईप्रिह्रूवो। मैरा-कसाय-निद्दा-विगहा-विसयाण गहणेण । / 3 / / मैरापाणपरव्वसमणपसरो जुत्त्मिय्र्म्मुन्न्ण्तो। तं नत्थि नूण पावं जं जीवो नो समायरै । / 4 / / एत्तो च्चिय सुरकयकणयपवरपागारगौरावि पुरी। बारवई जायवसंकुलावि मच्चुमुहं पत्ता । / 5 / / तन्न कुर्वन्ति अभिमर-विषधर-हरिणारि-वाचालाः । अत्यन्तकुपिताऽपि खलु यदिह प्रमादः महापापः । / 2 / / सः पुनः पञ्चविकल्पः ज्ञातव्यः निवृत्तिपरिखारूपः । मदिरा-कषाय-निद्रा-विकथा-विषयानां ग्रहणेन । / 3 / / मदिरापानपरवशमनःप्रसरः युक्तमितरम् अजानन् । तन्नास्ति नूनं पापं यज्जीवः न समाचरति । / 4 / / एतया एव सुरकृतकनकप्रवरप्राकारगोपुराऽपि पुरी। द्वारिका यादवसकुलाऽपि मृत्युमुखं प्राप्ता । / 5 / / अहीं अति कोप पामेला पण लुंटारा, सर्प, सिंह, शत्रु अने वाचाळ विगेरे तेवो अनर्थ नहीं करे के महापापी प्रभाह से अनर्थ 43. (2) पणी ते अमाह मध, पाय, निद्रा, विस्था भने विषयमा pa3 पाय prA2नो छ. (3) ते मोक्षनो नाश करनार जाणवो. मदिरापान करवाथी जेना मननो प्रसार परवश थयो छे एवो पुरुष युक्तायुक्तने जाणतो नथी, अने तेथी करीने तेवुं कोई पाप नथी के जे पापने ते न आचरे. (4) आ मदिराना दोषथी ज देवोए करेला सुवर्णना श्रेष्ठ किल्ला अने दरवाजावाळी द्वारका नगरी के जे yAvaq3 व्याप्त ती, ते 55! मृत्युन्। भुमने पामी. (5)
Page #256
--------------------------------------------------------------------------
________________ 1321 अष्टमः प्रस्तावः पज्जंतकयविसाया महापिसाया व दिन्नव्वाया। जणियदुरज्झवसाया न होंति सुहया कसायावि । / 6 / / एएहिं निहयमइणो जं जीवा चरियदुक्करतवावि । करडुकुरुडुव्व सत्तमनरयपुढवीए निवडंति । / 7 / / निद्दापमत्तचित्तावि पाणिणो पाउणंति न क्यावि। सुयनाणधणं पत्तंपि कहिंवि हारिंति धीरहिया । / 8 / / तेणं चिय चौदसपुब्विणोऽवि निन्नट्ठपवरसुयरयणा । मरिउं कालमणंतं अणंतकाएसुवि वसंति । / 9 / / पर्यन्तकृतविषादाः महापिशाचाः इव द्त्ताऽप्वादाः। जनितदुरध्यवसायाः न भवन्ति सुखदाः कषायाः अपि । / 6 / / एतैः निहतमतयः यज्जीवाः चरितदुष्करतपसः अपि कुरुटोत्कुरुटौ इव सप्तमनरकपृथिव्यां निपतन्ति । / 7 / / निद्राप्रमत्तचित्ताः अपि प्राणिनः प्राप्नुवन्ति न कदापि । श्रुतज्ञानधनं प्राप्तमपि कथमपि हारयन्ति धीरहिताः । / 8 / / तेनैव चतुर्दशपूर्विणः अपि nirnnssttprvrshrutrtnaaH| मृत्वा कालमनन्तं अनन्तकायेष्वपि वसन्ति । / 9 / / कषायो पण परिणामे खेद करावनारा छे, मोटा पिशाचनी जेम अपयशने आपनारा छे, अने दुष्ट विचारने उत्पन्न करनारा छे; तेथी ते सुखने आपनारा नथी. (6) आ कषायवडे जेनी बुद्धि हणाई गई छे एवा जीवो दुष्कर तपनुं आचरण करनारा होय तो पण ते करड अने उत्करड नामना मुनिओनी जेम सातमी नरकमृथ्वीमां पडे छे. (7) निद्रारूपी प्रमादना चित्तवाळा प्राणीओ पण कदापि श्रुतज्ञानरूपी धनने पामता नथी, अने कोई पण प्रकारे प्राप्त थयुं होय तो पण बुद्धि रहित तेओ तेने हारी जाय छे. (8) तेथी करीने ज चौद पूर्वधर पण श्रेष्ठ श्रतरत्ननो नाश करी, मरण पामी अनंत काळ सुधी अनंतकायने विषे se che. (8)
Page #257
--------------------------------------------------------------------------
________________ 1322 श्रीमहावीरचरित्रम मोत्तूण निययकिच्चं भोय्न्न्देसित्थिराय्स्ण्ब्द्धा। कीरंति जेहिं विकहा कह नो ते दुक्खिया होंति? / / 10 / / कहवा न बालिसेणवि अच्चग्गलजंपिरत्ति गहिलत्ति । कित्तिज्जंती? मणुयत्तणेऽवि को वा गुणो तेसिं? ॥11 / / सेविज्जंता जमणिट्ठकारिणो ते धुवं किमच्छरियं । सुमरणमेत्तेणंपिवि दिति दुरंतं भवं विसया । / 12 / / विसयाण कए पुरिसा सुदुक्करंपिवि कुणंति ववसायं । आरोति य संसयतुलाए नियजीवियव्वंपि । / 13 / / मुक्त्वा निजकृत्यं भोजन-देश-स्त्री-राजसम्बद्धा । क्रियते यैः विकथा कथं नो ते दुःखिता भवन्ति? / / 10 / / कथं वा न बालिशेनाऽपि अत्यर्गलजल्पन्तः इति ग्रहिलः इति । कीर्त्यन्ते? मनुजत्वेऽपि कः वा गुणः तेषाम्? / / 11 / / सेव्यमानाः यदनिष्टकारिणः ते ध्रुवं किमाश्चर्यम् । स्मरणमात्रेणाऽपि ददति दुरन्तं भवं विषयाः । / 12 / / विषयाणां कृते पुरुषाः सुदुष्करमपि कुर्वन्ति व्यवसायम् । आरोपयन्ति च संशयतुलायां निजजीवितमपि । / 13 / / वळी जेओ पोताना आत्माना) कार्यने मूकीने भोजनकथा, देशकथा, स्त्रीकथा अने राज कथारूपी विकथाने करे छे तेओ केम दुःखी न होय? (10) अथवा तो अज्ञानी मनुष्यो पण विकथा करनार अने सतत बडबडाट करनारने grathila che ema kahe che. अथवा तेओने मनुष्यभवनो शो गुण छे? (11) तथा वळी जे विषयो मात्र स्मरण करवाथी पण दुरंत संसार Ape che, to sevana करवाथी अनिष्ट करनार थाय तेमै । माश्यर्थ छ? (12) मनुष्यो विषयोने माटे दुष्कर उद्यमने पण करे छे, अने पोताना जीवितने पण संशयरूपी त्राजवामां नांखे che. (13)
Page #258
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1323 चिरकालपालियंपि हु कुलमज्जायं चयंति त्व्व्स्गा। सव्वत्थ वित्थरंतं अवजसपंसुपि न गणंति । / 14 / / वंचंति सयणवग्गं तणं व मन्नंति निययजणगंपि । धम्मोवएसदायगमवहीरंती गुरुजणंपि । / 15 / / पहसंति विरागिजणं विसिट्टगोष्टिं चयंति दूरेण । वंछंति नेव सौं सणंकुमाराइचरियाइं । / 16 / / इय ते विसयमहाविसवामूढमणा मणागमेत्तंपि । नेव्वुइमपावमाणा पावेसु बहुं पसज्जंति । / 17 / / चिरकालपालितामपि खलु कुलमर्यादां त्यजन्ति तद्वशगाः । सर्वत्र विस्तृण्वन्तम् अपयशःपांशुमपि न गणयन्ति । / 14 / / वञ्चन्ते स्वजनवर्गं तृणमिव मन्यन्ते निजजनकमपि । धर्मोपदेशदायकम् अवधीरयन्ति गुरुजनमपि । / 15 / / प्रहसन्ति विरागिजनं विशिष्टगोष्ठी त्यजन्ति दूरेण । वाञ्छन्ति नैव श्रोतुं सनत्कुमारादिचरितानि ॥16॥ इति ते विषयमहाविषव्यामूढमनसः म्नाग्मात्र्म्पि। निवृतिम् अप्राप्नुवन्तः पापेषु बहु प्रसज्जन्ति । / 17 / / ते विषयने वश थयेला प्राणीओ चिरकाळनी पालन करेली कुळमर्यादानो पण त्याग करे छे, सर्वत्र विस्तार पामता अपयशरूपी धूळने पण गणता नथी, (14) स्वजन-वर्गने छेतरे छे, पोताना पिताने पण तृण समान गणे छे, धर्मोपदेशने आपनारा गुरुजननी पण साना 2 छ, (15) वैराग्यवाळा लोकोनी हांसी करे छे, उत्तम मनुष्योनी गोष्ठीने दूरथी तजे छे, सनस्कुमारादिकना चरित्रो समनवाने 59 ॥ 487ता नथी. (17) आ प्रमाणे तेओ विषयरूपी महाविषवडे मूढ थयेला मनवाळा लेश मात्र पण सुखने नहीं पामवाथी पापने विर्ष 4 अत्यंत आसत. 23 छ. (17)
Page #259
--------------------------------------------------------------------------
________________ 1324 बाहिरवित्तीए तहाविहेसु धम्मेसु संपवत्तावि । पंचग्गिपमुहदुक्करतवसंतावियसरीरावि । / 18 / / कम्मवसेणं अप्पुण्णविसयवंछा विणस्सिउं पावा । निवडंति दुग्गईए भागवयसुहंकरमुणिव्व । / 19 / / इय पंचविहपमायं एवंविहदोसदूसियं नाउं । नरनाह! तदेगमणो जिणिदधम्मंमि उज्जमसु ॥20॥ श्रीमहावीरचरित्रम् एवं सूरिणा उवइट्ठे पमायप्पवंचे सुरिंददत्तकुमारो जायनिम्मलचित्तपरिणामो भणिउं पवत्तो-'भयवं! को एसो पुव्वकहियसुहंकरमुणी ? कहं वा अपुण्णविसयवंछो सो मरिउं दुग्गइं ओत्ति साह ममं । सूरिणा भणियं - 'साहेमि । ' बाह्यवृत्त्या तथाविधेषु धर्मेषु सम्प्रवृत्ताः अपि । पञ्चाग्निप्रमुखादुष्करतपःसन्तापितशरीराः अपि । / 18 / / कर्मवशेन अपूर्णविषयवाञ्छाः विनश्य पापाः । निपतन्ति दुर्गतौ भागवतशुभङ्करमुनिः इव । / 19 / / इति पञ्चविधप्रमादं एवंविधदोषदूषितं ज्ञात्वा । नरनाथ! तदेकमनः जिनेन्द्रधर्मे उद्यतस्व । / 20 / / एवं सूरिणा उपदिष्टे प्रमादप्रपञ्चे सुरेन्द्रदत्तकुमारः जातनिर्मलचित्तपरिणामः भणितुं प्रवृत्तवान् 'भगवन्! कः एषः पूर्वकथितः शुभङ्करः मुनिः ? कथं वा अपूर्णविषयवाञ्छः सः मृत्वा दुर्गतिं गतः इति कथय माम्|' सूरिणा भणितं 'कथयामि । ' कदाच बाह्यवृत्तिथी तथाप्रकारना धर्ममां प्रवर्त्या छतां पण अने पंचाग्नि विगेरे दुष्कर तपवडे शरीरने तपाव्या छतां पण कर्मना वशवडे विषयनी वांछा पूर्ण थया विना ज ते पापीओ भागवत मतना शुभंकर मुनिनी जेम विनाश पामीने दुर्गतिमां पडे छे. (18/19) आ प्रमाणे हे राजा! आवा प्रकारना दोषथी दूषित थयेला पांच प्रकारना प्रमादने जाणीने तेमां ज एक मन राखी जिवेंद्रना धर्ममां उद्यम करो.' (20) आ प्रमाणे सूरिए प्रमादना विस्तारनो उपदेश आप्यो त्यारे सुरेंद्रदत कुमारना चित्तनो परिणाम निर्मळ थयो, तेथी ते कहेवा लाग्यो के-'हे भगवन्! आ तमे पूर्वे कहेल शुभंकर मुनि कोण? अने केवी रीते ते विषयनी वांछा पूर्ण कर्या विना मरीने दुर्गतिमां गयो? ते मने कहो.' त्यारे सूरिए कह्युं के-'कहुं छुं :
Page #260
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1325 मालवविसए विक्खायजसा चक्कपुरी नाम न्य्री। तहिं च अणेगवणियजण-चक्खुभूओ पभूयदव्वसंभारो सोमदत्तो नाम सेठ्ठी, तस्स सत्तण्हं पुत्ताणं कणिठ्ठिया अणेगोवजाइयसयसंपसूया देवसिरी नाम धूया, सा य अच्चतरूवा संपत्तजोव्वणावि तहाविहवराभावेण कालं वोलेइ । इओ य तीए नयरीए अदू रे उच्छलंतमहल्लकल्लोल-विद लियकू लाए, अणेगविहगकुलकलयलाउलदियंतराए जमुणामहानईए उत्तरपुरस्थिमदिसि-विभागे वेयपुराण-भारह-रामायणवक्खाणनाणविन्नाणनिउणो, नियदरिसणत्थवित्थारणपवणो, सव्वत्थ विक्खायजसो, नीसेसभागवयमुणिपहाणो सुहंकरो नाम लोइयतवस्सी प्रिव्सि। सो य तवेण य, वयणसोहग्गेण, भविस्सजाणणेण य, जणसम्मयत्तेण य सयलस्सवि नयरजणस्स बाढं पूय्न्निज्जो। अन्नया य तेण सोमदत्तसेट्टिणा गुणगणावज्जियहियएण निमंतिओ सो भोयणकरणत्थं नियमंदिरे, गाढतव्वयणाणुरोहेण य कैवयसिस्सपरियरिओ संपत्तो ___ मालवविषये विख्यातयशा चक्रपुरी नामिका न्ग्री। तत्र च अनेकवणिग्जन-चक्षुभूतः प्रभूतद्रव्यसम्भारः सोमदत्तः नामकः shresstthii। तस्य सप्त पुत्राणां कनिष्ठा अनेकोपयाचितशतसंप्रसूता देवश्रीः नामिका दुहिता। सा च अत्यन्तरूपा सम्प्राप्तयौवनाऽपि तथाविधवराऽभावेन कालं व्य्तिक्राम्ति। इतश्च तस्यां नगर्यां अदूरे उच्छलन्महाकल्लोलविदलितकुलायाः, अनेकविहगकुलकलकलाऽऽकुलदिगन्तरायाः यमुनामहानद्याः उत्तर-पूर्वदिग्विभागे वेद-पुराण-भारत-रामायण-व्याख्यानज्ञानविज्ञाननिपुणः, निजदर्शनाऽर्थविस्तारप्रवणः, सर्वत्र विख्यातयशाः, निःशेषभागवतमुनिप्रधानः शुभङ्करः नामकः लौकिकतपस्वी प्रिव्स्ति। सश्च तपसा च, वचनसौभाग्येन (च), भविष्यज्ञानेन च, जनसम्मतत्वेन च सकलस्याऽपि नगरजनस्य बाढं पूजनीयः । अन्यदा च तेन सोमदत्तश्रेष्ठिना गुणगणाऽऽवर्जितहृदयेन निमन्त्रितः सः भोजनकरणार्थं निजमन्दिरे, गाढतद्वचनाऽनुरोधेन च कतिपयशिष्य-परिवृत्तः सम्प्राप्तः मालव देशमां प्रख्यात कीर्तिवाळी चक्रपुरी नामनी नगरी छे. तेमां घणा वणिकजनोनो चक्षुरूप अने घणा द्रव्यना समूहवाळो सोमदत्त नामनो श्रेष्ठी हतो. तेने सात पुत्रो उपर अनेक सेंकडो मानताथी उत्पन्न थयेली एक देवश्री नामनी नानी पुत्री हती. ते अत्यंत रूपवाळी यौवनवयने पाम्या छतां पण तथा प्रकारना वरने अभावे काळने निमर्मन करती हती. ते समये ते नगरीनी समीपे उछळता मोटा तरंगोवडे कांठाने दळी नाखनार अने अनेक पक्षीओना कुळवडे दिशाओना आंतराने वाचाळ करनार यमुना नामनी मोटी नदीना ईशान खूणामां एक शुभंकर नामनो लौकिक तपस्वी रहेतो हतो. ते वेद, पुराण, भारत अने रामायणनी कथा कहेवामां ज्ञान अने विज्ञानवडे निपुण हतो, पोताना मतनो अर्थविस्तार करवामां तत्पर हतो, तेनो यश सर्वत्र प्रख्यात हतो अने सर्व भागवत मतना मुनिओमां मुख्य हतो. वळी ते तपवडे, वचननी सुंदरतावडे, भविष्यना ज्ञानवडे अने लोकोना संमतपणावडे समग्र नगरना मनुष्योने अत्यंत पूज्य हतो. एकदा तेना गुणसमूहवडे जेनुं हृदय वश थयुं हतुं एवा ते सोमदत्त श्रेष्ठीए तेने भोजन करवा माटे पोताने घेर आमंत्रण कर्युं. तेना वचनना घणा आग्रहने लीधे
Page #261
--------------------------------------------------------------------------
________________ zrImahAvIracaritram bhoynnsmyNmi| सपरियणेण परमभत्तीए नमंसिओ सोमदत्तेण, सम्मज्जिओवलित्तंमि भवणभागंमि दवावियं से आसणं, तहिं च निसन्नो एसो । सेट्ठिएहिं कयं परमायरेण चलणपक्खालणं, अणेगकलहोयमयकच्चोलसिप्पिसंकुलं च पइट्ठियं पुरओ परिमलं, सेठ्ठी य सयमेव निब्भरभत्तिभरतरलियचित्तो नाणाविहवंजणसणाहं पौरखंडखज्जयाइमणहरं रसवैं परिवेसिउं पवत्तो, सावि सेट्ठिधूया देवसिरी रणंतमणिनेउरारावमुहलियदिसावगासा हारद्धहार-कुंडल-कडयांगय-रसणापमुहाभरणभूसियसरीरा, नियंसियपवरपट्टणुग्गयदिव्वचीणंसुया कणयदंडतालविंटमादाय तस्स भोयणं कुणंतस्स वीजणत्थमुवट्ठिया । एत्यंतरे साहिलासं तं पलोइऊण सुहंकरतवस्सी तक्कालवियंभमाणमयणहुयवहपलित्तहियओ विभाविउमारो। ख्ण्?भोज्ञ्स्म्ये। सपरिजनेन परमभक्त्या नतः सोमदत्तेन, सम्मार्जितोपलिप्ते भवनभागे दापितं तस्य आसनम्, तत्र च निषण्णः एषः । श्रेष्ठिसुतैः कृतं परमाऽऽदरेण चरणप्रक्षालनम्, अनेककलधौतमयकच्चोलशुक्ति-सङ्कुलं च प्रतिष्ठितं पुरतः परिमलम् । श्रेष्ठी च स्वयमेव निर्भरभक्तिभर-तरलितचित्तः नानाविधव्यञ्जनसनाथां प्रचुरखण्डखाद्यकादिमनोहरां रसवतीं परिवेषितुं प्र्वृत्त्वान्। साऽपि श्रेष्ठिदुहिता देवश्रीः रणन्मणिनेपुराऽऽरावमुखरितदिगवकाशा हाराऽर्धहार-कुण्डल - कटकाऽङ्गद-रसनाप्रमुखाऽऽभरणभूषितशरीरा, निवसितप्रवरपट्टाऽनुगतदिव्यचीनांशुका कनकदण्डतालवृन्तमाऽऽदाय तस्य भोजनं कुर्वतः वीजनार्थमुपस्थिता । अत्रान्तरे साभिलाषं तां प्रलोक्य शुभङ्करतपस्वी तत्कालविजृम्भमानमदनहुतवहप्रदीप्तहृदयः विभावयितुमारब्धवान् । कथम्? 1326 ते केटलाक शिष्योना परिवार सहित भोजन समये तेने घेर गयो. तेने परिवार सहित सोमदत्ते मोटी भक्तिथी नमस्कार कर्या पछी साफ करेला अने लीपेला घरना एक भागमां तेने आसन आप्युं. त्यां ते बेठो. श्रेष्ठीना पुत्रोए मोटा आदरथी तेना पग धोया, तथा तेनी पासे सुवर्णमय अनेक कचोळा अने छीपलीओमां सुगंधी द्रव्यो भरीने मूक्या. पछी अत्यंत भक्तिना समूहथी भरेला चित्तवाळो श्रेष्ठी पोते ज विविध प्रकारना शाक सहित घणा खांड, खाजा विगेरे मनोहर रसोइ पीरसवा लाग्यो. ते वखते वागता मणिना नूपुरना शब्दवडे दिशाओना आंआंतराने वायाण दुरती, हार, अर्धहार, झुंडन, 525, अंगह जने रसना (अंधेरा) विगेरे खात्भरशोवडे शरीरने अलंकृत करी, दिव्य चीनांशुक (रेशमी वस्त्र) ने शरीरे धारण करती ते श्रेष्ठीनी पुत्री देवश्री पोताना हाथमां सुवर्णना दंडवाळा वींझणाने धारण करी भोजन करता ते मुनिने वींझवा लागी. आ अवसरे तेणीने अभिलाष सहित जोईने शुभंकर तपस्वीनुं हृदय तत्काळ प्रगट थयेला कामदेवरूपी अग्निवडे प्रदीप्त थयुं. तेथी ते विचार 52वा लाग्यो } -
Page #262
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1327 सुसहा प्न्न्ग्प्म्मुक्क्फार्फोण्कार्ज्ल्न्न्जालोली। उब्भडकोदंडविक्खित्ततिक्खनारायराईवि । / 1 / / न उण इमीए एए कुव्ल्य्द्ल्दीह्र्च्छिविच्छोहा। सोढुं सक्का निक्किवमयरद्धयभावसंवलिया । / 2 / / रि-र्ण्भा-ह्रिदिया-तिलोत्त्माप्मुह्दिव्व्नारीओ। मन्ने इमीए रूवेण लज्जियाओ न दीसंति । / 3 / / विन्नाणं झाणं सत्थकोसलं देवयाण पूया y। विहलं सव्वंपि इमं जै एयमहं न पावेमि । / 4 / / सुसहा प्न्न्ग्प्र्मुक्त्स्फार्फूत्कार्ज्व्ल्न्ज्वालाऽऽली। उद्भटकोदण्डविक्षिप्ततीक्ष्णनाराचराजिः अपि । / 1 / / न पुनः अस्याः एते कुवलयदलदीर्घाऽक्षिविक्षोभाः । सोढुं शक्याः निष्क्रियमकरध्वजभावसंवलिताः । / 2 / / रति-रम्भा-हरिदयिता-तिलोत्तमाप्रमुखदिव्यनार्यः । मन्ये अस्याः रूपेण लजिताः न दृश्यन्ते । / 3 / / विज्ञानं ध्यानं शास्त्रकौशल्यं देवतानां पूजा c। विफलं सर्वमपि इदं यदि एतामहं न प्राप्नोमि । / 4 / / सर्पे मूकेला देदीप्यमान फूत्काररूपी अग्निनी ज्वाळानो समूह सहन करवो सहेलो छे, अने उत्कट धनुष्यथी मूकेला तीक्ष्ण बाणोनो समूह पण सहन करवो सहेलो छे, (1) परंतु निर्दय कामदेवना भावथी मिश्र थयेला आ कन्याना कमळना पांदडा जेवा लांबा नेत्रना विक्षोभ सहन 52री श.54 तेवा नथी. (2) हुं मानुं छुं के आना रूपथी लज्जा पामेली रति, रंभा, लक्ष्मी, तिलोत्तमा विगेरे देवांगनाओ क्यांय पण हेपाती नथी. (3) जो आ कन्याने हुं प्राप्त न करुं तो मारुं ज्ञान, ध्यान, शास्त्रनी कुशळता अने देवपूजा विगेरे सर्व निष्फळ छ. (4)
Page #263
--------------------------------------------------------------------------
________________ 1328 श्रीमहावीरचरित्रम केवलमुवायओ संगमेऽवि एयाए कहवि दिव्व्व्सा। सव्वत्थ वित्थरंतो अवन्नवाओ दुसरोहो । / 5 / / अहवा किमणेण? हरि-हर-हिरण्णगब्मा व्सित्थ्त्थ्-ज्म्द्ग्गि-वा(चा)s-दुव्वासा। हरिणच्छिवयणनिद्देसकारिणो जै पुरा जाया ॥6॥ ता किं अम्हारिसमुणिजणस्स सुहृवि विसिट्ठधम्मस्स । लज्जा वयणिज्जं वा? ता पज्जत्तं विगप्पेहिं । / 7 / / जुम्मं । तह कहवि करेमि जहा इमीए सद्धिं समागमो होइ । इय निच्छिऊण गंभीरभावमब्भुवगओ एसो । / 8 / / केवलम् उपायतः सङ्गमेऽपि एतया कथमपि divyvshaat। सर्वत्र विस्तरन् अवर्णवादः दुःसंरोधः । / 5 / / अथवा किमनेन? - हरि-हर-हिरण्यगर्भ-वशिष्ट-जमदग्नि-चास-दुर्वासाः । हरिणाक्षिवचननिर्देशकारिणः यदि पुरा जाताः । / 6 / / ततः किम् अस्मादृशमुनिजनस्य सुष्ठु अपि विशिष्टधर्मस्य । लज्जा वचनीयं वा? ततः पर्याप्तं विकल्पैः । / 7 / / युग्मम् । तथाकथमपि करोमि यथा अस्याः सह समागमः भ्व्ति। इति निश्चित्य गम्भीरभावमभ्युपगतः एषः । / 8 / / मात्र कोई पण उपायथी आनो संगम थया छतां पण जो भाग्यना वशथी सर्वत्र मारो अपयश विस्तार पामे तो तने वो दु:स छ. (5) अथवा तो आ चिंताए करीने शुं? केमके हरि, हर, ब्रह्मा, वसिष्ठ, जमदग्नि, चास अने दुर्वासा विगेरे देवो अने ऋषिओ पण पहेलां जो स्त्रीओना वचनना निर्देश करनारा थया हता, तो सामान्य धर्मने पामेला अमारी सेवा मुनिश्नने तमां शी. 4%स्त् भने शी niME? (7/7) तेथी करीने विकल्पवडे सर्युं. ते प्रकारे कांई पण करुं के जे प्रकारे आनी साथे संगम थाय. आ प्रमाणे निश्चय रीने तो मनमै इभीरताने paa25॥ OMrI. (8)
Page #264
--------------------------------------------------------------------------
________________ 1329 अष्टमः प्रस्तावः ___ आगारसंवरं च काऊण जहापउत्तनाएण भोत्तुं पवत्तो, अह तक्कालवियंभियमयणगुरूवएसवसओ इव जाया से बुद्धी, जहा 'विप्पयारेमि एयं सेटिं, जेण वयणिज्जविरहिओ एयाए लाभो हवैत्ति । एवं संपेहिऊण सेट्ठिणो पलोयमाणस्स दुस्सहदुक्खावेगसंसूयगो विमुक्को अणेण सिक्कारो, ससंभमेण निरूविओ सेट्ठिणा, खणंतरंमि य गए पुणोऽवि पुव्वक्कमेण पयडियलोमुद्धोसनिब्मरे सवयणभंगभासुरे दोच्चं तच्चं च विमुक्कंमि सिक्कारे-'अहो किंपि अच्चतमणिट्ठमावडिहित्ति विभाविंतो जाव सेठ्ठी अच्छइ ताव सो मुहसुद्धिं काऊण समुट्ठिओ भोयणमंडवाओ, उवविठ्ठो अन्न्त्थ्। सेठ्ठीवि कज्जसेसं काऊण समागओ तस्समीवं, निवडिओ तस्स चलणेसु । जोडिय करसंपुडं च भणिउमाढत्तो-'भयवं! पसायं काऊण साहेह, किं कारणं भोयणं कुणंतेहिं तुम्हेहिं तिक्खुत्तो दुस्सहदुक्खावेगसूयगो इव सिक्कारो विमुक्को त्ति? | सुहंकरेण भणियं-'भो महाणुभाव! किं साहिज्जइ?, एरिसा चेव हयपयावइणो रुई, जं सव्वं चिय रयणं सोवद्द निम्मवेइ, तहाहि आकारसंवरं च कृत्वा यथाप्रवृत्तन्यायेन भोक्तुं प्र्वृत्त्वान्। अथ तत्कालविजृम्भितमदनगुरूपदेशवशः इव जाता तस्य बुद्धिः, यथा 'विप्रतारयामि एनं श्रेष्ठिनम्, येन वचनीयविरहितः एतायाः लाभः भ्व्ति|' एवं सम्प्रेक्ष्य श्रेष्ठिनः प्रलोकमानस्य दुःसहदुःखाऽऽवेगसंसूचकः विमुक्तः अनेन सित्कारः, ससम्भ्रमेण निरूपितः shresstthinaa। क्षणान्तरे च गते पुनरपि पूर्वक्रमेण प्रकटितरोमोद्धर्षनिर्भरान् स्ववदनभङ्गभासुरान् द्विधा त्रिधा च विमुक्ताः सित्काराः 'अहो! किमपि अत्यन्तमनिष्टमापतिष्यति' इति विभावयन् यावत् श्रेष्ठी आस्ते तावत्सः मुखशुद्धिं कृत्वा समुत्थितः भोजनमण्डपतः, उपविष्टः anytr। श्रेष्ठी अपि कार्यशेषं कृत्वा समागतः तत्समीपम्, निपतितः तस्य च्र्न्न्योः। योजितकरसम्पुटः च भणितुमारब्धवान् 'भगवन्! प्रसादं कृत्वा कथय - किं कारणं भोजनं कुर्वता त्वया त्रिधा दुःसहदुःखाऽऽवेगसूचकः इव सित्कारः विमुक्त्ः?|' शुभकरेण भणितं 'भोः महानुभाव! किं कथ्यते? एतादृशी एव हतप्रजापतेः रुचिः, यत्सर्वं सोपद्रवं निर्मापयति तथाहि पछी ते पोताना आकारनो संवर करीने (गुप्त करीने) जे प्रमाणे इच्छा हती ते प्रमाणे भोजन करवा लाग्यो. त्यारपछी तत्काळ विकास पामेला कामदेवरूपी गुरुना उपदेशना वशथी ज जाणे होय तेम तेने बुद्धि उत्पन्न थई के-"A श्रेष्ठीने हुं छेतरुं के जेथी निंदा रहित आनो लाभ मने थाय.' एम विचारीने श्रेष्ठी जुए (जाणे) तेम दुसह दुःखना आवेशने सूचन करनारो लांबो सीत्कार तेणे मूक्यो. ते संभ्रम सहित श्रेष्ठीए जोयो. क्षण वार गया पछी फरीथी पण बे त्रण वार प्रथमनी जेम प्रगट थयेला रुंवाडाना रोमांचथी भरेल अने पोताना मुखना भंगवडे देदीप्यमान एवो सीत्कार मूक्यो. त्यारे "अहो! कांईक मोटुं अनिष्ट आवी पडशे.' एम विचारतो श्रेष्ठी जेटलामां रह्यो छे तेटलामां ते मुनि मुखशुद्धि करीने भोजनमंडपमांथी उक्यो अने बीजे ठेकाणे बेठो. श्रेष्ठी पण बाकीनुं कार्य करीने तेनी समीपे आव्यो. तेना पगमां पड्यो अने बे हाथ जोडी कहेवा लाग्यो के-"हे पूज्य! प्रसाद करीने कहो के शा माटे भोजन करता तमे त्रण वार जाणे दुसह दुःखना आवेशने सूचवनार होय तेवो सीत्कार मूक्यो?" त्यारे शुभंकरे कह्युं- हे महाभाग्यशाळी! शुं कहेवुं? आवी ज हतविधातानी इच्छा छे के जेथी ते सर्व रत्नने उपद्रव सहित ज बनावे छे. ते आ प्रमाणे
Page #265
--------------------------------------------------------------------------
________________ 1330 श्रीमहावीरचरित्रम __सयलकलानिलयस्स य, गयणसरोवरसहस्सपत्तस्स, सुरलोयभवणमंगलकलसस्स पैपक्खं खओ कओ निसायरस्स, नीसेसतिरियलोयपईवस्स कमलसंडजड्डखंडणेक्कपयंडकिरणस्स भयवओ मायंडस्स अणिवत्तयौग्गाढकुट्ठदोसेण विणासिया चरणा, अणेगरयणसंभारभरियगंभीरकुच्छिभागस्स महाजलुप्पीलपवाहियविवरंमुहसरियासहस्सस्स सायरस्सवि अणवरयसलिलसंहारपच्चलो निवेसिओ कुच्छिंमि व्ज्जान्लो। एवं च ठिए वत्थुपरमत्थे किमत्थि कहणिज्जं? को वा वोढव्वो चित्त्स्ण्तावो?|' सेट्ठिणा भणियं-'भयवं! न मुणेमि किंपि गंभीरवयणेहिं, ता फुडक्खरं साहेह, किमिह कारणं? / ' सुहंकरेण bhaNiyaM'kahemi, अलाहि एत्तो जंपिएण, नियमज्जायाविघायपरिहारसमुज्जओ चेव जैजणो होइ|' एवं भणिऊण डंभसीलयाए समुट्ठिऊण गओ सो निययासमपयं । सेठ्ठीवि अयंडविड्डरसूयगं से वयणं निसामिऊण संखुद्धो परिभाविउं पवत्तो-'अहो तिकालगयत्थपरिन्नाणनिउणेण __सकलकलानिलयस्य च, गगनसरःसहस्रपत्रस्य, सुरलोकभवनमङ्गलकलशस्य प्रतिपक्षे (=कृष्णपक्षे) क्षयः कृतः निशाकरस्य, निःशेषतिर्यग्लोकप्रदीपस्य कमलखण्डजाड्यखण्डनैक-प्रचण्डकिरणस्य भगवतः मार्तण्डस्य अनिवृत्तोद्गाढकुष्टदोषेण विनाशितौ चरणौ, अनेकरत्नसम्भारभृतगम्भीरकुक्षिभागस्य महाजलराशिप्रवाहितविपराङ्मुखसरित्सहस्रस्य सागरस्याऽपि अनवरतसलिलसंहारप्रत्यलः निवेषितः कुक्षौ वज्राऽनलः । एवं च स्थिते वस्तुपरमार्थे किमत्र कथनीयम्?, कः वा वाह्यः चित्त्स्न्ताप्?|' श्रेष्ठिना भणितं 'भगवन्! न जानामि किमपि गम्भीरवचनैः, ततः स्फुटाऽक्षरं कथय, किमिह कार्न्न्म्?|' शुभकरेण भणितं 'कथयामि अलमितः जल्पितेन, निजमर्यादाविघातपरिहारसमुद्यतः एव यतिजनः भ्व्ति। एवं च भणित्वा दम्भशीलतया समुत्थाय गतः सः निजाऽऽश्रमपदम् । श्रेष्ठी अपि अकाण्डरौद्रसूचकं तस्य वचनं निःशम्य संक्षुब्धः परिभावयितुं प्रवृत्तवान् 'अहो! त्रिकालगताऽर्थपरिज्ञाननिपुणेन महातपस्विना समग्र कलाओनुं घर, आकाशरूपी सरोवरनुं कमळ अने स्वर्गलोकरूपी भवनना मंगळकलशरूप चंद्रनो प्रतिपक्षे क्षय कर्यो छे. समग्र तिरछालोकना दवारूप अने कमळना वननी जडतानो नाश करवामां एक प्रचंड किरणोवाळा भगवान सूर्यना चरणो नाश न पामे तेवा उग्र कोढना दोषवडे नाश पमाड्या छे. तथा जेनो गंभीर कुक्षिभाग अनेक रत्नोना समूहवडे भरेलो छे, अने पुष्कळ जळना समूहवडे हजारो नदीओना प्रवाह जेणे परामुख (अवळा मुखवाळा) कर्या che-pAchA haThAvyA che एवा समुद्रनी कुक्षिमां पण निरंतर जळनो संहार करवामां समर्थ वजनळ (उर्वानळ) स्थापन कर्यो छे. आ प्रमाणे वस्तुओनो परमार्थ रहेलो छे त्यां शुं कहेवा लायक छे? अथवा तो चित्तमां संताप शो करवो?" ते सांभळी श्रेष्ठीए कह्युं- हे भगवन! तमारा गंभीर वचनवडे हुं कांई पण समजतो नथी, तेथी स्पष्ट अक्षरे कहो के अहीं शुं कारण छे?" त्यारे शुभंकरे कह्युं- "शुं कहुं? आ बाबत कहेवाथी सर्युं. मुनिजन तो पोतानी मर्यादाना रक्षणमां ज उद्यमवंत होय छे. आ प्रमाणे कहीने कपट करीने उठीने ते पोताना आश्रम स्थाने गयो. श्रेष्ठी पण अकस्मातु उपद्रवने सूचवनारुं तेनुं वचन सांभळीने व्याकुळ थई विचारवा लाग्यो के "अहो त्रण काळमां रहेला पदार्थोने जाणवामां निपुण आ महातपस्वीए खरेखर
Page #266
--------------------------------------------------------------------------
________________ 1331 अष्टमः प्रस्तावः महातवस्सिणा अणेण नूणं अम्ह किंपि गाढमावयावडणमवलोइऊणवि चित्तपीडापरिहरणट्ठया न य पयडक्खरेहिं समुल्लवियं कज्जतंतं, ता जावज्जवि न समुप्पज्जइ कोऽवि अणत्थो ताव तं मुणिवरं गाढाणुरोहपुव्वगमापुच्छिऊण जहोचियमायरामि त्ति चिंतिऊण गओ तस्स आसमं । पडिओ से पाएसु, पणयगब्भपत्थणाहिं बहुप्पयारं तहा तहा भणिओ जहा जाओ सो अणुकूलचित्तो । तओ भणियमणेण-'अहो सोमदत्त ! बाढमकहणिज्जमेयं, केवलं तुह असरिसपक्खवाएण विहुरियं मे हिययं, न एत्तो गोविउं पारेइ, अओ आयन्नेहि - भो महायस! जा एसा तुह दुहिया सा थेवदिणमज्झमि कुडुंबक्खयमाणिस्सइत्ति लक्खणेहिं नाऊण मए भोयणे पारद्धे अकंडविणिवायतरलियचित्तेण तहाविहमणिट्टं गोविउमसहंतेण पुणो पुणो सिक्कारो कओ, ता भो महाणुभाव! एयं तं कारणं । इमं च सेट्ठी निसुणिऊण वज्जासणिताडिओव्व मुच्छानिमीलियच्छो इव खणं ठाऊण कहवि समवलंबियधीरभावो भणिउमाढत्तो अनेन नूनं अस्माकं किमपि गाढमापदाऽऽपतनमवलोक्य चित्तपीडापरिहरणाय न च प्रकटाक्षरैः समुल्लपितं कार्य्त्त्म्। ततः यावदद्याऽपि न समुत्पद्यते कोऽपि अनर्थः तावत्तं मुनिवरं गाढाऽनुरोधपूर्वकम् आपृच्छ्य यथोचितमाऽऽचरामि' इति चिन्तयित्वा गतः तस्य आश्रमम् । पतितः तस्य पादयोः, प्रणयगर्भप्रार्थनाभिः बहुप्रकारं तथा तथा भणितः यथा जातः सः अनुकूलचित्तः । ततः भणितमनेन 'अहो सोमदत्त ! बाढमकथनीयमेतत्, केवलं तव असदृशपक्षपातेन विधुरितं मम हृदयम्, न अतः परं गोपयितुं पारयामि । अतः आकर्णय- भोः महायशः ! या एषा तव दुहिता सा स्तोकदिनमध्ये कुटुम्बक्षयम् आनेष्यति इति लक्षणैः ज्ञात्वा मया भोजने प्रारब्धे अकाण्डविनिपाततरलितचित्तेन तथाविधमनिष्टं गोपयितुम् असहमानेन पुनः पुनः सित्कारः कृतः, ततः भोः महानुभाव! एतत् तत् कारणम् । इदं च श्रेष्ठि निश्रुत्य वज्राऽशनिताडितः इव मूर्च्छानिमिलिताऽक्षः इव क्षणं स्थित्वा कथमपि समवलम्बितधीरभावः भणितुमारब्धवान् - अमारी उपर कांई पण गाढ आपदानुं आवी पडवुं जाणीने पण चित्तनी पीडा दूर करवा माटे प्रगट अक्षरथी कांई पण कार्य कह्युं नहीं; तेथी करीने ज्यांसुधी हजु कांई पण अनर्थ उत्पन्न थयो नथी त्यांसुधीमां ते श्रेष्ठ मुनिने अत्यंत आग्रहपूर्वक पूछीने जेम उचित होय तेम करुं.' एम विचारीने ते तेना आश्रममां गयो, तेना पगमां पड्यो, विनयपूर्वक प्रार्थनावडे घणा प्रकारे ते ते प्रकारे तेने कह्युं के जेथी ते अनुकूळ चित्तवाळो थयो. ते वखते ते मुनिए कह्युं के-'अहो सोमदत्त! आ अत्यंत न कहेवाय तेवुं छे. केवळ तारा असमान पक्षपाते करीने मारुं हृदय विह्वळ थयुं छे, तेथी हवे हुं गुप्त राखी शकतो नथी; तेथी तुं सांभळ. हे महायशवाळा! जे आ तारी पुत्री छे ते थोडा दिवसमां ज कुटुंबनो क्षय करशे, एम तेणीना लक्षणवडे जाणीने में भोजन ka2ती वखते अकस्मात् उपद्रव करनार होवाथी व्याकुळ चित्तवडे तथाप्रकारनुं अनिष्ट गोपवी नहीं शकवाथी वारंवार सीत्कार कर्यो हतो. ते कारण माटे हे महानुभाव! आ ज तेनुं कारण छे.' आ प्रमाणे सांभळीने वज्रना अग्निथी ताडन करायो होय तेम मूर्छावडे ते श्रेष्ठीना नेत्रो मींचाई गया. तेवी स्थितिए क्षणवार रहीने कोई पण प्रकारे धीरजनुं अवलंबन करीने ते हेवा लाग्यो } :
Page #267
--------------------------------------------------------------------------
________________ 1332 श्रीमहावीरचरित्रम भयवं! एत्तियमेत्तं जह तुमए जाणियं सुबुद्धीए । तह उत्तरंपि किंची जाणिहिसि अओ तयं कहसु । / 1 / / जं पयडमिमं लोगे जो विज्जो मुणै रोगिणो रोग्ण्। सो तदुचियमोसहमवि ता भंते! कुणसु कारुण्णं । / 2 / / तुम्हाणणुग्गहेणं जै देवगुरूण पूयणं कुन्निमो। अम्हे अद्दीणमणा ता किमजुत्तं हवेज्ज इह? ॥3॥ निरुवमधम्माधाराण तुम्ह नोवेक्खणं खमं जेन्न्। परहियकरणेक्कपरा चयंति नियजीवियव्वंपि । / 4 / / तम्हा उज्झसु संखोभमणुचियं कहह जमिह कायव्वं । पव्वमणिणोऽवि जेणं परोवयारं करिंस सया । / 5 / / भगवन्! एतावन्मात्रं यथा त्वया ज्ञातं सुबुद्ध्या। तथा उत्तरमपि किञ्चिद् ज्ञास्यसि अतः तत् कथय । / 1 / / यद् प्रकटमिदं लोके यः वैद्यः जानाति रोगिणः रोग्म्। सः तदुचितमौषधमपि, ततः भदन्त! कुरु कारुण्यम् । / 2 / / तवाऽनुग्रहेण यदि देवगुरूणां पूजनं कुर्मः । वयं अदीनमनसः ततः किमयुक्तम् भवेद् इह । / 3 / / निरूपमधर्माऽऽधारस्य तव नोपेक्षणं क्षमम् येन्। परहितकरणैकपराः त्यजन्ति निजजीवितव्यमपि । / 4 / / तस्माद् उज्झ संक्षोभम् अनुचितं, कथय यदिह कर्तव्यम् । पूर्वमुनयः अपि येन परोपकारं कृतवन्तः सदा । / 5 / / हे भगवन! तमे श्रेष्ठ बुद्धिवडे जेम आटलुं जाण्युं तेम तेनो प्रतिकार पण कांईक जाणता हशो तेथी ते कहो; (1) कारण के लोकमां आ वात प्रसिद्ध ज छे के-जे वैद्य रोगीना रोगने जाणे छे ते तेने उचित औषध पण जाणे 4 छे. भगवन! 35 / 2. (2) तमारा ज अनुग्रहवडे अदीन मनवाळा अमे देवगुरुनी पूजा करीए छीए, तेथी अहीं शुं अमारुं कांई अयुत थाय? (3) निरुपम धर्मना आधारभूत तमारे अमारी उपेक्षा करवी योग्य नथी, केमके परनुं हित करवामां ज एक तत्पर एवा परोपकारी जनो पोताना जीवितनो पण त्याग करे छे; (4) तेथी तमे अनुचित क्षोभनो त्याग करो, अने जे अहीं करवा लायक होय ते कहो; केमके पूर्वना मुनिओ पण सह 525712ने 4 42ता सता. (5)
Page #268
--------------------------------------------------------------------------
________________ 1333 अष्टमः प्रस्तावः एवं सेट्ठिणा कहिए ईसिमौलियनयणेणं जंपियं तेण - 'भो सोमदत्त ! सुनिच्चलं जंतिउम्हि तुह दक्खिणरज्जूए, एत्तोच्चिय महाणुभावा गिहिसंगं मोत्तूण विजणवणविहारमब्भुवगया पुव्वमुणिणो । ' सेट्ठिणा भणियं - ' अच्छौ ताव तेसिं संकहा, संपइ कालोचियं कहसु । ' तओ सुचिरं कैयवेण सिरं धुणिऊण भणियं तेण - 'सेट्ठि! जै अवस्समेयस्स दोसस्स पडिविहाणं काउमिच्छसि ता निव्विवरविसिट्ठसुसिलिट्ठकट्ठघडणाए मंजूसाए अब्मिंतरंमि एयं नियधूयं पक्खिविऊण सयलभूसणसणाहं सुमुहुत्तंमि दिसिदेवयापूयापुरस्सरं जमुणानईजलंमि पव्वाहिज्जासि, जेण सेसगेहजणस्स जियरक्खा भवैत्ति । तओ ऽगुरुवयणं न अन्नहा जायैत्ति कलिऊण भयभीएण अविमंसिऊण तदभिप्पायं कालक्खेवपरिहीणं जहुत्तसमग्गसामग्गिपुरस्सरं नियधूयमब्धंतरे पक्खिवित्ता सुहंकरमुणिणो समक्खं दुस्सहवच्चविओगसोगसंभाररुद्धकंठेण, अणवरयगलंतनयणबाहप्पवाहपक्खालियगंडयलेण पवाहिया सेट्टिणा एवं श्रेष्ठिना कथिते इषन्मुकुलितनयनेनं जल्पितं तेन 'भोः सोमदत्त ! सुनिश्चलं यन्त्रितः अहं तव दाक्षिण्यरज्ज्वा, एतस्मादेव महानुभावाः गृहीसंग मुक्त्वा विजनवनविहारमभ्युपगताः पूर्वमुनयः । ' श्रेष्ठिना भणितं 'आस्तां तावत्तेषां सङ्कथा, सम्प्रति कालोचितं कथय । ततः सुचिरं कैतवेन शिरः धूनयित्वा भणितं तेन 'श्रेष्ठिन् ! यदि अवश्यमेतस्य दोषस्य प्रतिविधानं कर्तुमिच्छसि तदा निर्विवरविशिष्टसुश्लिष्टकाष्ठघटनायाः मञ्जूषायाः अभ्यन्तरे एतां निजदुहितां प्रक्षिप्य सकलभूषणसनाथां सुमुहूर्त्ते दिग्देवतापूजापुरस्सरं यमुनानदीजले प्रवाहयिष्यसि येन शेषगृहजनस्य जीवरक्षा भ्विस्स्य्ति|' ततः 'गुरुवचनं नान्यथा जायते इति कलयित्वा भयभीतेन अविमर्श्य तदभिप्रायं कालक्षेपपरिहीणं यथोक्तसमग्रसामग्रीपुरस्सरं निजदुहिताम् अभ्यन्तरे प्रक्षिप्य शुभङ्करमुनेः समक्षं दुःसहाऽपत्यवियोगशोकसम्भाररुद्धकण्ठेन, अनवरतगलन्नयनबाष्पप्रवाहप्रक्षालितगण्डतलेन प्रवाहिता श्रेष्ठिना यमुनाजले म्न्य्जूस्सा। आ प्रमाणे श्रेष्ठीए कह्युं त्यारे कांईक नेत्रने बंध करीने तेणे कह्युं के-"हे सोमदत्त! तारी दाक्षिण्यतारूपी दोडावडे हुं दढ बंधायो छुं. आ कारणथी ज मोटा अनुभाववाळा पूर्वना मुनिओए गृहस्थोना संगने मूकीने निर्जन वनमां निवास अंगीकार कर्यो हतो.' ते सांभळी श्रेष्ठीए कह्युं- 'तेओनी कथा दूर रहो. हमणां तो काळने उचित होय ते कहो.' त्यारे घणा काळ सुधी कपटवडे मस्तक धुणावीने तेणे कह्युं के-'हे श्रेष्ठी! जो आ दोषनुं अवश्य निवा2ण ka2वाने तुं ईच्छतो हो, तो छिद्र विनाना, विशेष प्रकारना (मजबूत) अने अत्यंत मळेला काष्ठनी घडेली पेटीमां आ तारी पुत्रीने समग्र अलंकारे करीने सहित सारा मुहूर्तो मूकीने दिशाना देवतानी पूजा करवापूर्वक यमुना नदीना जळमां तरती मूकी देवी. तेम ka2वाथी gha2ना बीजा मनुष्योना जीवनी रक्षा थशे.' ते सांभळीने गुरुनुं वचन अन्यथा न होय एम जाणीने भयभीत थयेला तेणे तेना अभिप्रायनो विचार कर्या विना अने तरत ज तेना कह्या प्रमाणे सर्व सामग्रीपूर्वक पोतानी पुत्रीने पेटीमां नांखीने शुभंकर मुनिनी समक्ष दुःसह पुत्रीना वियोगना शोकना समूहवडे जेनो कंठ रुंधायो हतो, अने निरंतर नेत्रमांथी झरता अश्रुना प्रवाहवडे तेना
Page #269
--------------------------------------------------------------------------
________________ 1334 श्रीमहावीरचरित्रम् जमुणाजले मंजूसा, सा य तरमाणा अणुसोएण गंतुमारद्धा । तेणावि सुहंकरेण आणंदसंदोहमुव्वहंतेण निययासमंमि गंतूण भणिया नियसिस्सा- 'अरे तुम्हे सिग्घवेगेण गंतूण कोसमेत्तंमि नैहेट्ठभागंमि ठायह, तरमाणिं च मंजूसं इंतिं जया पासह तया तं गिण्हिऊण अणुग्घाडियदुवारं मम पणामेज्जह' त्ति सोच्चा गया ते, ठिया य जहुत्तठाणंमि । साय मंजूसा कल्लोलपणोल्लिज्जमाणी जाव गया अद्धकोसमेगं ताव नैजले मज्जणलीलं कुणमाणेण एगेण रायपुत्तेण दूराओ च्चिय पलोइया, भणिया य नियपुरिसा - 'अरे धावह सिग्घवेगेण, गिण्हह एयं वारिपूरेण हीरमाणं पयत्थं ति । पविट्ठा य वेगेण पुरिसा, गहिया अणेहिं मंजूसा, समप्पिया य रायपुत्तस्स, तेणावि उग्घाडिया सकौहल्लेण, पायालकन्नगव्व सव्वालंकारमणहरसरीरा नीहरिया तत्तो सा जुवई, गहिया य सहरिसेण रायपुत्तेण । चिंतियं चाणेण-'अहो! अणुकूला मह कम्मपरिणई, केवलं एवंविहं रमणिरयणं एवं उज्झमाणेण सा च तरन्ती अनुश्रोतेन गन्तुमारब्धा । तेनाऽपि शुभङ्करेण आनन्दसन्दोहमुद्वहता निजकाऽऽश्रमे गत्वा भणिताः निजशिष्याः 'अरे! यूयं शीघ्रवेगेन गत्वा कोशमात्रे नद्यधोभागे तिष्ठत, तरन्तीं च मञ्जूषां आगच्छन्तीं यदा पश्यत तदा तां गृहीत्वा अनुद्घाटितद्वारां मम अर्पयिष्यत' इति श्रुत्वा गताः ते, स्थिताः च यथोक्तस्थाने । सा च मञ्जूषा कल्लोलप्रणोद्यमाना यावद् गता अर्धकोशमात्रं तावद् नदीजले मज्जनलीलां कुर्वाणेन एकेन राजपुत्रेण दूरादेव प्रलोकिता, भणिता च निजपुरुषाः 'अरे! धावत शीघ्रवेगेन, गृह्णीत एतद् वारिपूरेण ह्रियमाणं पदार्थम्' इति । प्रविष्टा च वेगेन पुरुषाः, गृहीता एभिः मञ्जूषा, समर्पिता च राजपुत्रस्य । तेनाऽपि उद्घाटिता सकौतूहलेन, पातालकन्या इव सर्वाऽलङ्कारमनोहरशरीरा निहृता तस्मात् सा युवती, गृहीता च सहर्षेण राजपुत्रेण । चिन्तितं च अनेन 'अहो! अनुकूला मम कर्मपरिणतिः, केवलं एवंविधं रमणीरत्नं एवं उज्झ्यमानेन केनाऽपि नूनम् गंडस्थळ धोवाता हता एवा ते श्रेष्ठीए यमुना नदीना जळमां ते पेटी वहेती मूकी. ते पेटी अनुप्रवाहे तरती तरती जवा लागी. हवे आनंदना समूहने धारण करता ते शुभंकरे पण पोताना आश्रममां जईने पोताना शिष्योने कह्युं के-'अरे! तमे शीघ्र वेगवडे जईने एक कोश मात्र नदीना नीचेना भागे जईने रहो. त्यां तरती पेटीने ज्यारे आवती जुओ त्यारे तेने ग्रहण करीने तेनुं द्वार उघाड्या विना अहीं मारी पासे लावजो.' ते सांभळीने तेओ गया अने कहेला स्थाने जईने रह्या. हवे ते पेटी तरंगोवडे प्रेरणा कराती जेटलामां अर्ध कोश मात्र गई तेटलामां त्यां दूरथी स्नानक्रीडा करता एक राजपुत्रे जोई, अने पोताना पुरुषोने कह्युं के-'अरे! शीघ्र वेगे करीने दोडो. आ जळना प्रवाहथी वहेता पदार्थ (पेटी)ने ग्रहण करो.' ते सांभळीने ते पुरुषो तत्काळ जळमां पेठा. तेओए पेटी ग्रहण करी, राजपुत्रने आपी. तेणे पण कौतुकथी उघाडी. पाताळकन्यानी जेवी सर्व अलंकारोवडे मनोह2 za2I2वाळी ते युवती तेमांथी नीकळी. हर्षथी राजपुत्रे तेणीने ग्रहण करी अने विचार्युं के-'अहो! मारा कर्मनी परिणति अनुकूळ छे. केवळ आवा प्रकारना स्त्रीरत्ननो आ रीते त्याग करवाथी कोईए खरेखर पोताना
Page #270
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1335 केणवि नूणमप्पणो असिवपसमणं संभावियं भविस्सइ, ता न जुत्ता रित्ता चेव मंजूसा पवाहिउंति परिभाविऊण सन्निहियवणदुट्ठमक्कडं(DI?) तदब्भंतरे निक्खिविऊण निविडं दुवारं च से बंधिऊण 'भगवै जमुणे मा मे कुप्पेज्जसित्ति भणिऊण पुव्वनाएण पवाहिया एसा। पावियसुरलोयसिरिसमुदयं व अप्पाणं मन्नतो तं कुवलयदलदीहरच्छिं घेत्तूण गओ जहागयं । सावि मंजूसा जलेण वुज्झमाणी गया कोसमेत्तं, दिट्ठा य सुहंकरसीसेहिं । तओ नियगुरुणो विन्नाणाइसयं वन्नमाणेहिं नईमज्झे पविसिऊण आयड्डिया मंजूसा, उवणीया य गुरुन्नो। तेणावि असंभावणिज्जमाणंदसंदोहमुव्वहंतेण संगोविया गेहमज्झे, भणिया य नियसिस्सा-अरे अज्ज अहं देवयापूयं महया वित्थरेण भवणब्भंतरे ठिओ सव्वरयणिं करिस्सामि, ता तुब्मेहिं बाढं निविजणं कायव्वं । पडिवन्नं तेहिं । अह समागयंमि रयणिसमए मयरद्धयनिद्दयसरसहस्सपहारजज्जरियसरीरो, पवरविलेवण-कुसुम-तंबोलप्पमुहोवगरणपरियरिओ पिहिऊण आत्मनः अशिवप्रशमनं सम्भावितं भविष्यति, ततः न युक्ता रिक्ता एव मञ्जूषा प्रवाहितुम्' इति परिभाव्य सन्निहितवनदुष्टमर्कटीं तदभ्यन्तरे निक्षिप्य निबिडं द्वारं च तस्य बद्ध्वा 'भगवति यमुने! मा मयि कुपयिष्यसि' इति भणित्वा पूर्वन्यायेन प्रवाहिता एस्सा। प्राप्तसुरलोकश्रीसमुदायमिव आत्मानं मन्यमानः तां कुवलयदलदीर्घाऽक्षी गृहीत्वा गतः यथाऽऽगतम् । साऽपि मञ्जूषा जलेन उह्यमाना गता कोशमात्रम्, दृष्टा च शुभङ्करशिष्यैः । ततः निजगुरोः विज्ञानाऽतिशयं वर्णयद्भिः नदीमध्ये प्रविश्य आकृष्टा मञ्जूषा, उपनीता च गुरुम्। तेनाऽपि असम्भावनीयमानन्दसन्दोहम् उद्वहता सङ्गोपिता गृहमध्ये, भणिताः च निजशिष्याः 'अरे! अद्याऽहं देवतापूजनं महता विस्तरेण भवनाऽभ्यन्तरे स्थितः सर्वरजन्यां करिष्यामि, ततः युष्माभिः बाढं निर्विजनं क्र्त्व्य्म्|' प्रतिपन्नं तैः । अथ समागते रजनीसमये मकरध्वजनिर्दयशरसहस्रप्रहारजर्जरितशरीरः, प्रवरविलेपन-कुसुम-ताम्बूलप्रमुखोपकरणपरिवृत्तः पिहित्वा अकल्याणनी शांतिनी संभावना करी हशे एम जणाय छे; तेथी आ पेटीने खाली ज प्रवाहमां मूकवी योग्य नथी. आ प्रमाणे विचारीने पासेना वनमांथी एक दुष्ट वांदरीने तेनी अंदर नांखी, तेनुं द्वार मजबूत रीते बंध करीने हे भगवती यमुना नदी! मारा पर कोप न करीश.' एम कहीने प्रथमनी ज रीते ते पेटी प्रवाहमां वहेती मूकी. पोते स्वर्गनी लक्ष्मीनो समूह पाम्यो होय तेम पोताना आत्माने मानतो ते कुमार कमळना पत्र जेवा दीर्घ नेत्रवाळी तेणीने ग्रहण करीने जेम आव्यो हतो तेम पोताने स्थाने गयो. ते पेटी पण जळमां वहेती एक कोश प्रमाण गई. तेने शुभंकरना शिष्योए जोई त्यारे पोताना गुरुना ज्ञानना अतिशयनुं वर्णन करता तेओए नदी मध्य प्रवेश करीने ते पेटी खेंची काढी, अने गुरुनी पासे लई गया. तेणे पण अनुपम आनंदना समूहने पामीने घरनी अंदर तेने गोपवी, अने पछी पोताना शिष्योने कह्युं के-"अरे! आजे आखी रात्री हुं घरनी अंदर रहीने मोटा विस्तारथी देवतानी पूजा करवानो छुं, तेथी तमारे आ स्थान अत्यंत निर्जन करवुं.' ते वचन तेओए अंगीकार कर्युं. हवे रात्रिनो समय थयो त्यारे कामदेवना निर्दय हजार बाणोना प्रहारथी जर्जरित शरीरवाळो ते श्रेष्ठ विलेपन, पुष्प, तांबूल विगेरे उपकरण ग्रहण करी, घरना सर्व द्वारो बंध करी ते पेटीने उघाडी आ प्रमाणे
Page #271
--------------------------------------------------------------------------
________________ 1336 श्रीमहावीरचरित्रम सयलगेहदुवाराइं तं मंजूसमुग्घाडित्ता एवं जंपिउं पवत्तो हे हरिणच्छि! किसोअरि! पीणत्थणि! कमलवयणि! व्र्त्रुन्नि!| पम्मुक्कभयासंकं संपय मं भयसु दैयं व । / 1 / / वच्चौ विगासमहुणा लोयणकमलं मणोरहेहिं समं । सुयणु! तुह संगमेणं मयणोऽवि मणागमुवसंमौ । / 2 / / एत्थंतरंमि गाद्धाव्रोह्स्ण्जाय्तिव्व्व्र्कोवा। तण्हाछुहाकिलंता अच्चंतं चावलोवेया ॥3॥ .. वणदुट्ठमक्कडी तडतडत्ति पुच्छच्छडाहिं ताद्द्ण्ती। तत्तो विडंबियमुही नीहरिया घुरुहुरंती सा । / 4 / / जुम्मं । सकलगृहद्वाराणि तां मञ्जूषां उद्घाट्य एवं जल्पितुं प्रवृत्तवान् 'हे हरिणाक्षि!, कृशोदरि!, पीनस्तनि!, कमलवदनि!, व्र्त्रुन्नि!| प्रमुक्तभयाऽऽशङ्क साम्प्रतं मां भज दयितमिव । / 1 / / व्रजतु विकासमधुना लोचनकमलं मनोरथैः समम् । सुतनो! तव सङ्गमेन मदनोऽपि मनाग् उपशाम्यतु । / 2 / / अत्रान्तरे गाद्धाऽव्रोध्स्न्य्जात्तीव्र्व्र्कोपा। तृष्णा-क्षुधाक्लान्ता अत्यन्तं चापलोपेता । / 3 / / वनदुष्टमर्कटी तड्तडिति पृच्छछटाभिः ताद्द्न्ती। तस्माद् विडम्बितमुखी निहृता घुरहुरन्ती सा । / 4 / / युग्मम् । / बोल्यो : हे हरणना जेवा नेत्रवाळी! हे कृश उदरवाळी! हे पुष्ट स्तनवाळी! हे कमळनी जेवा मुखवाळी! हे श्रेष्ठ युवती! भयनी शंकानो त्याग करी हाल तुं मने पतिनी जेम भज. (1) हे श्रेष्ठ शरीरवाळी! तारा संगमवडे हमणां मनोरथ सहित मारुं नेत्रकमळ विकास पामो, अने कामदेव पण siss id यामी.' (2) आ अवसरे गाढ बंधनथी उत्पन्न थयेल तीव्र कांपवाळी, क्षुधा-तृषाथी ग्लानि पामेली अने अत्यंत चपळतावाळी ते वननी दुष्ट वांदरी पुंछडानी छटावडे तडतड ताडन करती (शब्द करती), विडंबित मुखवाळी अने घुरघुर शब्द 42त तमाथी bA2. नी.जी. (3/4)
Page #272
--------------------------------------------------------------------------
________________ 1337 अष्टमः प्रस्तावः आ कीस चंदवयणे! करेसि रोसंति वाहरंतो सो। चुंबणवंछाए मुहं तदभिमुहं जाव संठवै । / 5 / / पढमं चिय ताव तडत्ति तोडिओ तिक्ख्द्स्न्न्कोद्दीहिण्। तीए नासावंसो मूलाओ च्चिय समग्गो सो ॥6॥ तयणंतरं च ऐतिक्खनक्खनिवहेण दारियं aNgN। आमूलाओ उम्मूलियावि सवणावि से ताए । / 7 / / अणिवारियपसराए एवं तीए हणिज्जमाणेण । तेण भयकंपिरेणं वाहरियं गुरुसरेणेवं । / 8 / / रे रे धावह सिस्सा! उग्घाडह मंदिरस्स दाराई। एस पिसाईए अहं निज्जामि जमस्स गेहम्मि । / 9 / / A! कस्मात् चन्द्रवदने! करोषि रोषमिति व्याहरन् सः । चुम्बनवाञ्छया मुखं तदभिमुखं यावत् संस्थापयति । / 5 / / प्रथममेव तावत् तडिति त्रोटितः तीक्ष्णदशनकोटिभिः । तया नासावंशः मूलतः एव समग्रः सः । / 6 / / तदनन्तरं च अतितीक्ष्णनखनिवहेन दारितमङ्गम् । आमूलतः उन्मूलितेऽपि श्रवणेऽपि तस्य तया । / 7 / / अनिवारितप्रसरया एवं तया हन्यमानेन । तेन भयकम्पमानेन व्याहृतं गुरुस्वरेण एवम् । / 8 / / रे रे धावत शिष्याः! उद्घाटयत मन्दिरस्य द्वारान्नि। एषः पिशाच्या अहं नीयते यमस्य गृहे । / 9 / / ते वखते हे चंद्र समान मुखवाळी! केम रोष करे छे?" एम बोलतो ते चुंबन करवानी इच्छाथी तेणीनी सन्मुख पोताना मुखने केटलामां स्थापन करे छे तेटलामां प्रथम ज तेणीए पोताना तीक्ष्ण दांतना अग्रभागवडे तेनी आखी नासिका मूळथी ज तड दईने तोडी नांखी. (59) त्यारपछी अतितीक्ष्ण नखना समूहवडे तेनुं शरीर फाडी नांख्युं, अने बे कान पण मूळथी उखेडी नांख्या. (7) आ प्रमाणे अनिवारित प्रसरवाळी तेणीए तेने हण्यो, एटले ते भयथी कंपवा लाग्यो, अने ऊंचे स्वरे रीने भी प्रभारी बोल्यो :- (8) ' शिष्यो! धरना द्वार 632. मा पिशायी bhane yama24 2 450ya cha: (C)
Page #273
--------------------------------------------------------------------------
________________ 1338 श्रीमहावीरचरित्रम् इय एवं वाहरंतो भयवससंखुद्धमाणसो धणियं । तायारमलभमाणो नहदं(द?)सणुल्लिहियसव्वंगो । / 10 / / रोसुक्कडाए वणमक्कडीए पुणरुत्तघुरुहुरंतीए । तह विणिहओ वरागो जह सो पंचत्तमणुपत्तो । / 11 / / अह उग्गयंमि दिणयरे समागया तस्स सीसा, कया तेहिं सद्दा, न देइ सो य पडिवयणं । तओ विहाडियाइं कवाडाई, दिट्ठो विणट्ठजीओ सुह्ण्क्रो। सावि वणमक्कडी उग्घाडिएसु कवाडेसु पलाइऊण गया जहागयं । सीसेहिवि अमुणियपरमत्येहिं कओ सुहंकरस्स स्रीर्स्क्कारो। इय भो कुमार! विसयाउराण अप्पुन्न्व्ण्छिय्त्त्त्थान्न्ण्। निवडंति आवयाओ पयडंचिय जेण भणियमिमं । / 1 / / इत्येवं व्याहरन् भयवशसंक्षुब्धमानसः अत्यन्तम् । त्रातारमलभमानः नखदशनोल्लिखितसर्वाङ्गः । / 10 / / रोषोत्कटया वनमर्कट्या पुन्रुक्त्घुरुघुर्न्त्या। तथा विनिहतः वराकः यथा सः पञ्चत्वमनुप्राप्तः । / 11 / / अथ उद्गते दिनकरे समागताः तस्य शिष्याः, कृताः तैः शब्दाः, न दत्ते सश्च प्रतिवचनम् । ततः विघाटितानि कपाटानि, दृष्टः विणष्टजीवः shubhngkrH। साऽपि वनमर्कटी उद्घाटितेषु कपाटेषु पलाय्य गता य्थाऽऽग्त्म्। शिष्यैः अपि अज्ञातपरमार्थैः कृतः शुभङ्करस्य शरीरसत्कारः । इति भोः कुमार! विषयाऽऽतुराणाम् अपूर्णवाञ्छितस्थानं । निपतन्ति आपदः प्रकटमेव येन भणितमिदम् । / 1 / / आ प्रमाणे ते बोलवा लाग्यो, तेनुं मन भयना वशथी अत्यंत क्षोभ पाम्युं. ते कोई पण रक्षण करनारने पाम्यो नहीं. तेवामां उत्कट रोषवाळी वारंवार घुरघुर शब्दने करती ते वननी वांदरीए तेनुं सर्व अंग नख अने दांतवडे उतरडी नांख्युं अने एवी रीते ते बिचाराने हण्यो के जेथी ते तरत ज मरण पाम्यो. (10/11) हवे सूर्य उदय पाम्यो त्यारे तेना शिष्यो आव्या. तेमणे मोटेथी शब्द कर्या पण तेमने तेणे प्रत्युत्तर आप्यो नहीं. त्यारे तेओए कमाड उघड्या. शुभंकरने जीव रहित जोयो. ते वननी वांदरी पण कमाड उघड्या के तरतज नाशीने जेम आवी तेम कोईक ठेकाणे जती रही. शिष्योने कांई पण परमार्थ (सत्य हकीकत)नी खबर पडी नहीं. पछी तेओए ते शुभंकरना शरीरनो अग्निसंस्कार कर्यो. आ प्रमाणे छे कुमार! विषयमां व्याकुळ थयेला अने जेमना वांछित अर्थ पूर्ण थया न होय एवा लोकोने प्रगटपणे ज आपत्तिओ आवी पडे छे. ते बाबत आगममां कह्युं che ke-(1)
Page #274
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1339 सल्लं कामा विसं कामा, कामा आसीविसोव्मा। कामे पत्थेमाणा, अकामा जंति दुग्गइं । / 2 / / एत्तो च्चिय जुवईणं सवियारपलोयणंपि वज्जेंति । मुणिणो महाणुभावा निवसंति य सुन्नरन्नेसु । / 3 / / एवं सोच्चा सुरिंददत्तकुमारो जायगाढविसयविरागो भावसारं सूरिणो निवडिऊण चलणेसुं भणिउं पवत्तो-'भयवं! विरत्तमियाणिं विसयपडिबंधाओ मह मणं, ता देह सव्वविरैं, उत्तारेह भवन्नवाओ, मोयावेह पुव्वदुच्चरियसत्तुनिवहाओऽत्ति । सूरिणा जंपियं-'भो महायस! अज्जवि भोगफलकम्मसब्भावओ नत्थि तुह पव्वज्जाजोग्गया, ता गिहत्यधम्मेणावि केत्तियंपि कालमत्तणो तुलणं कुणसु । ' नरिंदेण भणियं-'वच्छ! समए च्चिय किरंतं सव्वं सुहावहं होइ, न य शल्यं कामाः, विषं कामाः, कामाः aashiivissopmaaH| कामान् प्रार्थयन्तः अकामाः यान्ति दुर्गतिम् । / 2 / / अतः एव युवतीनां सविकारप्रलोकनमपि वर्जयन्ति । मुनयः महानुभावाः निवसन्ति च शून्याऽरण्येषु । / 3 / / एवं श्रुत्वा सुरेन्द्रदत्तकुमारः जातगाढविषयविरागः भावसारं सूरेः निपत्य चरणयोः भणितुं प्रवृत्तवान् 'भगवन्! विरक्तमिदानी विषयप्रतिबन्धतः मम मनः, ततः देहि सर्वविरतिम्, उत्तारय भवार्णवतः, मोचय पूर्वदुश्चरित-शत्रुनिवहतः' इति । सूरिणा जल्पितं 'भोः महायशः! अद्याऽपि भोगफलकर्मसद्भावतः नास्ति तव प्रव्रज्यायोग्यता, ततः गृहस्थधर्मेणाऽपि कियन्तमपि कालम् आत्मनः तुलनां कुरु । ' नरेन्द्रेण भणितं 'वत्स! समये एव क्रियमाणं सर्वं सुखावहं भवति, न च गृहवासेऽपि काम शल्यरूप छे, काम विषरूप छे, काम आशीविष (सर्प) जेवा छे, कामनी प्रार्थना करनार प्राणीओ कामने पूर्ण कर्या विना ज दुर्गतिमां जाय छे, (2) आ कारणथी ज महाप्रभाववाळा मुनिओ विकारवाळी दृष्टिथी स्त्रीओनी सन्मुख जोता पण नथी अने शून्य 25यमा वसे छ. (3) आ प्रमाणे सूरिनी देशना सांभळीने ते सुरेंद्रदत्त कुमारने विषय उपर अत्यंत वैराग्य उत्पन्न थयो, तेथी भावपूर्वक सूरिना पादमां पडीने ते कहेवा लाग्यो के हे भगवन! हवे मारुं मन विषयना प्रतिबंधथी विरक्त थयुं छे, तेथी मने सर्वविरति व्रत आपो, भवसागरमांथी मने उगारो, अने पूर्वना दुचरित्ररूपी शत्रुना समूहथी मने मूकावो.' त्यारे सूरिए कह्युं के-"हे महायशस्वी! हजु भोगना फळवाळुं कर्म बाकी होवाथी तारी प्रव्रज्यानी योग्यता नथी, तेथी गृहस्थ धर्मे करीने पण केटलोक काळ आत्मानी तुलना कर.' राजाए कह्युं के-"हे वत्स! सर्व (कोई पण)
Page #275
--------------------------------------------------------------------------
________________ 1340 श्रीमहावीरचरित्रम् गिहवासेवि दंतिंदियाणं, पयणुकामकोहलोहाणं, सव्वन्नुसाहुपूयापरायणाण, विसिट्ठणयपरिपालणपराण पुरिसाण न धम्मो होइ। ता पुत्त! पत्तथेरत्तो पव्वज्जं गिव्हिज्जासि, संपयं तु कयसदारपरितोसो, परिचत्तकुमित्तसंगो, अणवरयधम्मसत्थसवणतल्लिच्छो, अणवच्छिन्नसप्पुरिसाचरियनयाणुसरणपरिणामो गिहे च्चिय निव्स्सुत्ति। दक्खिन्नसीलयाए पडिवन्नं कुमारेण, नियदारपरिभोगं च मोत्तूण गहियं परित्थीपच्चक्खाणं, अन्ने य जिणवंदण-पूयणगिलाणपडिजागरणोसहदाणपमुहा बहवे अभिग्गहविसेसा । पडिपुन्नमणोरहो य राया कुमारेण सहिओ वंदिऊण सूरिं गओ जहागयं । अवरवासरे य एगेण केलीकीलेण भणिओ कुमारोऽभो मित्त! सुंदरं कयं तुमए जं सयं चिय मुक्को परदारपरिभोगो, अन्नहा दुच्चरियनिसामणुप्पन्नकोवेण राइणा एत्तियदिणाणि दूरदेसंतरातिही तुमं कओ हुण्तो|' कुमारेण कहियं-'अरे किं दान्तेन्द्रियाणाम्, प्रतनुकाम-क्रोध-लोभानाम, सर्वसाधुपूजापरायणानाम, विशिष्टन्यायपरिपालनपराणां पुरुषाणां न धर्मः भवति । तस्मात् पुत्र! प्राप्तस्थविरत्वः प्रव्रज्यां ग्रहीष्यसि, साम्प्रतं तु कृतस्वदारापरितोषः, परित्यक्तकुमित्रसङ्गः, अनवरतधर्मशास्त्रश्रवणतल्लिप्सः, अनवच्छिन्नसत्पुरुषाचरितन्यायाऽनुसरणपरिणामः गृहे एव निवस' इति । दाक्षिण्यशीलतया प्रतिपन्नं कुमारेण, निजदारापरिभोगं च मुक्त्वा गृहीतं परस्त्री प्रत्याख्यानम्, अन्ये च जिनवन्दन-पूजन-ग्लानप्रतिजागरणौषधदानप्रमुखाः बहवः अभिग्रहविशेषाः । प्रतिपूर्णमनोरथश्च राजा कुमारेण सहितः वन्दित्वा सूरिं गतः य्थाऽऽग्त्म्। अपरवासरे च एकेन केलीक्रीडेन भणितः कुमारः 'भोः मित्र! सुन्दरं कृतं त्वया यत् स्वयमेव मुक्तः प्र्दाराप्रिभोग्ः। अन्यथा दुश्चरितनिश्रवणोत्पन्नकोपेन राज्ञा एतावद्दिनेभ्यः दूरदेशान्तराऽतिथिः त्वं कृतः भवेत् । ' कुमारेण कार्य समये करवाथी ज सुखने करनारुं थाय छे. गृहस्थवासमां पण इंद्रियोनुं दमन करनार, अल्प थयेला काम, क्रोध अने लोभवाळा, तीर्थकर अने साधुओनी पूजा करवामां तत्पर अने विशेष प्रकारना न्यायने पालन करवामां तत्पर पुरुषोने धर्म नथी थतो एम नथी; तेथी हे पुत्र! स्थविरपणुं प्राप्त थाय त्यारे प्रवज्या ग्रहण करजे. हमणां तो तुं स्वदारासंतोष व्रत ग्रहण कर, कुमित्रना संगनो त्याग कर, निरंतर धर्मशास्त्रश्रवण करवामां ईच्छावाळो था, निरंतर सत्यपुरुषोए आदरेला न्यायने अनुसरवाना परिणामवाळो था अने घरने विषे ज रहे.' आ प्रमाणे सांभळी दाक्षिण्यपणाए करीने कुमारे ते अंगीकार कर्युं. पोतानी स्त्रीना परिभोगने मूकीने सर्व परस्त्रीनुं प्रत्याख्यान कर्युं, तेमज जिनवंदन, जिनपूजन, ग्लान साधुनी वैयावच्च, तेमने औषध आपवुं विगेरे बीजा घणा अभिग्रहो ग्रहण कर्या. परिपूर्ण मनोरथवाळो राजा कुमार सहित सूरिने वांदीने पोताने स्थाने गयो. बीजे दिवसे साथे क्रीडा करनार एक मित्रे कुमारने कह्युं के-"हे मित्र! तमे बहु सारुं कर्युं के तमे पोते ज परस्त्रीना परिभोगनो त्याग कर्यो. न कर्यो होत तो तमारुं दुश्चरित्र सांभळीने राजाने तमारा पर अति क्रोध उत्पन्न थयो हतो, तेथी आटला दिवसमां तो तेणे तमने दूर देशमां काढी मूक्या होत.' कुमारे कह्युं "अरे! तुं आ सत्य बोले छे के हांसी करे छे?" तेणे कह्युं "सत्य कहुं छुं. कुमारे कह्युं "jo ema che to एवुं थयुं होय तेवुं मूळथी कहे. त्यारे तेणे
Page #276
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1341 सच्चमेयं, परिहासो वा? | तेण भणियं-'सच्चं । ' कुमारेण जंपियं-'जै एवं ता जहट्ठियं मूलाओ साहेसु। तओ तेण सिट्ठो nriNdmNtijnnnnnnunnnnullaavvuttNto|' तं च सोच्चा समुप्पन्नलज्जो कुमारो परिचिंतिउं पवत्तो-'अहो अच्चंतमजुत्तमायरियं मए, जं तहाविहं कुलक्कमविरुद्धं कुणंतेण न गणिओ लोयप्पवाओ, न वीमंसिओ धम्मविरोहो, न य परिभावियं तायस्स ल्हुय्त्त्न्न्ण्। एवं च ठिए कहं विसिठ्ठपुरिसाण निययवयणं दंसिंतो न लज्जामि, तम्हा न जुज्जइ इह निवसिउंति चिंतिऊण मज्झरत्तसमयंमि निब्भरपसुत्ते परियणे तोणीरं धणुदंडं च घेत्तूण पुव्वदेसाभिमुहं गंतुं प्य्त्त्त्तो। इओ य-गयणवल्लहनयरे विज्जाहररन्ना महावेगनामेण पुट्ठो नाणसाराभिहाणो नेमित्तिओ, जहा 'एयाए मह धूयाए वसतंसेणाए को पई होहित्ति?|' तेण कहियं-'जो सावत्थीनयरीनाहं कुसुमसेहरनरिंदं नियभुयबलेण एगागी हयपरक्कम काहित्ति। एवं सोच्चा विज्जाहरेण कथितं 'अरे! किं सत्यमेतत्, परिहासः वा? / ' तेन भणितं 'स्त्य्म्|' कुमारेण जल्पितं 'यद्येवं ततः यथास्थितं मूलतः क्थ्य्। ततः तेन शिष्टः न्रेन्द्र्-म्न्त्रिज्ञाऽन्योन्योल्लाप्वृत्तान्त्ः। तच्च श्रुत्वा समुत्पन्नलज्जा कुमारः परिचिन्तयितुं प्रवृत्तवान् 'अहो! अत्यन्तमयुक्तम् आचरितं मया, यत् तथाविधं कुलक्रमविरुद्धं कुर्वता न गणितः लोकप्रवादः, न विमर्षितः धर्मविरोधः, न च परिभावितं तातस्य लघुत्वम् । एवं च स्थिते कथं विशिष्टपुरुषाणां निजवदनं दर्शयन् न लजे?, तस्माद् न युज्यते इह निवस्तुम्' इति चिन्तयित्वा मध्यरात्रिसमये निर्भरप्रसुप्ते परिजने तूणीरं धनुष्कदण्डं च गृहीत्वा पूर्वदेशाभिमुखं गन्तुं प्र्वृत्त्वान्। इतश्च गगनवल्लभनगरे विद्याधरराज्ञा महावेगनाम्ना पृष्टः ज्ञानसाराऽभिधानः नैमित्तिकः, यथा एतस्याः मम दुहितुः वसन्तसेनायाः कः पतिः भ्विस्स्य्ति?|' तेन कथितं 'यः श्रावस्तीनगरीनाथं कुसुमशेखरनरेन्द्रं निजभुजपराक्रमेण एकाकी हतपराक्रमं क्रिस्स्य्ति|' एवं श्रुत्वा विद्याधरेण भणिताः राजा अने मंत्रीजनोनो परस्पर थयेली वातचीतनो वृत्तांत कह्यो. ते सांभळीने कुमारने लज्जा उत्पन्न थई, अने तेणे विचार कर्यो के "अहो! में अत्यंत अयोग्य आचरण कर्युं के जेथी तथा प्रकारनुं कुळक्रमथी विरुद्ध काय करता में लोकनिंदा गणी नहीं, धर्मनो विरोध विचार्यो नहीं, अने पिताना लघुपणानो पण विचार न कर्यो. आ प्रमाणे थवाथी हवे हुं उत्तम पुरुषोने मारुं मुख देखाडतां केम न लाजुं? तेथी मारे अहीं रहेवुं योग्य नथी. आ प्रमाणे विचारीने मध्य रात्रिने समये सर्व परिवार गाढ निद्रामां हतो त्यारे भाथुं अने धनुष ग्रहण करीने पूर्व देशनी सन्मुख जवा लाग्यो. आ अवसरे गगनवल्लभ नामना नगरमां महावेग नामना विद्याधर राजाए ज्ञानसार नामना नैमित्तिकने पूछयुं के-"A मारी पुत्री वसंतसेनानो पति कोण थशे?" तेणे कह्युं-जे पुरुष एकलो ज पोताना भुजबळवडे श्रावस्ति नगरीना स्वामी कुसुमशेखर नामना राजाने पराक्रम रहित करशे ते तमारी पुत्रीनो स्वामी थशे. ते
Page #277
--------------------------------------------------------------------------
________________ 1342 श्रीमहावीरचरित्रम् भणिया खेमंकराइणो विज्जाहरा-'अरे गच्छह तुब्भे सावत्थिं नयरिं, तहिं च ठिया जया एवंविहपरक्कमं पुरिसं पेच्छह तया तं झत्ति घेत्तूण मम समप्पेह । ' 'जं देवो ANavei'tti सिरसा पडिच्छिऊण से सासणं गया ते तं पुरिण्। सुरिंददत्तकुमारोऽवि एगागी नाणाविहदेसेसु परिभमंतो पत्तो तामेव नयरिं, ठिओ य नयरीसमीववत्तिणो उज्जाणस्स एगंमि लयाहरे, तहिं च जाव पसुत्तो अच्छइ ताव कयवयचेडीपरिवुडा कुसुमसेहररायसुया इओ तओ कीलंती कहवि कम्मविचित्तयाए एगागिणी पविठ्ठा तमेव लयाहरं, दिट्ठो अप्पडिमरूवो पसुत्तो कुमारो, सो य तीए समुप्पन्नतिव्वाणुरागाए पडिबोहिऊण पारद्धो अणुकूलवयणेहिं उवसग्गिउं, नियमविग्घकारिणित्ति कलिऊण निभत्थिया सा कुमारेण, कहं? पाविट्ठि दुठ्ठसीले! निक्कारणधम्मवेरिणि! तुमं मे । अवसर चक्खुपहाओ पज्जत्तं दंसणेण तुहं । / 1 / / क्षेमङ्करादयः विद्याधराः 'अरे! गच्छत यूयं श्रावस्ती नगरीम्, तत्र च स्थिताः यदा एवंविधपराक्रमं पुरुषं प्रेक्षध्वं तदा तं झटिति गृहीत्वा मां स्म्र्प्य्त्|' 'यद् देवः आज्ञापयति' इति शिरसा प्रतीच्छ्य तस्य शासनं गताः ते तां पुरीम्। सुरेन्द्रदत्तकुमारः अपि एकाकी नानाविधदेशेषु परिभ्रमन् प्राप्तः तामेव नगरीम्, स्थितश्च नगरीसमीपवर्तिनः उद्यानस्य एकस्मिन् लतागृहे, तत्र च यावत्प्रसुप्तः आस्ते तावत् कतिपयचेटीपरिवृत्ता कुसुमशेखरराजसुता इतस्ततः क्रीडन्ती कथमपि कर्मविचित्रतया एकाकिनी प्रविष्टा तस्मिन्नेव लतागृहम्, दृष्टः अप्रतिमरूपः प्रसुप्तः कुमार्ः। सः च तया समुत्पन्नतीव्राऽनुरागया प्रतिबोध्य प्रारब्धः अनुकूलवचनैः उपस्रष्टुम्, नियमविघ्नकारिणी इति कलयित्वा निभर्सिता सा कुमारेण, कथम् - पापिष्ठी दुष्टशीले! निष्कारणधर्मवैरिणि! त्वं मम । अपसर चक्षुपथतः पर्याप्तं दर्शनेन तव । / 1 / / सांभळी विद्याधर राजाए पोताना क्षेमंकरादिक विद्याधरोने कह्युं के-"अरे! तमे श्रावस्ति नगरीमां जाओ. त्यां रहेला तमे ज्यारे आवा पराक्रमवाळा पुरुषने देखो त्यारे तेने जलदी ग्रहण करीने अहीं मारी पासे लावजो.' ते सांभळी जेवी आपनी आज्ञा' एम कही, तेनी आज्ञा मस्तक पर चडावी तेओ ते नगरीमां गया. तेवामां सुरेंद्रदत्त कुमार पण एकलो विविध प्रकारना देशोमां फरतो फरतो ते ज नगरीमां आव्यो, अने नगरीनी पासे रहेला एक उद्यानमां लतामंडपने विषे रह्यो. त्यां ते जेटलामां सूतो रह्यो हतो तेटलामां केटलीक दासीओथी परिवरेली कुसुमशेखर राजानी पुत्री आमतेम क्रीडा करती कोई पण प्रकारे कर्मना विचित्रपणाने लीधे एकली ते ज लतामंडपमां पेठी. त्यां अनुपम रूपवाळो ते कुमार सूतेलो दीठो. तेने जोई तेणीने तीव्र अनुराग उत्पन्न थयो, तेथी तेणीए तेने जगाडीने अनुकूळ वचनवडे उपसर्ग करवा मांड्यो. ते वखते "A मारा नियमने विघ्न करनारी छे.' एम जाणीने कुमारे तेणीनो तिरस्कार कर्यो. केवी रीते? ते कहे छे. हे पापिष्ठ! हे दुष्ट शीळवाळी! हे कारण विना धर्मनी वेरी! तुं मारा चक्षुमार्गथी दूर जा. तारा दर्शनवडे sayu. (1)
Page #278
--------------------------------------------------------------------------
________________ 1343 अष्टमः प्रस्तावः तुम्हारिसीण संभासणेऽवि असणिव्व दारुणा प्द्दि। इहपरभवपडिकूला अच्चत्थमणत्थपत्थारी । / 2 / / इय एवमाइवयणेहिं तज्जिया सा न जाव नीह्रि। ताव करे घेत्तूणं कुमरेण दढेण निच्छूढा । / 3 / / आ पाव! पावसि तुमं एत्तो पंचत्तमिति य ज्ण्पित्ता। कवडेण सयंचिय नहसिहाहिं उल्लिहियकायलया । / 4 / / सा दूरे ठाऊणं हलबोलं काउमेव्मार्द्धा। रे रे लयाहरगयं गेण्हह पुरिसाहमं एयं । / 5 / / जुम्मं । युष्मादृश्या सम्भाषणेऽपि अशनिः इव दारुणा प्त्ति। इहपरभवप्रतिकूलाः अत्यन्ताऽनर्थसमूहाः । / 2 / / इति एवमादिवचनैः तर्जिता सा न यावद् निहरति । तावत् करेण गृहीत्वा कुमारेण द्रढेन निक्षिप्ता । / 3 / / आ पाप! प्राप्स्यसि त्वं इतः पञ्चत्वमिति च ज्ल्पित्वा॥ कपटेन स्वयमेव नखशिखाभिः उल्लिखितकायलता । / 4 / / सा दूरं स्थित्वा कलकलं कर्तुमेवम् आरब्धा । रे रे लतागृहगतं गृह्णीत पुरुषाऽधमं एनम् । / 5 / / युग्मम् । तारी जेवीनी साथे भाषण करवामां पण वजाग्निना जेवो भयंकर तथा आ भव अने परभवमां प्रतिकूळ अत्यंत (मोटा) अनर्थनो समूह आवी पडे छे. आवा प्रकारना वचनोवडे तर्जना कर्या छतां पण ते जेटलामां त्यांथी नीकळी नहीं तेटलामां तेणीनो हाथ झालीने दढतावाळा कुमारे तेणीने काढी मूकी. (3) त्यारे "अरे पापी! तुं मरण पामीश.' एम बोलीने कपटथी तेणीए पोते ज नखना अग्रभागवडे पोतानी शरी23पी बताने 60 नैविल्, (4) अने पछी दूर रहीने मोटेथी आ प्रमाणे बूम पाडवा लागी के- "अरेरे! लतागृहमां रहेला आ अधम पुरुषने 5:, 4:31. (5)
Page #279
--------------------------------------------------------------------------
________________ 1344 श्रीमहावीरचरित्रम कुलजुवै दूसिया जेण मज्झ एवंविहा कयावत्था । तमुवेहंता संपइ दंसिस्सह कह मुहं रन्नो? ॥6॥ एवं सोच्चा नरवइसुयाय वयणं परूढकोवेहिं । आरक्खियसुहडेहिं लयाहरं वेढियं झत्ति । / 7 / / कुमरोऽवि तीए हिययं व निट्ठरं पाणिणो धणुं घेत्तुण्। तत्तो विणिक्खमित्ता तेसिं ठिओ चक्खुपसरंमि ॥8॥ ताहे तेहिं समगं पम्मुक्का ckk-sell-srniyraa| छेयत्तणेण वंचाविया य सयला कुमारेण । / 9 / / कुलयुवती दूषिता येन मम एवंविधा कृता अव्स्था। तमुपेक्षमाणाः सम्प्रति दर्शयिष्यथ कथं मुखं राजानम् । / 6 / / एवं श्रुत्वा नरपतिसुतायाः वचनं प्र्रूद्ध्कोपैः। आरक्षितसुभटैः लतागृहं वेष्टितं झटिति ।7॥ कुमारः अपि तस्याः हृदयमिव निष्ठुरं पाण्योः धनुषं गृहीत्वा । तस्माद् विनिष्क्रम्य तेषां स्थितः चक्षुप्रसरे । / 8 / / तदा तैः समकं प्रयुक्ता च्क्र्-shilaa-shrnikraaH| छेकत्वेन वञ्चापिताः च सकलाः कुमारेण । / 9 / / तेणे कुळयुवतीने दूषित करी छे, मारी आवी अवस्था करी छे. हमणां तेनी उपेक्षा करता तमे राजाने शी रीते भुम हेमाडी शो ? (7) आ प्रमाणे राजपुत्रीनुं वचन सांभळीने अत्यंत कोप पामेला कोटवाळना सुभटोए तत्काळ ते लतागृह वींटी दी. (7) कुमार पण तेणीना हृदयनी जेवुं निष्फर धनुष हाथमां लईने ते लतागृहमांथी बहार नीकळी तेमना चक्षुनी सन्मु5 मी 25o. (8) ते वखते तेओए तेनी उपर एकी साथे चक्र, पत्थरो अने बाणना समूह मूक्या. ते सर्वने कुमारे चतुराईथी छतरी दीधा, ()
Page #280
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः तप्पहरणेहि य लहुं निहया गोमाउयव्व ते तेण । अह निसुणियवुत्तंतो रायावि समागओ तत्थ ॥10॥ अच्चंतजायकोवो जुज्झेणोवट्ठिओ सयं चेव । करि-तुरयरहारूढा वियंभिया सुहडसत्थावि । / 11 / / तो चउदिसि पसरियौ सत्तुसिन्नु, पेक्खेवि अखुद्ध जिंव कुंभयन्नु । आपीडियपरियरु सो कुमारु, जुज्झणहं लग्गु सो दढप्पहारु । / 12 / / सरकप्पियपक्खरतुरयघट्टु, मुसुमूरियवेरियरुडमरट्टु । जमु संमुहु किर जो खिवै चक्खु, सो तक्खणि जायै जमह भक्खु । / 13 / / तत्प्रहरणैः च लघुः निहताः गोमायुः इव ते तेन्। अथ निश्रुतवृत्तान्तः राजाऽपि समागतः तत्र ॥10॥ 1345 अत्यन्तजातकोपः युद्धेन उपस्थितः स्वयमेव । करि तुरग-रथाऽऽरूढाः विजृम्भिताः सुभटसार्थाः अपि । / 11 / / ततः चतुदिक्षु प्रसृतं शत्रुसैन्यम् पेक्ष्याऽपि अक्षुब्धः यथा कुम्भकर्णः । आपीडितपरिकरः (परिवारः) सः कुमारः, युद्धे लग्नः सः दृढप्रहारकः । / 12 / / शरकल्पित (=कर्तित) कवचतुरगघट्टस्य, भञ्जितवैरितरुविप्लवस्य । यस्य सम्मुखं किल यः क्षिपति चक्षुः सः तत्क्षणं जायते यमस्य भक्ष्यः । / 13 / / अने वळी ते कुमारे तेमने शियाळीयानी जेम शीघ्रपणे तेमना ज प्रह2णोवडे हण्या. त्यारपछी आ वृत्तांत सांभळीने राजा पण त्यां आव्यो. (10) अत्यंत कोप थवाथी राजा पोते ज युद्ध करवा तत्पर थयो, तेनी साथे हाथी, घोडा अने रथमां आरूढ थयेला सुभटोना समूहो पण आव्या. (11) त्यारपछी चारे दिशामां प्रसरेला शत्रुना सैन्यने जोईने पण कुंभकर्णनी जेम ते कुमार क्षोभ पाम्यो नहीं. अने तेना परिवारने पीडा पमाडतो ते दृढ प्रहार करतो युद्ध करवा लाग्यो. (12) तेणे शत्रुना पाखरेला अश्वोना समूहने बाणोवडे कापी नांख्या, वेरीना सुभट समूहरूपी वृक्षने तोडी नांख्या, ते कुमारनी सन्मुख जे कोई चक्षु नांखतो हतो ते तत्काळ यमराजनुं भक्ष्य थतो हतो. (13)
Page #281
--------------------------------------------------------------------------
________________ 1346 श्रीमहावीरचरित्रम् एगोऽविहु भयवसकंपिराण, सो णेगरूव हूओ वेरियान्न्। लक्खिज्जइ बाणमुयं तु केम्व, जलधार मुयंतौ मेहु जेंव । / 14 / / उब्बद्धजूडभडभिउडिभीस, तिक्खंडिय सत्तहुं सरहिं सीस्। तमु दारुणरणकम्मेण तुट्ठ, ओइन्न नहंगणि तियसवंठ । / 15 / / अवरोप्परुपेल्लिरि सुहडसत्थि, नासणह पयट्टै ऐव हत्थ । विवरंमुहि सावत्थीए नाहि, पवहंतै नररुहिरप्पवाहि । / 16 / / समरंगणि जोअइ जा कुमारु, संचिट्ठइ रिउ अकयप्पहारु । ता पुव्व भणियविज्जाहरेहिं, अवहरिवि हरिसभरनिब्भरेहिं । / 17 / / एकोऽपि खलु भयवशकम्पमानानाम्, सः अनेकरूपः भूतः वैरिणाम् । लक्ष्यते बाणमोचकः तु किं इव, जलधारां मुञ्चन् मेघः इव । / 14 / / उद्बद्धजूटभटभृकुटिभीषणम्, त्रिखण्डितं सत्त्वानां शरैः शीर्षम् । तद्-दारुणरणक्रमेण तुष्टः, अवतीर्णः नभाङ्गणे त्रिदशखण्डः । / 15 / / अपरापरोत्पीडितः सुभटसार्थः, नाशनाय प्रवर्तते अतीवं शीघ्रम् । विपराङ्मुखे श्रावस्त्याः नाथे, प्रवहति नररुधिरप्रवाहम् । / 16 / / समराङ्गणं पश्यति यावत् कुमारः, संतिष्ठति रिप्व्कृत्प्र्हार्ः। ततः पूर्वं भणितविद्याधरैः, अपहृतः हर्षभरनिर्भरैः । / 17 / / - ते एकलो हतो तो पण भयना वशथी कंपता शत्रुओने ते अनेक रूपे देखातो हतो. जेम मेध जळधाराने मूके तेम ते बाणना समूहने मूकतो हतो. (14) ऊंचे बांधेला केशवाळां अने भ्रकुटि चडाववाथी भयंकर देखाता शत्रुओना मस्तकने ते बाणवडे कापी नांखवा लाग्यो. तेना आवा भयंकर रणसंग्रामथी तुष्टमान थयेला देवो पण जोवा माटे आकाशमां आव्या. (15) परस्पर पीडा पामेला सुभटोना समूह त्यांथी अत्यंत नाशी जवा लाग्या. श्रावस्ति नगरीनो राजा पण युद्धथी पराफमुख थयो (नाशी गयो), युद्धभूमि मनुष्योना रुधिरना प्रवाहने वहेवा लागी. (16) जेटलामां ते कुमार रणभूमिने खाली जुए छे अने शत्रुओ पर प्रहार कर्या विना रहेतो हतो तेटलामां पूर्वे कहेला विद्याधरो हर्षना समूहथी व्याप्त थई तेनुं हरण करी विद्याधर राजानी पासे लई गया. (17)
Page #282
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1347 उवणीओ खयरनरनायगस्स, हरिसूससंतमुहपंकयस्स । अह आगयंमि सुदिणंमि तेण, परिणाविओ कुमरु वसंतसेण ॥18 / / सो तीए सहिउ पंचप्पयार, उवभुंजइ विसय अणन्नसार । ऐनिच्चलु पालै जिणह धम्मु, दूरेण विवज्जइ पावकम्मु । / 19 / / कालक्कमेण विसहय विरत्तु, पव्वज्ज लेइ सुपसंतचित्तु । तवचरणेहिं झोसिउ पावकम्मु, पच्चक्खु विरायै नायधम्मु । / 20 / / अह ससहरनिम्मलु पाविवि केवलु, पडिबोहिवि चिरु भ्व्व्ज्ञ्नु। सिवभद्दह नंदणु भवभयमद्दणु, वच्चै निव्वैवरभवणु । / 21 / / उपनीतः खेचरनरनायकस्य hrssotshvsnmukhpngkjsy| अथ आगते सुदिने तेन परिणायितः कुमारः वसन्तसेनाम् । / 18 / / सः तया सह पञ्चप्रकारं, उपभुनक्ति विषयं अनन्यसारम् । अतिनिश्चलः पालयति जिनधर्मम्, दूरेण विवर्जति पापकर्म । / 19 / / कालक्रमेण विषयाद् विरक्तः प्रव्रज्यां लाति suprshaantcittH| तपश्चरणैः दूरीकृत्य पापकर्म, प्रत्यक्षः विराजते ज्ञातधर्मः । / 20 / / अथ शशधरनिर्मलं प्राप्य केवलम्, प्रतिबोध्य चिरं भव्यजनान् । शिवभद्रस्य नन्दनः भवभयमर्दनः, व्रजति निवृतिवरभवनम् । / 21 / / तेने जोई तेनुं मुखकमळ हर्षथी विकास पाम्युं. पछी शुभ दिवस आव्यो त्यारे तेणे ते कुमारने पोतानी पुत्री वसंतसेना 525॥vii. (18) तेणीनी साथे ते कुमार पांच प्रकारना अनुपम कामभोग भोगववा लाग्यो. अत्यंत निश्चळ जिनधर्मने पाळतो हतो अने पापकर्मने दूरथी वर्जतो हतो. (19). काळक्रमे विषयो परथी वैराग्य पामी तेणे प्रवज्या ग्रहण करी. प्रशांत चित्तवाळा तेणे तपश्चरणवडे पापकर्मनो नाश कर्यो. जाणे प्रत्यक्ष ज्ञातधर्म होय तेम ते शोभवा लाग्यो. (20) पछी चंद्र जेवा उज्वळ केवळज्ञानने पामी, चिरकाळ भव्यप्राणीओने बोध करी, कल्याणना नंदनवन समान अने संसारना भयने मर्दन करनार ते मोक्षरूपी श्रेष्ठ नगरमां गयो. (21)
Page #283
--------------------------------------------------------------------------
________________ 1348 श्रीमहावीरचरित्रम इय परदारनिवित्तीमित्तंपि अणुव्वयं पवन्नमिमं । एवंविहोत्तरोत्तरकल्लाणनिबंधणं होइ । / 22 / / ई चउत्थणुव्वयं । भणियं चउत्थणुव्वयमेत्तो पंचमगमाणुपुव्वीए । सयलपरिग्गहपरिमाणकरणविसयं पयंपेमि । / 1 / / दुविहो परिग्गहो सो थूलो सुहुमो उ तत्थ सुहुमो य । परकीएसुवि वत्थुसु ईसिं मुच्छाइपरिणामो । / 2 / / थूलो पुण नवभेओ धणे य धन्ने य खेत्त-वत्थूसु । रुप्प-सुवन्न-चउप्पय-दुप्पयकुविएसु मुणिअव्वो । / 3 / / इति परदारानिवृत्तिमात्रमपि अणुव्रतं प्र्ज्ञ्य्प्त्मिद्म्। एवंविधोत्तरोत्तरकल्याणनिबन्धनं भवति । / 22 / / इति च्तुर्थ्म्न्नुव्र्त्म्। भणितं चतुर्थम् अणुव्रतम् इतः पञ्चमकम् आनुपूर्व्या । सकलपरिग्रहपरिमाणकरणविषयं प्रजल्पामि । / 1 / / द्विविधः परिग्रहः सः स्थूलः सूक्ष्मः तु तत्र सूक्ष्मः c। परक्रीतेष्वपि वस्तुषु इषद् मूर्छादिपरिणामः । / 2 / / स्थूलः पुनः नवभेदः धने च धान्ये च क्षेत्र-वास्तुषु । रूप्य-सुवर्ण-चतुष्पद-द्विपद-कुप्येषु ज्ञातव्यः । / 3 / / आ प्रमाणे परस्त्रीनी निवृत्ति मात्र पण अणुव्रत अंगीकार कर्युं होय तो ते आ प्रमाणे उत्तरोत्तर कल्याणना 5 ॥ 25 ॥ 35 थाय छे. (22) आ प्रमाणे चोथुं अणुव्रत कह्युं. हवे अनुक्रमे आवेलुं पांचमुं अणुव्रत कहेवाय छे. (1) तेमां समग्र परिग्रहनुं प्रमाण करवानुं छे. ते परिग्रह बे प्रकारनो छे : स्थळ अने सूक्ष्म. तेमां पारकी वस्तुने विषे थोडो पण मूर्छानो परिणाम ते सूक्ष्म कहेवाय छे. (2) स्थूणना नवमेह छ :- धन 1, धान्य 2, क्षेत्र 3, वास्तु 4, रुप्य 5, सुवा, यतुष्प 7, dvi568, मने पुष्य = सुव[ भने रु सिवायनी धातु. 8. मा नवना विषयवाणो स्थूण परियड पो. (3)
Page #284
--------------------------------------------------------------------------
________________ 1349 अष्टमः प्रस्तावः इय नवभेयपरिग्गहपरिमाणं भावसारमादाय । पंचइयारविवज्जणपरायणो सावगो मैमं । / 4 / / खेत्ताइहिर्न्नाईध्न्नाइदुप्याइकुप्प्मान्न्क्मे। जोयणपयाणबंधणकारणभावेहिं नो कुणै । / 5 / / जुम्मम् । जो पुण ऐलोभवसा भणिज्जमाणोवि गुरुजणेण भुण्। थेवंपि नो परिग्गहपरिमाणवयं पवज्जेइ । / 6 / / सो दविणाइनिमित्तं वच्चंतो दूर्ण्देस्न्य्रेसु। पविसंतोऽवि समुद्दे कुणमाणो विविहववसायं । / 7 / / इति नवभेदपरिग्रहपरिमाणं भाव्सार्मादाय्। पञ्चाऽतिचारविवर्जनपरायणः श्रावकः मतिमान् । / 4 / / क्षेत्रादि-हिरण्यादि-धनादि-द्विपदादि-कुप्यमानक्रमे । योजन-प्रदान-बन्धन-कारण-भावैः नो करोति । / 5 / / युग्मम् । यः पुनः अतिलोभवशाद् भण्यमानः अपि गुरुजनेन भुः। स्तोकमपि नो परिग्रहपरिमाणवतं प्रपद्यते । / 6 / / सः द्रव्यादिनिमित्तं व्रजन दूरदेशनगरेषु । प्रविशन् अपि समुद्रे कुर्वाणः विविधव्यवसायम् । / 7 / / आ प्रमाणे नव प्रकारना परिग्रहनुं परिमाण भावथी ग्रहण करीने बुद्धिमान श्रावके तेना पांच अतिचार पठ वाम tat52 थज्. (4) ते आ रीते :- परिमाणथी वधी जता क्षेत्र-वास्तुनुं योजन एटले एनुं एक करवुं ते 1, हिरण्यादिक (सुवर्ण5)नुं प्रदान एटले स्त्री-पुत्रादिकने आपवुं ते 2, धनादि (धन-धान्य)नुं बंधन एटले मूंढा बांधी कोईने त्यां अमुक मुद्दत राखवा ते 3, द्विपदादि (दास-गाय विगेरे)नुं कारण एटले गर्भादिक संख्या न गणवी ते 4 अने कुष्यना प्रमाणमां अधिक थवाना भयथी भाव एटले नाना वासणने बदले मोटा वासण करीने राखवा ते 5-A पांय अतियार ॥ नहीं. (5) वळी जे माणस अतिलोभना वशथी गुरुजनोए घणी रीते कह्या छतां पण थोडा पण परिग्रहना प्रमाणरूप व्रतने ग्रहण न करे, ते धनादिकने कारणे दूर देश अने नगरमां जाय, समुद्रमां प्रवेश करे, विविध प्रकारनो
Page #285
--------------------------------------------------------------------------
________________ 1350 श्रीमहावीरचरित्रम लाभेऽविहु पैदिणवड्डमाणधणवद्धणाभिलासो y। अच्चंतमहादुक्खं वासवदत्तोव्व पावेइ । / 8॥ तीहिं विसेसयं । अह गोयमेण भणियं वासवदत्तो जिणिंद! को एस्?| जयगुरुणा संलत्तं सीसय! सम्मं निसामेसु । / 9 / / कणयखलंमि महानयरे सुवलयचंदो नाम सेत्थ्त्थी। तस्स धणा नाम गिहिन्नी। तेसिं अच्चंतवल्लभो, सव्वकलाकलावनिउणो वासवदत्तो नाम पुत्तो। सो य महारंभो महापरिग्गहो गरुयलाभसंभवेऽवि महालोभसंगओ, अहोनिसं दव्वोवज्जणोवाए पयर्सेतो कालं वोलेइ । तस्स य अम्मापिउणो अच्चंतसावगधम्मकरणसीलाणि जिणवयणायन्नणेण मुणियाविरैकडुविवागाणि तं नियपुत्तं अणवरयाणेगपावट्ठाणपसत्तं पलोइऊणं भणंति लाभेऽपि खलु प्रतिदिनवर्धमानधनवर्धनाऽभिलाषः च । अत्यन्तमहादुःखं वासवदत्तः इव प्राप्नोति । / 8 / / त्रिभिः विशेषकम् । अथ गौतमेन भणितं वासवदत्तः जिनेन्द्र! कः एषः?| जगद्गुरुणा संलपितं शिष्य! सम्यग् निश्रुणु । / 9 / / __कनकखले महानगरे सुवलयचन्द्रः नामकः shresstthii। तस्य धन्या नामिका गृहिन्नी। तयोः अत्यन्तवल्लभः, सर्वकलाकलापनिपुणः वासवदत्तः नामकः पुत्र्ः। सश्च महारम्भः महापरिग्रहः गुरुलाभसम्भवेऽपि महालोभसङ्गतः अहोनिशां द्रव्योपार्जनोपाये प्रवर्तमानः कालं व्य्तिक्राम्ति। तस्य च अम्बा-पितरौ अत्यन्तश्रावकधर्मकरणशीलौ जिनवचनाऽऽकर्णनेन ज्ञाताऽविरतिकटुविपाकानि तं निजपुत्रं अनवरताऽनेकपापस्थानप्रसक्तं प्रलोक्य भणतः 'वत्स! स्वप्नोपमं जीवितम्, असाराः विषयाः, व्यवसाय करे, लाभ थया छतां पण हमेशां वृद्धि पामता धननो अभिलाष करे, इत्यादि करवाथी वासवदत्तनी जेम अत्यंत भोट :पने पामे छ.' (7/7/8) ते सांभळी गौतमस्वामीए कह्युं के-"हे जिसेंद्र! आ वासवदत्त कोण?" त्यारे जगद्गुरुए कह्युं के-"हे शिष्य! सभ्य 5431रे समो . (c) कनकखल नामना मोटा नगरमां सुवलयचंद्र नामे श्रेष्ठी हतो. तेने धना नामनी स्त्री हती. तेमने अत्यंत वल्लभ अने सर्व कळाना समूहमां निपुण वासवदत्त नामे पुत्र हतो. ते महाआरंभवाळो, महापरिग्रहवाळो, महालाभ मळ्या छतां पण मोटा लोभने वश थयेलो अने हंमेशां द्रव्य उपार्जनना उपायमां ज प्रवृत्ति करतो काळने निर्गमन करतो हतो. तेना माता-पिता अत्यंत श्रावकधर्मने पाळनारा हता, अने जिनवचन सांभळवाथी अविरतिना कटु (कडवा) विपाकने जाणनारा हता; तेथी तेओए निरंतर अनेक पापस्थानमां प्रवर्तेला ते पोताना पुत्रने जोईने कह्युं के ऽहे वत्स! आ जीवित स्वप्न जेवुं छे, विषयो असार छे, स्वजनना संयोग मात्र पोताना कार्य
Page #286
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1351 'वच्छ! सुमिणोवमं जीवियं, असारा विसया, सकज्जाणुवत्तणमेत्ता सयणसंजोगा, खणविपरिणामधम्मा रिद्धिस्मुद्या। अओ किंनिमित्तं न कुणसि धण-धन्न-खित्त-वत्थु-हिरन्नसुवन्न-दुपय-चउप्पयाइसु इच्छापरिमाणं, न वा परलोयसुहावहं समज्जिणेसि धम्म, तहा वच्छ! पिउ-पियामहपुरिसपरंपरागयं न माइ दव्वं । अओ निरत्यओ तदज्जणगाढपरिस्समो । अह अपुव्वं लच्छिं उववज्जिउमिच्छसि तहावि जहासत्तीए इच्छापरिणाममेव कल्लाणकारगमिच्चाइ बहुप्पयारवयणेहिं पन्नविज्जमाणोऽवि न पडिवज्जइ कम्मभारियत्तणेण एसो मणागंपि तव्वयणं । सच्छंदचारित्ति उवेहिओ अम्मापिऊहिं । अन्नया य देसंतरागयवणिया पुच्छिया वासवदत्तेण-अहो किं तुम्ह देसे भ्ण्द्द्म्ग्घि?|' तेहिं खिय्ण्-'अमुग्ण्ति। तओ तव्वयणनिसामणचउग्गुणीभूयलोभाभिभूओ तद्देसोचियभंडनिवहभरियं सगडिसागडं गहिऊण स्वकार्याऽनुवर्तनमात्राः स्वजनसंयोगाः, क्षणविपरिणामधर्मः ऋद्धिस्मुदाय्ः। अतः किंनिमित्तं न करोषि धन-धान्य-क्षेत्र-वास्तु-हिरण्य-सुवर्ण-द्विपद-चतुष्पदादिषु इच्छापरिमाणम्, न वा परलोकसुखाऽऽवहं समाऽर्जयसि धर्मम्?, तथा वत्स! पितृ-पितामह-पुरुषपरम्पराऽगतं न माति द्रव्यम् । अतः निरर्थकः tdrjngaaddhprishrmH| अथ अपूर्वां लक्ष्मी उपपादयितुम् इच्छसि तथाऽपि यथाशक्त्या इच्छापरिमाणमेव कल्याणकारकम् इत्यादिः बहुप्रकारवचनैः प्रज्ञाप्यमानः अपि न प्रतिपद्यते कर्मभारिकत्वेन एषः मनागपि त्द्व्च्न्म्। स्वच्छन्दचारी इति उपेक्षितः अम्बा-पितृभ्याम् । अन्यदा च देशान्तराऽऽगताः वणिजः पृष्टाः वासवदत्तेन 'अहो! किं तव देशे भाण्डम् अर्घ्ति?|' तैः कथितं 'अमुकम्' इति। ततः तद्वचननिश्रवणचतुर्गणीभूतलोभाऽभिभूतः तद्देशोचितभाण्डनिवहभृतं शकटीशकटं गृहीत्वा प्रवृत्तः deshaantrm। निषिद्धश्च (स्वार्थ)ने ज अनुसरनारा होय छे, अने समृद्धिना समुदाय क्षणमात्रमां विपरीत परिणामवाळा थाय che, to zA bhATe तुं धन, धान्य, अंतर, 52, Bi25य, सुप, dvi56 भने यतुष्प विजेरेमा 457नु परिभा नथी 42तो? अथवा परलोकमां सुख आपनारा धर्मने नथी उपार्जन करतो? तथा वळी हे पुत्र! पिता-पितामहादिक पुरुषोनी परंपराथी चाल्युं आवतुं द्रव्य आपणा घरमां मातुं नथी, तेथी ते धनने उपार्जन करवानो गाढ परिश्रम करवो निरर्थक छे. जो कदाच अपूर्व (नवी) लक्ष्मीने उपार्जन करवाने तुं इच्छतो होय तो पण शक्तिने अनुसार इच्छापरिमाण करवुं ए ज कल्याणकारक che.' A vigere घणा प्रकारना वचनोवडे समजाव्या छतां पण कर्मना भारेपणाने लीधे तेणे जरा पण तेमनुं वचन अंगीकार कर्युं नहीं त्यारे "A स्वच्छंदाचारी छे' एम जाणीने मातापिताए तेनी उपेक्षा करी. हवे एकदा ते वासवदत्ते देशांतरथी आवेला वाणीआओने पूछ्युं के "अरे! तमारा देशमां क्या क्या भांड (= वस्तु) मोंघा छे?' तेओए कह्युं के-"अमुक मोंघा छे. त्यारे तेमनुं वचन सांभळवाथी चारगुणा थयेला लोभथी पराभव पामेलो ते ते देशने योग्य वस्तुना समूहवडे भरेला गाडा-गाडी ग्रहण करीने देशांतरमां जवा लाग्यो ते वखते माता-पिताए तेने अत्यंत निषेध कर्यो. तो पण ते रह्यो नहि. पछी ते निरंतर
Page #287
--------------------------------------------------------------------------
________________ 1352 श्रीमहावीरचरित्रम् पयट्टो देसंतरं । निसिद्धो य बाढं जणणिजणगेहि, तहावि न त्थिओ। एवं च सो अणुदिणं वच्चंतो गओ तामलित्तिं नयरिं, विणिवट्टियं भंडं, समासाइओ दसगुणो लाभो, वियंभिओ य अच्चंतलोभसागरो, जाया बहुययरा त्द्ज्ज्ञ्न्व्ण्छा। अन्नदिवसे य दुवारगएण तेण दिट्ठाई दूरदेसागयाइं विविहसारवत्थुभरियाई जान्न्व्त्ताई। ताणि य पेच्छिऊण पुच्छिओ तव्वाणियगो अणेणं-'भो महायस! कत्तो आगयाइं एयाइंति? | तेण jNpiyN-'klhdiivaao|' वासवदत्तेण कहियं-'भद्द! इहच्चभंडेण तत्थ गएण केत्तिओ संपज्जइ लाभो?|' तेण bhnniyN-'viisgunno|' vAsavadatteNa jaMpiyaM-'kiM sccmeyN?|' तेण कहियं-'अज्ज! किमसच्चभासणे फ्ल्ण्?|' एवं च निसामिऊण वासवदत्तेण भाडियाइं जाणवत्ताइं भरियाई विविहकंसदोसभंडस्स, पट्ठिओ कलहदीवाभिमुहं, अह परियणेण भणियं-चिरं विमुक्काण ज्ञ्न्न्निज्ञ्न्गान्न्ण्। होही दढमणुतावो सामिय! तुम्हं विओगंमि ॥1॥ बाढं जननीजनकाभ्याम्, तथाऽपि न स्थित्ः। एवं च सः अनुदिनं व्रजन् गतः तामलिप्तिं नगरीम्, विनिवर्तितं भाण्डम्, समासादितः दशगुणः लाभः, विजृम्भितश्च अत्यन्तलोभसागरः, जाता बहुतरा त्द्र्ज्ञ्वान्य्छा। अन्यदिवसे च द्वारगतेन तेन दृष्टानि दूरदेशाऽऽगतानि विविधसारवस्तुभृतानि यानपात्राणि । तानि च प्रेक्ष्य पृष्टः तद्वणिग् अनेन 'भोः महायशः! कुतः आगतानि एतानि?' इति । तेन जल्पितं 'कलहद्वीपतः । वासवदत्तेन कथितं 'भद्र! ऐहिकमाण्डेन तत्र गतेन कियन्तः सम्पद्यते लाभ्?|' तेन भणितं 'viNshtigunnH। वासवदत्तेन जल्पितं 'किं सत्यमेतत्?' तेन कथितं 'आर्य! किम् असत्यभाषणे फ्ल्म्?|' एवं च निःशम्य वासवदत्तेन भाटकीकृतानि यानपात्राणि भूतानि विविधकांस्य-दूष्यभाण्डैः, प्रस्थितः कलहद्वीपाऽभिमुखम् अथ परिजनेन भणितं 'चिरं विमुक्तयोः जननी-जनकयोः । भविष्यति दृढम् अनुतापः स्वामिन्! तव वियोगे । / 1 / / प्रमाण करतो तामलिप्ति नगरीमां गयो. त्यां वस्तुनो विनमय (अदलाबदलो) कर्यो. तेमां तेने दशगुणो लाभ थयो तेथी तेनो लोभसागर अत्यंत उछळ्यो; अने घणुं द्रव्य उपार्जन करवानी ईच्छा थई. एक दिवसे नगरना दरवाजे गयेला तेणे दूर देशथी आवेला अने विविध प्रकारनी सार वस्तुथी भरेला वहाणो जोया. ते जोईने तेणे तेना वाणियाने पूछ्युं के-"हे महायशवाळा! आ वहाणो क्यांथी आव्या?" तेणे कह्युं के-कलहद्वीपथी.' वासवदत्ते पूछ्युं छे के "हे भद्र!अहींना भांड त्यां लई जईए तो केटलो लाभ थाय?" तेणे कह्युं-"वीशगुणो.' वासवदते कह्युं-"शुं आ सत्य छे?' तेणे कह्युं के-"हे आथी असत्य बोलवामां शुं फळ छे?" आ प्रमाणे सांभळीने वासवदत्ते विविध प्रकारना कांसाना पात्रो अने वस्त्रो विगेरे भांडवडे भाडुती वहाणो भर्या. पछी ते कलहद्वीप तरफ चाल्यो. ते वखते तेना परिवारे तेने कह्युं के "हे स्वामी! तमारा वियोगने लीधे घणा काळथी मूकेला तमारा मातापिताने viyo। yato za; (1) 1. yA yu.
Page #288
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1353 ता सारिज्जौ गेहं सम्माणिज्जंतु स्य्न्न्व्ग्गावि। पुणरवि अत्थोवज्जणकरणे को वारिही तुम्हं? / / 2 / / इय भणिए सो रुट्ठो निठुरवयणेहिं भ्न्निउमाद्ध्त्तो। रे तुम्ह कोऽहिगारो एवंविह भाणियव्वंमि? / / 3 / / न तुमाहिंतोवि अहं जुत्ताजुत्तं मुणेमि किं पावा!| लद्धावयासया अहव किं न भिच्चा पयंपंति? ॥4॥ एवं खरफरुसगिराहिं तज्जिया तेण तह अदोसावि । __ लज्जामिलंतनयणा जह ते मोणं समल्लीणा । / 5 / / तेणावि सायरे पवाहियाइं जाणवत्ताइं, सिग्घवेगेण गंतुं पयत्ताणि, कमेण पत्ताइं कलहदीवं, ततः सार्यताम् गृहम्, सम्मान्यतां स्वजनवर्गाः अपि। पुनरपि अर्थोपार्जनकारणे कः वारयिष्यति त्वाम् । / 2 / / इति भणिते सः रुष्टः निष्ठुरवचनैः भणितुमारब्धवान् । रे यूष्माकं कः अधिकारः एवंविधे भणितव्ये । / 3 / / न युष्मादृशैः अपि अहं युक्तायुक्तं जानामि किं पापाः!| लब्धाऽवकाशकाः अथवा किं न भृत्याः प्रजल्पन्ति? / / 4 / / एवं खर-पुरुषगिर्भिः तर्जिताः तेन तथा अदोषाः अपि । लज्जामिलन्नयनाः यथा ते मौनं समाऽऽलीनाः । / 5 / / तेनाऽपि सागरे प्रवाहितानि यानपात्राणि शीघ्रवेगेन गन्तुं प्रवृत्तानि, क्रमेण प्राप्तानि कलहद्वीपम्, तेथी हमणां घरनी संभाळ ल्यो, स्वजन वर्गनुं सन्मान करो. वळी फरीथी धन उपार्जन करवामां तमने कोण निवार छ?' (2) ते सांभळीने रोष पामेलो ते कठोर वचनथी बोलवा लाग्यो के "अरे! आवा प्रकारनुं वचन बोलवामां तमारो शो अघि2 छ? (3) हे पापीओ! शुं हुं तमारा करतां वधारे युक्तायुक्तने नथी जाणतो? अथवा तो चाकरो अवकाश पामीने शुं शुं नथी बोलता?' (4) आ प्रमाणे दोष रहित छतां पण तेओने तेणे ते प्रकारे कठण तीण शब्दो वडे तर्जना करी के जेथी तेओ लज्जावडे नेत्र मींचीने मौन ज थई गया. (5) पछी तेणे पण समुद्रमां पोताना वहाण चलाव्यां. ते शीध्र वेगवडे चालवा लाग्या. अनुक्रमे कलहद्वीप
Page #289
--------------------------------------------------------------------------
________________ 1354 श्रीमहावीरचरित्रम उत्तारियं तेहिंतो भंडं, विक्किणियं च । जाओ बहुओ लाभो, ठिओ य कैवयवासराइं, गहिया मणि-मोत्तिय-संख-पट्टसुत्तपमुहपहाणकयाणगाई, तओ पयट्टो तामलित्तिसंमुहं । इंतस्स य जलहिमज्झे दंसिओ निज्जामगेहिं तस्स र्य्न्न्दीवो। कौहल्लेण पुच्छिया अणेण-'are kimiha uppjji?|' निज्जामगेहिं भणियं-'कक्केयण-पउमराग-वज्जिद-नीलाइणो महारयणविसेसा ते इह उप्पज्जंति, तेसिं समीवधरणमेत्तेण विद्दवै रुंददारिद्दोवद्दवो, न पासंमि परिसप्पइ दप्पुब्भडो सप्पो, न नियडमक्कमै चंडावि डाइणी, खिल्लियमुहोव न कडुयमुल्लवै ख्ल्य्न्नोवि|' तओ अपरिकलियविणासेणं जायतग्गहणगाढाभिलासेण भणियं वासवदत्तेण-'अहो निज्जामगा! जै तत्तो हुत्तं नेह मह नावं तो चउग्गुणं देमि भे वित्तिं । ' तेहिं भणियं-'निज्जइ, केवलं उवलपडलाउला भूमी, जै कहवि नावा भंगं पाविज्जा ता सव्वनासो जाएज्जा|' तओ ईसि विहसिऊण वासवदत्तेण भणियंउत्तारितं तेभ्यः भाण्डम्, विक्रीतं च । जातः बहुः लाभः, स्थितश्च कतिपयवासराणि, गृहीतानि मणिमौक्तिक-शङ्ख-पट्टसूत्रप्रमुखप्रधानक्रयाणकानि, ततः प्रवृत्तः तामलिप्तिसम्मुखम् । आगच्छतः च जलधिमध्ये दर्शितः निर्यामकैः तस्य रत्नद्वीपः । कौतूहलेन पृष्टाः अनेन 'अरे! किमत्र उत्प्द्य्ते?|' निर्यामकैः भणितं 'कर्केतन-पद्मराग-वजेन्द्र-नीलादयः महारत्नविशेषाः ते इह उत्पद्यन्ते, तेषां समीपधारणमात्रेण विद्रवति विस्तीर्णदारिद्रोपद्रवः, न पार्श्वे परिसर्पति दर्पोद्भटः सर्पः, न निकटम् आक्रमते चण्डाऽपि डाकिनी, किलितमुखः इव न कटुकमुल्लपति खलजनः अपि। ततः अपरिकलितविनाशेन, जाततद्ग्रहणगाढाऽभिलाषेण भणितं वासवदत्तेन 'अहो निर्यामकाः! यदि तस्याऽभिमुखं नयन्ति मम नौः तदा चतुर्गुणं ददामि युष्माकं वृत्तिम्|' तैः भणितं 'नीयते, केवलं उपलपटलाऽऽकुला भूमिः । यदि कथमपि नौः भङ्गं प्राप्स्यति ततः सर्वनाशः ज्ञिस्स्य्ति। ततः ईषद् विहस्य वासवदत्तेन भणितम् पहोंच्या. तेमांथी सर्व भांड उतार्या. पछी तेने वेच्या. घणो लाभ थयो अने ते केटलाक दिवस त्यां रह्यो. त्यांथी मणि, मोती, शंख, पट्टकूळ विगेरे उत्तम करीयाणां लीधा. पछी तामलिप्ति नगरी तरफ चाल्यो. जतां समुद्र मध्ये खलासीओए तेने रत्नद्वीप देखाड्यो. तेणे कौतुकथी तेओने पूछ्युं के-"अरे! तेमां शुं उत्पन्न थाय छे?" खलासीओए कह्युं-बककेतन रत्न, पद्मराग मणि, वजमणि, इंद्रमणि, नीलमणि विगेरे मोटा रत्नो अहीं उत्पन्न थाय छे. ते रत्न मात्र समीपे ज धारण कर्या होय तो ते मोटा दारिद्रयना उपद्रवनो नाश करे छे, उत्कट गर्ववाळो सर्प पासे आवतो नथी, प्रचंड डाकिणी पण समीपे आवती नथी, अने जाणे मुख खीलाई गयुं होय तेम बळ पुरुष पण कटुक शब्द बोली शकतो नथी. ते सांभळीने पोताना विनाशनो विचार कर्या विना ते रत्नोने ग्रहण करवानो गाढ अभिलाष थवाथी वासवदत्ते कह्युं के-"हे खलासीओ! जो तमे तेनी सन्मुख मारुं वहाण लई जाओ, तो तमने चारगुणी वृत्ति (पगार) आपुं.' तेओए कह्युं :- "ते पृथ्वी मात्र पथ्थरना समूहथी व्याप्त छे तेथी जो कोई पण प्रकारे वहाण भांगी जाय तो सर्वनो नाश थाय.' ते सांभळी कांईक हसीने वासवदत्ते कह्युं के
Page #290
--------------------------------------------------------------------------
________________ 1355 अष्टमः प्रस्तावः जै गयणं निवडेज्जा पल्हत्थेज्जा रसायले पुढवी । कुलगिरिणो य सपक्खा हौं व महीए वज्जेज्जा । / 1 / / जलनिहिणो वा वेलाए महियलं सव्वओवि बोलिज्जा। जणणी वा नियपुत्तं हणेज्ज पढमप्पसूर्यपि । / 2 / / ता रन्नंपिव सुन्नं होज्ज जयं किं tu havai no eyN| na ya सव्वहावि अघडंतमेरिसं चिंतिउं जुत्तं । / 3 / / जो पुण इय चिंताए पयट्टए सो धुवं महामुद्धो । करकमलगोयरगयं लच्छिं हारेज्ज किं चोज्जं? ॥4॥ ता मेल्लह कुविगप्पं नावं पेल्लेह दीव्याभिमुहीं। उच्छिंदह दारिदं आचंदं रयणगहणेण । / 5 / / यदि गगनं निपतेत्, पर्यस्येत् रसातले पृथिवी। कुलगिरयः च सपक्षा भूत्वाः वा महीं व्रजेत् । / 1 / / जलनिधेः वा वेलायां महीतलं सर्वतः अपि निमज्जेत् । जननी वा निजपुत्रं हन्यात् प्रथमप्रसूतमपि । / 2 / / तथा अरण्यमिव शून्यं भवेद् जगत् किन्तु भवति नो एत्त्। न च सर्वथाऽपि अघटमानम् एतादृशं चिन्तयितुं युक्तम् । / 3 / / यदि पुनः इति चिन्तायां प्रवर्तते सः ध्रुवं महामुग्धः । करकमलगोचरगतां लक्ष्मी हारयेत्, किं नोद्यम्? / / 4 / / ततः मुञ्चत कुविकल्पं नावं प्रेरयत द्वीपाऽभिमुखीम् । उच्छिन्त दारिद्र्यम् आचन्द्रं रत्नग्रहणेन । / 5 / / जो आकाश तूटी पडे, पृथ्वी रसातळमां पेसी जाय, कुळपर्वतो पांखवाळा थईने पृथ्वीने छोडी दे, (1) समुद्रो पोतानी वेळावडे चोतरफथी पृथ्वीतळने बोळी दे, अथवा जो माता पोताना प्रथम जन्मेला पुत्रने हणे, (2) तो अरण्यनी जेवुं शून्य जगत थाय; परंतु एवुं तो कांई नथी. सर्वथा प्रकारे आवुं अघटित विचारवुं योग्य नथी. (3) वळी जे माणस आवो विचार करीने कार्यमां प्रवर्ते ते खरेखर महामुग्ध जाणवो, अने ते हस्तकमळ सबंधी लक्ष्मीने हारीय तमां शुं माश्यर्थ ? (4) तेथी करीने कुविकल्पने मूकी घो, द्वीपनी सन्मुख वहाणने चलावो, अने रत्नो ग्रहण करीने ज्यां सुधी जगतमां चंद्र छे त्यां सुधीनुं दारिद्रय छेदी नांखो. (5)
Page #291
--------------------------------------------------------------------------
________________ 1356 श्रीमहावीरचरित्रम् एवं च तेण कहिए पणट्ठविणिवायभएहिं निज्जामगेहिं पवाहिया तदभिमुही नावा, जाव य केत्तियंपि विभागं गया ताव समुट्ठिओ महामगरो, तेण य मंदरमंथेणेव महियं जलहिजलं, उच्छालिया पयंडकल्लोला, तदभिघाएण भिन्ना सयसिक्करा नावा, निबुड्डो अत्थसारो, खरपवणपहओ पलालपूलउव्व दिसो दिसि पलीणो प्रिय्न्नो। वासवदत्तोऽवि कहकहवि समासाइयफलहखंडो वेलाजलेण वुज्झमाणो पाविओ सायरस्स पारं, कंठग्गगयजीवि य दिह्रो एगेण तावसेणं, तेणावि करुणाए नीओ निययासमे, काराविओ कंदमूलाइणा पाणवित्तिं, वीसंतो कैवयवासराई, समुवलद्धसरीरावटुंभो य पट्ठिओ नियनयराभिमुहं __io य तस्स अम्मापिउणो परलोयं गयाइं, जाया य नयरंमि वत्ता, जहा-'वासवदत्तोवि समुद्दे बोहित्थभंगेण विणासं पाविओ|' 'ओच्छिन्नसामियंतिकाऊण गहियं धणकणसमिद्धंपि एवं च तेन कथिते प्रणष्टविनिपातभयैः निर्यामकैः प्रवाहिता तदभिमुखी नौः, यावच्च कियत्नमपि विभागं गता तावत् समुत्थितः महामकरः । तेन च मन्दरमन्थेन इव मथितं जलधिजलम्, उच्छालिताः प्रचण्डकल्लोलाः, तदभिघातेन भिन्ना शतशर्करा नौः, निमग्नः अर्थसारः, खरपवनप्रहतः पलालपुटः इव दिशोदिशि प्रलीनः प्रिज्ञ्ः। वासवदत्तः अपि कथंकथमपि समासादितफलकखण्डः वेलाजलेन उह्यमानः प्राप्तः सागरस्य पारम्, कण्ठाऽग्रगतजीवितः च दृष्टः एकेन तापसेन, तेनाऽपि करुणया नीतः निजाऽऽश्रमे, कारापितः कन्दमूलादिना प्राणवृत्तिम्, विश्राम्य कतिपयवासराणि समुपलब्धशरीराऽवष्टम्भः च प्रस्थितः निजनगराऽभिमुखम् इतश्च तस्य अम्बा-पितरौ परलोकं गतौ, जाता च नगरे वार्ता यथा 'वासवदत्तोऽपि समुद्रे नौकाभङ्गेन विनाशं प्राप्तवान् । ' 'उच्छिन्नस्वामिकम्' इति कृत्वा गृहीतं धन-कणसमृद्धमपि तन्मन्दिरं आ प्रमाणे तेणे कह्युं त्यारे मरणनो भय छोडीने खलासीओए ते द्वीपनी सन्मुख वहाण चलाव्युं. जेटलामां केटलोक विभाग आगळ गया तेटलामां मोटो मगर प्रगट थयो. मंदराचल पर्वतनी जेम तेणे समुद्रना जळनुं मथन कर्युं, प्रचंड तरंगो उछाळ्या, तेना आघातवडे सो ककडा थईने वहाण भांगी गयुं. सर्व धननो सार डूबी गयो. मोटा वायुथी ऊडेला घासना पूळानी जेम सर्व परिवार जुदी जुदी दिशामां नाशी गयो. वासवदत्त पण कोई प्रकारे पाटीयानो ककडो पामीने वेळाना जळथी वहन करातो समुद्रना पारने पाम्यो. ते वखते तेना प्राण कंठे आव्या हता तेवामां एक तापसे तेने जोयो. दवाने लीधे ते तेने पोताना आश्रममां लई गयो. तेने कंद, मूळ विगेरे वडे प्राणवृत्ति करावी. ते केटलाक दिवस त्यां विश्रांतिने पाम्यो. पछी शरीरनी शक्ति प्राप्त थई त्यारे ते पोताना नगर तरफ चाल्यो. हवे आ तरफ तेना माता-पिता परलोकमां गया, अने नगरमां वार्ता प्रसरी के-वासवदत्त पण समुद्रमां वहाण भांगवाथी विनाश पाम्यो छे. आ प्रमाणे सांभळी राजाए स्वामी विनानुं ते घर जाणी धन अने सुवर्ण
Page #292
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1357 तम्मंदिरं नरिंदेण । वासवदत्तोऽवि संबलरहियत्तणेणं धणविणाससमुत्थसोगेण य किलंतदेहो महाकट्ठकप्पणाए संवच्छरमेत्तकालेण संपत्तो कणगखलनयरं, पविसिउमारद्धो ya niymNdirN। एत्यंतरे उग्गीरियदंडा पधाविया नरवैनिरूविया घरारक्खगपुरिसा, भणिउं पवत्ता-'अरे कप्पडिय! घरसामियव्व निब्भओ कीस इह पविससि?, किं न याणसि इमं रण्णो गिह्ण्?|' तेण भणियं-'किमेयं कुवलयचंदसेट्ठिणो न भवै?| तेहिं कहियं-'हंत हुतं पुव्वकाले, संपयं पुण असामियंति रन्नो जायं', तेण भणियं-'अरे! कहं मै जीवंते असामियंति वुच्चै?, किमहं कुवलयचंद्रसेट्ठिणो पुत्तो वासवदत्तो तुब्भेहिं नो सुणिओ न वा दिह्रोत्ति वृत्ते ऽकिं रे! मिच्छा पलवसित्ति निब्मच्छिऊण कंधराधरणपुव्वयं निद्धाडिओ सो तेहिं मंदिराओ, गओ य एसो सयणाणं समीवे । तेहिवि 'मा पुव्वदेयं दव्वं मग्गिस्सइत्ति कुविगप्पेण पच्चभिजाणंतेहिवि न नयणमेत्ते, णावि संभाविओ, 'गहिलो त्ति कलिऊण रन्नावि उवेहिओ। नरेन्द्रेण । वासवदत्तः अपि शम्बलरहितत्वेन, धनविनाशसमुत्थशोकेन च क्लान्तदेहः महाकष्टकल्पनया संवत्सरमात्रकालेन सम्प्राप्तः कनकखलनगरम्, प्रवेष्टुमारब्धश्च निजमन्दिरम् । अत्रान्तरे उद्गिरितदण्डाः प्रधाविताः नरपतिनिरूपिताः धरारक्षकपुरुषाः, भणितुं प्रवृत्तवन्तः 'अरे कार्पटिक! गृहस्वामी इव निर्भया कस्माद् इह प्रविशसि?, किं न जानासि इदं राज्ञः गृह्म्?|' तेन भणितं 'किमेतत् कुवलयचन्द्रश्रेष्ठिन न भ्व्ति?|' तैः कथितं 'हन्त आसीत् पूर्वकाले, साम्प्रतं पुनः अस्वामिकमिति राज्ञः जातः । तेन भणितं 'अरे! कथं मयि जीवति अस्वामिकमिति उच्यते? किमहं कुवलयचन्द्रश्रेष्ठिनः पुत्रः वासवदत्तः युष्माभिः नो श्रुतः न वा दृष्टः?' इति उक्ते ऽकिं रे! मिथ्या प्रलपति?' इति निर्भय' कन्धरधरणपूर्वकं निर्धाटितः सः तस्माद् मन्दिरात्, गतश्च एषः स्वजनानां समीपम् । तैः अपि मा पूर्वदेयं द्रव्यं मार्गयिष्यतीति कुविकल्पेन प्रत्यभिजानद्भिः अपि न नयनमात्रः (कृतः), नाऽपि सम्भावितः, ग्रहिलः इति कलयित्वा राज्ञाऽपि उपेक्षितः । विगेरे सहित तेनुं घर लई लीधुं. त्यारपछी भ्राता रहितपणाए करीने अने धनना विनाशथी उत्पन्न थयेला शोके करीने शरीरे पीडा पामतो ते वासवदत्त पण महाकष्टनी कल्पनाए करीने एक वर्षे पोताना कनकपल नामना नगरमां आव्यो अने घरमां प्रवेश करवा लाग्यो. तेवामां राजाए नीमेला घरना रक्षक पुरुषो ऊंची लाकडीओ करीने दोड्या, अने कहेवा लाग्या के "हे भीखारी! घरना स्वामीनी जेम निर्भयपणे केम आमां प्रवेश करे छे? शुं आ राजानुं घर छे एम नथी जाणतो?" ते सांभळी तेणे कह्युं- केम आ कुवलयचंद्र शेठनुं घर नथी?" तेओए कह्युं- हा, पहेलां हतुं. अत्यारे तो स्वामी रहित होवाथी राजानुं थयुं छे. त्यारे ते बोल्यो :- "अरे! हुं जीवतां छतां स्वामी रहित छे एम केम कहो छो? शुं हुं कुवलयचंद्र शेठनो पुत्र वासवदत्त तमे सांभळ्यो नथी के जोयो नथी?' आ प्रमाणे तेणे कह्युं त्यारे "अरे! प्रलाप केम करे छे?" एम तेनो तिरस्कार करी, गळे पकडवापूर्वक तेओए तेने घरमांथी काढी मूक्यो. त्यारे ते पोताना स्वजनोनी समीपे गयो. तेओए पण "A प्रथमनुं लेणुं न मागो' एम खोटो विकल्प करी ओळखतां छतां पण दृष्टिमात्रथी पण तेनी संभावना करी नहीं. राजाए पण घेलो छे एम जाणी तेनी उपेक्षा करी.
Page #293
--------------------------------------------------------------------------
________________ 1358 अह गेह-सयण-धणनासपमुहदुहजलणजालपज्जलिओ । सो चिंतिउं पवत्तो विवन्नलायन्नदीणमुहो ॥1॥ कह अकलियपरिसंखं पुरिसपरंपरसमागयं द्व्व्ण्?| कह वा सभुयबलेण य विढत्तयं तं च ऐबहुयं । / 2 / / एक्कपयं चिय सव्वं निन्नद्वं मज्झ मंदभग्गस्स । हा! किं करेमि संपइ ? पुव्वं व हवेज्ज कह व धणं ? / / 3 / / श्रीमहावीरचरित्रम् एमाइविचित्तविकप्पकप्पणुप्पन्नचित्तवामोहो । उम्मत्तयं उवगओ हिंडतो नयररत्थासु ॥4॥ अथ गृह-स्वजन-धननाशप्रमुखदुःखज्वलनजालप्रज्वलितः । सः चिन्तयितुं प्रवृत्तवान् विवर्णलावण्यदीनमुखः । / 1 / / कुत्र अकलितपरिसङ्ख्यम् पुरुषपरम्परासमागतं द्रव्यम् ? / कुत्र वा स्वभुजबलेन च अर्जितं तच्च अतिबहुकम् । / 2 / / एकपदमेव सर्वं निर्णष्टं मम मन्दभाग्यस्य । हा! किं करोमि सम्प्रति ? पूर्वं वा भवेत् कथं वा धनम् ? / / 3 / / एव्मादिविचित्र्विक्ल्प्क्ल्प्नोत्प्न्न्चित्त्व्यामोह्ः। उन्मत्तताम् उपगतः हिण्डमानः नगररथ्यासु । / 4 / / हवे घर, स्वजन अने धनना नाश विगेरेना दुःखरूपी अग्निनी ज्वाळाथी बळेलो अने लावण्यनो नाश थवाथी दीन मुखवाळो ते विचार करवा लाग्यो के-(1) 'पिता, पितामहादिक पूर्वे पुरुषोनी परंपराथी आवेलुं अगणित द्रव्य क्यां गयुं? अथवा मारा भुजबळथी उपार्जन करेलुं घणुं धन पण क्यां गयुं? (2) मारा मंद भाग्यने लीधे ते सर्व एकी साथे ज केम नाश पाम्युं? हा! हवे हुं शुं करुं? प्रथमनी जेम मारे शी रीते घननी प्राप्ति थाय ?' (3) आ प्रमाणे विचित्र प्रकारना विकल्पनी कल्पना करवाथी तेना चित्तमां व्यामोह उत्पन्न थयो, तेथी नगरना मार्गोमां भ्रमण करतो ते उन्मत्तपणाने पाम्यो. (4)
Page #294
--------------------------------------------------------------------------
________________ 1359 अष्टमः प्रस्तावः चिरकालमाउयं पालिऊण भुरोग्-सोग्स्ण्त्त्तो। अट्टज्झाणोवगओ मरिउं तिरियत्तणं पत्तो । / 5 / / इय गोअम! जीवाणं परिग्गहारंभविरैरहियाणं । निवडंति आवयाओ जं तेणेमं गुणकरंति । / 6 / / ई पंचमणुव्वयं । पंचवि अणुव्वयाइं सोदाहरणाई ताव कहियाई । एत्तो गुणव्वयाइं तिन्निवि लेसेण साहेमि । / 1 / / उड्डाहोतिरियदिसिं चाउम्मासाइकालमाणेणं । गमणपरिमाणकरणं गुणव्वयं होइ पढममिह ॥2॥ चिरकालाऽऽयुष्कं पालयित्वा भुरोग्-shoksntptH। आर्तध्यानोपगतः मृत्वा तिर्यक्त्वम् प्राप्तवान् । / 5 / / इति गौतम! जीवानां परिग्रहाऽऽरम्भविरतिरहितानाम् । निपतन्ति आपदः यस्मात् तेन इदं गुणकरम् इति । / 6 / / इति पञ्चममणुव्रतम् । पञ्चाऽपि अणुव्रतानि सोदाहरणानि तावत्कथितानि । इतः गुणव्रतानि त्रीणि अपि लेशेन कथयामि । / 1 / / उर्ध्वाऽधोतियग्दिक्षु चातुर्मासादिकाल्मानेन्। गमनपरिमाणकरणं गुणव्रतं भवति प्रथमम् इह । / 2 / / घणा रोग अने शोकथी ताप पामतो अने चिरकाळ सुधी आयुष्यनुं पालन करी आर्तध्यानने पामेलो ते भरीने तिर्थय5j पाभ्यो. (5) आ प्रमाणे हे गौतम! परिग्रह अने आरंभनी विरति विनाना जीवोने आपत्तिओ आवी पडे छे, तेथी A vrata pdde। 42 gue||26 che. (7) A प्रमाणे प्रथम पांच अणुव्रतो उदाहरण सहित कह्यां. हवे त्रण गुणव्रतोने लेशथी हुं कहुं छुं. (1) तेमां ऊर्ध्वदिशा, अधोदिशा अने तिरछी दिशामां चार मास विगेरे काळना मानवडे गमननुं परिमाण करवुं ते मही पडेगुं गुव्रत छ. (2)
Page #295
--------------------------------------------------------------------------
________________ 1360 श्रीमहावीरचरित्रम् वज्जइ उड्ढाइक्कममाणयणप्पेसणोभयविसुद्धं । तह चेव खेत्तवुद्धिं कहिंवि सइअंतरद्धं च । / 3 / / एयंमि निरइयारे दिसिव्वए भावओ पवत्तंमि । होइ सिरी मोक्खोविय जिणपालियसावगस्सेव । / 4 / / गोयमसामिणा भणियं-'जयनाह! को एस जिन्न्पालिओ?|' सामिणा कहियं-भो! निसुणेसु, पुंडवड्ढणनयरे विक्कमसेणो राया, मयणमंजूसा से पट्टमहादेवी, सुबुद्धी अमच्चो । तत्थ य नयरे जिणभावियमणो जिणदत्तसेट्ठिस्स सुलसाए भारियाए पुत्तो जिणपालिओ नाम सावगो प्रिव्सि। तेण य गुरुसमीवे दिसागमणपरिमाणव्वयं गिण्हतेण पन्नासं पन्नासं जोअणाई वर्जति उर्ध्वातिक्रमम् आनयनप्रेषणोभयविशुद्धम् । तथैव क्षेत्रवृद्धिं कथमपि स्मृत्यन्तरम् च । / 3 / / एतस्मिन् निरतिचारे दिग्व्रते भावतः प्रवृत्ते । भवति श्रीः मोक्षः अपि च जिनपालितश्रावकस्य इव । / 4 / / गौतमस्वामिना भणितं 'जगन्नाथ! कः एषः जिन्पालित्ः?| स्वामिना कथितं 'भोः! निश्रुणु, पुण्ड्रवर्धननगरे विक्रमसेनः राजा, मदनमञ्जूषा तस्य पट्टमहादेवी, सुबुद्धिः अमात्य्ः। तत्र च नगरे जिनभावितमनाः जिनदत्त श्रेष्ठिनः सुलसायाः भार्यायाः पुत्रः जिनपालितः नामकः श्रावकः परिवसति । तेन च गुरुसमीपं दिग्गमनपरिमाणवतं गृह्णता पञ्चाशत् पञ्चाशद् योजनानि चतुर्षु अपि दिक्षु आ व्रतमां अनाभोगादिकने कारणे ऊध्वदि दिशानुं जे परिमाण कर्युं होय तेनुं उल्लंघन करवुं एटले प्रमाणथी अधिक जवुं 1, प्रमाणथी अधिक स्थानेथी कांइ चीज मंगाववी 2, अथवा त्यां कांइ चीज मोकलवी 3, क्षेत्रनी वृद्धि करवी एटले एक दिशामां राखेला योजन बीजी दिशामां भेळववा 4, अने स्मृतिनो नाश एटले पचास योजननुं प्रमाण में राख्युं छे के सो योजनानुं? ए याद न होय अने पचास योजनथी अधिक जवुं ते 5. मा पांय मतिया2 वर्डवाना छ. (3) आ दिगवंतु अतिचार रहित भावथी पाळ्युं होय तो जिनपालित श्रावकनी जेम लक्ष्मी अने अनुक्रमे मोक्ष 59 प्राप्त थाय छे.' (4) आ प्रमाणे सांभळी गौतमस्वामीए कह्युं के- हे जगन्नाथ! आ जिनपालित कोण हतो?" स्वामीए कह्युं- हे गौतम! सांभळो. पंड्रवर्धन नामना नगरमां विक्रमसेन नामे राजा हतो. तेने मदनमंजूषा नामनी पट्टराणी हती, अने सुबुद्धि नामनो प्रधान हतो. ते नगरमां जिनदत्त श्रेष्ठी अने तेनी सुलसा नामनी भार्यानो पुत्र जिनपालित नामे श्रावक रहेतो हतो. तेनुं मन जैनधर्मथी वासित हतुं. तेणे गुरुनी समीपे दिशागमनना परिमाणनुं व्रत
Page #296
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1361 चउसुवि दिसासु मुक्काइण्। एवं सो उत्तरोत्तरगुणब्भासं कुणमाणो अच्छि। इओ य विक्कमसेणनराहिवस्स पच्चंतदेसवत्ती सीहसेणो नाम भिल्लाहिवई देसं विद्द्विउमाद्ध्त्तो। तस्स य उवरि महया संरंभेण हरि-करि-रह-जोहवूहपरिगओऽविक्खेवेण चलिओ विक्कमसेणो, भणिओ य सुबुद्धिणा अमच्चेण-'देव! किं तस्स गोमाउयस्स उवरिं तुम्हे विजयजत्तं करेह?, तुम्ह पयपयावपडिहयपरक्कमस्स का तस्स सत्ती?, ता नियत्तह नयरीहुत्तं, देह ममाएसं जेण तहा करेमि जहा पडिच्छइ सिरेण सो देवस्स सासणं ति वुत्ते चौरंगिणीसेणासणाहो पेसिओ अम्च्चो। सीहसेणोऽवि तं सबलवाहणं इंतं चारपुरिसेहितो नाऊण विसमगिरिकडगं घेत्तूण त्थिओ। अमच्चोऽवि तहाठियं पेच्छिऊण जुज्झिउमपारयंतो तमेव गिरिकडगं परिवेढिऊण तत्थेव आवासिओ । दुग्गमग्गत्तणओ य धन्नघयाइं महग्घीहूयं मुक्तानि। एवं सः उत्तरोत्तरगुणाऽभ्यासं कुर्वन् आस्ते। इतश्च विक्रमसेननराधिपस्य प्रत्यन्तदेशवर्ती सिंहसेनः नामकः भिल्लाऽधिपतिः देशं विद्रवितुम् आर्ब्ध्वान्। तस्य चोपरि महता संरम्भेण हरिकरि-रथ-योधव्यूहपरिगतः अविक्षेपेण चलितः विक्रमसेनः, भणितश्च सुबुद्धिना अमात्येन 'देव! किं तस्य गोमायोः उपरि त्वं विजययात्रां करोषि? तव पादप्रतापप्रतिहतपराक्रमस्य का तस्य शक्तिः?, ततः निवर्तस्व नगर्याभिमुखम्, देहि मम आदेशं येन तथा करोमि यथा प्रतीच्छति शिरसा सः देवस्य शासनमिति उक्ते चतुरङ्गिणीसेनासनाथः प्रेषितः अमात्य्ः। सिंहसेनः अपि तं सबलवाहनं आगच्छन्तं चारपुरुषैः ज्ञात्वा विषमगिरिकटकं गृहीत्वा स्थित्ः। अमात्योऽपि तथास्थितं प्रेक्ष्य योद्धुम् अपारयन् तमेव गिरिकटकं परिवेष्ट्य तत्रैव आवासित्ः। दुर्गमार्गत्वाच्च धान्य-घृतादि महा/भूतं शिबिरे, जनपरम्परया च निश्रुतमेतद् जिन्पालितेन्। ततः भूरिघृतभृतदोट्टियकानि (=भाजनानि) करभेषु ग्रहण करती वखते चारे दिशामां पचास पचास योजनानी छूट राखी हती. आ प्रमाणे ते उत्तरोत्तर गुणना अभ्यासने करतो हतो. हवे एकदा विक्रमसेन राजाना राज्यनी सीमामां रहेनारो सिंहसेन नामनो भिल्ल राजा देशमां उपद्रव करवा लाग्यो. तेनी उपर चडाई करवा अश्व, हाथी, रथ अने योद्धाना समूहथी परिवरेलो विक्रमसेन राजा तत्काळ मोटा आडंबरथी चाल्यो. ते वखते तेने सुबुद्धि प्रधाने कह्युं के हे देव! ते शियाळ जेवानी उपर तमे पोते विजययात्राने केम करो छो? तमारा पगना प्रतापथी हणायेला पराक्रमवाळा तेनी शी शक्ति छे? तेथी तमे नगर तरफ पाछा जाओ, अने मने आज्ञा आपो के जेथी हुं ते प्रकारे करुं जे प्रकारे ते आपनी आज्ञानो मस्तकवडे स्वीकार करे.' आ प्रमाणे तेणे कह्युं त्यारे राजाए ते मंत्रीने चतुरंग सेना सहित मोकल्यो. सिंहसेन पण पोताना चरपुरुषोथी तेने सैन्य-वाहन सहित आवतो जाणीने पर्वतना विषम भागनो आश्रय करीने रह्यो. ते प्रकारे रहेला tene joine jANIne) अमात्य पण युद्ध करवाने शक्तिमान न होवाथी ते ज पर्वतना कटकने (विषम भागने) वींटीने त्यां ज रह्यो. दुर्गम मार्ग होवाथी ते सैन्यमां धान्य, घी वगेरे मोंघा थयां. ते वात लोकनी परंपराए जिनपालित श्रावके सांभळी त्यारे घणा घीना भरेला डब्बा विगेरे पात्रोने ऊंट उपर भरीने (चडावीने)
Page #297
--------------------------------------------------------------------------
________________ 1362 श्रीमहावीरचरित्रम् सिबिरे, जणपरंपराए य निसुणियमेयं जिणपालिएण । तओ भूरिघयभरियदोट्टियगाणं करभेसु समारोविय वणियजणसमेओ चलिओ सो सिबिराभिमुहं, सो य सीहसेणो दुग्गे निरुद्धजवसाइपयारो अच्छिउमचायंतो सारधणं करि-तुरयसाहणं च समादाय पलाणो रयणीए । मुणियवित्तंतो य अमच्चो लग्गो तस्स अणुमग्गेण, नासंतो य दस जोअणे गंतूण वेढिओ सव्वतो अम्च्च्सेन्नेन्न्। तओ सो सीहसेणो बहलतरुवरगहणंमि गिरिनिकुंजं निस्साए काऊण ठिओ । इओ य जिणपालिओ पुव्वावासियसिबिरसंनिवेसं पत्तो समाणो दिसिपरिमाणं चिंतिऊण भणइ - 'अहो किमहमिहि करेमि?, पन्नासं जोयणाइं मे परिमाणं, तं च इत्तियमेत्तेणं चिय पडिपुन्नप्पायं, सेन्नं च दसहिं जोयणेहिं दूरीभूयमियाणिं, ता वलिस्सामि पच्छाहुत्तं, न कोसमेत्तंपि एत्तो वच्चिस्सामि । ' सहाइणा बलियलोगेण भणियं - 'अहो ! मा मुहा अत्थहाणिं करेहि, तत्थ गयस्स तुह पभूयदविणलाभो जायि|' तेण भणियं-'अलाहि तेण दव्वेणं जं नियमखंडणा संपज्जइ', समारोप्य वणिग्जनसमेत चलितः सः शिबिराऽभिमुखम् । सश्च सिंहसेनः दुर्गे निरुद्धयवसादिप्रचारः आसितुम् असमर्थः सारधनं करि तुरगसाधनं च समादाय पलायितः र्ज्ञ्याम्। ज्ञातवृत्तान्तः च अमात्यः लग्नः तस्याऽनुमार्गेण, नश्यन् च दश योजनं गत्वा वेष्टितः सर्वतः अमात्य्सैन्येन्। ततः सः सिंहसेनः बहुतरुवरगहनं गिरिनिकुञ्ज निश्रया कृत्वा स्थितवान् । इतश्च जिनपालितः पूर्वाऽऽवासितशिबिरसन्निवेशं प्राप्तः सन् दिक्परिमाणं चिन्तयित्वा भणति 'अहो! किमहम् इदानीं करोमि? पञ्चाशद् योजनानि मम परिमाणम्, तच्च इयन्मात्रेण एव प्रतिपूर्णप्रायम्, सैन्यं च दशभिः योजनैः दूरीभूतम् इदानीम्, ततः वलिष्यामि प्रत्याभिमुखम्, न कोशमात्रमपि इतः व्रजिष्यामि । सहायिना बलिलोकेन भणितं 'अहो! मा मुधा अर्थहानिं कुरु, तत्र गतस्य तव प्रभूतद्रव्यलाभः ज्ञिस्स्य्ते|' तेन भणितं 'अलं तेन द्रव्येण यद् नियमखण्डनेन सम्पद्यते । वणिग् जन सहित ते सैन्यनी तरफ चाल्यो. तेवामां ते सिंहसेन पोताना दुर्गमां तृणादिकनो प्रचार रुंधेलो होवाथी रही शक्यो नहीं, तेथी सार धन (उत्तम वस्तु) तथा हाथी-घोडा विगेरे वाहनो लैने रात्रिने समये ते त्यांथी नाठो. ते वृत्तांत जाणीने अमात्य पण तेनी पाछळ मार्गे जवा लाग्यो, अने नाशी जता ते सिंहसेनने दश योजन जैने ते अमात्ये चोतरफथी घेरी लीधो. त्यां ते सिंहसेन घणा वृक्षोनी झाडीमां पर्वतना निकुंजने आश्रीने रह्यो. अहीं ते जिनपालित प्रथम निवास करेला सेनाना पडावने स्थाने आव्यो. त्यां जै दिक्परिमाणनो विचार करी ते बोल्यो के-'अहो! हवे हुं शुं करुं? मारे पचास योजननुं परिमाण छे, ते आटला मात्रवडे ज प्राये परिपूर्ण थयुं छे अने सैन्य तो अहींथी हजी दश योजन दूर छे, तेथी हुं अहींथी पाछो वळीश. अहींथी एक गाउ पण आगळ नहीं जाउं.' ते सांभळी साथे आवेला लोकोए कह्युं के-'अहो! तमे फोगट धननी हानि न करो. त्यां जवाथी तमने घणा द्रव्यनो लाभ थशे.' तेणे कह्युं-'जे द्रव्ये करीने नियमनो भंग थाय ते द्रव्य करीने सर्युं.
Page #298
--------------------------------------------------------------------------
________________ अष्टमः प्रस्ताव 1363 अह तस्स नियमनिच्चलचित्तपरिक्खट्ठया सुरो एगो। कयउब्भडसिंगारो सव्वत्तो पुरिसपरिअरिओ । / 1 / / सत्थाहिवरूवधरो सुरलोआओ समोअरेऊणं । पच्चासन्नो ठाउं पयंपिउं एवमाढत्तो । / 2 / / हंहो सावय! नो कीस एसि तं sppivikkynimittN?| जिणपालिएण भणियं वयभंगो हवै जै एमि । / 3 / / देवेण जंपियं सुट्ट वंचिओ तंसि धुत्त्लोएन्न्। जो कुग्गहेण हारसि करट्ठियपि हु महालाभं । / 4 / / अहवा वयस्स भंगे पावं होइत्ति तुज्झ संकप्पो । ता तल्लाभेणं चिय पायच्छित्तं चरेज्जासु । / 5 / / अथ तस्य नियमनिश्चलचित्तपरीक्षार्थं सुरः एक्ः। कृतोद्भटशृङ्गारः सर्वतः पुरुषपरिवृत्तः । / 1 / / सार्थाधिपरूपधरः सुरलोकतः समवतीर्य । प्रत्यासन्नः स्थित्वा प्रजल्पितुम् एवम् आरब्धवान् । / 2 / / हंहो! श्रावक! नो कस्माद् एषि त्वं स्र्पिः-विक्र्य्निमित्त्म्?| जिनपालितेन भणितं-व्रतभङ्गः भवति यदि एमि । / 3 / / देवेन जल्पितं-सुष्ठु वञ्चितः त्वं धूर्तलोकेन । यतः कुग्रहेण हारयसि करस्थितमपि खलु महालाभम् । / 4 / / अथवा व्रतस्य भङ्गे पापं bhavati iti tava sngklpH| ततः तल्लाभेन एव प्रायश्चित्तं चरिष्यसि । / 5 / / आ अवसरे तेना नियममां निश्चळ मननी परीक्षा करवा माटे एक देव मोटो शणगार सजी, चोतरफथी माणसोना परिवार सहित सार्थवाहनुं रूप धारण करी, देवलोकथी नीचे उतरी, पासे रहीने आ प्रमाणे कहेवा सायो-(1/2) ' श्राव! तुं घी वेयवा माटे भी नथी 4to? [nAsite. 't no to bhaa2| vratano in thAya che.' (3) deve कह्युं-"तने धूर्त लोकोए छेतर्यो छे के जेथी तुं हाथमां रहेला मोटा लाभने कदाग्रहने लीधे हारी जाय छे. (4) अथवा कदाच व्रतनो भंग करवाथी पाप लागे एम तुं धारतो होय तो ते लाभमांथी ज तुं तेनुं प्रायश्चित्त 42. (5)
Page #299
--------------------------------------------------------------------------
________________ 1364 श्रीमहावीरचरित्रम जिणपालिएण वुत्तं अहो किमेवं अणग्गलं व्य्सि?॥ वञ्चति धम्मगुरुणो कयाइं किं भव्वसत्तजणं? ॥6॥ हंत! जै तेऽवि वंचंति कहवि ता किं na cNdbiNbaao। अमयमयाओ निवडै पलित्तगयणानलकणोली? ।7॥ किं वा न सूरबिंबे विप्फुरमाणेऽवि तिमिर्स्ण्भारो। भरियभुवणंतरालो वियरै रयणिं अकालेऽवि? ॥8॥ ता भद्द! नेव जुज्जइ गुरुहुत्तं तुज्झ जंपिउं एवं । अच्चंतपावजणगत्तणेण मज्झपि नो सौं । / 9 / / जिनपालितेन उक्तं-अहो! किमेवं अनर्गलं वदसि? | वञ्चन्ति धर्मगुरवः कदापि किं भव्यसत्त्वजनम्? ॥6॥ हन्त! यदि तेऽपि वञ्चन्ति कथमपि ततः किं न च्न्द्र्बिम्ब्त्ः। अमृतमयतः निपतति प्रदीप्तगगनाऽनलकणाऽऽली? / / 7 / / किं वा न सूर्यबिम्बे विस्फूरति अपि तिमिर्स्म्भार्ः। भृतभुवनाऽन्तरालः वितरति रजनीम् अकालेऽपि । / 8 / / ततः भद्र! नैव युज्यते गुर्वाभिमुखं तव जल्पितुम् एवम् । अत्यन्तपापजनकत्वेन ममाऽपि न श्रोतुम् । / 9 / / जिनपालिते कह्युं-"अहो! आ प्रमाणे तुं मर्यादा विनानुं वचन केम बोले छे? शुं धर्मगुरुओ कदापि भव्य प्रासोने ? (7) अरे! जो कदाच ते धर्मगुरुओ पण कोई प्रकारे Thage, to शुं अमृतमय चंद्रना बिंबथकी प्रदीप्त आकाशाग्नि(वीजळी) n। यानो समूड न 5? (7) अथवा सूर्यनुं बिंब प्रकाशमान छतां अंधकारनो समूह जगतना मध्यभागने भरीने शुं अकाळे पण रात्रिने उत्पन्न न करे? (8) चंद्रमांथी अग्नि न नीकळे, सूर्य होय तो अंधारुं न थाय तेम गुरु पण ठगे नहि. तेथी करीने हे भद्र! तारे गुरु संबंधी आ प्रमाणे बोलवुं योग्य नथी, अने आवुं वचन अत्यंत पापने उत्पन्न करनार होवाथी मारे सांभळवुं पण योग्य नथी. (9)
Page #300
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः जं च तए भणियमिमं vylovsmutthpaavsmnntthN| पायच्छित्तं पच्छा सेविज्जाहित्ति तमजुत्तं ॥10॥ जं पढमंपि न जुज्जइ तं काउं जत्थ होइ वयलोवो । लुत्ते य तत्थ विहलो पायच्छित्ताइवावारो । / 11 / / सहसक्काराणाभोगओव्व वयमयलणंमि पच्छित्तं । पढमं चिय जाणंतो जो लोवै तस्स तं विहलं । / 12 / / इय भणिए सो देवो रंजियचित्तो विसिद्वरूवधरो । चलियमणिकुंडलामलमऊहविच्छुरियगंडयलो । / 13 / / ससिणेहं जोडियपाणिसंपुडो भणिउमेवमाढत्तो । धन्नो सि तुमं सावय! वयंमि जो निच्चलो एवं । / 14 / / यच्च त्वया bhnnitmidN-vrtlopsmutthpaapshmnaarthm| प्रायश्चित्तं पश्चात् सेविष्यसे तदयुक्तम् ॥10॥ यस्मात् प्रथममपि न युज्यते तत्कर्तुं यत्र भवति व्रतलोपः । लुप्ते च तत्र विकलः प्रायश्चित्तादि व्यापारः । / 11 / / सहसात्काराऽनाभोगतः इव व्रतमलिने प्रायश्चित्तम् । प्रथममेव जानन् यः लोपयति तस्य तद्विफलम् । / 12 / / इति भणिते सः देवः रञ्जितचित्तः विशिष्टरूपधरः । चलितमणिकुण्डलाऽमलमयूखविच्छुरितगण्डतलः । / 13 / / सस्नेहं योजितपाणिसम्पुट : भणितुम् एवम् आरब्धवान् । धन्यः असि त्वं श्रावक ! व्रते यः निश्चलः एवम् ॥14॥ 1365 वळी तें जे कह्युं के-व्रतना लोपथी उत्पन्न थयेला पापने शमाववा माटे पाछळथी प्रायश्चित्तनुं सेवन करजे एम कह्युं ते अयुक्त छे; केमके जे ka2वाथी व्रतनो लोप थाय ते कार्य प्रथमथी ज करवुं योग्य नथी. अने ते व्रतनो लोप कर्या पछी प्रायश्चित्तादिकनो जे व्यापार करवो ते निष्फळ छे. (10/11) सहसात्कारथी अने अनाभोगथी व्रतनुं मलिनपणुं थयुं होय, तो तेनुं प्रायश्चित्त थई शके छे, परंतु प्रथमथी ज जाणतां छतां जे व्रतनो लोप करे छे तेने ते प्रायश्चित्त निष्फळ छे. (12) आ प्रमाणे तेणे कह्युं त्यारे ते देव मनमां हर्ष पाम्यो, तेथी तेणे पोतानुं विशिष्ट रूप धारण कर्युं. चलायमान मणिना कुंडलोना निर्मळ किरणोवडे तेनुं गंडस्थळ व्याप्त थयुं. आ रीते ते प्रगट थैने स्नेह सहित बे हाथ जोडी आ प्रमाणे कहेवा लाग्यो के-'हे श्रावक! तने धन्य छे के जे तुं आ प्रमाणे व्रतमां निश्चळ che. (13/14)
Page #301
--------------------------------------------------------------------------
________________ 1366 श्रीमहावीरचरित्रम देवोऽहं तुह सत्तं परिक्खिउं संपयं स्म्न्नुप्त्तो। परितुट्ठो य इयाणिं ता भण किं ते पयच्छामि? ॥15॥ जिणपालिएण भणियं जिणमुणिपयपूयणाणुभावेण । सव्वंचिय परिपुन्नं न मग्गियव्यं किमवि अत्थि? ॥16 / / ताहे सुरेण कहियं जस्सेरिस निच्चलत्तणं ध्म्मे। सो तं कयकिच्चो नणु तहावि ममणुग्गहट्ठाए । / 17 / / __विसदोसहरणदक्खं रयणमिमं गिण्ह तं म्हास्त्त्!| एवं तमप्पिऊणं देवो ऐंसणं पत्तो । / 18 / / जिणपालिओऽवि गहिऊण तं गहिऊण घयाइभंडं च इयरवणियाण दाऊण गओ देवोऽहं तव सत्त्वं परीक्षितुं साम्प्रतं समनुप्राप्तः । परितुष्टश्च इदानीं ततः भण किं तुभ्यं प्रयच्छामि? / / 15 / / जिनपालितेन भणितं जिन-मुनिपादपूजनाऽनुभावेन । सर्वमेव परिपूर्णं न मार्गयितव्यं किमपि अस्ति । / 16 / / तदा सुरेण कथितं यस्य ईदृशं निश्चलत्वं ध्र्मे। सः त्वं कृतकृत्यः ननु तथापि मम अनुग्रहार्थम् । / 17 / / विषदोषहरणदक्षं रत्नमिदं गृहाण त्वं महासत्त्व! एवं तम् अर्पयित्वा देवः अदर्शनं प्राप्तः । / 18 / / जिनपालितः अपि गृहीत्वा तं गृहीत्वा घृतादिभाण्डं च इतरवणिग्भ्यः (किञ्चिद्) दत्वा गतः हुं देव छुं. तारा सत्त्वनी परीक्षा करवा माटे हमणा आवेल छुं, अने हवे तारा पर तुष्ट थयो छुं तेथी कहे तने शुं मायूं?' (15) जिनपालिते कह्युं-"जिनेश्वर अने मुनिराजना चरणनी पूजाना प्रभावे करीने माटे सर्व परिपूर्ण छे. अहीं मारे कांई पण मागवानुं छे नहीं. (16) त्यारे देवे कह्युं-धर्मने विषे जेनुं आवुं निर्चाळपणुं छे ते तुं कृतार्थ ja che, to पण ते महासत्त्व! मारा पर अनुग्रह करीने विश्वना दोषने नाश करवामां निपुण आ रत्नने तुं ग्रहण कर. एम कही तेने रत्न आपी देवा अदृश्य थयो. (17/18) त्यारपछी ते जिनपालित पण ते रत्न ग्रहण करी तथा घी विगेरेना पात्रो ग्रहण करी, केटलुंक बीजा
Page #302
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1367 सनयरं । तत्थ य जाव कैवि दिवसाणि अच्छइ ताव अन्नदिवस सा नरिंदभज्जा मयणमंजूसा वासभवणंमि सुहपसुत्ता खइया विसहरेण, तक्खणेण य निच्चिट्ठा जाया, समाऊलीहूओ विक्कमसेणो राया। वाहराविया गारुडिया, पौत्ता तेहिं मंततंतोवयारा, न य जाओ कोऽवि विसेसो। तओ पच्चक्खाया तेहिं । नरिंदेणवि गाढनेहमोहिएण नीणाविओ पडहगो, उग्घोसावियं च, जहा-'जो देविं उट्ठावेइ तस्स अद्धं गाम-नगरसमिद्धस्स रज्जस्स देमित्ति । इमं च पडहगताडणपुव्वयं उग्घोसिज्जमाणं सुणियं जिणपालिएण । तओ निवारिओ अणेण पडहगो, देवसमप्पियरयणं गहाय गओ नरिंदमंदिरं, रयणाभिसेग-सलिलपाणविहिणा विगयविसविगारा कया देवी, सुत्तपबुद्धव्व समुट्ठिया सयणीयाओ, तुठो राया, दाउमारद्धो य रज्जद्धं, जिणपालिएण जहोचियं घेत्तूण सेसं पडिसिद्धं, रायावि से निल्लोभयं दह्नण पडिबुद्धो देवीए समं सावगो जाओ। जिणपालिओऽवि संपुन्नधणवित्थारो चेइयसाहुपूयारओ सम्ममुभयलोगसफलं जीविय svngrm। tatra ca यावत् कतिपयानि अपि दिवसानि आस्ते तावद् अन्यदिवसे सा नरेन्द्रभार्या मदनमञ्जूषा वासभवने सुखप्रसुप्ता खादिता विषधरेण, तत्क्षणेन च निश्चेष्टा जाता, समाऽऽकुलीभूतः विक्रमसेनः राजा। व्याहृताः गारुडिकाः, प्रवृत्ताः तैः मन्त्र-तन्त्रोपचाराः, न च जातः कोऽपि विशेषः । ततः प्रत्याख्याता तैः। नरेन्द्रेणाऽपि गाढस्नेहमुग्धेन निर्णायितः पटहकः, उद्घोषापितं च यथा 'यः देवीम् उत्थापयति तस्य अर्धं ग्राम-नगरसमृद्धस्य राज्यस्य दास्ये' इति। इदं च पटहकताडनपूर्वकं उद्घष्यमानं श्रुतं जिनपालितेन । ततः निवारितः अनेन पटहः, देवसमर्पितरत्नं गृहीत्वा गतः नरेन्द्रमन्दिरम्, रत्नाऽभिषेक-सलिलपानविधिना विगतविषविकारा कृता देवी, सुप्तप्रबुद्धा इव समुत्थिता शय्यातः, तुष्टः राजा, दातुमारब्धवान् च राज्यार्धम् । जिनपालितेन यथोचितं गृहीत्वा शेषं प्र्तिस्सिद्ध्म्। राजाऽपि तस्य निर्लोभतां दृष्ट्वा प्रतिबुद्धः देव्या सह श्रावकः जात्ः। जिनपालितः अपि सम्पूर्णधनविस्तारः वाणीयाओने आपीने पोताना नगरमां गयो. त्यां ते केटलाक दिवस रह्यो तेटलामां एक दिवस ते राजानी राणी मदनमंजूषा शयनगृहमां सुखे सूती हती तेने सर्प डस्यो, तेथी ते तत्काळ चेतना रहित थै गई. ते जोई विक्रमसेन राजा आकुळव्याकुळ थयो. गाडिक मंत्रोना जाणनाराने बोलाव्या. तेओए मंत्र-तंत्रना उपचारो कर्या, परंतु तेणीने कांई पण असर थई नहीं. त्यारे तेओए तेणीनो त्याग कर्यो. पछी तेणीना गाढ स्नेहथी मोह पामेला राजाए पडह वगडाव्यो, अने आघोषणा करावी के जे माणस राणीने उठाडे (जीवाडे) तेने हुं गाम अने नगरनी समृद्धिवाळा अर्ध राज्यने आपीश.' आ प्रमाणे पडह वगाडवापूर्वक आ घोषणा थती हती तेने जिनपालिते सांभळी त्यारे तेणे पडहने निवार्यो. देवे आपेलुं रत्न लईने ते राजमहेलमां गयो. रत्नना अभिषेकनुं पाणी पावाना विधिए करीने देवीने विषना विकार रहित करी, तेथी ते सूइने जागी होय तेम शय्याथकी ऊभी थई. राजा तुष्टमान थयो, तेथी तेने अर्ध राज्य आपवा लाग्यो. जिनपालिते उचित हतुं तेटलुं लैने बाकीनो निषेध कर्यो. राजा पण तेना निर्लोभीपणाने जोइने प्रतिबोध पामी राणी सहित श्रावक थयो. जिनपालित पण संपूर्ण धनना विस्तारवाळो थै, चैत्य अने साधुनी पूजामां रक्त थै सम्यक् प्रकारे बन्ने लोकनुं जीवित सफळ करी,
Page #303
--------------------------------------------------------------------------
________________ 1368 श्रीमहावीरचरित्रम् काऊण मओ समाणो परंपराए मोक्खसोक्खभागी जाओत्ति । / इय गोयम! दिसिवयपालणाए ऐयार्प्ण्क्मुक्काए। हुंति विसिट्ठसुहकरा गुणनिवहा इहपरभवेसु ॥1॥ ई पढमं गुणव्वयं । भोगपरिभोगपरिमाणकरणमेत्तो गुणव्वयं बीयं । __तं भोयणओ तह कम्मओ य दुविहं मुणेअव्वं । / 1 / / भोयणओ पडिवन्ने इमंमि vjjejj'nnNtkaayaaii| पंचुंबरि महुमेरयं च रयणीयभत्तं च । / 2 / / सच्चित्तं पडिबद्धं अपौलदुप्पौल तुच्छभक्खणयं । भोअणओ ऐयारा वज्जेयव्वा इमे पंच । / 3 / / चैत्य-साधुपूजारतः सम्यग् उभयलोकसफलं जीवितं कृत्वा मृतः सन् परम्परया मोक्षसौख्यभागी जातः । इति गौतम! दिग्व्रतपालनया अतिचार्प्न्ग्क्मुक्त्या। भवन्ति विशिष्टसुखकराः गुणनिवहाः इह-परभवेषु । / 1 / / इति प्रथमं गुणव्रतम् । भोगपरिभोगपरिमाणकरणमात्रं गुणव्रतं द्वितीयम् । तद् भोजनतः तथा कर्मतः च द्विविधं ज्ञेयम् । / 1 / / भोजनतः प्रतिपन्ने अस्मिन् वर्जयेद् अनन्तकायादिः । पञ्चोम्बरं मधुमेरकौ च रजनीभक्तं च । / 2 / / सच्चित्तम्, प्रतिबद्धम्, अपक्व-दुष्पक्वे, तुच्छभक्षणकम् । भोजनतः अतिचाराः वाः इमे पञ्च । / 3 / / मरण पामी परंपराए मोक्षना सुखनो भागी थयो. आ प्रमाणे हे गौतम! अतिचाररूपी पंक रहित दिव्रत पाळवाथी आ भव अने पर भव संबंधी विशिष्ट सुखने करनारा गुणना समूह थाय छे. (1). हवे पछी भोग-परिभोगनी अल्पता करवारूप बीजुं गुणव्रत कहुं छुं. ते व्रत भोजनथी अने कर्मथी ema be 2- . (1) तेमां भोजनथी आ व्रत अंगीकार कर्युं होय तेणे अनंतकायादिक, पांच उंबरा, मध, मदिरा अने रात्रिभोजननो त्या 42वी. (2) तेमां भोजनने आश्रीने आ पांच अतिचारो वर्जवाना छे. - (सचित्तना त्यागीए अनाभोग अथवा सहसात्कारे) सचित्त वस्तु मुखमां नांखवी 1, सचित्तथी मिश्र अचित्त वस्तु मुखमां नाखवी 2, ए ज प्रमाणे a545 3, तथा hu54 (मपाटो भाडा देवी) 4 भने tu57 (वनस्पतिमोनु) मौषधीभानु मक्षए5. (3)
Page #304
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1369 कम्मयओ पुण एत्थं पडिवन्ने सव्वमेव ख्र्क्म्म्। वज्जेअव्वं निच्चं किं पुण इंगालकम्माइं? / / 4 / / इंगाली वणसाडी भाडी फोडी सुवज्जए कम्मं । वाणिज्जं चेव य दंत-लक्ख-रस-केसविसविसयं । / 5 / / एवं खु जंतपील्लणकम्मं निल्लंछणं च द्व्दान्न्ण्। सर-दह-तलायसोसं असईपोसं च वज्जेज्जा । / 6 / / दुविहपयारं च इमं जहभणियविहिए पालमाणाणं । धन्नाण भवभयं नेव होइ रवि-पालयाणं व । / 7 / / इंदभूइणा वागरियं-'भयवं! के इमे र्वि-पाल्या?|' जयगुरुणा भणियं-कहेमि, एत्थेव कर्मतः पुनः अत्र प्रतिपन्ने सर्वमेव ख्र्क्र्म्। वयं नित्यं किं पुनः इङ्गालकर्मादिः? ॥4॥ अङ्गार-वन-शाटक-भाटक-स्फोटकं सुवर्जय क्र्म्। वाणिज्यमेव च दन्त-लक्षा-रस-केश-विषविषयम् । / 5 / / एवं खलु यन्त्रपीडनकर्म निर्लाञ्छनं च दवदानम् । सरः-द्रह-तडागशोषं असतीपोषं च वर्जयेत् । / 6 / / द्विविधप्रकारं च इदं यथाभणितविधिना पालयमानानाम् । धन्यानां भवभयं नैव भवति रवि-पालकयोः इव । / 7 / / ईन्द्रभूतिना व्याकृतं 'भगवन्! कौ इमौ रवि-पालकौ?| जगद्गुरुणा भणितं 'कथयामि, अत्रैव तथा कर्मथी आ व्रत अंगीकार कर्युं होय तेणे सर्व खरकम निरंतर वर्जवाना छे. ते खरकर्म बंगाल कर्मादिक 542 pa2र्नु आ प्रमाण छ :- (4) इंगालकर्म 1, वनकर्म 2, साडिकर्म 3, भाडिकर्म 4 फोडिकर्म प. आ पांच कर्म वर्जवा. तथा दांत 1, लाख 2, 24 3, 34 भने विष संधी 5. में पांय वाय वर्ड4. (5) तथा ए ज प्रमाणे यंत्रपालनकर्म 1, निलंछन 2, दवदान 3, सरोवर, द्रह अने तळावनुं शोषण 4 अने अस्तीपोस्स्। 5. में पांय वर्ड. (7) आ बन्ने प्रकारनुं व्रत कहेली विधि प्रमाणे पालन करनारा धन्य प्राणीओने रवि अने पालकनी जेम संसारनो मय होतो नथी.' (7) ते सांभळी इंद्रभूति (गौतमस्वामी) ए कह्युं- हे भगवन! आ रवि अने पालक कोण हता?' जगद्गुरु
Page #305
--------------------------------------------------------------------------
________________ 1370 श्रीमहावीरचरित्रम जंबूद्दीवे दीवे भारहे खेत्ते कोसलविसयप्पहाणे दसपुरंमि नगरे नरिंदसम्मया, माहणकूलसंभूया, चउद्दसविज्जाठाणपारगा दोन्नि भायरो रवी पालगो य परिवसंति । अन्नया य गामाणुगामं विहरमाणा बहुसिस्सगणपरिवुडा विजयसेणाभिहाणा सूरिणो स्माग्या। ते य तेसिं जाणसालाए अणुजाणाविऊण ठिया वास्र्त्ते। ते य दोवि भायरो सूरिसमीवे धम्मवीमंसाए समागंतूण भणंति-'भयवं! भणह नियधम्मं । ' सूरिणा भणियं-'आयन्नह - जीवदयापरिणामो svvnnuniveiy'tthpddivttii| परिगहपरिमाणं चिय एसो धम्मो समासेण । / 1 / / तेहिं कहियं-'भयवं! जीवदयापरिणामोत्ति जं तुम्हेहिं वुत्तं तं न घडेइ, जओ जन्नकज्जे पसुविणासोऽवि धम्मत्तणेण निद्दित्त्त्थो। तहा सव्वन्नुनिवेइयत्थपडिवत्ती एयंपि न सुंदरं, सव्वन्नृणं जम्बूद्वीपे द्वीपे भरते क्षेत्रे कोशलविषयप्रधाने दशपुरे नगरे नरेन्द्रसम्मतौ, ब्राह्मणकुलसम्भूतौ, चतुर्दशविद्यास्थानपारगौ द्वौ भातारौ रविः पालकः च प्रिव्स्त्ः। अन्यदा च ग्रामानुग्रामं विहरमाणः बहुशिष्यगणपरिवृत्तः विजयसेनाऽभिधानः सूरिः स्माग्त्ः। सः च तयोः यानशालायां अनुज्ञाप्य स्थितः व्र्स्सारात्रिम्। तौ च द्वौ अपि भ्रातरौ सूरिसमीपं धर्मविमर्षाय समागत्य भणतः 'भगवन्! भण निजधर्मम् । ' सूरिणा भणितं 'आकर्णय जीवदयापरिणामः स्र्व्ज्ञ्य्निवेदिताऽर्थ्प्र्तिप्त्तिः। परिग्रहपरिमाणमेव एषः धर्मः समासेन । / 1 / / ताभ्यां कथितं 'भगवन्! जीवदयापरिणामः-इति यत्त्वया उक्तं तन्न घटते, यतः यज्ञकार्ये पशुविनाशः अपि धर्मत्वेन निर्दिस्स्त्त्ः। तथा सर्वज्ञनिवेदिताऽर्थप्रतिपत्तिः - एतदपि न सुन्दरम्, सर्वज्ञैः वेदानां बोल्या-कहुं छुं :- आ जंबूदीप नामना द्वीपमां भरतक्षेत्रमां कोशल देशमां मुख्य दशपुर नगरमां राजाना मानीता, ब्राह्मणना कुळमां उत्पन्न थयेला, चौद विद्याना पारगामी रवि अने पालक नामना बे भाइओ वसता हता. एकदा एक गामथी बीजे गाम विहार करता, घणा शिष्योना समूहथी परिवरेला विजयसेन नामना सूरि पधार्या. तेओ तेमनी अनुज्ञा लैने तेमनी यानशाळामां वर्षा चातुर्मास रह्या. ते बन्ने भाइओ सूरिनी समीपे धर्म संबंधी विचार करवा माटे आवीने बोलवा लाग्या के- हे भगवन! तमारो धर्म कहो.' सूरिमहाराज बोल्या.' सांभळो : जीवदयानो अध्यवसाय, सर्व कहेला पदार्थोनो अंगीकार अने परिग्रहनुं परिमाण आ ज संक्षेपथी धर्म छे. ते सांभळी तेओ बोल्या- हे भगवन! जे तमे जीवदयानो परिणाम कह्यो ते घटतो नथी; केमके यज्ञनी क्रियामां पशुनो विनाश पण धर्मपणाए कह्यो छे. तथा सर्वशे कहेला पदार्थोनो अंगीकार जे कह्यो ते पण सुंदर
Page #306
--------------------------------------------------------------------------
________________ 1371 अष्टमः प्रस्तावः वेदे अख्न्नाओ। जं च परिग्गहपरिमाणंति वुत्तं तंपि निरत्थयं, जेसिं वराडियामेत्तंपि नत्थि तेसिं विफलमेव परिग्गहपरिमाणकरणं, विज्जमाणपयत्थे चेव तस्स गुणकारित्तणओ, गामसब्भावे चिय सीमासफलत्तणओत्ति । तम्हा अन्नं किंपि धम्म प्रिखेसु|' सूरिणा भणियं-'आउसंतो! न जुज्जइ तुम्हएवं वोत्तुं, जओ इहलोयपडिबद्धपुरिसवयणमेयं जन्नकज्जे पसुविणासो धम्मोत्ति, कहमेयंति?, वुच्चै-'आत्मवत् सर्वभूतानि, यः पश्यति स पश्यतीति पारमार्थिकमुनिवचनात्, जै पुण जीवविणासे धम्मो ता मच्छबंधलुद्धयाइणो सग्गंमि व्च्चेज्जा। जं च सव्वन्नुणो वेदेसु न कहियत्ति वुत्तं तंपि वेयरहस्सानिसामणाओ, यतस्तत्रैव शान्त्युद्घोषणाप्रस्तावे उक्तं-OM लोकप्रतिष्ठितान् चतुर्विंशतिं तीर्थकरान ऋषभाद्यान वर्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे । OM पवित्रमग्निं उपस्पृशामहे, येषां जातं सुजातं अक्थ्नात्। यच्च परिग्रहपरिमाणम् इत्युक्तं तदपि निरर्थकम्, येषां वराटिकामात्रमपि नास्ति तेषां विफलमेव परिग्रहपरिमाणकरणम्, विद्यमानपदार्थे एव तस्य गुणकारित्वात्, ग्रामसद्भावे एव सीमास्फ्ल्त्वात्। तस्माद् अन्यत्किमपि धर्मं प्रिक्थ्य्|' सूरिणा भणितं 'आयुःवन्तौ! न युज्यते युवयोः एवं वक्तुम्, यतः इहलोकप्रतिबद्धपुरुषवचनमात्रे यज्ञकार्ये पशुविनाशः धर्मः इति कथमेतत्? उच्यते 'आत्मवत् सर्वभूतानि यः पश्यति सः पश्यति' इति पारमार्थिकमुनिवचनात्, यदि पुनः जीवविनाशे धर्मः तदा मत्स्यबन्धलुब्धकादयः स्वर्गे व्र्जेयुः। यच्च सर्वज्ञेन वेदाः न कथिताः इति उक्तं तदपि वेदरहस्याऽनिश्रवणतः, यतः तत्रैव शान्त्युद्घोषणाप्रस्तावे उक्तं 'OM लोकप्रतिष्ठितान् चतुर्विंशतिं तीर्थकरान् ऋषभाद्यान् वर्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे । OM पवित्रमग्निम् उपस्पृशामहे, येषां नथी, केमके वेदमां सर्वज्ञ कह्या नथी. तथा वळी जे परिग्रहनुं परिमाण कह्युं ते पण निरर्थक छे, केमके जेओनी पासे कोडीमात्र पण धन नथी तेओने परिग्रहनुं परिमाण करवुं ते निष्फळ ज छे. विद्यमान पदार्थने विषे ज परिमाण (= संक्षेप) गुणकारक छे जेम के गाम होय तो ज तेनी सीमा करवी सफळ छे, तेथी बीजो कांइक धर्म कहो.' त्यारे सरिमहाराज बोल्या-"हे आयुष्यमान! तमे आ प्रमाणे कहो छो ते योग्य नथी, केमके यज्ञकर्ममां पशुनो विनाश करवो ते धर्म छे एम जे कहेवुं ते आ लोक संबंधी आसक्तिवाळा पुरुषनुं वचन छे.' तेओए पूछ्युं "केम एम?" त्यारे गुरु बोल्या के "जे सर्व प्राणीओने पोताना आत्मानी जेम जुए (जाणे) ते ज जुए छे (जाणे छे) एवुं पारमार्थिक मुनिनुं वचन छे. जो कदाच जीवनो विनाश करवामां धर्म होय तो मच्छीमार अने शिकारी विगेरे पण स्वर्गमां जशे. वळी वेदमां सर्वज्ञ कह्या नथी एम तमे जे कह्युं ते पण वेदनुं रहस्य तमे सांभळ्युं नथी तेथी कह्युं छे, केमके वेदमां ज शांतिनी उद्दघोषणाना प्रसंगे कह्युं छे के लोकमां प्रतिष्ठा पामेला ऋषभथी आरंभीने वर्धमानस्वामी पर्यत चोवीश तीर्थंकरो सिद्धिपदने पामेला छे, तेमनुं अमे शरण करीए छीए.' तथाअमे पवित्र अग्निनो स्पर्श करीए छीए. जेमनो जन्म सुजन्म छे, जेमनुं वीरपणुं सुवीरपणुं छे, जेमनुं नग्नपणुं
Page #307
--------------------------------------------------------------------------
________________ 1372 श्रीमहावीरचरित्रम् येषां वीरं सुवीरं येषां नग्नं सुनग्नं ब्रह्म सब्रह्मचारिणो उचितेन मनसा अनुदितेन मनसा देवस्य महर्षिभिर्महर्षयो जुहोति, याजकस्य जनस्य च एषा रक्षा भवतु शान्तिर्भवतु वृद्धिर्भवतु तुष्टिर्भवतु स्वाहा' एवं च पसिद्धेसु सव्वत्थपइट्ठिएसु सव्वन्नुसु अभावकप्पणं म्हास्ण्मोहो। जं च कहियं विज्जमाणपयत्थे चेव परिमाणं जुज्जइ एयंपि अणुचियं, असंतेवि अत्थे आसवनिरोहभावाओ पच्चक्खाणं गुणकरं चेव । ता भो महाणुभावा! असेसदोसग्गिसमणघणसरिसं सव्वन्नुमयं अमयं व पियह अजरामरत्तकरं, मुंचह मिच्छत्तमोहसंपसूयं कदासयविसेसं, मज्झत्थत्तणमवलंबिऊण चिंतेह परमत्थं, जच्चकणगं व कस-छेय-तावपमोक्खबहुपरिक्खाहिं सुपरिक्खिऊण धम्मं सम्मकरं स्म्म्माय्र्ह्। एवं च सूरिणा पन्नत्ते लहुकम्मयाए पडिबुद्धा ते महाणुभावा, पडिवन्नो भावसारं जिणधम्मो, गहियाइं अणुव्वयाइं, अंगीकयाइं तिन्निवि गुणव्वयाइं, पालिंति य स्व्व्ज्त्तेन्न्। जातं सुजातं येषां वीरं सुवीरं येषां नग्नं सुनग्नं ब्रह्म सब्रह्मचारिणो उचितेन मनसा अनुदितेन मनसा देवस्य महर्षिभिः महर्षयः जुहोति, याजकस्य जनस्य च एषा रक्षा भवतु शान्तिर्भवतु वृद्धिर्भवतु तुष्टिर्भवतु स्वाहा|' एवं च प्रसिद्धेषु सर्वाऽर्थप्रतिष्ठितेषु सर्वज्ञस्य अभावकल्पनं म्हास्म्मोह्ः। यच्च कथितं विद्यमानपदार्थे एव परिमाणं युज्यते-एतदपि अनुचितम्, असति अपि अर्थे आश्रवनिरोधभावतः प्रत्याख्यानं गुन्न्क्र्मेव्। ततः भोः महानुभावौ! अशेषदोषाऽग्निशमनघनसदृशं सर्वज्ञमतं अमृतमिव पिबतम् अजराऽमरत्वकरम्, मुञ्चतं मिथ्यात्वमोहसम्प्रसूतं कदाऽऽशयविशेषम्, मध्यस्थत्वमवलम्ब्य चिन्तयतं परमार्थम्, जात्यकनकमिव कष-छेद-तापप्रमुखबहुपरीक्षाभिः सुपरीक्ष्य धर्मं शर्मकरं सम्यग् आच्र्त्म्|' एवं च सूरिणा प्रज्ञप्ते लघुकर्मतया प्रतिबुद्धौ तौ महानुभावौ, प्रतिपन्नः भावसारं जिनधर्मः, गृहीतानि अणुव्रतानि, अङ्गीकृतानि त्रीणि अपि गुणव्रतानि, पालयन्ति च सर्वयत्नेन । सुनग्नपणुं छे, जेमनुं ब्रह्मचर्य सुब्रह्मचर्य छे, उचित मनवडे, अनुदित (अनुद्धत) मनवडे महर्षिओ महर्षिओवडे देवनो होम करे छे. यज्ञ करनारा लोकोनी आ रक्षा हो, शांति हो, वृद्धि हो, तुष्टि हो, स्वाहा.' आ प्रमाणे प्रसिद्ध अने सर्वत्र प्रतिष्ठा पामेला (रहेला) सर्वज्ञो छे, छतां तेमना अभावनी कल्पना करवी ते महामोह छे. वळी जे तमे कह्युं के विद्यमान पदार्थ होय तेनुं ज परिमाण करवुं योग्य छे ते तमारुं कहेवुं पण अनुचित छे, केमके धन नहीं छतां पण पाप बंधाता अटकवाथी तेवुं पच्चखाण करवुं ते गुणकारक ज छे; तेथी हे महानुभावो! समग्र दोषरूपी अग्निने शमाववामां मेघ समान अने अजरामर करनार सर्वज्ञना मतरूपी अमृतनुं पान करो. मिथ्यात्वना मोहथी उत्पन्न थयेल खोटा अभिप्रायनो त्याग करो. मध्यस्थपणानुं अवलंबन करीने परमार्थना विचार करो. जात्य सुवर्णनी जेम कष, छेद, ताप विगेरे घणी परीक्षावडे सारी रीते परीक्षा करीने सुखने करनारा धर्मने सम्यफ प्रकारे आचरो. आ प्रमाणे सूरिमहाराजे कह्युं त्यारे पुण्यशाळी ते बन्ने भाईओ लघुकर्मी होवाथी प्रतिबोध पाम्या. तेथी तेमणे भावपूर्वक जिनधर्म स्वीकार्यो, अणुव्रतो ग्रहण कर्या, त्रणे गुणव्रतोनो स्वीकार कर्यो, अने ते व्रतोने सर्व प्रयत्नवडे पाळवा लाग्या.
Page #308
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1373 अन्नया य रविमाहणस्स भोयणं कुणमाणस्स उवरिट्ठियघरकोइलगेण कओ उच्चारो, वक्खित्तचित्तत्तणओ न मुणिओ अणेण, तम्मिसभोयणकरणे य पवड्डियं से उयरं, खीणाई मंससोणियाइं, तणुईहूयाओ बाहाओ, सुक्काओ जंघाओ, सुसियं वयणं, वड्डिया तण्हा, जाओ सावसेसाउओ, दंसिओ य पालएण विज्जाणं, तेहिवि असज्झोत्तिकाऊण पच्चक्खाओ एसो। एवं च विसमदसावडियं तं पलोइऊण झूरै परियणो, रोवै भारिया, बहुप्पयाई विलवै पालगो, सो य अदीणमाणसो स्म्म्म्हियासेइ। अन्नवासरे य समागओ एगो देसंतरविज्जो, तस्स सयणवग्गेण दंसिओ रवी, तेणावि संमं पलोइऊण भणियं-'अहो कुड्डघिरोलियापुरीससंभवो एस दोसो, ता पंचुंबरिफलाइं समभागाइं चित्तग-रोज्झमंससंमीसियाई सुराए वट्टिऊण देह जेण सिग्धं पसमै म्होद्र्वाही। रविणा भणियं-'भो भो वेज्जा! भोयणओ बीयगुणव्वयपरिमाणं कुणंतेण पच्चक्खायं mae eyN|' vejjo सयणवग्गो य भणइ__ अन्यदा च रविब्राह्मणस्य भोजनं कुर्वतः उपरिस्थितगृहकोकिलकेन कृतः उच्चारः, व्याक्षिप्तचित्तत्वाद् न ज्ञातः अनेन, तन्मिश्रभोजनकरणेन च प्रवृद्धं तस्योदरम्, क्षीणानि मांस-शोणितानि, तन्वीभूतौ बाहू, शष्कीभूते जो, शुष्कीभूतं वदनम्, वृद्धा तृष्णा, जातः सावशेषाऽऽयुष्कः, दर्शितश्च पालकेन वैद्यानाम्, तैः अपि असाध्यः इति कृत्वा प्रत्याख्यातः एषः । एवं च विषमदशाऽऽपतितं तं प्रलोक्य क्षयति परिजनः, रोदिति भार्या, बहुप्रकाराणि विलपति पालकः, सश्च अदीनमानसः सम्यग् अध्यास्ते। अन्यवासरे च समागतः एकः देशान्तरवैद्यः, तस्य स्वजनवर्गेण दर्शितः रविः, तेनाऽपि सम्यग् प्रलोक्य भणितं 'अहो! कुड्यगृहकोकिलापुरीषसम्भवः एषः दोषः, ततः पञ्चोम्बरिफलानि समभागानि चित्रक-रोज्झमांससम्मिश्रितानि सुरायां घर्षित्वा(?) देहि येन शीघ्रं प्रशाम्यति महोदरव्याधिः । रविणा भणितं 'भोः भोः वैद्याः! भोजनतः द्वितीयगुणव्रतपरिमाणं कुर्वता प्रत्याख्यातं मया एतत् । ' वैद्यः हवे एकदा रवि ब्राह्मण भोजन करतो हतो त्यारे उपरनी भूमि पर रहेली ढेढघरोळी तेना भोजनमां चरकी. चित्तनुं व्याक्षेपपणुं होवाथी तेनी तेने खबर रही नहीं, तेथी तेना वडे मिश्रित थयेलुं ते भोजन करवाथी तेनुं उदर वृद्धि पाम्युं, तेनुं लोही-मांस क्षीण थयुं, हाथ पातळा थया, जंघा सूकाइ गई, मुख शुष्क थयुं, तृष्णा वृद्धि पामी अने सावशेष (थोडा) आयुष्यवाळो थयो. तेने पालके घणा वैद्योने देखाड्यो. तेओए पण आ असाध्य छे एम धारीने तेनो त्याग कर्यो. आ प्रमाणे विषम दशामां पडेला तेने जोईने तेनो परिवार झरवा लाग्यो, तेनी भार्या रुदन करवा लागी. पालक घणे प्रकारे विलाप करवा लाग्यो, परंतु ते रवि तो मननी दीनता रहितपणे सम्यक प्रकारे सहन करतो हतो. कोइ दिवसे देशांतरथी एक वैघ आव्यो. तेना स्वजनवर्गे रविने तेने देखाड्यो. ते वैधे पण सारी रीते जोइने कह्युं के "अहो! भींत पर रहेली घरोळीनी विष्टाथी उत्पन्न थयेलो आ दोष छे. तेथी पांच उंबराना फळ समभागे लै, चित्ता अने रोझनां मांसथी मिश्र करी तेने मदिरा साथे वाटीने आपो (पाओ). तेम करवाथी आ महोदरनो व्याधि शीध्र शांत थशे.' ते सांभळी रविए कह्युं के-"हे वैद्य!भोजनथी बीजा गुणव्रतनुं परिमाण करती वखते में आ सर्वनुं प्रत्याख्यान कर्युं छे.' त्यारे वैद्य अने स्वजनवर्गे पण कह्युं के-"शरीर सारुं थया
Page #309
--------------------------------------------------------------------------
________________ 1374 श्रीमहावीरचरित्रम 'पगुणीभूयसरीरो सोहिं क्रेज्जासु|' तेण कहियं-'जराघुणजज्जरियविसरारुसरीरपंजरासारयं जाणतो नाहं मरणेवि एयमायरामि', एवं च उज्झिओ वेज्जेण । अन्नंमि य वासरे जाव सो निसन्नो एगंतदेसे अच्छइ ताव पेच्छइ वसहमुत्तमझे निवडियं घरकोइलगं, तक्षणं चिय विणस्संतं च पेच्छिऊण चिंतियमणेण-'अहो जहा एयं कोइलगविणाससमत्थं तहा तं दुटुं विसविगारमवि हणिउमलं, तम्हा जुज्जइ मज्झ एयं पाउंति परिभाविऊण सुमुहुत्ते णमोक्कारसुमरणपुरस्सरं वसहमुत्तं पीयमणेण, अह धम्मपभावेणं वेयणियखओवसमजोगा ओसहमाहप्पेण य जलोयरं से पसंतंति, जाओ पुणन्नवंगो, जयै जिणिंदस्स धम्मसामत्थं, इय सव्वत्थ पवाओ वित्थारिओ नयरलोएण ___ सो य पालगो तन्नयरसामिणा भणिओ जहा ममामच्चत्तणं पडिवज्जसु, पालगेण स्वजनवर्गश्च भणति 'प्रगुणीभूतशरीरः शोधिं करिष्यस्व । ' तेन कथितं जराघुणजर्जरितविसरशीलशरीरपञ्जराऽसारतां जानन् नाऽहं मरणेऽपि एतदाऽऽचरामि, एवं च उज्झितः वैद्येन । अन्यस्मिन् च वासरे यावत्सः निषण्णः एकान्तदेशे आस्ते तावत्प्रेक्षते वृषभमूत्रमध्ये निपतितं गृहकोकिलकं, तत्क्षणमेव विनश्यन् च प्रेक्ष्य चिन्तितमनेन 'अहो! यथा एतत् कोकिलविनाशसमर्थं तथा तं दुष्टं विषविकारमपि हन्तुमलम्, तस्माद् युज्यते मम एतत्पातुम्' इति परिभाव्य सुमुहूर्ते नमस्कारस्मरणपुरस्सरं वृषभमूत्रं पीतमनेन । अथ धर्मप्रभावेण वेदनीयक्षयोपशमयोगाद् औषधमाहात्म्येन च जलोदरं तस्य प्रशान्तम्, जातः पुनर्नवाङ्गः, 'जयति जिनेन्द्रस्य धर्मसामर्थ्यम्'-इति सर्वत्र प्रवादः विस्तारितः नगरलोकेन । सः च पालकः तन्नगरस्वामिना भणितः यथा 'मम अमात्यत्वं प्रतिपद्यस्व । ' पालकेन भणितं 'देव! पछी ते पापनी शुद्धि करजे.' तेणे कह्युं-जरारूपी घुणवडे आ नाशवंत शरीररूपी पांजरुं जर्जरित अने असार करायेलुं छे तेने हुं जाणुं छुं माटे मरण थया छतां पण हुं तेवुं आचरण नहीं करुं. ते सांभळीने वैधे तेनो त्याग कर्यो. हवे एक दिवसे एटलामां ते रवि एकांत प्रदेशमां बेठेलो रह्यो हतो तेटलामां एक बळदना मूत्रमां तेणे एक घरोळी पडेली जोई. तेने तत्काळ विनाश पामती जोइने तेणे विचार्युं के - "अहो! जेम आ मूत्र घरोळीनो विनाश करवामां समर्थ छे तेम तेना दुष्ट विषविकारने पण नाश करवामां समर्थ हशे, तेथी मारे आ मूत्र पीवुं योग्य छे.' एम विचारी सारा मुहूर्त नवकार मंत्रना स्मरणपूर्वक ते बळदनुं मूत्र तेणे पीधुं, तेथी धर्मना प्रभाववडे, वेदनीय कर्मनो क्षयोपशम थवावडे अने औषधना माहात्मवडे तेनो जळोदरनो व्याधि शांत थयो. फरीथी ते नवा शरीरवाळो थयो. ते जोइ "जिनंद्रना धर्मनुं सामर्थ्य जयवंतु वर्ते छे." एवो प्रवाद नगरना लोकोए सर्वत्र विस्तायो. हवे एकदा ते नगरना राजाए पालकने कह्युं के - "तुं मारुं अमात्यपणुं अंगीकार कर.' पालके कह्युं - "हे देव!
Page #310
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1375 भणियं-'देव! मए खरकम्माणं बलाहियत्ता-रक्खिगत्तपमुहाणं नियमो को|' राइणा bhaNiyaM'kiM कारणं? / ' तेण कहियं - 'देव ! न जुत्तमेयं सावगाणं, जओ तत्थ निउत्तेहिं जणो पीडियव्वो, परच्छिद्दनिहालणं कायव्वं, नरिंदचित्तावज्जणपरेहिं सव्वप्पयारेण दव्वमुप्पायणिज्जं, तं च न जुत्तं पडिवन्नवयाणं' ति । रन्ना भणियं - 'दुट्ठाण सिक्खणे साहूण पालणे किमजुत्तं ? / ' पालयेण जंपियं-'देव! को एवं मुणै - एस दुट्ठो एसो साहुत्ति, जओ अवराहस्स कारीवि अत्तणो साहुत्तणमेव पगासेइ, न य अपडिवन्नदोसो विणासिउं पारियै, कयाइ पिसुणोवणीओ साहूवि परिहम्मै, तम्हा ऐसयनाणसज्झं दुट्ठनिग्गहसिट्ठपालणं, अणइसइणा कीरंतं विवज्जासंपि जाएज्जा । एवं च भणिए पयंडसासणत्तणओ रुट्ठो राया भणिउमाढत्तो ya'are बंभणाहम! वेय-पुराणपइट्ठियं बंभणत्तं परिहरिय धम्मंतरं कुणमाणो मूलाओ च्चिय मया खरकर्मणां बलाधिपत्व-रक्षकत्वप्रमुखाणां नियमः कृतः । राज्ञा भणितं 'किं कारणम् ? / ' तेन कथितं 'देव! न युक्तमेतत् श्रावकाणाम्, यतः तत्र नियुक्तैः जनः पीडयितव्यः, परिच्छिद्रनिभालनं कर्तव्यम्, नरेन्द्रचित्ताऽऽवर्जनपरैः सर्वप्रकारेण द्रव्यमुत्पादनीयम्, तच्च न युक्तं प्रतिपन्नव्रतानाम्' इति । राज्ञा भणितं 'दुष्टानां शिक्षणे, साधूनां पालने किमयुक्तम् ? / ' पालकेन जल्पितम् 'देव! कः एवं जानाति - एषः दुष्टः एषः साधुः इति यतः अपराधस्य कारी अपि आत्मनः साधुत्वमेव प्रकाशयति, न च अप्रतिपन्नदोषः विनाशयितुं पार्यते, कदाचित् पिशुनोपनीतः साधुरपि परिहन्यते । तस्माद् अतिशयज्ञानसाध्यं दुष्टनिग्रह - शिष्टपालनम्, अनतिशायिना क्रियमाणे विपर्यासमपि जायेत । एवं च भणिते प्रचण्डशासनत्वाद् रुष्टः राजा भणितुमारब्धवान् च 'अरे! ब्राह्मणाऽधम ! वेद-पुराणप्रतिष्ठितं सैन्यनुं अधिपतिपणुं अने कोटवाळपणुं विगेरे सर्व खरकर्मनो में नियम कर्यो छे.' राजाए कह्युं-'तेनुं शुं कारण?' तेणे कह्युं-'हे देव! श्रावकोने तेवो अधिकार योग्य नथी, केमके तेवा अधिकारमां नीमायेला पुरुषोए लोकोने पीडा पमाडवी जोइए, 52ना छिद्र जोवा पडे अने राजाना चित्तने वश करवा माटे सर्व प्रकारे धन उपार्जन करवुं पडे. आ सर्व बाबतो व्रतवाळाने करवी योग्य नथी.' राजाए कह्युं-'दुष्टने शिक्षा करवामां अने सारा लोकोनुं पालन करवामां शुं अयोग्य छे? पालके कह्युं-'हे देव! आ दुष्ट छे अने आ सारो छे, एम कोण जाणी शके? केमके अपराधी माणस पण पोताने सारो ज माने छे, अने दोष अंगीकार कर्या विना तेनो विनाश (दंड) करी शकाय नही. तेमज कोइक वखत चाडीया पुरुषे प्राप्त करेलो सज्जन पुरुष पण हणाइ जाय छे, तेथी दुष्टनो निग्रह (दंड) अने सारानुं पालन अतिशय ज्ञानथी ज साधी शकाय छे. अतिशय ज्ञानवाळा न होय तेवा पुरुषथी कदाच विपरीतपणुं पण थाय छे.' आ प्रमाणे तेणे कह्युं त्यारे प्रचंड शासनवाळो राजा 2ओष पामीने कहेवा लाग्यो के-'अरे अधम ब्राह्मण! वेद अने पुराणमां प्रतिपादन करेलुं ब्राह्मणपणुं तजीने बीजो धर्म पाळवाथी प्रथम ज तुं निग्रह (दंड)नुं स्थान छे, अने हमणा मारी आज्ञानो लोप करवामां प्रवर्तेलो होवाथी विशेषे करीने निग्रहनुं स्थान che,
Page #311
--------------------------------------------------------------------------
________________ 1376 श्रीमहावीरचरित्रम निग्गहट्ठाणं तुमं विसेसओ इयाणिं ममाऽऽणालोवपयट्टो, ता न भवसि संपयंति भणिऊण आणत्तो वज्झो, नीओ मसाणभूमीए, समारोविउमारद्धो सूलाए । एत्थंतरे तप्पएसोवगएण दिवो वाणमंतरेण, 'दढधम्मोत्ति जायाणुकंपेणं तेण सूलाठाणे कयं कणयसिंहासणं, तेहि य रायपुरिसेहिं पहओ खग्गपहारेहिं, देवप्पभावेण य पहारट्ठाणेसु समुट्ठियाणि गेवेयपमुहाणि आभरणाणि, निवेइयं च र्न्नो। अह भयसंभंतमणो राया सयमेव परियणसमेओ तस्स सगासोवगओ कयंजलि भणिउमाढत्तो-'भो भो सद्धम्मपरेक्कचित्त! जं निन्निमित्तमवि मोहा एवंविहं अवत्थं उवणीओ तं खमसु मज्झ', एवं च सुचिरं पसाइऊण करेणुगाखंधे समारोहिऊण य महाविभूईए पवेसिओ नयरे पालओ, जहोचियं तंबोलाइणा संमाणिऊण पेसिओ सगिह, परितुट्ठो जेट्ठभाया, कयं वद्धावणयं । अवरवासरे य पालगेण भणियं-'हे भाय! सव्वन्नुधम्ममाहप्पमेयं ब्राह्मणत्वं परिहृत्य धर्मान्तरं कुर्वन् मूलतः एव निग्रहस्थानं त्वं विशेषतः इदानीं मदाऽऽज्ञालोपप्रवृत्तः, ततः न भवसि साम्प्रतम्' इति भणित्वा आज्ञप्तः वध्यः, नीतः स्मशानभूमौ, समारोपयितुमारब्धः shuulaayaam। अत्रान्तरे तत्प्रदेशोपागतेन दृष्टः वाणव्यन्तरेण, 'दृढधर्मः' इति जाताऽनुकम्पेन तेन शूलास्थाने कृतं कनकसिंहासनम् । तैश्च राजपुरुषैः प्रहतः खड्गप्रहारैः, देवप्रभावेन च प्रहारस्थानेषु समुत्थितानि गइवेयकप्रमुखानि आभरणानि, निवेदितं च राजान्म्। अथ भयसम्भ्रान्तमनाः राजा स्वयमेव परिजनसमेतः तस्य सकाशमुपगतः कृताञ्जलिः भणितुमारब्धवान् 'भोः भोः सद्धर्मपरैकचित्त! यद् निर्निमित्तमपि मोहाद् एवंविधाम् अवस्थाम् उपनीतः तत् क्षमस्व मम । एवं च सुचिरं प्रसाद्य करेणुकास्कन्धे समारोह्य च महाविभूत्या प्रवेशितः नगरे पालकः, यथोचितं ताम्बूलादिना सम्मान्य प्रेषितः स्वगृहम्, परितुष्टः ज्येष्ठभ्राता, कृतं वर्धापनकम् । अपरवासरे च पालकेन भणितं 'हे भ्रातः! तेथी हवे तुं नथी. आ प्रमाणे कहीने तेनो वध करवानी आज्ञा करी तेथी ते स्मशानभूमिमां लै जवायो अने तेने शुळिका उपर चडाव्यो. आ अवसरे ते स्थाने आवेला एक वाणव्यंतरे तेने जोयो. "A धर्ममां दढ छे' एम जाणी ते देवने तेना पर अनुकंपा थै, तेथी तेणे शूळिकाने स्थाने सुवर्णनुं सिंहासन कर्युं. त्यारे राजसेवकोए तेने खगना प्रहारथी हण्यो, तो पण ते देवना प्रभावथी प्रहारने स्थाने गळानो हार विगेरे आभूषणो थै गया. ते वृत्तांत राजाने जणाव्यो. ते सांभळी मनमां भयथी व्याकुळ थयेलो राजा पोते परिवार सहित तेनी पासे आवी, बे हाथ जोडी कहेवा लाग्यो :- "सद्धर्ममां ज एकचित्तवाळा हे पालक! कारण विना ज मूढपणाथी में तने आवी अवस्था पमाड्यो ते मारो अपराध तुं क्षमा कर. आ प्रमाणे चिरकाळ सुधी तेने प्रसन्न करीने हाथणीना स्कंध पर चडावीने मोटी विभूतिवडे ते पालकने नगरमां प्रवेश कराव्यो, अने यथायोग्यपणे तांबूल विगेरे वडे तेनुं सन्मान करी तेने तेना घेर मोकल्यो. ते जोइ तेनो मोटो भाइ तुष्टमान थयो. तेणे तेनो वर्यापन महोत्सव कर्यो. हवे एक दिवस पालके कह्युं के - "हे भाइ! सर्वज्ञना धर्मनुं आ माहास्य छे के जेथी मात्र वृषभना मूत्रथी ज तारो
Page #312
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1377 जं वसहमुत्तमेत्तेणवि तुह पसंतो जलोयरवाही, ममावि निक्कारणमेव कणयसिंहासणत्तेण परिणया सूलिगा, पहारावि जाया आभरणत्तणेणं, ता मुच्चौ गेहवासवासंगो, अंगीकीरौ एत्तो सव्वविरई, को हि नाम मुणियामयपाणगुणो विससलिलं paaumucchhejjaa?|' रविणा भणियं-'एवं हौ|' तओ ते दोवि थेराणं अंतिए पव्वज्जं गहाय समाराहियसंपुन्नसमणधम्मा सुरसिवसुहभायणं जायत्ति । इय इंदभूइमुणिवर! बीयगुणव्वयमिमं विनिद्दिटुं । एत्तो तैयं वोच्चै अणत्थदंडस्स विरैत्ति । / 1 / / सो पुण अणत्थदंडो नेअव्वो चउव्विहो अव्ज्झान्नो। पमयायरिए हिंसप्पयाण पावोवएसो य । / 2 / / सर्वज्ञधर्ममाहात्म्यमेतत् यद् वृषभमूत्रमात्रेणाऽपि तव प्रशान्तः जलोदरव्याधिः, ममाऽपि निष्कारणमेव कनकसिंहासनत्वेन परिणता शूलिका, प्रहाराः अपि जाताः आभरणत्वेन, ततः मुच्यते गृहवासाऽऽसङ्गः, अङ्गीक्रियते इतः सर्वविरतिः, कः हि नाम ज्ञाताऽमृतपानगुणः विषसलिलं paatumutshet?|' रविणा भणितं 'एवं भ्व्तु|' ततः तौ द्वावपि स्थविराणाम् अन्तिके प्रव्रज्यां गृहीत्वा समाराधितसम्पूर्णश्रमणधर्मों सुरशिवसुखभाजनं जातौ। इति ईन्द्रभूतिमुनिवर! द्वितीयगुणव्रतमिदम् विनिर्दिष्टम् । इतः तृतीयं उच्यते अनर्थदण्डस्य विरतिः । / 1 / / सः पुनः अनर्थदण्डः ज्ञेयः चतुर्विधः अपध्यानः । प्रमादाऽऽचरित, हिंस्रप्रदानम्, पापोपदेशः च । / 2 / / जळोदरनो व्याधि शांत थयो, अने मने पण कारण विना ज शूळिका पण सुवर्णना सिंहासनरूपे ज परिणमी तथा प्रहारो पण आभरणरूपे थया; तेथी हवे आपणे गृहवासना संगने मूकी दइए, अने सर्वविरति अंगीकार करीए. अमृतना पाननो गुण जाणनार कयो माणस विषनुं पाणी पीवानी इच्छा करे?" ते सांभळी रविए kahyuM"ema हो.' त्यारपछी ते बन्ने भाइओ स्थविर मुनिनी पासे प्रवज्या ग्रहण करी, संपूर्ण श्रमणधर्मनुं आराधन करी अनुक्रमे देव अने मोक्षना सुखनुं भाजन थया. आ प्रमाणे हे इंद्रभूति मुनिवर! आ बीजुं गुणव्रत कह्युं. हवे अनर्थदंडनी विरति नामनुं त्रीजुं गुणव्रत कहुं छु. (1) ते अनर्थदंड चार प्रकारनो जाणवो-अपध्यान 1, प्रमादाचरण 2, हिंसप्रदान 3 अने पापोपदेश 4. (2)
Page #313
--------------------------------------------------------------------------
________________ 1378 श्रीमहावीरचरित्रम कंदप्पे कुक्कुइए मोहरियं संजुयाहिकरणं च । उवभोगपरीभोगाइरेगयं चेत्थ वज्जेइ । / 3 / / जेऽणत्थदंडविरया न हुंति तेऽणत्थगाइं ज्ण्प्ण्ता। पावंति धुवं मरणं लोइयकोरिंटयमुणिव्व । / 4 / / जो पुण एसो कोरिंटगो मुणी जह व म्र्न्न्म्न्नुप्त्तो। तह संपय सीसंतं सव्वं गोयम! निसामेसु । / 5 / / सालिसीसयंमि गामे भदिलो नाम माहणो, सोमदिन्ना य से भारिया, तेसिं च कोरिंटगो नाम पुत्तो अच्चंतविरूवो, कहं? - कन्दर्पम्, कौकुच्यम्, मौखर्यम्, संयुक्ताधिकरणम् c। उपभोग-परिभोगातिरेकं च अत्र वृज्यते । / 3 / / ये अनर्थदण्डविरताः न भवन्ति ते अनर्थानि jlpntH। प्राप्नुवन्ति ध्रुवं मरणं लौकिककोरिण्टकमुनिः इव । / 4 / / यः पुनः एषः कोरिण्टक: मुनिः यथा वा मरणमनुप्राप्तः । तथा साम्प्रतं शिष्यमानं सर्वं गौतम! निश्रुणु । / 5 / / शालिशीर्षके ग्रामे भद्रिलः नामकः ब्राह्मणः, सोमदत्ता च तस्य भार्या, तयोः च कोरिण्टक: नामकः पुत्रः अत्यन्तविरूपः, कथम? आ व्रतना पांच अतिचार वर्जवाना छे. - कंदर्प (कामकथा) 1, कीकु 2, मौखर्च 3, संयुक्ताधिकरण 4 भने उपभोग-परिमोगनी म्धित्। 5. (3) जेओ अनर्थदंडनी विरतिवाळा होता नथी तेओ अनर्थ वचन बोलवाथी कोरिंटक नामना लौकिक मुनिनी म अवश्य bh25| पामे छ. (4) मोरिं23 भुनि प्र्भाए। bh25॥ पाभ्यो ते प्रमाण हुं हुं धुं. सर्व गौतम! तमे सैचेनो - (5) शालिशीर्षक नामना गाममां भद्रिल नामनो ब्राह्मण हतो. तेने सोमदिन्ना नामनी भार्या हती. तेमने कोरिंटक नामनो पुत्र हतो. ते अत्यंत विरूप हतो. ते आ प्रमाणे :
Page #314
--------------------------------------------------------------------------
________________ aSTamaH prastAvaH 1379 muhbaahivinniggydiihvirldNtggbhggutttthuddo| करहसिसुपुच्छसत्थहविप्फुट्टमुहरोमदोप्पेच्छो । / 1 / / मज्जारकक्कडच्छो ऐत्त्प्प्र्क्न्न्घोर्जुय्लिक्खो। अच्चंतकविलदेहो पायडदीसंतनसजालो । / 2 / / स्ण्प्ज्ज्ण्त्थाविह्भोय्न्न्जाय्ण्तुद्र्पूरोऽवि। कयमासुववासो इव अच्चंतं किसियसव्वंगो । / 3 / / इय सो पुवक्कियकम्मदोसओ गाम्म्ज्झ्यार्म्मि। दुइंसणत्तणेणं हीलाठाणं परं जाओ । / 4 / / मुखबहिःविनिर्गतदीर्घविरलदन्ताग्रभग्नौष्टपुटः । करभशिशुपृच्छसमूहविस्फुटमुखरोमदुप्रेक्षः । / 1 / / मार्जार-कर्कटाक्षः अतिभयंकरकर्णघोरयुगलयुतः । अत्यन्तकपिलदेहः प्राकटदृश्यमाननसजालः । / 2 / / सम्पर्यन्ततथाविधभोजनजायमानोदरपूरः अपि । कृतमासोपवासः इव अत्यन्तं कृशितसर्वाङ्गः । / 3 / / इति सः पूर्वकृतकर्मदोषतः ग्राममध्ये । दुर्दर्शनत्वेन हीलनास्थानं परं जातः । / 4 / / तेना लांबा अने छूटाछवाया दांत मुखनी बहार नीकळ्या हता तेथी तेना ओष्ठपुट (बन्ने ओष्ठ) भांगेला (कपायेला) हता, ऊंटना बाळकना पूछडानी जेम तेना मस्तकना वाळ फाटेला होवाथी ते दु:प्रेक्ष्य (= जोवामां न गमे तेवो) हतो, (1) तेनी आंखो बिलाडा अने करचला जेवी कर्कश (कठोर) हती, तेना घोर कर्णयुगल अत्यंत विकराळ देखाता उता, तेनुं शरीर अत्यंत पिस (लु qyfrj) तुं, तेन्। शरीरनी नसोनो समूड 2 पातो तो (2) अने प्राप्त थता तथा प्रकारना भोजनना समूहवडे तेनुं उदर पूरायेलुं हतुं तो पण जाणे एक मासना उपवास कर्या होय तेम तेनुं सर्व अंग अत्यंत कृश देखातुं हतुं. (3) आ प्रमाणे ते पूर्वना करेला कर्मना दोषथी गामने मध्ये दुर्दर्शनपणाए करीने अत्यंत निंदानुं स्थान थयो हतो. (4)
Page #315
--------------------------------------------------------------------------
________________ 1380 श्रीमहावीरचरित्रम् एयारिसे य तम्मि जोव्वणपत्ते जणणिजणगेहिं चिंतियं-'कहं एस कलत्तभोगी भविस्सइ?, जओ सव्वायरमग्गियावि न सग्गामवासिणो diti eyassa knnyNti| अन्नया दूरयरगामवासिणो बंभणस्स वड्डुकुमारी बहुदविणदाणपुव्वयं वरिया अणेहिं से निमित्तं, जाए य लग्गसमए कोरिंटगं कयसिंगारचारुवेसं समादाय गयाइं तत्थ । तत्थ पारद्धो विवाहोवक्कमो, रैया वेइगा, पज्जालिओ घयमहुसणाहो हुयासणो, पइविट्ठो वेइगामंडवंमि कोरिण्त्त्गो। तक्षणं चिय दिट्ठो तीए वडकुमारीए, तं च पलोइऊण सचमक्कारं भणियमणाए - अहह किमेस पिसाओ इहागओ? अहव रक्खसो वावि?| किं वा कयंतपुरिसो? नहु नहु तत्तोऽवि भीमयरो ॥1॥ ___एतादृशे च तस्मिन् यौवनप्राप्ते जननी जनकाभ्यां चिन्तितं 'कथं एषः कलत्रभोगी भविष्यति? यतः सर्वाऽऽदरमार्गिताऽपि न स्वग्रामवासिनः ददति एतस्य क्न्या। अन्यदा दूरतरग्रामवासिनः ब्राह्मणस्य महाकुमारी बहुद्रव्यदानपूर्वकं वृत्ता आभ्यां तस्य निमित्तम्, जाते च लग्नसमये कोरिण्टकं कृतशृङ्गारचारुवेशं समादाय गतौ त्त्र्। तत्र प्रारब्धः विवाहोपक्रमः, रचिता वेदिका, प्रज्वालितः घृत-मधुसनाथः हुताशनः, प्रतिष्ठितः वेदिकामण्डपे कोरिण्टकः । तत्क्षणमेव दृष्टः तया महाकुमार्या, तं च प्रलोक्य सचमत्कारं भणितमनया अहह! किमेषः पिशाचः इह आगतः? अथवा राक्षसः वाऽपि?| किं वा कृतान्तपुरुषः? न खलु न खलु तस्मादपि भीमतरः ॥1॥ आवा प्रकारनो ते पुत्र यौवन वयने पाम्यो त्यारे तेना माता-पिताए विचार्युं के - "शी रीते आ स्त्रीने भोगवनारो थशे? केमके सर्व आदरथी मागणी कर्या छतां पण आ गामना कोइ पण आने कन्या आपता नथी.' त्यारपछी एकदा अति दूर गामना निवासी एक ब्राह्मणनी मोटी थयेली कुमारिका तेणे ते पुत्रने माटे घणुं द्रव्य आपीने वरी (लीधी). पछी लग्ननो समय आव्यो त्यारे करेला शणगारवडे मनोहर वेषवाळा कोरिंटकने लैने तेओ त्यां गया. त्यां विवाहनो उपक्रम प्रारंभ्यो, वेदिका रची, घी अने साकरवडे अग्नि देदीप्यमान कर्यो, वेदिकाना मंडपमां कोरिटकने बेसाड्यो. तेने तत्काळ ते वृद्ध कुमारिकाए जोयो. तेने जोइ चमत्कार सहित ते बोली अहो! शुं आ पिशाच अहीं आव्यो छे के कोइ राक्षस छे? के यमराजनो पुरुष che? nA, nA, A to tenAthI 5 / bhayaM42 che. (1)
Page #316
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1381 सहि! पेच्छ पेच्छ कीलेव्व विलइओ दिव्व्भूस्न्न्स्मूहो। एयंमि पावरूवे कहमवि नेवावहै सोहं । / 2 / / पारद्धंमि विवाहे लक्खिज्जइ एस धूमकेउव्व । ता भायै मज्झ मणो सहसा एयंमि दिलुमि । / 3 / / सहिए भणियं-'सुयणु! मा एवमुल्लवसु, एसो तुज्झ पाणनाहो भ्विस्सि|' तीए bhaNiyaM'sahi! सच्चमेयं?, एस मे पाणनाहो भ्विस्सि?|' (पुण) तीए भणियं-'सहि! सच्चमेयं होही?|' सहिए भणियं-'को इत्थ विब्भ्मो?|' वडकुमारीवि 'जै परं parAbhavi'tti भणिऊण विसायवसविसप्पमाणतिव्वसंतावा सणियं सणियमवक्कमिऊण जणमज्झयाओ पुरोहडावडंमि निवडिया वेगेण, तओ जाव इओ तओ समीवट्ठियजणविमुक्कहाहारवनिसामणेण धाविओ उत्तारणत्थं जणो ताव ऐपौरसलिलत्तणेण कूवस्स, अवस्संभवियव्वयाए विणासस्स मया सखि! प्रेक्षस्व प्रेक्षस्व कीले इव विलगितः दिव्यभूषणसमूहः । एतस्मिन् पापरूपे कथमपि नैव आवहति शोभाम् । / 2 / / प्रारब्धे विवाहे लक्ष्यते एषः धूमकेतुः इव । ततः बिभेति मम मनः सहसा एतस्मिन् दृष्टे । / 3 / / सख्या भणितं 'सुतनो! मा एवमुल्लप, एषः तव प्राणनाथः भ्विस्स्य्ति|' तया भणितं 'सखि! सत्यमेतत्? एषः मम प्राणनाथः भ्विस्स्य्ति|' (पुनः) तया भणितं 'सखि! सत्यमेतद् भ्विस्स्य्ति?|' सखिना भणितं 'कः अत्र विभ्रमः?' महाकुमारी अपि 'यदि परं परभवे' इति भणित्वा विशादवशविसर्पमाणतीव्रसन्तापा शनैः शनैः अपक्रम्य जनमध्यतः पुरस्थाऽवटे निपतिता वेगेन । ततः यावद् इतस्ततः समीपस्थितजनविमुक्तहाहारवनिश्रवणेन धावितः उत्तारणार्थं जनः तावद् अति हे सखी! जो. जो. आनो दिव्य आभूषणोनो समूह जाणे के लोढाना खीला उपर आरोपण कर्यो होय तेवो जणाय छे, तेथी ते आ पापीने विषे कांइ पण शोभाने पामतो नथी. (2) विवाहना प्रारंभमां ज आ धूमकेतुनी जेवो देखाय छे, तेथी आने जोतां ज मारुं मन भय पामे छे. (3) ते सांभळी सखी बोली के-"हे सारा अंगवाळी! तुं आ प्रमाणे न बोल. आ तो तारो प्राणनाथ थवानो छे.' तेणीए कह्युं- हे सखी! शुं आ तुं सत्य बोले छे? के आ मारो प्राणनाथ थशे?" सखी बोली-"एमां शो संशय छे?" ते सांभळी वृद्धकुमारिका पण "जो कदाच परभवमां (A मारो पति थाय तो)' एम कही, खेदना वशथी प्रसरता तीव्र संतापने पामी धीमे धीमे चालीने, लोकोनी वच्चे थैने शीध्रपणे गामना मोटा कूवामां पडी. त्यारपछी आमतेम फरता पासे रहेला लोकोए हाहारव कर्यो ते सांभळी तेना संबंधीजनो तेणीने कूवामांथी काढवा दोड्या.
Page #317
--------------------------------------------------------------------------
________________ 1382 श्रीमहावीरचरित्रम् एसा, विगयजीविया य बाहिं पक्खित्ता कूवयाओ, कओ से सरीरस्स स्क्कारो। ताणि य कोरिंटगजणणिजणगाईणि जणेण हीलिज्जमाणाणि गयाणि सग्गाम, भणिओ य तेहिं एसोऽवच्छ! कोरिंटग तुह परिणयणनिमित्तं न सो कोऽवि उवाओ जो न कओ, केवलं तुह कम्मपरिणैवसेण सव्वो विहलत्तणं पत्तो, ता मा मुणिहिसि जहा अम्मापियरो ममं उवेहगाणित्ति । तेण भणियं-'पुवकयकम्ममेव एत्थ अवरज्झइ, का तुम्ह उवेहा?, जै खुज्जओ दूरमूसवियबाहूवि फलं न पावै ता किं कप्पतरुवरस्स व्य्न्निज्ज्ति?|' एवं च तेसिं परोप्परोल्लावेण जाया र्य्न्नी। अह तेसु निब्भरपसुत्तेसु परमं चित्तपरितावमुव्वहंतो कोरिंटगो नीहरिओ गेहाओ, पयट्टो तित्थदंसणत्थं, कमेण य दट्टण सयललोइयतित्थाई गहिया अणेण कावालियतवस्सिदिक्खा, मुणिओ तद्दरिसणाभिप्पाओ, सिक्खियाई भूमिलक्खणपमुहाइं विन्नान्नाइण्। प्रचुरसलिलत्वेन कूपस्य, अवश्यंभवितव्यतया विनाशस्य मृता एस्सा। विगतजीविता च बहिः प्रक्षिप्ताः कूपतः, कृतः तस्याः shriirstkaarH। तानि च कोरिण्टकजननी-जनकादीनि जनेन हील्यमानानि गतानि स्व्ग्राम्म्। भणितश्च ताभ्यां एषः 'वत्स! कोरिण्टक! तव परिणयननिमित्तं न सः कोऽपि उपायः यः न कृतः, केवलं तव कर्मपरिणतिवशेन सर्वः विकलत्वं प्राप्तः, ततः मा जानीहि यथा अम्बा-पितरौ मम उपेक्षको' इति। तेन भणितं 'पूर्वकृतकर्म एव अत्र अपराध्यते, का युवयोः उपेक्षा? यदि कुब्जकः दूरमुच्छ्रितबाहुः अपि फलं न प्राप्नोति तदा किं कल्पतरुवरस्य व्च्नीय्म्?|' एवं च तेषां परस्परोल्लापेन जाता र्ज्ञी। अथ तयोः निर्भरप्रसुप्तयोः परमं चित्रपरितापमुद्वहन् कोरिण्टकः निहृतः गृहतः, प्रवृत्तः तीर्थदर्शनार्थम्, क्रमेण च दृष्ट्वा सकललौकिकतीर्थानि गृहीता अनेन कापालिकतपस्विदीक्षा, ज्ञातः तदर्शनाऽभिप्रायः, शिक्षितानि भूमिलक्षणप्रमुखाणि विज्ञानानि । तेटलामां तो ते कूवामां घणुं पाणी होवाथी अने विनाशनी अवश्य भवितव्यता होवाथी ते मरण पामी. जीवित रहित थयेली तेणीने कूवामांथी बहार काढी, अने तेणीना शरीरनो अग्नि-संस्कार कर्यो. पछी लोको वडे निंदा कराता ते कोरिटक अने तेना माता-पिता विगेरे सर्वे पोताने गाम गया. पछी तेओए तेने कह्युं के-"हे पुत्र कोविंटक! तारा विवाहने निमित्ते कोइ पण एवो उपाय नथी के जे अमे न कर्यो होय. केवळ तारा कर्मना परिणामना विशे करीने ते सर्व उपाय निष्फळ थया छे, तेथी तुं एम न जाणीश के माता-पिताए मारी उपेक्षा करी छे.' ते सांभळीने ते बोल्यो के आ बाबतमां मारुं पूर्वकृत कर्म ज अपराधी छे. तेमां तमारी उपेक्षा शानी? जो कदाच कुल्क मनुष्य घणा ऊंचा हाथ करे तो पण फळने पामे नहीं, तो तेमां उत्तम कल्पवृक्षनो शो अपराध?" आ प्रमाणे तेओ परस्पर वातो करता हता तेवामां रात्रि थई. पछी तेओ अत्यंत निद्रावश थया त्यारे मोटा चित्तसंतापने पामेलो कोरिंटक पोताना घरमांथी बहार नीकळ्यो, तीर्थयात्राने माटे प्रवर्यो. अनुक्रमे समग्र लौकिक तीर्थो जोइने तेणे कापालिक तपस्वीनी दीक्षा ग्रहण करी. तेना शास्त्रनो अभिप्राय जाण्यो. पृथ्वीनुं लक्षण विगेरे जाणवानी कळाओ शीख्यो.
Page #318
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1383 इओ य कुसग्गपुरे नयरे अरिमद्दणो नाम राया, तस्स य पयईए च्चिय दया-दाखिन्नविवेय-सच्चविसिट्ठबुद्धिसंगओ सुमई नाम अमच्चो । तेण य राइणा कारावियं महंतं सरोवरं, आरोविओ पालीसु विचित्ततरुसमूहो, चउसुवि पासेसु कयाओ अणाहसालाओ, निरूवियाई अवारिय्स्त्ताइण्। तस्स य सरोवरस्स अच्चंतभरिअस्सवि विवरदोसेण कैवयदिणमेत्तेणवि सुसंतं सलिलमवलोइऊण विसन्नेण जंपियं रन्ना-'अहो निरत्थओ दव्वक्खओ जाओऽत्ति । परियणेण भणियं देव! मा संतप्पह, पूरिज्जौ एस सिलाईहिं विवरो, जै पुण एवं कए न विप्पणस्सइ सलिलं । ' रायणा भणियं-'एवं कीरौ', तओ तक्खणं चेव कट्ठ-सिला-इट्टगाहिं पूरिओ सो विवरो, जाए य वरिसयाले निवडंतुद्दामसलिलधाराहिं भरियं सरोवरं, तं कहियं च नरेहिं न्र्विन्नो। इतश्च कुशाग्रपुरे नगरे अरिमर्दनः नामकः राजा। तस्य च प्रकृत्या एव दया-दाक्षिण्य-विवेकसत्यविशिष्टबुद्धिसङ्गतः सुमतिः नामकः अमात्य्ः। तेन च राज्ञा कारापितं महत् सरः, आरोपितः पालिषु विचित्रतरुसमूहः, चतुर्षु अपि पार्श्वेषु कृताः अनाथशालाः, निरूपितानि अवारितसत्त्वानि । तस्य च सरसः अत्यन्तभृतस्याऽपि विवरदोषेण कतिपयदिनमात्रेणाऽपि शुष्यत् सलिलम् अवलोक्य विषण्णेन जल्पितं राज्ञा 'अहो! निरर्थकः द्रव्यक्षयः जातः' इति। परिजनेन भणितं 'देव! मा संतप, पूर्यताम् एषः शिलादिभिः विवरः, यदि पुनः एवं कृते न विप्रणश्यति slilm|' राज्ञा भणितं 'एवं क्रिय्ते|' ततः तत्क्षणमेव काष्ठ-शिलेष्टिकाभिः पूरितः सः विव्र्ः। जाते च वर्षाकाले निपतदुद्दामसलिलधाराभिः भृतं सरः, तत् कथितं च नरैः nrptim। A avasare कुशाग्रपुर नामना नगरमां अरिमर्दन नामे राजा हतो. तेने सुमति नामनो मंत्री हतो. ते स्वभावथी ज दया, दाक्षिण्य, सत्य अने विशिष्ट बुद्धि सहित हतो. हवे ते राजाए एक मोटुं सरोवर कराव्युं. तेनी पाळ उपर विविध प्रकारना वृक्षोनो समूह आरोपण कराव्यो. तेनी चारे पडखे (दिशाए) अनाथ शाळाओ करावी. तेमां निषेध विनानी दानशाळाओ (= अन्नक्षेत्रो) करावी. ते सरोवर पाणीथी अत्यंत भरेलुं छतां पण तेमांथी विवर(छिद्र)ना दोषने लीधे केटलाक दिवसमां ज सूकाइ जता पाणीने जोइने खेद पामेला राजाए कह्युं के अहो! धननो व्यय निरर्थक थयो.' ते सांभळी तेना परिवारे कह्युं- हे देव? तमे खेद न करो. आ विवरने पथ्थर विगेरे वडे पूरावी दो. एम करवाथी कदाच पाणीनो विनाश नहीं थाय. राजाए कह्युं-"एम करो. त्यारपछी तत्काळ ते विवरने काष्ठ, शिला अने इंटोवडे पूर्ण कर्युं. पछी वर्षाकाळ थयो त्यारे मोटी जळनी धारा पडवाथी ते सरोवर भराई गयुं. ते वात लोकोए राजाने कही.
Page #319
--------------------------------------------------------------------------
________________ 1384 श्रीमहावीरचरित्रम ताहे तुट्ठो राया पलोयणट्ठा गओ सयं त्त्थ्। jAva'cchai खणमेगं उब्भिन्नो ताव सो विवरो । / 1 / / पुणरवि पुव्वपवाहेण पाणियं तेण विवरमग्गेण । अणिवारियप्पयारं पायाले गंतुमारद्धं । / 2 / / तं दळूण नरिंदो सोगमहासल्लपीडिओ झत्ति । मंताइसत्थकुसलं पुरलोयं वाहरावेइ । / 3 / / भणइ य तुम्हे सत्थत्थपारया ता कहेह सलिलमिमं । पायाले वच्चंतं ठाइस्सइ केणुवाएणं? ॥4॥ तदा तुष्टः राजा प्रलोकनार्थं गतः स्वयं त्त्र्। यावदास्ते क्षणमेकं उद्भिन्नः तावत्सः विवरः । / 1 / / पुनरपि पूर्वप्रवाहेण पानीयं तेन विवरमार्गेण । अनिवारितप्रचारं पाताले गन्तुमारब्धम् । / 2 / / तद् दृष्ट्वा नरेन्द्रः शोकमहाशल्यपीडितः झ्त्तिति। मन्त्रादिशास्त्रकुशलं पुरलोकं व्याहरति । / 3 / / भणति च यूयं शास्त्रार्थपारगाः ततः कथयत स्लिल्मिद्म्। पाताले व्रजन् स्थास्यति केन उपायेन । / 4 / / ते सांभळी राजा तुष्टमान थै ते जोवा माटे पोते ज त्यां गयो. एटलामां एक क्षणवार ते त्यां रह्यो तमाम त. विव2 पाई भेआयुं, (1) तेथी फरीने पण ते विवरना मार्गे करीने पूर्वनी जेम प्रवाहवडे ते पाणी अनिवारितपणे पाताळमां जवा सयुं. (2) ते जोइने राजा शोकरूपी महाशल्यथी पीडा पाम्यो अने तरत ज तेणे मंत्रादिक शास्त्रमां कुशळ नगरना दोडीने बोलाव्या, (3) अने कह्युं के "तमे शास्त्रना अर्थना पारगामी छो, तेथी कहो के आ पाणी पाताळमां जाय छे ते कया उपाय रीने बंध 25 za3 ? (4)
Page #320
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1385 परिचिंतिऊण सम्मं पयंपियं तेहिं देव! विन्नाणं । neva'tthi एत्थ वत्थुमि अम्ह किं साहिमो तेण? / / 5 / / अह नरवइणा भणियं तहावि साहह किमेत्थ कायव्वं?| मा विफलं चिय वच्चौ सुचिरेमं वेव्वियं दव्वं । / 6 / / तेहिं भणियं-'देव! जै एवं ता नगरस्स बाहिं विदेसियसालासु य पवामंडवेसु य देवमंदिरेसु य पहियसमूहमीलगेसु य तवस्सिजणासमेसु य निरूवेह पुरिसे, पुच्छावेसु य तन्निवासिलोयं विवरपूरणोवायं, जै पुण तेहिंतो कोइ कंपि उवायं खेज्जा|' राइणा भणियं-'साहु जंपियं, बहुरयणा वसुंधरा, किमिह न संभविज्जत्ति अणुमन्निऊण तव्वयणं जहाभणियं सव्वट्ठाणेसु विसज्जिया पुरिसा, ते य जहाभणियविहीए समारद्धा पुच्छिउं । परिचिन्तयित्वा सम्यग् प्रजल्पितं तैः-देव! विज्ञानम् । नैवाऽस्ति अत्र वस्तुनि अस्माकं, किं कथयामः तेन? / / 5 / / अथ नरपतिना भणितं-तथापि कथय किमत्र क्र्त्व्य्म्?| मा विफलमेव व्रजतु सुचिरमेवं वीत(=व्ययीकृतं)द्रव्यम् । / 6 / / तैः भणितं 'देव! यद्येवं तदा नगरस्य बहिः वैदेशिकशालासु च, प्रपामण्डपेषु च, देवमन्दिरेषु च, पथिकसमूहमिलकेषु च, तपस्विजनाऽऽश्रमेषु च निरूपय पुरुषान्, प्रक्ष्य च तन्निवासिलोकम् विवरपूरणोपायम्, यदि पुनः तेभ्यः कोऽपि किमपि उपायं क्थ्येत्। राज्ञा भणितं 'बहुरत्ना वसुन्धरा, किमत्र न सम्भवेत् इति अनुमन्य तद्वचनं यथाभणितं सर्वस्थानेषु विसर्जिताः पुरुषाः । ते च यथाभणितविधिना समारब्धाः प्र्स्स्त्तुम्। ते सांभळी तेओए सारी रीते विचार करीने कह्युं के - "हे देव! आ विषयमां अमारुं कांइ पण ज्ञान नथी तथा अमे शुं ही ? (5) त्यारे फरीथी राजाए कह्युं के "तो पण कहो, अहीं शुं करवुं? घणा द्रव्यनो व्यय कर्यो छे ते निष्फळ न जाओ. (9) त्यारे तेओ बोल्या के जो एम होय तो नगरनी बहार परदेशीओनी धर्मशाळाओमां, परबनां मंडपोमां, देवमंदिरोमां, मुसाफरोना समूहना मेळामां अने तपस्वी जनोना आश्रमोमां तेवा पुरुषोनी तपास करावो अने त्यां रहेला लोकोने विवर पूरवानो उपाय पूछावो. कदाच तेओमांथी कोइक कांइक उपाय बतावशे. ते सांभळी राजाए कह्युं "तमे सारुं कह्युं. पृथ्वी घणां रत्नवाळी छे तेथी तेमां शुं न संभवे?" आ प्रमाणे तेमना वचनने अनुमति आपीने तेमना कहेवा प्रमाणे सर्व स्थानोमां पोताना पुरुषो मोकल्या. त्यारे तेओ पण कहेली विधि प्रमाणे सर्व ठेकाणे पूछवा लाग्या.
Page #321
--------------------------------------------------------------------------
________________ 1386 श्रीमहावीरचरित्रम् इओ य सो कोरिंटगकावालिओ इओ तओ देसंतरेसु परिभमंतो, मंततंतोसहीसंगहं कुणतो, धाउवाय-खन्नवायपमुहदव्वोवज्जणोवायं परिचिंतंतो समागओ तमेव पुरं, ठिओ देसिय्सालाए। सव्वप्पयारेहिं अपुव्वुत्तिकाऊण सविणयं पुच्छिओ सरोवरविवरपूरणोवायं रायपुरिसेहिं, एत्थंतरंमि तेणं नियविन्नाणावलेवनडिएण । भणियं साहंकारं कित्तियमेत्तं इमं मज्झ ? / / 1 / / रायपुरिसेहिं कहियं-जै एवं एहि ता नरिंदपुरो । पयडसु नियविन्नाणं लहसु पसिद्धिं धरावलए ॥2॥ एवं च सो वुत्तो समाणो अप्पणो विन्नाणेण तिहुयणंपि तणं व मन्नंतो पट्ठिओ तेहिं समं इतश्च सः कोरिण्टककापालिकः इतस्ततः देशान्तरेषु परिभ्रमन्, मन्त्र-तन्त्रौषधिसङ्ग्रहं कुर्वन्, धातुवाद-खन्यवादप्रमुखद्रव्योपार्जनोपायं परिचिन्तयन् समागतः तमेव पुरम् स्थितः देश्यशालायाम् । सर्वप्रकारैः अपूर्वः इतिकृत्वा सविनयं पृष्टः सरःविवरपूरणोपायं राजपुरुषैः - अत्रान्तरे तेन निजविज्ञानाऽवलेपनाटितेन । भणितं साऽहङ्कारं कियन्मात्रम् इदं मम ॥1॥ राजपुरुषैः कथितं 'यद्येवं एहि तदा न्रेन्द्र्पुर्ः। प्रकटय निजविज्ञानम्, लभस्व प्रसिद्धिं धरावलये । / 2 / / एवं च सः उक्तः सन् आत्मनः विज्ञानेन त्रिभुवनमपि तृणमिव मन्यमानः प्रस्थितः तैः समं तेवा समयमां ते कोचिंटक कापालिक आमतेम देशांतरोमां भ्रमण करतो, मंत्र, तंत्र अने औषधोनो संग्रह करतो, धातुवाद अने खन्यवाद विगेरे द्रव्यने उपार्जन करवाना उपायने चिंतवतो ते ज नगरमां आव्यो. त्यां देशी लोकोनी धर्मशाळामां रह्यो. 'आ सर्व प्रकारे कोइ अपूर्व छे' एम जाणी राजपुरुषोए तेने विनय सहित सरोव2ना विवरने पूरवानो उपाय पूछ्यो. ते अवसरे पोतानी कळाना गर्ववडे नृत्य करता तेणे अहंकार सहित कह्युं के-'आ ते मारी पासे कया हिसाजमां छे ?' (1) त्यारे राजपुरुषोए कह्युं ke - jo ema che to tame राजा पासे आवो, पोतानुं विज्ञान प्रगट करो अने पृथ्वीतणमां प्रसिद्धिने पाभो. (2) आ प्रमाणे कह्युं त्यारे ते पोताना विज्ञानवडे त्रण भुवनने तृण समान गणतो तेओनी साथे राजकुळ तरफ 1. खाणमांथी नीकळता रत्नादिक संबंधी ज्ञान.
Page #322
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1387 रायउलं, कमेण य पत्तो अत्थाणमंडवं । मुणित्तिकाऊण पणमिओ राइणा, दवावियं आसणं, निसन्नो एसो, पत्थावे य पुरिसेहिं निवेइओ रन्नो त्द्ब्भुव्ग्मो। तओ हरिसवियसियच्छेण भणिओ रन्ना एसो-'भो रिसिवर! करेसु पसायं, पणासेसु सरोवरस्स विवरं जेण तण्हापरिसुसियसरीरो चउब्विहोवि भूयग्गामो सुहेण सव्वकालं जहिच्छाए जलपाणं कुणैत्ति । कोरिंटगेण भणियं-'महाराय! केत्तियमेत्तं एयं?, दंसेह तं विवरं जेण तदुचियमुवायं साहेमि । ' एवं वुत्ते दंसिओ सो पेसो। तेणवि तं समंतओ पलोइऊण भणियं-'महाराय! जै एत्थ विवरे कसिणचउद्दसीए टप्परकन्नं, मंकडवन्नं, बोक्कडकुच्चं, तालसरूवं, कक्कडयच्छं, ऐबीभच्छं, बंभणगोत्तं, संजमवंतं पुरिसं खिवेह दिसिदेवयाण बलिदाणपुव्वगं नूणं ता मिलै एस विवरो, न नीरमुवरमै थेव्ण्पि|' एवं तेण कहिए राइणा सव्वत्थ गामागराइसु पेसिया पुरिसा, निभालिउमारद्धा य जहोवइट्ठगुणविसिठं बंभणं, कत्थवि अपेच्छमाणेहि य राजकुलम्, क्रमेण च प्राप्तः आस्थान्म्न्न्द्द्प्म्। 'मुनिः' इति कृत्वा प्रणतः राज्ञा, दापितम् आसनम्, निषण्णः एषः, प्रस्तावे च पुरुषैः निवेदितः राजा तदभ्युपगमः । ततः हर्षविकसिताऽक्ष्णा भणितः राज्ञा एषः 'भोः ऋषिवर! कुरु प्रसादम्, प्रणाशय सरसः विवरं येन तृषापरिशोषित-शरीरः चतुर्विधः अपि भूतग्रामः सुखेन सर्वकालं यथेच्छया जलपानं क्रोति|' कोरिण्टकेन भणितं 'महाराज! कियन्मात्रमेतत्? दर्शय तद्विवरं येन तदुचितमुपायं क्थ्यामि। एवमुक्ते दर्शितः सः prdeshH। तेन अपि तं समन्ततः प्रलोक्य भणितं 'महाराज! यदि अत्र विवरे कृष्णचतुर्दश्यां भीषणकर्णम्, मर्कटवर्णम्, अजकूर्चम्, तालस्वरूपम्, कर्कटाक्षम्, अतिबीभत्सम्, ब्राह्मणगोत्रं, संयमवन्तं पुरुष क्षिपति दिग्देवतानां बलिदानपूर्वकं नूनं तदा मिलति एषः विवरः, न नीरम् उपरमति स्तोकमपि । एवं तेन कथिते राज्ञा सर्वत्र ग्रामाऽऽकरादिषु प्रेषिताः पुरुषाः, निभालयितुमारब्धवन्तः च यथोपदिष्टगुणविशिष्टं ब्राह्मणम्, कुत्राऽपि अप्रेक्षमाणैः च चाल्यो. अने अनुक्रमे सभामंडपमां गयो. "A मुनि छे.' एम जाणी राजाए तेने प्रणाम कर्या अने तेने आसन अपाव्युं. तेना पर ते बेठो. समय आव्यो त्यारे ते पुरुषोए राजाने तेनुं विज्ञानकुशळपणुं जणाव्युं त्यारे हर्षथी प्रफुल्लित नेत्रवाळा राजाए तेने कह्युं के - "हे श्रेष्ठ ऋषि! कृपा करो, अने सरोवरना विवरनो नाश करो के जेथी तृष्णावडे शुष्क शरीरवाळा चारे प्रकारना प्राणीसमूहो सुखे करीने सर्व काळ इच्छा प्रमाणे जळपान करे.' त्यारे कोरिंटने कह्युं - "हे महाराज! आ कार्य तो केटला मात्र (शा हिसाबमां) छे? ते विवर मने देखाडो के जेथी हुं तेने लायक उपाय करुं.' आ प्रमाणे तेणे कह्युं त्यारे तेने ते प्रदेश देखाड्यो. तेणे पण चोतरफ ते जोइ कह्युं के - "हे महाराज! जो आ विवरमां भयंकर कानवाळा, वानर जेवा वर्णवाळा, बोकडा जेवा दाढी-मुछवाळा, ताडवक्ष रूपवाळा, कक्कड जेवी कांतिवाळा, अति बीभत्स (निंदित), ब्राह्मण जातिना अने संयमवाळा पुरुषने दिगेवताना बळिदान करवापूर्वक नांखो तो अवश्य आ विवर पूराइ जाय, अने थोडुं पण पाणी ओछुं थाय नहीं.' आ प्रमाणे तेणे कह्युं त्यारे राजाए गाम, खाणो विगेरे सर्व स्थाने पुरुषोने मोकल्या. तेओ कहेला गुणवाळा ब्राह्मणने शोधवा
Page #323
--------------------------------------------------------------------------
________________ 1388 श्रीमहावीरचरित्रम् तेहिं पडिनियत्तिऊण निवेइयं नरिंदस्स । तओ संभंतचित्तेण भणियं राइणा-'भो सुमइअमच्च! किमेवं अम्ह धम्मकज्जे निरुज्जमो तुमं? न संपाडेसि जहोवइटुं बंभणं ति, इमं च निसामिऊण चिंतियं मंतिणा-'अहो धम्मच्छलेण पावज्जणं मुद्धलोयस्स, अहो अणत्थदंडपंडियत्तणं पासंडियाहमस्स, जं एवंविहं पावट्ठाणमुवैसंतेण न गणिओ पंचिंदियविणासो, न परिचिंतिओ बंभणहच्चाकलंको, न परिकलिओ नियतवलोवो, अहवा किमणेणं?, तहा करेमि जहा पावोवएससमुल्लाववंछा इयरलोयस्सवि न जायैत्ति परिभाविऊण भणियमणेण-'देव! जारिसो अणेण पुरिसो कावालियमुणिणा समाइट्ठो तारिसो एसो चेव जै परं हवै, ता देव! धम्मट्ठाणे एत्थ जै एसो च्चिय खिप्पिही ता किमजुत्तं जाएज्जा?, 'इष्टं धर्मे नियोजये' दिति लोकेऽपि क्थ्य्ते|' राइणा भणियं-'एवं हौ|' अह समागए चउद्दसीवासरे सो च्चिय कोरिंटगो जहोवइट्ठविहिणा तैः प्रतिनिवर्त्य निवेदितं न्रेन्द्र्स्य्। ततः सम्भ्रान्तचित्तेन भणितं राज्ञा 'भोः सुमत्यमात्य! किमेवं अस्माकं धर्मकार्ये निरुद्यमः त्वम्? न सम्पादयसि यथोपदिष्टं ब्राह्मणम्?' इति । इदं च निःशम्य चिन्तितं मन्त्रिणा 'अहो!धर्मच्छलेन पापाऽर्जनं मुग्धलोकस्य, अहो अनर्थदण्डपण्डितत्वम् पाषण्डिकाऽधमस्य, यद् एवंविधं पापस्थानम् उपदिशता न गणितः पञ्चेन्द्रियविनाशः, न परिचिन्तितः ब्राह्मणहत्याकलङ्कः, न परिकलितः निजतपोलोपः, अथवा किमनेन!, तथा करोमि यथा पापोपदेशसमुल्लापवाञ्छा इतरलोकस्याऽपि न जायते' इति परिभाव्य भणितमनेन 'देव! यादृशः अनेन पुरुषः कापालिमुनिना समादिष्टः तादृशः एषः एव यदि परं भवति, ततः देव! धर्मस्थानेऽत्र यदि एषः एव क्षिपसि तदा किमयुक्तं भवेत्? 'इष्टं धर्मे नियोजयेत्' इति लोकेऽपि क्थ्य्ते। राज्ञा भणितं 'एवं भ्व्तु|' अथ समागते चतुर्दशीवासरे सः एव कोरिण्टकः यथोपदिष्टविधिना लाग्या. कोइ पण ठेकाणे तेवा पुरुषने नहीं जोवाथी तेओए पाछा आवीने राजाने निवेदन कर्युं त्यारे चित्तमां भ्रांति पामेला राजाए कह्युं के - "हे सुमति मंत्री! अमारा आ धर्मकार्यमां ते आ प्रमाणे निरुद्यमी केम छे? कहेला गुणवाळा ब्राह्मणने केम प्राप्त करतो नथी?' ते सांभळी मंत्रीए विचार्युं के - "अहो! मुग्ध लोक धर्मना मिषथी पापनुं उपार्जन केवुं करे छे? अहो! आ अधम पाखंडीनुं अनर्थदंडमां पंडितपणुं केवुं छे? के जेथी आवा प्रकारना पापस्थाननो उपदेश करता तेणे पंचेंद्रियनो विनाश न गण्यो, ब्राह्मणहत्यानुं कलंक न विचार्युं, अने पोताना तपनो लोप पण न जाण्यो. अथवा आनावडे शुं? हुं ज ते प्रकारे करुं के जेथी बीजा लोकोने पण पापोपदेश करवानी इच्छा पण न थाय. आ प्रमाणे विचारीने तेणे कह्युं के - "हे देव! आ कापालिक मुनिए जेवा प्रकारनो पुरुष कह्यो तेवा प्रकारनो jo hoya to A ja che; तेथी हे देवी! आ धर्मस्थानमां जो आने ज नांखवामां आवे तो शुं अयोग्य छे? "इष्ट माणसने धर्ममां जोडवो' एम लोकमां पण कहेवाय छे.' त्यारे राजाए कह्युं "एम हो.' पछी चतुर्दशीनो दिवस आव्यो त्यारे ते ज कोरिटकने कहेला विधि प्रमाणे
Page #324
--------------------------------------------------------------------------
________________ 1389 अष्टमः प्रस्तावः 'हितं न वाच्यं अहितं न वाच्यं, हिताहितं नैव च भास्स्न्नीय्म्। कोरिंटक: स्माह महाव्रती यत्, स्ववाक्यदोषाद्विवरं विशामी ॥1॥-ति पुणरुत्तं विरसमारसंतो बला चेव पक्खित्तो विवरम्मि पाविओ य विणासंति । अह सव्वत्थवि नयरे वित्थरियं जहा क्वालिय्त्व्स्सी। नियजीहादोसेणं पंचत्तं पाविओ विवसो । / 1 / / ताहे सव्वोऽवि जणो भासागुन्न्-दोस्चिण्त्न्नुज्जुत्तो। सुमुणिव्व संपयत्तो किमसक्कं मरणभीयाण? ॥2॥ 'हितं न वाच्यम् अहितं न वाच्यम्, हिताहितं नैव च भास्स्न्नीय्म्। कोरिण्टकः स्माऽऽह महाव्रती यत्, स्ववाक्यदोषाद्विवरं विशामि ॥1॥ इति पुनरुक्तं विरसमारसन् बलादेव प्रक्षिप्तः विवरे प्राप्तश्च विनाशम् । अथ सर्वत्राऽपि नगरे विस्तृतं यथा कापालिक्त्प्स्वी। निजजिह्वादोषेण पञ्चत्वं प्राप्तः विवशः । / 1 / / तदा सर्वोऽपि जनः भाषागुण-दोषचिन्तनोद्युक्तः । सुमुनिः इव सम्प्रवृत्तः किमशक्यं मरणभीतानाम् । / 2 / / "हितवचन कहेवुं नहीं, अहित वचन कहेवुं नहीं, तथा हित के अहित कांइ पण कहेवुं नहीं; केमके महाव्रती कोरिटक कहे छे के-पोताना ज वचनना दोषथी हुं विवरमां पेसुं छुं.' आ प्रमाणे वारंवार बोलता, विरस बूम पाडता तेने बळात्कारे ज विवरमां नांख्यो अने ते मरण पाम्यो. पछी नगरमां सर्व ठेकाणे वात प्रसरी के - "कापालिक तपस्वी पोताना जिल्लाना दोषथी पराधीनपणे मृत्यु पाभ्यो.' (1) त्यारपछी सर्व लोक सारा मुनिनी जेम भाषाना गुण-दोष चिंतववामां उद्यमी थयो, केमके "मरणथी भय पामेला प्रामाने अस्य छ?' (2)
Page #325
--------------------------------------------------------------------------
________________ 1390 श्रीमहावीरचरित्रम् इय तुज्झ मए कहिओ गोअम! उच्छिण्ख्लुल्ल्व्न्न्रूवो। जमदंडोव्व पयंडो अणत्थदंडो दुहोहकरो । / 3 / / तिन्निवि (एयाइं मए) भणियाइं गुणव्वयाइं एत्ताहे । चत्तारिवि सीसंती (सिक्खाइं) निसुणसु तं गोअमसगोत्त! / / 1 / / सावज्जेयरजोगाण वज्जणासेवणोभयसरूवं । सामाइयंति तेसिं पढमं सिक्खावयं होइ । / 2 / / मण-वयण-कायदुप्पणिहाणं इह जं न उ विव्ज्जेइ। सयकरणयं अणवट्ठियस्स तह करणयं च गिही । / 3 / / इति तव मयाकथितः गौतम! उच्छृङ्खलोल्लपनरूपः । यमदण्डः इव प्रचण्डः अनर्थदण्डः दुःखौघकरः । / 3 / / त्रीणि अपि (एतानि मया) भणितानि गुणव्रतानि अधुना। चत्वारि अपि शिष्यते (शिक्षानि) निश्रुणु तद् गौतमसगोत्र! ॥1॥ सावद्येतरयोगानां व्र्ज्ञाऽऽसेव्नोभ्य्स्व्रूप्म्। सामायिकमिति तेषां प्रथमं शिक्षाव्रतं भवति । / 2 / / मनोवचःकायदुष्प्रणिधानं इह यद् न तु विव्र्ज्ति। स्मृत्यकरणम् अनवस्थितस्य तथा करणकं च गृही । / 3 / / आ प्रमाणे हे गौतम! उद्धत वचन बोलवारूप अने यमराजना दंड जेवो प्रचंड तथा दुःखना समूहने 52 नारी अनर्थ में तमने त्यो. (3) आ त्रणे गुणव्रत में तमने कह्यां. हवे हे गौतम गोत्री! चार शिक्षाव्रतने तमे सांभळो :- (1) तेमां सामायिक नामनुं पहेलुं शिक्षाव्रत छे. 1. ते पापप्रवृत्तिनो त्याग अने 2. इतर एटले निष्पापप्रवृत्तिनुं सेवन अमले 2135वाणु छ. (2) तेमां मन, वचन अने कायानुं दुष्मणिधान वर्जवुं नहीं 3 तथा शयनादिकवडे स्मृतिनुं न करवुं अथवा सामायिक चालुं छे के नहि ते याद न रहेवुं 4 अने अनवस्थितपणे एटले असावधानपणे सामायिक करवुं 5. आ पांय म्तिया। छ. ते गुस्थी 4आना छ. (3)
Page #326
--------------------------------------------------------------------------
________________ अष्टमः प्रस्ताव 1391 सामाइए उज्जुत्ता अविचलचित्ता सुरोवसग्गेऽवि । होति भवपारगामी सत्ता नणु कामदेवोव्व । / 4 / / जह कामदेवसड्ढो संमत्तं पाविओ म्माहिण्तो। सामाइए निक्कंपो सुरोवसग्गेऽवि तह सुणसु । / 5 / / चंपानयरीए विजियमंडलो जियसत्तू नाम राया, कामदेवो सेट्ठी, नियनियकम्मसंपउत्ता कालं वोलिंति । अन्नया य गामाणुगामं विहरंतो अहं तत्थ समोसढो, तओ उज्जाणपालगेहिं विन्नत्तो राया, जहा-'देव! भवियकमलबोहणदिवायरो चरिमतित्थयरो सहसंबवणुज्जाणे समोसढो त्ति । एवं सोच्चा रन्ना दिन्नं तेसिं महंतं पारिओसियं, दवाविओ नयरीए पडहगोजहा 'नायकुलकेउणो महावीरस्स भगवओ वंदणत्थं पत्थिवो निग्गच्छइ, ता भो लोगा! सामायिके उद्युक्ताः अविचलचित्ताः सुरोप्स्र्गेऽपि। भवन्ति भवपारगामी सत्त्वाः ननु कामदेवः इव । / 4 / / यथा कामदेवश्राद्धः सम्यक्तं प्राप्तवान् मम skaashaat। सामायिके निष्कम्पः सुरोपसर्गेऽपि तथा श्रुणुत । / 5 / / चम्पानगर्यां विजितमण्डलः जितशत्रुः नामकः राजा, कामदेवः श्रेष्ठी, निजनिजकर्मसम्प्रयुक्ताः कालं व्यतिक्रामतः । अन्यदा च ग्रामानुग्रामं विहरन् अहं tatra smvsRtH। ततः उद्यानपालकैः विज्ञप्तः राजा यथा-देव! भव्यकमल-बोधनदिवाकरः चरमतीर्थकरः सहस्राम्रवनोद्याने smvsRtH। एवं श्रुत्वा राज्ञा दत्तं तेषां महत् पारितोस्सिक्म्। दापितः नगर्यां पटहकः यथा 'ज्ञातकुलकेतोः महावीरस्य भगवतः वन्दनार्थं पार्थिवः निर्गच्छति, ततः भोः लोकाः आगच्छत भगवन्तं वन्दितुम्' इति भणिते सामायिक करवामां उद्यमवाळा अने देवना उपसर्ग थया छतां पण जेमनुं चित्त चलायमान न थाय तेवा प्राणीओ कामदेवनी जेम संसारना पारगामी थाय छे. (4). जे प्रकारे मारी पासे समकित पामेलो कामदेव श्रावक देवनो उपसर्ग थया छतां पण सामायिकमां निष्कप 26यो त तमे सोमो :- (5) चंपा नगरीमां देशोने जीतनार जितशत्रु नामे राजा हतो. त्यां कामदेव नामनो श्रेष्ठी हतो. तेओ पोतपोताना कार्यमां सावधान थई काळ निर्गमन करता हता. एकदा एक गामथी बीजे गाम विहार करता अमे त्यां समवसर्या. ते वखते उद्यानपालकोए राजाने विनंति करी के - "हे देव! भव्य प्राणीओरूपी कमळोने प्रबोध करवामां सूर्य जेवा छेल्ला तीर्थकर सहस्त्रामवन नामना उद्यानमां समवसर्या छे. ते सांभळी राजाए तेमने मोटुं इनाम आप्युं, अने नगरीमां पडह वगडाव्यो के-"ज्ञातकुळमां ध्वजा समान महावीर स्वामी भगवानने वांदवा माटे
Page #327
--------------------------------------------------------------------------
________________ 1392 श्रीमहावीरचरित्रम आगच्छेह भगवंतं वंदिउंति भणिए तक्कालमिलियपुरजणसमेओ समागओ राया ममंतियं । इओ य सो कामदेवो पासायतलासीणो एगाभिमुहं जणनिवहमवलोइय pariyaNamApucchei'kiM नं देवाणुप्पिया! एस पुरजणसमुदओ एगदिसाए नीहरै?, एयमट्ठमुवलभिय साहेः|' तेहिं निच्छिऊण निवेइयं, जहा-'तिहुयणेक्कनाहो जिणो समोसढो तव्वंदणवडियाए पुरलोगो व्च्चि|' तओ सो समुप्पन्नसद्धाइसओ पहाओ चंदणोवलित्तगत्तो, चाउग्घंटरहारूढो, अप्पमहग्घाभरणभूसिओ, सियकुसुमदामोवसोहिओ निग्गओ न्य्राओ। समोसरणासन्ने य ओइन्नो रहवराओ पमुक्ककुसुमदामो, परिहरियतंबोलो, कयमुहसुद्धी एगसाडीएणं उत्तरासंगेणं चक्खुफासे अंजलिपग्गहेणं मणसो एगत्तीभावेण य पविठ्ठो समोसरणे, तिक्खुत्तो आयाहिणपयाहिणं काऊण वंदिओ अहं, उवविठ्ठो स्त्त्त्थान्ने। निसामिए धम्मे संजायधम्मपरिणामो तत्कालमिलितपुरजनसमेतः समागतः राजा म्माऽन्तिक्म्। इतश्च सः कामदेवः प्रासादतलाऽऽसीनः एकाऽभिमुखम् जननिवहमवलोक्य परिजनमाऽऽपृच्छति 'किं देवानुप्रियाः! एषः पुरजनसमुदायः एकदिशि निहरति एतदर्थम् उपलभ्य क्थ्य्त्|' तैः निश्चित्य निवेदितं यथा 'त्रिभुवनैकनाथः जिनः समवसृतः तद्वन्दनप्रतिज्ञया पुरलोकः व्र्ज्ति। ततः सः समुत्पन्नश्रद्धातिशयः स्नातः चन्दनोपलिप्तगात्रः चतुर्घण्टरथाऽऽरूढः, आत्ममहर्घाऽऽभरणभूषितः, श्वेतकुसुमदामोपशोभितः निर्गतः न्ग्र्त्ः। समवसरणाऽऽसन्ने च अवतीर्णः रथवरतः प्रमुक्तकुसुमदामा, परिहृतताम्बूलः, कृतमुखशुद्धिः एकशाटकेन उत्तरासङ्गेन चक्षुःस्पर्श अञ्जलिप्रग्रहेण मनसः एकत्वीभावेन च प्रविष्टः समवसरणे, त्रिधा आदक्षिणप्रदक्षिणां कृत्वा वन्दितोऽहम्, उपविष्टः स्व्स्थाने। निश्रुते धर्मे सञ्जातधर्मपरिणामः सम्यक्त्वमूलानि राजा नीकळे छे, तेथी ते लोको! तमे सर्वे भगवानने वांदवा चालो.' आ प्रमाणे कहेवाथी तत्काळ पुरजनो एकठा थया. तेओ सहित राजा मारी पासे आव्यो. ते अवसरे ते कामदेव श्रेष्ठी पोताना प्रासादना उपला भाग उपर बेठो हतो. तेणे एक ज दिशानी सन्मुख जतो लोकोनो समूह जोइ पोताना सेवकोने पूछ्युं के हे देवानुप्रिय! आ नगरना लोकोनो समूह एक ज दिशाए क्यां जाय छे? आ जाणीने मने कहो.' त्यारे तेओए निश्चय करीने कह्युं के- त्रण भुवनना एकस्वामी जिनेश्वर अहीं समवसर्या छे. तेमने वांचवा माटे नगरजनो जाय छे. ते सांभळीने ते कामदेवे अत्यंत श्रद्धा उत्पन्न थवाथी स्नान कर्युं, चंदनवडे गात्रने लेप कर्यो, थोडा अने मोटी कींमतवाळा अलंकारोवडे शरीरने भूषित कर्युं अने श्वेत पुष्पनी माळावडे ते शोभित थयो. पछी चार घंटावाळा रथ उपर आरूढ थै ते नगरमांथी नीकळ्यो. समवसरणनी नजीक जई, ते श्रेष्ठ रथ उपरथी नीचे उतरी, पुष्पनी माळानो त्याग करी, मुखमांथी तांबूलने काढी नांखी, मुखनी शुद्धि करी, एक वस्त्रनुं उत्तरासण करी, भगवानने चक्षुनो स्पर्श थतां बे हाथ जोडी, मनने एकाग्रपणुं करी समवसरणमां पेठो. त्रण वार प्रदक्षिणा करीने तेणे मने वंदना करी, अने योग्य आसने (स्थाने) बेठो. पछी मारी धर्मदेशना सांभळीने तेने धर्मनो परिणाम थयो, तेथी समकित
Page #328
--------------------------------------------------------------------------
________________ 1393 अष्टमः प्रस्तावः संमत्तमूलाई पंचाणुव्वयाइं, तिन्नि गुणव्वयाई, चत्तारि सिक्खावयाइं भावसारं पडिवज्जिय गिहमुवगओ, पालेइ निरइयारं सावगधम्मं । अन्नया य कुटुंबचिंताए जेट्टपुत्तं ठवित्ता पोसहसालाए पडिमापरिकम्मकरणट्ठा सामाइयं पडिवज्जिय ठिओ रयणीए काउसग्गेणं। एत्थंतरंमि तब्भावनिच्चलत्तं परिक्खिउं एगो तस्स समीवे ठाउं सुरो सरोसं इमं भणइ - रे रे वणियाहम! धम्मकम्ममेवं समुज्झसु जवेणं । पाविट्ठ कोऽहिगारो तुह एरिससाधुचेट्ठासु? ॥1॥ मा पविस अकाले cciya kyNtmuhkuhrmuggdaaddhillN| mama वयणं अवगन्निय पुत्त-कलत्ताइपरियरिओ । / 2 / / पञ्चाऽणुव्रतानि, त्रीणि गुणव्रतानि, चत्वारि शिक्षाव्रतानि भावसारं प्रतिपद्य गृहमुपगतः, पालयति निरतिचारं श्रावकधर्मम् । अन्यदा च कुटुम्बचिन्तायां ज्येष्ठपुत्रं स्थापयित्वा पौषधशालायां प्रतिमापरिकर्मकरणार्थं सामायिकं प्रतिपद्य स्थितः रजन्यां कायोत्सर्गेण । अत्रान्तरे तद्भावनिश्चलत्वं परीक्षितुं एकः तस्य समीपे स्थित्वा सुरः सरोषं इदं भणति - रे रे! वणिगधम! धर्मकर्म एवं समुझ जवेन । पापिष्ठ! कः अधिकारः तव एतादृशसाधुचेष्टासु । / 1 / / मा प्रविश अकाले एव कृतान्तमुखकुहरम् उग्रदंष्ट्रिकम् । मम वचनम् अवगण्य पुत्र-कलत्रादिपरिवृत्तः । / 2 / / सहित पांच अणुव्रत, त्रण गुणव्रत अने चार शिक्षाव्रत भावपूर्वक ग्रहण करीने ते पोताना घेर गयो. पछी ते अतिचार रहित श्रावक धर्म पाळवालाग्यो. एकदा कुटुंबनी चिंता (सारसंभाळ) ने विषे मोटा पुत्रने स्थापन करी पौषधशाळामां प्रतिमानुं परिकर्म (अभ्यास) करवा माटे रात्रिसमये सामायिक करीने कायोत्सर्ग रह्यो. ते वखते तेना भावना निश्चळपणानी परीक्षा करवा माटे कोई एक देव तेनी समीपे ऊभो रही क्रोधथी आ प्रमाणे पोल्यो : रे रे! अधम वणिकु! आ धर्मप्रवृत्तिने तुं शीध्र छोडी दे. हे पापिष्ठ! आवी साधुनी चेष्टा (क्रिया)मां तारो शो अघि2 छ? (1) मारा वचननी अवगणना करीने तुं पुत्र, स्त्री विगेरे परिवार सहित अकाळे जे उग्र दाढवाळा यमराजना bhu53पी गुडमा प्रवेश न 42. (2)
Page #329
--------------------------------------------------------------------------
________________ 1394 श्रीमहावीरचरित्रम् एवं वुत्तोवि न जाव कंपिओ सो तया म्हास्त्तो। ताव परुट्ठो देवो गइंदरूवं विउव्वेइ । / 3 / / तयणंतरमुल्लालियपयंडसुंडो घणोव्व gjjNto। वेगेण धाविऊणं गेण्हइ तं सावयं झत्ति । / 4 / / सव्वत्तो गत्तं विद्दवेइ चलणेहिं pakkhivai gynne| tatto निवडतं पुण पडियच्छइ दंतकोडीहिं । / 5 / / एवं बहुप्पयारं तं पीडिय कुणै भुयगरूवं सो। पच्छा तिक्खाहिं दढं दाढाहिं तणुं विदारेइ । / 6 / / एवमुक्तः अपि न यावत्कम्पितः सः तदा महासत्त्वः । तावत् प्ररुष्टः देवः गजेन्द्ररूपं विकुर्वति । / 3 / / तदनन्तरम् उल्ललितप्रचण्डकर: घनः इव गर्जन् । वेगेन धावित्वा गृह्णाति तं श्रावकं झटिति । / 4 / / सर्वतः गात्रं विद्रवति चरणैः, प्रक्षिपति ग्ग्ने। तस्माद् निपतन्तं पुनः प्रतीच्छति दन्तकोटिभिः ॥5॥ एवं बहुप्रकारं तं पीडयित्वा करोति भुजगरूपम् सः । पश्चात् तीक्ष्णैः दृढं दंष्ट्राभिः तनुं विदारयति । / 6 / / आ प्रमाणे कह्या छतां पण ते वखते ते महासत्त्ववान जेटलामां कंपित न थयो तेटलामां रोष पामेला देवे गजेंद्रनु 35 वि.यु. (3) त्यारपछी प्रचंड सूंढने उछाळी मेघनी जेवी गर्जना करता तेणे शीध्रपणे वेगथी दोडीने ते श्रावकने ग्रहण ज्यो. (4) पछी तेणे तेना शरीरने चोतरफथी पगवडे मर्दन कर्युं. पछी आकाशमां उछाळ्यो, त्यांथी पडता तेने दांतना अग्रभाग3 वींध्या. (5) आ प्रमाणे तेने घणे प्रकारे पीडा करीने पछी तेणे सर्पनुं रूप विकुव्युं. पछी तीक्ष्ण दाढोवडे तेना शरीरने यीयु, (7)
Page #330
--------------------------------------------------------------------------
________________ 1395 अष्टमः प्रस्तावः तहविहु अखुब्भमाणे गिहिप्पहाणंमि काम्देव्ण्मि। रक्खसरूवं काउं उवसग्गं काउमारद्धो । / 7 / / अह खणमेगं घोरट्टहासकरतालतालणं काउण्। परिसंतो सो तियसो भत्तीए तयं इमं भणइ । / 8 / / भो कामदेव! सावय तियसोऽहं तुज्झ सत्तनाणट्ठा । एत्थागओ महायस! ता पसिय वरेसु वरमेत्तो । / 9 / / थेवोऽविहु उवयारो विहिओ तुम्हारिसे गुणनिहिंमि । अस्संखसोक्खखंधस्स कारणं होइ निब्भंतं । / 10 / / तथापि खलु अक्षुभ्यमाने गृहीप्रधाने कामदेवे । राक्षसरूपं कृत्वा उपसर्ग कर्तुमारब्धवान् । / 7 / / अथ क्षणमेकं घोराऽट्टहासकरतलताडनं कृत्वा । परिश्रान्तः सः त्रिदशः भक्त्या तम् इदं भणति । / 8 / / भोः कामदेव! श्रावक! त्रिदशोऽहं तव सत्त्वज्ञानाय । अत्राऽऽगतः महायशः! ततः प्रसीद वरय वरम् इतः । / 9 / / स्तोकोऽपि उपकारः विहितः युष्मादृशे गुणनिधौ । असङ्ख्यसौख्यस्कन्धस्य कारणं भवति निर्धान्तम् । / 10 / / तो पण गृहस्थीओमां मुख्य एवो ते कामदेव क्षोभ न पाम्यो त्यारे राक्षसनुं रूप करीने ते उपसर्ग करवा लाग्यो. (7) त्यारपछी एक क्षण वार भयंकर अट्टहास करीने अने हाथनी ताळीओ पाडीने थाकी गयेला ते देवे भक्तिथी तेन ॥ प्रभो सयुं - (8) हे कामदेव श्रावक! हुं देव छुं. तारा सत्त्वने जाणवा माटे अहीं आव्यो छुं, तेथी हे महायशस्वी! तुं प्रसन्न थने 12हान भा. (c) गुणना निधानरूप तारी जेवा उपर करेलो थोडो पण उपकार खरेखर असंख्य सुखना समूहनुं कारण थाय छ. (10)
Page #331
--------------------------------------------------------------------------
________________ 1396 श्रीमहावीरचरित्रम एवं भणिओऽवि सुरेण सायरं वरमुणिव्व थेव्ण्पि। जाव न स कामदेवो कहमवि पच्चुत्तरं देइ । / 11 / / ताव नमंसिय चरणे उक्कित्तिय गुणगणं च से तियसो । परमच्छरियमुवगओ जहागयं पडिनियत्तो य । / 12 / / इयरोऽवि धम्ममाराहिऊण तइए भवंमि निव्वाणं । सायत्ताणंदसुहं पाविस्सइ निहयकम्मंसो ॥13 / / इय जै गिहिणोऽवि समुज्जमंति धम्ममि निच्चला धणियं । ता उज्झियगिहवासा तवस्सिणो किं पमायंति? ॥14 / / एवं भणितः अपि सुरेण सादरं वरमुनिः इव स्तोकमपि । यावद् न सः कामदेवः कथमपि प्रत्युत्तरं दत्ते । / 11 / / तावन्नत्वा चरणयोः उत्कीर्त्य गुणगणं च तस्य त्रिदशः । परमाऽऽश्चर्यमुपगतः यथाऽऽगतं प्रतिनिवृत्तश्च । / 12 / / इतरोऽपि धर्मम् आराध्य तृतीये भवे निर्वाणम् । स्वायत्ताऽऽनन्दसुखं प्राप्स्यति निहतकर्मांशः । / 13 / / इति यदि गृहीणः अपि समुद्यच्छन्ति धर्मे निश्चलाः अत्यन्तम् । तदा उज्झितगृहवासाः तपस्विनः किं प्रमादयन्ति? / / 14 / / आ प्रमाणे आदर सहित ते देवे कह्या छतां पण उत्तम मुनिनी जेम ते कामदेवे जवामां कोई पण प्रकारे थोडो पण प्रत्युत्तर आप्यो नहीं (11) तेवामां अत्यंत आश्चर्य पामेलो ते देव तेना चरणने नमीने, तेना गुणसमूहनुं कीर्तन करीने जेम आव्यो डतो तेम पाछो गयो. (12) बीजो पण (कामदेव पण) धर्मने आराधीने, त्रीजे भवे कर्मना अंशने खपावीने शाश्वत आनंद अने सुखवाळा मोक्षने पामशे. (13). जो आ प्रमाणे गृहस्थीओ पण धर्ममां निश्चळ थै अत्यंत udyama kare che, to गृहवासनो त्याग करनार तपस्वी भ प्रभाह रे ? (14)
Page #332
--------------------------------------------------------------------------
________________ 1397 अष्टमः प्रस्तावः एवं वीरेण जिणेसरेण जइणो पडुच्च वाग्रिए। सविसेससंजमुज्जयचित्तो जाओ समणसंघो । / 15 / / इय जह सामाइयनिच्चलत्तणं कामदेवसड्डेणं । भवभयभीएण कयं अन्नेणवि तह विहेयव्वं । / 16 / / दिसिवयगहियस्स दिसापरिमाणस्सेह पैदिणं जं तु। गमणपरिमाणकरणं बीयं सिक्खावयं एयं । / 1 / / वज्जइ इह आणयणप्पओग-पेसप्पओगयं चेव्। सद्दाणुरूववायं तह बहिया पोग्गलक्खेवं । / 2 / / एवं वीरेण जिनेश्वरेण यतीनां प्रतीत्य व्याकृते। सविशेषसंयमोद्यतचित्तः जातः श्रमणसङ्घः । / 15 / / इति यथा सामायिकनिश्चलत्वं कामदेवश्राद्धेन । भवभयभीतेन कृतम् अन्येन अपि तथा विधेयम् । / 16 / / दिग्व्रतगृहीतस्य दिक्परिमाणस्य इह प्रतिदिनं यत्तु । गमनपरिमाणकरणं द्वितीयं शिक्षाव्रतमेतत् । / 1 / / वर्जति इह आनयनप्रयोग-प्रेष्यप्रयोगौ एव । शब्दाऽनुरूपपातौ तथा बहिः पुद्गलक्षेपम् । / 2 / / आ प्रमाणे श्रीवीर जिनेश्वरे साधुओने आश्रयीने कह्युं त्यारे साधसमुदायनुं चित्त विशेष करीने संयममां उधमी थयु. (15) आ प्रमाणे जेम भवना भयथी भय पामेला कामदेव श्रावके सामायिकने विषे निश्चलपणुं कर्युं तेम जामोभे 55 / 2. (17) दिव्रतमां ग्रहण करेला दिशाना परिमाणनुं जे हंमेशा गमननुं परिमाण करवुं ते बीजुं शिक्षाव्रत छे. (1) आ व्रतमां आनयनप्रयोग 1, मेध्यप्रयोग 2, शब्दानुपात 3, रूपानुपात 4 अने बहार पुगल नांखवुं ते 5- पांय मतियार व पाना che. (2)
Page #333
--------------------------------------------------------------------------
________________ 1398 श्रीमहावीरचरित्रम् इहलोयंमिवि पैदिण दिसपरिमाणंमि कीर्मान्न्ण्मि। उभएवि नो अणत्था सागरदत्तस्स व हवंति । / 3 / / ___ गोयमसामिणा भणियं-'जयगुरु! को एस सागरदत्तो? कहं वा तस्स दिसिवयपरिमाणसेवणे इहपारभवियाऽणत्थप्पणासो जाओत्ति साहेसु, महंतमिह कोऊहल्लं । ' भगवया जंपियंपरिकहेमि, पाडलिसंडे नयरे धणसारस्स इब्भस्स सुओ सागरदत्तो नाम्। सो य असेसवसणसयसंपरिग्गहिओ दुल्ललियगोठ्ठीए परिगओ, तेहिं तेहिं पयारेहिं दव्वविणासमायरै । अन्नया य विणटुंमि दव्वसारे गओ सो देसंतरेसु, पारद्धा य बहवे दविणोवज्जणोवाया, समासाइयाइं कैयवि दीणारसयाई, तेहिंवि गहिऊण किंपि भंडं गओ सिंधुदेसं, विणिवट्टियं तं च, उढिओ बहुलाभो, जाओ से परितोसो, चिंतिउमारद्धो य-'अहो किं इमिणा अत्थेण? जो नियसुहियसयणवग्गस्स न जाइ विणिओगं?, ता गच्छामि निययनयरं, पेच्छामि इहलोकेऽपि प्रतिदिनं दिक्परिमाणे क्रियमाणे । उभयस्मिनपि नो अनर्थाः सागरदत्तस्य इव भवन्ति । / 3 / / गौतमस्वामिना भणितं 'जगद्गुरो! कः एषः सागरदत्तः? कथं वा तस्य दिग्व्रतपरिमाणसेवने इह-परभविकाऽनर्थप्रणाशः जातः इति कथय, महदिह कौतूह्ल्म्|' भगवता जल्पितं 'परिकथयामि, पाटलीखण्डे नगरे धनसारस्य इभ्यस्य सुतः सागरदत्तः नामकः । सश्च अशेषव्यसनशतसम्परिगृहीतः दुर्ललितगोष्ठ्यां परिगतः तैः तैः प्रकारैः द्रव्यविनाशमाऽऽचरति । अन्यदा च विनष्टे द्रव्यसारे गतः सः देशान्तरेषु, प्रारब्धाः च बहवः द्रव्योपार्जनोपायाः, समासादितानि क्वचिदपि दीनारशतानि, तैः अपि गृहीत्वा किमपि भाण्डं गतः सिन्धुदेशम्, विनिवर्तितं तच्च, उत्थितः बहुलाभः, जातः तस्य परितोषः, चिन्तयितुमारब्धवान् च 'अहो! किम् अनेन अर्थेन, यः निजसुहृत्स्वजनवर्गस्य न याति विनियोगम्? आ लोकने विषे पण हंमेशां दिशानुं परिमाण कर्युं होय तो सागरदत्तनी जेम आ लोक अने परलोक संबंधी अनर्थो प्राप्त यता नथी.: (3) ते सांभळी गौतमस्वामीए कह्युं के-"हे जगद्गुरु! ते सागरदत्त कोण? अने दिव्रतना परिमाणनुं सेवन करवाथी तेने आ भव अने परभवना अनर्थनो विनाश शी रीते थयो? ते कहो. ते सांभळवामां मने घणो आनंद छे. त्यारे भगवाने कह्युं कहुं छुं :- पाटलीखंड नामना नगरमां धनसार नामना श्रेष्ठीनो सागरदत्त नामे पुत्र हतो. ते समग्र सेंकडो व्यसनथी ग्रहण करायेलो अने निंदनीय पुरुषोमां पडेलो हतो, तेथी ते ते (धूतादिक) प्रकारे करीने द्रव्यनो विनाश करतो हतो. एकदा द्रव्यनो विनाश थवाथी ते देशांतरमां गयो. त्यां द्रव्य (= धन) मेळववा घणा उपायो कर्या, तेथी द्रव्यना केटलाक सेंकडा तेणे प्राप्त कर्या. ते द्रव्यवडे कांईक भांड ग्रहण करीने ते सिंधु देशमां
Page #334
--------------------------------------------------------------------------
________________ 1399 अष्टमः प्रस्तावः जणगं, समप्पेमि तस्स अत्थसंचयं, दुप्पडियारो खु सो महाणुभावो, विविहाणत्थसत्थेहिं मए संताविओ य' इति परिभाविऊण गहियपवरजच्चतुरंगमो पयट्टो पाडलिसंडपुराभिमुहं, अविच्छिन्नपयाणएहिं इंतस्स अद्वपहेच्चिय जाओ वासारत्तो, अणिवारियपसरा निवडिया सलिलवुट्ठी, पवूढा गिरिनईओ, नवहरियसद्दलं जायं धरणिमंडलं, नियनियगेहाइसु अल्लीणो पहियसत्थो, बहलचिक्खल्लोल्लत्तणेण दुग्गमीहूया भूमिमग्गा । तओ सो गंतुमसमत्थो तत्थेव य छाइऊण ठिओ । अन्नदिवसे य चरमाणाणं तुरंगमाणं अणुमग्गलग्गो जाव कित्तियंपि भूभागं वच्चै ताव गिरिगुहागओ एगचलणोवरिनिहियसव्वंगभारो, धम्मनिचओव्व मुत्तिमंतो, उवसंतपरोप्परवेरेहिं हरि - हरिण - सद्दल - सूयरपमुहतिरिएहिं परिचत्तचरणपाणिएहिं उवासिज्जमाणो चउमासतवोविसेसं पडिवन्नो दिट्ठो अणेण अज्जसमिओ नाम चारणो ततः गच्छामि निजनगरम्, प्रेक्षे जनकम्, समर्पयामि तस्य अर्थसञ्चयम्, दुष्प्रतिकारः खलु सः महानुभावः, विविधाऽनर्थसार्थैः मया सन्तापितः च' इति परिभाव्य गृहीतप्रवरजात्यतुरङ्गमः प्रवृत्तः पाटलीखण्डपुराभिमुखम् । अविच्छिन्नप्रयाणकैः आगच्छतः अर्धपथे एव जाता वर्षारात्रि, अनिवारितप्रसरा निपतिता सलिलवृष्टिः, प्रवृढाः गिरिनद्यः, नवहरित शाद्वलं जातं धरणिमण्डलम्, निजनिजगृहादिषु आलीनः पथिकसार्थः, बहुकर्दमाऽऽर्द्रत्वेन दुर्गमीभूताः भूमिमार्गाः । ततः सः गन्तुमसमर्थः तत्रैव च छादयित्वा स्थित्ः। अन्यदिवसे च चरन्तं तुरङ्गमम् अनुमार्गलग्नः यावत् कियन्तम् अपि भूभागं व्रजति तावद् गिरिगुहागतः एकचरणोपरिनिहितसर्वाङ्गभारः, धर्मनिचयः इव मूर्तिमान्, उपशान्तपरस्परवैरैः हरि-हरिण-शार्दूल-शूकरप्रमुखतिर्यग्भिः परित्यक्तचरण-पानीयैः उपास्यमानः चातुर्मासतपोविशेषं प्रतिपन्नः दृष्टः अनेन आर्यसमितः नामकः चारणः मुनिवरः । तं च दृष्ट्वा परमविस्मयमुद्वहता चिन्तितं सागरदत्तेन गयो. त्यां ते लांड वेय्यं तेनाथी घशो साल प्राप्त थयो, तेथी तेने संतोष थयो, अने ते वियारवा साग्यो }-'अहो! आ द्रव्यनुं शुं फळ के जे पोताना मित्र अने स्वजनवर्गना उपयोगमां न आवे? तेथी हुं मारा नगरमां जाउं. पिताने जौं. तेने आ द्रव्यनो समूह आपुं. मोटा प्रभाववाळा ते (पिता)नो प्रत्युपका2 थई शके तेम नथी; केमके में तो तेमने विविध प्रकारना अनर्थना समूहवडे संताप ज उत्पन्न कर्यो छे.' आ प्रमाणे विचारीने जातियंत अश्वोने लै ते पाटलीखंड नगर तरफ चाल्यो. निरंतर प्रयाणवडे जतां अर्धमार्गे ज वर्षाऋतु आवी. निरंतर प्रसरती जळनी वृष्टि पडवा लागी. पर्वतनी नदीओ वहेवा लागी. पृथ्वीमंडळ नवा लीला घासवडे शोभित थयुं. मुसाफरोनो समूह पोतपोताना गृहादिकमां लीन थयो. घणा चीकणा कादववडे पृथ्वीना मार्गो जै न शकाय तेवा थया, तेथी चालवाने असमर्थ थयेलो ते त्यां ज वास करीने रह्यो. एक दिवसे पोताना अश्वो चरता हता, तेमनी पाछळ चालतो ते जेटलामां केटलीक भूमि दूर गयो तेटलामां तेणे पर्वतनी गुफामां रहेला आर्यसमित नामना एक चारण मुनीश्वरने जोया. चार मासना तप विशेषने अंगीकार करी ते मुनि एक पग उपर सर्व शरीरनो भार
Page #335
--------------------------------------------------------------------------
________________ 1400 श्रीमहावीरचरित्रम् मुन्निव्रो। तं च दवण परमविम्हयमुव्वहंतेण चिंतियं सागरदत्तेण 'अहो अच्छरियमच्छरियं जमच्चंतदुट्ठसत्तावि एवमेयं महामुणिं पज्जुवासंति, न सव्वहा हवै एस सामन्नविक्कमो, ता दंसणमवि एयस्स पवित्तयाकारणं, किं पुण visesavaMdaNaM'ti समुच्छलियनिब्भरभत्तिपब्भारनिस्सरंतरोमंचो समीवे गंतूण पंचंगपणिवायपुरस्सरं निवडिओ से चलणेसु, मुणिणावि उस्सग्गं पाराविऊण भव्वोत्तिकाऊण धम्मलाभेण पडिलाभिओ एसो। तओ हरिसवियसियच्छिणा भणियं सागरदत्तेण-'भयवं! किमेवं ऐदुक्करं समायरह तुब्भे तवं? किं वा निवसह एवंविहे एगंतवासे?, को वा फलविसेसो एयस्स दुरणुचराणुट्ठाणस्स? / ' मुणिणा भणियं-'भो महाणुभाव! एयस्स अवस्सविणस्सरस्स सरीरस्स एस चेव लाभो जमणुट्ठिज्जइ संजमो, एसो य मणसो एगत्तीकरणमंतरेण न सम्मं तीरै काउं, अओ एगंतवासो सुतवस्सीहिं सेविज्जइ, जं च तए भणियं-किमास्स फलं?, तत्थ सुंदर! निसामेसु। 'अहो! आश्चर्यम् आश्चर्यम्, यद् अत्यन्तदुष्टसत्त्वाः अपि एवमेनं महामुनिं पर्युपासते, न सर्वथा भवति एषः सामान्यविक्रमः, ततः दर्शनमपि एतस्य पवित्रताकारणम्, किं पुनः विशेषवन्दनम् इति समुच्छलितनिर्भरभक्तिप्राग्भारनिस्सरद्रोमाञ्चः समीपं गत्वा पञ्चाङ्गप्रणिपातपुरस्सरं निपतितः तस्य च्र्न्न्योः। मुनिना अपि कायोत्सर्गं पारयित्वा भव्यः इति कृत्वा धर्मलाभेन प्रतिलाभितः एषः । ततः हर्षविकसिताऽक्ष्णा भणितं सागरदत्तेन 'भगवन्! किमेवम् अतिदुष्करं समाचरसि त्वं तपः?, किं वा निवससि एवंविधे एकान्तवासे?, को वा फलविशेषः एतस्य दुरनुचराऽनुष्ठानस्य? / ' मुनिना भणितं 'भोः महानुभाव! एतस्य अवश्यविनश्वरस्य शरीरस्य एषः एव लाभः यदनुष्ठीयते संयमः, एषः च मनसः एकत्रीकरणाऽन्तरेण न सम्यग् तीर्यते कर्तुम्, अतः एकान्तवासः सुतपस्विभिः सेव्य्ते। यच्च त्वया भणितं-किमेतस्य फलम्?, तत्र सुन्दर! nishrunnurAkhIne ऊभा हता. मूर्तिमान जाणे धर्मनो समूह होय तेवा देखाता हता. सिंह, हरण, व्याध्र, सूवर विगेरे तिर्यंचो परस्पर वेरनो त्याग करी तथा चरवुं अने पाणी पीवुं विगेरेने छोडी ते मुनिनी सेवा करता हता. तेमने जोइ मोटा विस्मयने पामेला सागरदत्ते विचार्युं के-"अहो आश्चर्य! आश्चर्य! के जेथी घणा दुष्ट प्राणीओ पण आ प्रमाणे आ महामुनिनी सेवा करे छे. सर्वथा आ मुनि सामान्य सत्त्ववाळा नथी. आनुं दर्शन पण पवित्रतानुं कारण che, to पछी वंदन तो विशेष पवित्रतानुं कारण होय तेमां शुं कहेवुं?" आ प्रमाणे विचार करी उछळता मोटा भक्तिना समूहने लीधे तेना शरीर पर रोमांच खडा थया, तेथी ते तेमनी समीपे जै पंचांग प्रणामपूर्वक तेमना चरणमां पड्यो. त्यारे मुनिए पण "A भव्य छे' एम जाणी, कायोत्सर्ग पारी, धर्मलाभवडे तेने पडिलाव्यो. पछी हर्षथी विकस्वर नेत्रवाळा सागरदत्ते तेमने कह्युं के-"हे भगवन्! आवुं अति दुष्कर तप तमे केम आचरो छो? अने आवा एकांतवासमां केम रहो छो? तथा दुःखे करीने आचरी शकाय तेवा आ अनुष्ठाननुं शुं विशेष फळ छे?' मुनिए कह्युं- हे महानुभाव! जे आ संयमनुं पालन करवुं ते ज आ अवश्य नाशवंत शरीरनो मोटो लाभ छे, अने आ संयम मननी एकाग्रता कर्या विना सारी रीते पाळी शकातो नथी, तेथी सारा तपस्वीओ एकांतवासने ज सेवे छे. वळी तें कह्युं के-आनुं शुं फळ छे? ते बाबत हे सुंदर! तुं सांभळ :
Page #336
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः नर- तिरियाइदुग्गिनिवाय्स्ण्भ्व्सुतिक्ख्दुक्खाई। दोगच्च-वाहि-वेयण-जर-मरणपमोक्खवसणाई ॥1॥ लीलाए च्चिय उम्मूलिऊण सच्चरियसंजमा पुरिसा । वच्चंति सिवपयं जेण तेण (महयं) फलं तस्स ॥2॥ एत्तो च्चिय सप्पुरिसा रज्जं लच्छिं च भोगविच्छडुं । एक्कपए च्चिय मोत्तुं संजमजोगं पवज्जंति । / 3 / / ते धन्ना कयपुन्ना ते च्चिय कल्लाणकोसभूया य । जे परलोयसुहावहमेगं धम्मं उवचिणंति । / 4 / / तत्तो सागरदत्तेण जंपियं जायपरमसद्धेण । भयवं! भुवणच्छरियं एक्कं चरियं परं तुज्झ ॥5॥ अतः एव सत्पुरुषाः एक पदे एव मुक्त्वा नर-तिर्यगादिदुर्गतिनिपातसम्भवसुतीक्ष्णदुःखानि । दौर्गत्य-व्याधि-वेदन-जरा-मरणप्रमुखव्यसनानि । / 1 / / लीलया एव उन्मूल्य सच्चरितसंयमाः पुरुषाः । व्रजन्ति शिवपदं येन तेन (महत्) फलं तस्य ॥ 2 ॥ राज्यं लक्ष्मीं च भोगविच्छर्दम् । संयमयोगं प्रपद्यन्ते ॥ 3 ॥ ते धन्याः कृतपुण्याः ते एव कल्याणकोशभूताः च । ये परलोकसुखावहमेकं धर्मं उपचिन्वन्ति । / 4 / / ततः सागरदत्तेन जल्पितं जातपरमश्रद्धेन । भगवन्! भुवनाऽऽश्चर्यं एकं चरितं परं तव ॥5॥ 1401 सारा आचरणरूप संयमवाळा पुरुषो मनुज अने तिर्यंच विगेरे दुर्गतिमां पडवाथी उत्पन्न थयेला अत्यंत तीव्र दु:खोने तथा दारिद्र, व्याधि, वेदना, जरावस्था अने मरण विगेरे कष्टोने लीलामात्रथी ज उखेडी नांखीने भोक्षपहने पाभे छे, तेथी तेनुं भोटुं इज छे. (1/2) आ कारणथी ज सत्पुरुषो राज्यने, लक्ष्मीने तथा भोगना विस्तारने एकदम तजीने संयमना योगने स्वीकारे 9. (3) जेओ परलोकमां सुख आपनार एक धर्मने ज उपार्जन करे छे तेओ धन्य छे, तेओ पुण्यशाळी छे, अने तेओ ज कल्याणना निधिरूप छे. (4) आ प्रमाणे सांभळी सागरदत्तने धर्म उपर मोटी श्रद्धा उत्पन्न थई, तेथी तेणे कह्युं के-'हे भगवन! तमारुं
Page #337
--------------------------------------------------------------------------
________________ 1402 श्रीमहावीरचरित्रम् पढमवए च्चिय जेणं विणिज्जिओ दुज्जओ विस्म्बान्नो। उम्मूलिओ य मोहो निग्गहिओ कोहजोहोऽवि ॥6॥ विद्धंसिओ य लोभो पणासिओ सव्वहाऽभिमाणोऽवि । नियडिकुडंगीगहणं निद्दढ झाणजलणेण । / 7 / / एवंविहेण तुमए पवित्तियं तिहुअणंपि नीसेसं । भवकूवे निवडतो जाओ लोगोऽवि सालंबो । / 8 / / एक्को अहं अधन्नो जो तुच्छेहियसुहस्स कज्जेणं । अज्जवि तुम्ह समीवे पव्वज्जं नो पवज्जामि । / 9 / / चिंतामणिलाभंमिवि अहवा जो जेत्तियस्स किर जोगो। सो लहै तत्तियं चिय ता मम उचियं कहह धम्मं । / 10 / / प्रथमवयसि एव येन विनिर्जितः दुर्जयः विषमबाणः । उन्मूलितः च मोहः, निगृहीतः क्रोधयोधः अपि ॥6॥ विध्वस्तश्च लोभः, प्रणाशितः सर्वथाऽभिमानः अपि । निकृतिवंशजालगहनं निर्दग्धं ध्यानज्वलनेन । / 7 / / एवंविधेन त्वया पवित्रितं त्रिभुवनमपि niHshessm। भवकूपे निपतन् जातः लोकः अपि सालम्बः । / 8 / / एकोऽहम् अधन्यः यः तुच्छैहिकसुखस्य कार्येण । अद्यापि तव समीपे प्रव्रज्यां नो प्रपद्ये । / 9 / / चिन्तामणिलाभेऽपि अथवा यः यावन्मात्रस्य किल योग्यः । सः लभते तावन्मात्रमेव तस्माद् मम उचितं कथय धर्मम् । / 10 / / आ उत्कृष्ट चरित्र भुवनने विषे एक आश्चर्यकारक छे, के जे तमे प्रथम वयमां ज दुर्जय कामदेवने जीत्यो छे, मोहनुं उमूलन कर्युं छे, क्रोधरूपी योद्धानो निग्रह कर्यो छे, लोभनो ध्वंस कर्यो छे, अभिमाननो सर्वथा नाश कर्यो छ, भने ध्यान3पी अनिवडे भाया35 वैसनी जीना बनने पाणी नांज्युं छ. (5/7/7) आवा प्रकारना तमोए समग्र त्रिभुवन पवित्र कर्युं छे. भवरूपी कूवामां पडतो लोक पण आलंबनवाळो थयो छे. () एक हुं ज अधन्य छुं के जे आ लोकना तुच्छ सुखने माटे थईने हजु सुधी तमारी पासे प्रवज्या अंगीकार 42.तो नथी. (c) अथवा तो चिंतामणि रत्नोनो लाभ थया छतां पण जे माणस जेटला वैभवने लायक होय ते माणस तेटलो ज वैभव पामे छे. तेथी मारे लायक धर्म मने कहो." (10)
Page #338
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1403 एवं तेण भावसारं निवेइए निययाभिप्पाए पयडिओ साहुणा सम्मत्तमूलो दुवालसवयसणाहो सावगधम्मो, गहिओ अणेण, तओ कैवयवासराइं परिचत्तवावारंतरो तमेव सावगधम्म सप्पभेयं मुणिणो समीवे सम्मं वियाणिऊण समागए सरयसमए उवसंतासु गिरिसरियासु, वहंतेसु पहिएसु ते जच्चतुरए गहाय गओ नियनयरं, दिट्ठो जणगो, समप्पियं च से दविणजायं, जाओ य इमस्स परितोसो, सो य सामाइयाइधम्मनिरओ कालं वोलेइ । अवरंमि य वासरे कओ सागरदत्तेण दिसिगमणसंखेवो, जहा 'अज्ज अहोरत्तंपि न गेहाओ बाहिं नीहरिस्सामि त्ति। एत्थ य पत्थावे चरणट्ठया गया ते जच्चतुरगा, हरिया दोहिं चोरेहिं, तदवहरणं च निवेइयं रक्खगेहिं सागरदत्तस्स । तेणावि नियधम्माणुठ्ठाणनिच्चलचित्तत्तणेण निसामिऊणवि न दिन्नं पच्चुत्तरं । सयणवग्गोवि लग्गो जंपिउं-'अहो सागरदत्त! किमेवं कट्ठसमो मोणमवलंबिय चिट्ठसि? न धावसि चोराणुमग्गओ, जओ गोसामिए उदासीणे एवं तेन भावसारं निवेदिते निजाऽभिप्राये प्रकटितः साधुना सम्यक्त्वमूलः द्वादशव्रतसनाथः श्रावकधर्मः, गृहीतः अनेन । ततः कतिपयवासराणि परित्यक्तव्यापारान्तरः तमेव श्रावकधर्मं सप्रभेदं मुनेः समीपं सम्यग् विज्ञाय समागते शरदसमये उपशान्तासु गिरिसरित्सु, वहत्सु पथिकेषु स तान् जात्यतुरगान् गृहीत्वा गतः निजनगरम्, दृष्टः जनकः, समर्पितं च तस्य द्रविणजातम्, जातश्च अस्य परितोषः, सश्च सामायिकादिधर्मनिरतः कालं व्य्तिक्राम्य्ति। अपरे च वासरे कृतः सागरदत्तेन दिग्गमनसंक्षेपः, यथा 'अद्य अहोरात्रमपि न गृहतः बहिः निहरिष्यामि' इति । अत्र च प्रस्तावे चरणाय गताः ते जात्यतुरगाः, हृताः द्वाभ्यां चौराभ्यां, तदपहरणं च निवेदितं रक्षकैः साग्र्द्त्त्स्य्। तेनाऽपि निजधर्मानुष्ठाननिश्चलचित्तत्वेन निःशम्याऽपि न दत्तं प्र्त्युत्त्र्म्। स्वजनवर्गः अपि लग्नः जल्पितुं 'अहो सागरदत्त! किमेवं काष्ठसमं मौनमवलम्ब्य तिष्ठसि? न धावसि चौराऽनुमार्गतः, यतः गोस्वामिके आ प्रमाणे तेणे भावपूर्वक कह्युं त्यारे तेना मनना परिणामने अनुसरीने ते मुनिए समकित मूळ बार व्रतवाळो श्रावकधर्म तेनी पासे प्रगट कर्यो. ते तेणे ग्रहण कर्यो. त्यारपछी केटलाक दिवस सुधी बीजा सर्व व्यापारोनो त्याग करी मुनिनी पासे भेद सहित श्रावकधर्म सारी रीते जाण्यो. पछी ज्यारे शरऋतु आवी, पर्वतनी नदीओ शांत थै अने पथिको चालवा लाग्या त्यारे ते पोताना जात्य अश्वो लैने पोताना नगरमां गयो. तेणे पोताना पिताने जोया, अने तेने तेणे द्रव्यनो समूह आप्यो. तेथी तेना पिताने संतोष थयो. ते सागरदत्त सामायिकादिक धर्ममां लीन थैने काळ निर्गमन करवा लाग्यो. एक दिवसे ते सागरदत्ते दिशागमननो संक्षेप कर्यो के - "कालना सूर्योदय पूर्वे घरनी बहार हुं नीकळीश नहीं. हवे ते ज दिवसे ते जात्य अश्वो चरवाने माटे बहार गया. तेमने बे चोरो हरी गया. तेमनुं हरण रक्षकोए सागरदत्तने जणाव्युं. तेणे ते सांभळ्या छतां पण पोताना धर्मना अनुष्ठानमां निश्चल चित्त होवाथी प्रत्युत्तर पण आप्यो नहीं. त्यारे स्वजनवर्ग पण तेने कहेवा लाग्यो केअहो! सागरदत्त! केम आम काष्ठनी जेम मौन धारीने रह्यो छे? चोरनी पाछळ केम दोडतो नथी? केमके
Page #339
--------------------------------------------------------------------------
________________ 1404 श्रीमहावीरचरित्रम् तयणुचरा कह प्य्त्त्त्त्ति?|' सागरदत्तेण भणियं-'हौ किंपि, न विराहेमि मणागंपि नियवयं । तओ निच्छयमुवलब्भ रोसेण जहागयं पडिनियत्तो स्य्न्न्व्ग्गो। इओ य-'ते दोऽवि तक्करा पिट्ठओ कुडियमित्तमपेच्छमाणा निब्भया निरुव्विग्गा गंतुं पयत्ता, गच्छंताण य नीसेसतुरगगहणलोभदोसेण समुप्पन्नो दोण्हपि परोप्परं व्ह्प्रिन्नामो। तओ भोयणसमए पविट्ठा एगंमि गामे, कारावियं रंधणीगिहेसु पुढो पुढो थालीसु भोयणं, पक्खित्तं च अणलक्खिज्जमाणेहिं तत्थ दोहिवि म्हाविस्ण्। सिद्धे य भोयणे कयतक्कालोचियकायव्वा अमुणियावरोप्पराभिप्पाया उवविठ्ठा भोयणं काउं, अह पढमकवलकवलणेऽवि अभिभूया ते विसविगारेण, निवडिया महीयले, कओ महाणसिणीए कलयलो, मिलिओ गामलोगो, कहिओ अणाए वुत्तंतो, ते य विसाभिभूया गया तक्खणमेव पंचत्तं, तुरंगमावि उदासीने तदनुचराः कथं प्र्व्र्त्न्ते?|' सागरदत्तेन भणितं 'भवतु किमपि, न विरात्स्यामि मनागपि निज्व्र्त्म्। ततः निश्चयमुपलभ्य रोषेण यथागतं प्रतिनिवृत्तः स्व्ज्ञ्व्र्ग्ः। इतश्च तौ द्वौ अपि तस्करौ वामनमात्रम् (अपि) अप्रेक्षमाणा निर्भयौ निरुद्विग्नौ गन्तुं प्रवृत्तौ, गच्छन्तोः च निःशेषतुरगग्रहणलोभदोषेण समुत्पन्नः द्वयोरपि परस्परं व्ध्प्रिन्नाम्ः। ततः भोजनसमये प्रविष्टौ एकस्मिन् ग्रामे, कारापितं रन्धनगृहेषु पृथक् पृथक् स्थाल्योः भोजनम्, प्रक्षिप्तं च अलक्ष्यमाणाभ्यां तत्र द्वाभ्यामपि म्हाविस्स्म्। सिद्धे च भोजने कृततत्कालोचितकर्तव्यौ अज्ञातापराऽपराऽभिप्रायौ उपस्थिती भोजनं कर्तुम् । अथ प्रथमकवलकवलनेऽपि अभिभूतौ तौ विषविकारेण, निपतितौ महीतले, कृतं महानसिन्या कलकलम्, मिलितः ग्रामलोकः, कथितः अनया वृत्तान्तः, तौ च विषाऽभिभूतौ गतौ तत्क्षणमेव पञ्चत्वम्, तुरङ्गमाः अपि निःस्वामिकाः इतिकृत्वा रक्षिताः ग्रामजनेन । इतश्च सागरदत्तः गोस्वामी' उदासीन रहे तो तेना सेवको शी रीते प्रवृत्ति करे?" सागरदने कह्युं "जे थवानुं होय ते थाओ. हुं जरा पण मारा व्रतनी विराधना नहीं करुं. ते सांभळी तेनो निश्चय जाणी तेनो स्वजनवर्ग क्रोध करी जेम आव्यो हतो तेम पाछो गयो. हवे अहीं ते बन्ने चोरो पोतानी पाछळ आवतां कोई वामन जेवा माणसने पण नहीं जोवाथी निर्भय अने उद्वेग रहित जवा लाग्या. जतां जतां "सर्व अश्वोने हुं एकलो ज ग्रहण करुं' एवा लोभना दोषे करीने बन्नेने परस्पर वध करवानो परिणाम उत्पन्न थयो. त्यारपछी भोजनने समये ते बन्ने एक गाममां पेठा. त्यां कोइ रांधणने घेर जुदी जुदी तपेलीमां भोजन तैयार कराव्युं. तेमां एक बीजा न जाणे केम ते बन्नेए महाविष नांख्युं. पछी भोजन तैयार थयुं त्यारे ते वखते करवा लायक कार्य (स्नानादिक क्रिया) करीने परस्परना अभिप्रायने नहि जाणता ते बन्ने भोजन करवा बेठा. ते वखते पहेलो कोळीयो खातां ज ते बन्ने विषना विकारथी पराभव पाम्या अने पृथ्वीतळ उपर पडी गया. ते जोइ रांधणे कलकल शब्दो कर्यो, एटले गामना लोको एकठा थया. तेमने तेणीए वृत्तांत कह्यो. तेटलामां विषथी पराभव पामेला ते बन्ने तत्काळ मरण पाम्या. अश्वो पण स्वामी विनाना छे एम जाणी गामना लोकोए साचव्या. हवे अहीं सागरदत्त पोतानो देशावकाशिक नियम पूर्ण थयो त्यारे 1. राजा, गोवाळ अथवा सामान्य रीते पशुनो स्वामी.
Page #340
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1405 'निस्सामिय त्तिकाऊण रक्खिया गामजणेण । इओ य-सागरदत्तो पडिपुन्नंमि देसावगासियनियमे जिणबिंबपूयापडिवत्तिं काऊण कैवयपुरिसपक्खित्तो चलिओ तुरयाणुमग्गेण, अच्चंतविसिट्ठसउणोवलंभे य जायलाभनिच्छओ समुप्पन्नचित्तुच्छाहो अविलंबियगईए संमुहमागच्छन्तं पहियलोयं तुरयपौत्तिमापुच्छंतो कम्म-धम्मसंजोएण पत्तो तं चेव गामं, पुट्ठो य त्न्निवासिज्ञ्नो। तेणावि समप्पिया तुरगा, कहिओ य चोर्वुत्त्ण्तो। sAgaradatteNa'vi साहिओ गामलोगस्स नियमवैयरो, अओ जिणिंदधम्मपसंसा । / अह सागरदत्तेणं चिंतियमुप्पन्नभवविरागेण । जह जिणधम्मपभावो पच्चक्खं चिय मए दिह्रो । / 1 / / ता किं अज्जवि वामूढमाणसो तिक्खदुक्खदायारं । घरवासं पासंपिव सयखंडं नेव तोडेमि? / / 2 / / प्रतिपूर्णे देशावकाशिकनियमे जिनबिम्बपूजाप्रतिपत्तिं कृत्वा कतिपयपुरुषप्रक्षिप्तः चलितः तुरगानुमार्गेण, अत्यन्तविशिष्टशकुनोपलम्भे च जातलाभनिश्चयः समुत्पन्नचित्तोत्साहः अविलम्बितगत्या सम्मुखमागच्छन्तं पथिकलोकं तुरगप्रवृत्तिम् आपृच्छन् कर्मधर्मसंयोगेन प्राप्तः तमेव ग्रामम्, पृष्टश्च तन्निवासिजनः । तेनाऽपि समर्पिताः तुरगाः, कथितश्च चौरवृत्तान्तः । सागरदत्तेनाऽपि कथितः ग्रामलोकस्य नियमव्यतिकरः, अतः jinendrdhrmprshNsaa| अथ सागरदत्तेन चिन्तितम् उत्पन्न भ्व्विरागेन्न्। यथा जिनधर्मप्रभावः प्रत्यक्षमेव मया दृष्टः । / 1 / / ततः किम् अद्याऽपि व्यामूढमानसः तीक्ष्णदुःखदातारम् । गृहवासं पाशमिव शतखण्डं नैव त्रोटयामि? ॥2॥ जिनप्रतिमानी पूजा-भक्ति करीने केटलाक पुरुषो सहित अश्वोना मार्गे चाल्यो. अत्यंत शुभ शुकननी प्राप्ति थवाथी तेने लाभनो निश्चय थयो. तेना चित्तमां उत्साह प्राप्त थयो तेथी विलंब रहित गतिवडे चालवा लाग्यो. मार्गमां सामा मळता पथिक लोकने अश्वोना समाचार पूछतो ते कर्म अने धर्मना संयोगो करीने ते ज गाममां पहोंच्यो. त्यां वसनारा लोकोने पूछ्युं, एटले तेओए पण अश्वो आप्या, अने चोरनो वृत्तांत कह्यो. सागरदत्त पण गामना लोकोने पोताना नियमनो वृत्तांत कह्यो, तेथी जिनेंद्र धर्मनी सर्वत्र प्रशंसा थै. त्यारपछी संसार पर वैराग्य उत्पन्न थवाथी सागरदत्ते विचार्युं के-"में जिनधर्मनो प्रभाव प्रत्यक्ष जोयो, (1) तो हजुसुधी चामूढ चित्तवाळो हुं तीक्ष्ण दुःखने देनारा पाशनी जेवा घरवासने सो ककडा करीने केम तोडी नमतो नथी? (2)
Page #341
--------------------------------------------------------------------------
________________ 1406 श्रीमहावीरचरित्रम् इय चिंतिऊण चत्ताइं तेण सव्वाणि पावठाणाणि । गहिया जिणिंददिक्खा सिवसुहभागी य जाओ य । / 3 / / इय इंदभूइ! सिक्खावयस्स बीयस्स पालणे भणियं । फलमेत्तो तैयं पुण भणिमो सिक्खावयं ताव । / 4 / / ॥10॥ आहार-देहसक्कारबंभ-वावारचागनिप्फण्णं । इह पोसहंति वुच्चै तैयं सिक्खावयं पवरं । / 1 / / दुविहं च इमं नेयं देसे सव्वे य तत्थ स्व्व्ण्मि। सामाइयं पवज्जइ नियमा साहुव्व उवउत्तो ॥2॥ इति चिन्तयित्वा त्यक्तानि तेन सर्वाणि पापस्थानानि । गृहीता जिनेन्द्रदीक्षा शिवसुखभागी च जातश्च । / 3 / / इति ईन्द्रभूते! शिक्षाव्रतस्य द्वितीयस्य पालने भणितम् । फलम्, इतः तृतीयं पुनः भणामि शिक्षाव्रतं तावत् । / 4 / / आहार-देहसत्काराऽब्रह्म-व्यापारत्यागनिष्पन्नम् । इह पौषधम् इति उच्यते तृतीयं शिक्षाव्रतं प्रवरम् । / 1 / / द्विविधं च इदं ज्ञेयं देशेन सर्वेण च तत्र स्र्वे। सामायिकं प्रव्रजति नियमा साधुः इव उपयुक्तः । / 2 / / आ प्रमाणे विचारी तेणे सर्व पापस्थानोनो त्याग कर्यो, जिनेंद्रनी दीक्षा ग्रहण करी अने शिवसुखनो भागी थयो. (3) आ प्रमाणे छे इंद्रभूति! बीजुं शिक्षाव्रत पाळवानुं फळ कह्युं. हवे त्रीजुं शिक्षाव्रत कहीए छीए :- (4) अहीं आहार, देहसत्कार, अब्रह्मचर्य अने व्यापार ए चारनो त्याग करवाथी बनेलुं पौषध नामनुं त्रीजुं शिक्षाप्रत उत्तम उपाय छे. (1) आ व्रत देशथी अने सर्वथी ema be प्रकारनुं छे. तेमां साधुनी जेम उपयोगपूर्वक निच्चे सामायिक करवुं ते सर्वथा पौषध वाय che. (2)
Page #342
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1407 appaDiduppaDilehiya'pamajjasejjAi वज्जई एत्थ्। सम्मं च अणणुपालणमाहाराईसु सव्वेसु । / 3 / / पोसेइ कुसलधम्मे जं ताहाराइचाग्न्नुत्त्त्थान्न्ण्। इह पोसहोत्ति भण्णइ विहिणा जिणभासिएणेव । / 4 / / पाणंतिगोवसग्गेऽवि पोसहं घेत्तु जे न खंडंति । जिणदासो इव ते सुरसुहाइं मोक्खं च पावंति । / 5 / / गोयमसामिणा भणियं-'भुवणेक्कदिवायर! को एस जिन्न्दासो?|' भयवया वागरियंसाहेमि, वसंतपुरे नयरे अच्चंतभवविरत्तचित्तो, सव्वन्नुवइट्ठपरमत्थभावियमई जिणदासो अप्रति-दुष्पतिलेखिताऽप्रमार्जितशय्यादि वर्जयति अत्र्। सम्यग् च अननुपालनम् आहारादिषु सर्वेषु । / 3 / / पोषयति कुशलधर्मे यत् त्दाऽऽहारादित्यागाऽनुस्स्त्थान्म्। इह पौषधः इति भण्यते विधिना जिनभाषितेनैव । / 4 / / प्राणान्तिकोपसर्गेऽपि पौषधं गृहीत्वा ये न ख्न्न्द्द्य्न्ति। जिनदासः इव ते सुरसुखानि मोक्षं च प्राप्नुवन्ति । / 5 / / गौतमस्वामिना भणितं 'भुवनैकदिवाकर! कः एषः जिन्दास्ः!| भगवता व्याकृतं 'कथयामि, वसन्तपुरे नगरे अत्यन्तभवविरक्तचित्तः, सर्वज्ञोपदिष्टपरमार्थभावितमतिः जिनदासः नामकः श्रावकः, आ व्रतमां आहारादिक चारने विषे अप्रतिलेखित दुष्पतिलेखित शय्या संस्तारक 1, अप्रतिलेखित दुष्पतिलेखित उच्चार प्रसवण भूमि 2, अप्रमार्जित दुष्पमार्जित शया संस्मारक 3, अप्रमार्जित दुष्पमार्जित उच्चार प्रसवण भूमि 4 अने सम्यफ प्रकारे पालन न करवुं प-A पांच अतिचारो वर्जवा. (3) जिनेश्वरे कहेला विधि प्रमाणे जे कुशळ धर्मने पोषण करे तथा जेमां आहारादिक त्यागनुं अनुष्ठान थाय ते सही पौषध वाय . (4) प्राणांत उपसर्ग थया छतां पण जे माणस पौषध ग्रहण करीने तेनो भंग करे नहीं, ते जिनदासनी जेम विना सुपने भने cha42 भोक्षने पामे छे. (5) ते सांभळी गौतमस्वामीए कह्युं के-"हे जगतने विषे एक सूर्यसमान भगवन! आ जिनदास कोण हतो?" भगवान बोल्या- हुं कहुं छुं. वसंतपुर नामना नगरमां जिनदास नामे श्रावक हतो. तेनुं चित्त संसारथी
Page #343
--------------------------------------------------------------------------
________________ 1408 श्रीमहावीरचरित्रम् नाम सावगो, नावव्व पडिकूलचारिणी मंगलमुत्तिव्व तिव्वरागाणुगया मंगला नाम से भारिया । सो य बहुसो सामाइयपोसहतवोविसेसनिसेवणाभिरओ पव्वज्जं पडिवज्जिउकामो बलतुलणं करेइ । साय से भारिया अच्चंतसंकिलिट्टयाए उक्कडवेयत्तणेण समणं व तं विजियमयणवियारमवलोइऊण फरुसगिराए निब्भच्छंती भणइ - मुद्ध ! धुत्त लोण वंचिओ तंसि विज्जमाणेवि । जो भोगे वज्जित्ता अविज्जमाणं महसि मोक्खं । / 1 / / निल्लक्खण! दुरणुचरं तवोविसेसं निसेविउं कीस । सोसेसि नियसरीरं? किं अप्पा वेरिओ तुज्झ ? ॥2॥ नौः इव प्रतिकूलचारिणी, मङ्गलमूर्तिः इव तीव्ररागाऽनुगता मङ्गला नामिका तस्य भार्या । सश्च बहुशः सामायिक-पौषधतपोविशेषनिषेवनाऽभिरतः प्रव्रज्यां प्रतिपत्तुकामः बलतुलनां क्रोति। सा च तस्य भार्या अत्यन्तसङ्क्लिष्टतया उत्कटवेदत्वेन श्रमणमिव तं विजितमदनविकारमवलोक्य परुषगिरा निर्भर्त्स्यती भणति हे मुग्ध! धूर्तलोकेन वञ्चितः त्वम् असि विद्यमानान् अपि । यः भोगान् वर्जित्वा अविद्यमानं महसे मोक्षम् ॥1॥ निर्लक्षण! दुरनुचरं तपोविशेषं निसेव्य त्स्मात्। शोषयसि निजशरीरम्? किम् आत्मा वैरिकः तव । / 2 / / अत्यंत विरक्त हतुं, अने तेनी मति सर्वशे कहेला परमार्थवडे भावित हती. तेने नावनी जेम प्रतिकूळ चालनारी अने मंगळनी मूर्तिनी जेम तीव्र रागने पामेली मंगळा नामनी भार्या हती. ते जिनदास सामायिक, पौषध अने विशेष प्रकारना तपनुं सेवन करवामां रक्त (आसक्त) अने प्रव्रज्या अंगीकार ka2वानी ईच्छावाळो हतो, तेथी पोताना बळनी तुलना करतो हतो. अने तेनी ते भार्या तो अत्यंत संक्लिष्टपणाए करीने अने उत्कृष्ट स्त्रीवेदपणाए करीने साधुनी जेम कामविकारने जीतनार तेने जोइने कठोर वाणीवडे निर्भर्जना करती कहेवा लागी के - 'हे मुग्ध! धूर्तलोके तमने छेतर्या छे के जे तमे विद्यमान भोगोनो पण त्याग करी अविद्यमान मोक्षने इच्छो छो. (1) हे लक्षण रहित! दु:खे करीने आचरी शकाय तेवा विशेष तपनुं सेवन करी शा माटे पोताना शरीरनुं शोषण ङरो छो? शुं तभारो खात्मा तमारो वेरी छे ? (2) 1. नाव कांठा प्रत्ये चालनारी होय छे. 2. मंगळनी मूर्ति राती hoya che.
Page #344
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1409 जै तं विसयविरत्तो पढमं चिय ता न कीस प्व्विओ। जाओ? जमिण्हि मं परिणिऊण एवं विडंबेसि । / 3 / / अह तं ममनिरवेक्खी जहाभिरुइयं करेसि एवं च । अहमवि तुह निरवेक्खा जं भावै तं करिस्सामि ॥4॥ एवं तीए मज्जायवज्जिए जंपियंमि जिन्न्दासो। उवसमभावियचित्तो महुरगिराए इमं भणइ । / 5 / / भद्दे! सद्धम्मपरम्मुहासि निम्मेरमुल्लवसि तेण । तुच्छेऽवि विसयसोक्खे kaha'nnahA होज्ज पडिबंधो! ॥6॥ यदि त्वं विषयविरक्तः प्रथममेव ततः न कस्मात् प्रव्रजितः । जातः? यद् इदानीं मां परिणीय एवं विडम्बयसि । / 3 / / अथ त्वं मम निरपेक्षी यथाऽभिरुचितम् करोषि एवञ्च । अहमपि तव निरपेक्षा यद् भावयामि तत्करिष्यामि । / 4 / / एवं तया मर्यादावर्जितया जल्पिते जिन्दास्ः। उपशमभावितचित्तः मधुरगिरा इदम् भणति । / 5 / / भद्रे! सद्धर्मपराङ्मुखा असि, निर्मर्यादम् उल्लपसि तेन । तुच्छेऽपि विषयसौख्ये कथमन्यथा भवेत् प्रतिबन्धः । / 6 / / जो तमे विषयमां विरक्त हता, तो तमे प्रथमथी ज केम प्रव्रजित थया नहीं के जेथी हमणां मने परणीने भारी मा प्र्भाए। विडंबना 42 छो? (3) हवे जो तमे मारी अपेक्षा राख्या विना आ प्रमाणे तमारी ईच्छा प्रमाणे करो छो, तो हुं पण तमारी अपेक्षा 2॥ध्या विनाले भने रामशेत जरीश. (4) आ प्रमाणे तेणीए मर्यादा रहित कह्युं त्यारे उपशमवडे भावित चित्तवाळा जिनदासे तेणीने मधुर वाणीवडे मा प्र्भाए। 46 -(5) "हे भद्र! तुं सद्धर्मथी परामुख छो, तेथी आवुं मर्यादा rahita vacana bole che. ema na hoya to A tuccha विषयसुषमा माटो बधो हाड भडोय? (7)
Page #345
--------------------------------------------------------------------------
________________ 1410 श्रीमहावीरचरित्रम थोयं जीयं जर-मरण-रोग-सोगाऽणिवारियप्पसरा । एवं ठिएवि कह सुयणु! कुणसि तं विसयवामोहं? / / 7 / / तीए(ता) भणियं हौ अलं तुज्झ सद्धम्मदेसणाए ममं । सयमवि नट्ठो दुच्चे! धिट्ट अन्नपि नासेसि । / 8 / / इय तीए दुट्ठनिझुरमुहीए दुविणयमूलभूमीए । निब्मच्छिओ समाणो जिणदासो मोणमल्लीणो । / 9 / / अन्नया य चउद्दसिदिणंमि पडिवन्नो अणेण उववासो गहिउं चउब्विहंपि पोसहं, ठिओ य गिहेगंतभूयाए जाणसालाए निसिंमि काउस्सग्गेण । मंगलावि मयरद्धएण वाहिज्जमाणी स्तोकं जीवं जरा-मरण-रोग-शोका अनिवारितप्रसराः । एवं स्थिते अपि कथं सुतनो! करोषि त्वं विषयव्यामोहम्? / / 7 / / तया भणितं-भवतु, अलं तव सद्धर्मदेशनया मम । स्वयमपि नष्टः दुश्चेष्ट! धृष्टः अन्यमपि नाशयसि । / 8 / / इति तया दुष्टनिष्ठुरमुख्या दुर्विन्य्मूल्भूम्या। निर्भर्त्सतः सन् जिनदासः मौनम् आलीनः । / 9 / / अन्यदा च चतुर्दशीदिने प्रतिपन्नः अनेन उपवासः गृहीत्वा चतुर्विधमपि पौषधम्, स्थितश्च गृहैकान्तभूतायां यानशालायां निशायां कायोत्सर्गेण । मङ्गलाऽपि मकरध्वजेन उह्यमाना उज्झितकुला हे सुतनु! आयुष्य अल्प छे. तेमां पण जरा, मरण, रोग अने शोक विगेरेनो प्रसार निवारी शकाय तेवो नथी. मावो स्ण्स्॥2 छत 59. तुं विषयने विषम मोड पामेछ?' (7) त्यारे तेणीए कह्युं के तमारी सद्धर्म देशनाए करीने मारे सयुं. हे दुष्ट चेष्टावाळा! तमे पोते ज नाश पाम्या छो, भने प्रष्ट! जीने 59 / n। 5मा छो.' (8) आ प्रमाणे दुष्ट अने कठोर मुखवाळी अने दुर्विनयनी मूळभूमिरूप तेणीए निर्भर्सना करेलो जिनदास भौन 26उओ. () त्यारपछी एकदा चतुर्दशीने दिवसे तेणे उपवास कर्यो, त्यारे प्रकारनो पौषध ग्रहण कर्यो, अने रात्रिए घरनी एकांतवाळी यानशाळामां कायोत्सर्ग रह्यो. ते वखते मंगळा पण कामदेवथी पीडा पामी, कुळना अभिमाननो त्याग
Page #346
--------------------------------------------------------------------------
________________ 1411 अष्टमः प्रस्तावः उज्झियकुलाभिमाणा, अगणियाववाया नीयगामिणीउ कामिणीउत्ति य पवायं सच्चविन्तिव्व घडिया सह विडेण, गेहजणलज्जाए पयडं चिय अकज्जमायरिउभपारयंती पुवदिन्नसिंगारेण विडेण सद्धिं रयणीए समागया तं चेव जान्न्साल्ण्। अच्चंधयारत्तणेण काउस्सग्गट्ठियं जिणदासमपेच्छमाणीए तंमि चेव पएसे पक्खित्तो लोहकीलगतिक्खपइट्ठाणो पल्लंको अन्नाए। तक्कीलगेण य समीववत्तिणो जिणदासस्स विद्धो सहावकोमलो च्ल्न्नो। सा य विडेण स्द्धिम्क्ज्ज्माय्रिउमार्द्धा। जिणदासो पुण ऐतिक्ख्लोह्कील्ग्विभिन्न्च्ल्न्न्त्लो। उप्पन्नगाढवियणो चिंतिउमेवं समाढत्तो ॥1॥ मा! जीव काहिसि तुमं मणागमेत्तंपि चित्तसंतावं । सयमवि दिढे विलिए भज्जाए अकज्जसत्ताए । / 2 / / 'भिमाना, अपगणिताऽपमाना 'नीचगामिन्यः कामिन्यः' इति च प्रवादं सत्यापयन्ती इव घटिता सह विटेन, गृहजनलज्जया प्रकटमेव अकार्यमाचरितुम् अपारयन्ती पूर्वदत्तशृङ्गारेण विटेन सह रजन्यां समागता तामेव यानशालायाम् । अत्यन्ताऽन्धकारित्वेन कायोत्सर्गस्थितं जिनदासं अप्रेक्षमाणया तस्मिन्नेव प्रदेशे प्रक्षिप्तः लोहकीलकतीक्ष्णप्रतिष्ठानः पल्यङ्कः अन्या। तत्कीलकेन च समीपवर्तिनः जिनदासस्य विद्धः स्वभावकोमलः च्र्न्न्ः। सा च विटेन सह अकार्यमाचरितुम् आरब्धा । जिनदासः पुनः अतितीक्ष्णलोहकीलकविभिन्नचरणतलः । उत्पन्नगाढवेदनः चिन्तयितुमेवं समारब्धवान् । / 1 / / मा जीव! करिष्यसि त्वं मनाग्मात्रमपि चित्तसन्तापम् । स्वयमपि दृष्टे विलीनायां भार्यायाम् अकार्यसक्तायाम् । / 2 / / करी, अपवादनी अवगणना करी "स्त्रीओ नीचगामिनी होय छे' ए कहेवतने जाणे सत्य करती होय तेम जारने विषे आसक्त थै. घरना लोकोनी लज्जाए करीने प्रगटपणे अकार्य आचरण करवाने असमर्थ होवाथी ते प्रथमथी आवेला शृंगारवाळा जार पुरुषनी साथे रात्रिने समये ते ज यानशाळामां आवी. अत्यंत अंधकारने लीधे त्यां कायोत्सर्गे रहेला जिनदासने नहीं जोवाथी तेणीए ते ज ठेकाणे लोढाना खीलावडे तीक्ष्ण पायावाळो पत्येक मूक्यो. ते खीलावडे पासे रहेला जिनदासनो स्वभाविक कोमळ पग वींधायो. ते ते जारनी साथे अकार्य करवा मागी. अत्यंत तीक्ष्ण लोढाना खीलाथी जिनदासनुं चरणतळ वींधवाथी तेने गाढ वेदना उत्पन्न थई. ते वखते निहास मा प्रभाएयिंताग्यो - (1) जीव! अकार्यमां आसक्त थयेली भार्यानो विनाश तें पोते जोयो, छतां पण तुं जरा पण चित्तमां संताप 5रीश नहीं, (2)
Page #347
--------------------------------------------------------------------------
________________ 1412 श्रीमहावीरचरित्रम् जं परमत्येण न एत्थ कोऽवि भज्जा व सयणवग्गो वा । किंतु सकज्जविणासे सव्वंपि परंमुहं ठाइ । / 3 / / अविय-तावच्चिय दंसइ पणइभावमायरइ ताव अणुकूलं । निययत्थविसंवायं जाव न पेच्छइ पणैलोगो । / 4 / / ता एयाए धम्मत्थसुन्नचिंताए एत्थ को दोसो?| इत्थी सभावओ चिय दुग्गेज्झा वुच्चई जेण ॥5॥ ऐरक्खियावि ऐपालियावि ऐगाढरूढपणयावि । बाढं उवयरियाविहु देइ दुरंतं भयं महिला ॥6॥ यत् परमार्थेन नाऽत्र कोऽपि भार्या वा स्वजनवर्गः वा। किन्तु स्वकार्यविनाशे सर्वेऽपि पराङ्मुखं तिष्ठन्ति । / 3 / / अपि च-तावदेव दर्शयति प्रणतिभावम् आचरति तावद् अनुकूलम् । निजाऽर्थविसंवादं यावन्न प्रेक्षते प्रणयिलोकः । / 4 / / ततः एतस्याः धर्मार्थशून्यचिन्तायाः अत्र कः दोषः? स्त्री स्वभावतः एव दुर्ग्राह्या उच्यते येन । / 5 / / अतिरक्षिताऽपि अतिपालिताऽपि अतिगाद्ध्रूद्ध्प्र्न्न्याऽपि। बाढम् उपचरिताऽपि खलु दत्ते दुरन्तं भयं महिला ॥6॥ केमके परमार्थ रीते तो आ जगतमां कोइ पण भार्या के स्वजनवर्ग छे ज नहीं; केमके पोताना कार्यनो विनाश थाय एटले के पोतानुं कार्य सधाय नहीं त्यारे ते सर्वे परामुख ज थाय छे. (3) वळी प्रेमीजन ज्यां सुधी पोताना कार्यनी प्रतिकूळता न जुए त्यांसुधी ज प्रतिभावने देखाडे छे अने त्यां सुधी 4 मनु05j मायरे छ. (4) तेथी धर्मना अर्थ(तत्त्व)थी शून्य चित्तवाळी आ स्त्रीनो आमां शो दोष छे? केमके स्त्रीओ स्वभावथी ज हुयाय उपाय che. (5) strIonuM अत्यंत रक्षण कर्युं होय, अत्यंत पालन कर्युं होय, तेना पर अति गाढ अने रूढ प्रेम राख्यो होय, तथा तेनो अत्यंत उपचार कर्यो होय, तो पण ते दुरंत भय आपनारी थाय che. (9)
Page #348
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1413 एत्तो च्चिय मुणिवसभा सुबुद्धिमाहप्पमुणियपरमत्था । पच्चक्खरक्खसीहि व महिलाहिं समं न जंपति । / 7 / / ता ते च्चिय इह धन्ना सुलद्धनियजम्मजीवियफला य । जे उज्झिऊण महिला संजमसेलं समभिरूढा । / 8 / / धन्नो सणंकुमारो जो पुरमंतेउरं सिरिं रज्जं । उज्झित्ता निक्खंतो परमप्पा मोक्खसोक्खकए । / 9 / / एक्को अहं अधन्नो जो कुलडाए अणत्थमूलाए । दुट्ठमहिलाए कज्जे एवं वुत्थोऽम्हि घरवासे । / 10 / / अतः एव मुनिवृषभाः सुबुद्धिमाहात्म्यज्ञातपरमार्थाः । प्रत्यक्षराक्षसीभिः इव महिलाभिः समं न जल्पन्ति । / 7 / / ततः ते एव इह धन्याः सुलब्धनिजजन्म-जीवितफलाः च । ये उज्झित्वा महिलां संयमशैलं समारूढाः । / 8 / / धन्यः सनत्कुमारः यः पुरम्, अन्तःपुरं, श्रियम्, राज्य्म्। उज्झित्वा निष्क्रान्तः परमात्मा मोक्षसौख्यकृते । / 9 / / एकोऽहं अधन्यः यः कूटिलायाः अन्र्थ्मूलाया। दुष्टमहिलायाः कार्येण एवम् उषितोऽहं गृहवासे । / 10 / / आ कारणथी ज पोतानी बुद्धि(ज्ञान)ना माहाभ्यथी परमार्थने जाणनारा श्रेष्ठ मुनिओ प्रत्यक्ष राक्षसीना जेवी स्त्रीओनी साथे बोलतां ज नथी. (7) तेथी करीने जेओ स्त्रीओनो त्याग करी संयमरूपी पर्वत उपर आरूढ थया छे तेओ ज आ जगतमां धन्य छे, अने तेओए ज जन्म अने जीवितनुं फळ सारी रीते प्राप्त कर्युं छे. (8). उत्कृष्ट आत्मावाळो सनकुमार चक्रवर्ती ज धन्य छे के जेणे पोतानुं नगर, अंतःपुर, लक्ष्मी अने राज्य ए सर्वनो त्याग करी मोक्षसुखने माटे दीक्षा ग्रहण करी (9). हुं ज एक अधन्य छुं के जे हुं कुलटा, अनर्थनुं मूळ अने अतिदुष्ट स्त्रीने माटे आ प्रमाणे गृहवासमां रह्यो छु. (10)
Page #349
--------------------------------------------------------------------------
________________ 1414 श्रीमहावीरचरित्रम् अहवा समैक्कंतत्थसोयणेणं इमेण किं बहुणा? | एत्तोवि सव्वविरैं भावेणाहं पवज्जामि ॥11 / / इय चिंतिऊण तेणं तिविहंतिविहेण वोसिरिय संगं पंचपरमेट्ठिमंतो पारद्धो सरिउमणवरयं । / 12 / / अह पबलचलणपीडोवक्कमियाऊ चैत्तु नियदेहं । भासुरसरीरधारी देवो वेमाणिओ जाओ । / 13 / / आउक्खयंमि तत्तो सो चविऊणं विदेहवासंमि । निट्ठवियकम्मगंठी पाविस्सइ सासयं ठाणं । / 14 / / अथवा समतिक्रान्ताऽर्थशोचनेन अनेन किं भुना?| इतः अपि सर्वविरतिं भावेनाऽहं प्रपद्ये । / 11 / / इति चिन्तयित्वा तेन त्रिविधं त्रिविधेन व्युत्सृष्ट्य सङ्गम् । पञ्चपरमेष्ठिनम् अन्तः प्रारब्धवान् स्मर्तुम् अनवरतम् । / 12 / / अथ प्रबलचरणपीडोपक्रान्तायुः त्यक्त्वा nijdehm। भासुरशरीरधारी देवः वैमानिकः जातः । / 13 / / आयुःक्षये तस्मात्सः च्युत्वा विदेह्वासे। निष्ठापितकर्मग्रन्थिः प्राप्स्यति शाश्वतं स्थानम् । / 14 / / अथवा तो व्यतीत थयेला आ अर्थनो बहु शोक करवाथी शुं फळ छे? अत्यारे पण हुं भावथी सर्वविरति 2 रु. (11) आ प्रमाणे विचारीने ते त्रिविध त्रिविध सर्व संगनो त्याग करी निरंतर पंचपरमेष्ठी मंत्रनुं स्मरण करवा सायो. (12) तेवामां पगनी प्रबळ पीडावडे आयुष्यनो उपक्रम (क्षय) थवाथी ते पोताना शरीरनो त्याग करी देदीप्यमान शरीरने धारण करनार वैमानिक देव थयो. (13) त्यांथी आयुष्यने क्षये अवीने महाविदेह क्षेत्रमां उत्पन्न थै, दीक्षा ग्रहण करी, कर्मग्रंथिनो क्षय करी शाश्वत स्थान(मो.)ने पामश. (14)
Page #350
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1415 इय गोयम! निच्चलमाणसस्स जिन्न्भ्न्निय्ध्म्म्क्ज्ज्मि। जायै जीवस्स धुवं अकालखेवेण सिवलाभो । / 15 / / / / 11 / / भणियं तैयं सिक्खावयं इमं संपयं पुण चउत्थं । एदंपज्जसमेयं जह होइ तहा निसामेह । / 1 / / अन्नाईणं सुद्धाण कप्पणिज्जाण देसकालजुयं । दाणं जईणमुचियं चउत्थ सिक्खावयं एयं । / 2 / / सच्चित्तनिक्खिवणयं वज्जइ सच्चित्तपिहणयं चेव । कालाइक्कम परववएस मच्छरिय पंचेव । / 3 / / इति गौतम! निश्चलमानसस्य जिनभणितधर्मकार्ये । जायते जीवस्य ध्रुवं अकालक्षेपेण शिवलाभः । / 15 / / भणितं तृतीयं शिक्षाव्रतम् इदं साम्प्रतं पुनः चतुर्थम् । ऐदम्पर्यसमेतं यथा भवति तथा निश्रुणु । / 1 / / अन्नादीनां शुद्धानां कल्पनीयानां देशकालयुतम् । दानं यतीनामुचितम् चतुर्थं शिक्षाव्रतमेतत् । / 2 / / सचित्तनिक्षेपणं वर्जति सच्चित्तपिहितमेव । कालातिक्रमः परव्यपदेशः मत्सरः पञ्चैव । / 3 / / आ प्रमाणे हे गौतम! जिनेश्वरे कहेला धर्मकार्यमां निश्चळ मनवाळा जीवने काळक्षेप (विलंब) विना अवश्य भोक्षनो साम थाय छे. (15) आ प्रमाणे त्रीजुं शिक्षाव्रत कह्युं. हवे क्रमथी प्राप्त थयेलुं चोथुं शिक्षाव्रत जे प्रमाणे होय छे ते तमे सांभळो. (1) जे शुद्ध, कल्पनीय अने देशकाळयुक्त एवुं अन्नादिकनुं उचित दान यतिओने आपवामां आवे, ते चोथुं शिक्षात ठेवाय छे. (2) तेमां सचित्त वस्तुनो निक्षेप 1, सचित्तवडे ढांकवुं , कालातिक्रम करवो 3, बीजानुं छे तेवुं बहानुं. 4, अने द्वेष 5- पांय अतिया vaIvAnA che. (3)
Page #351
--------------------------------------------------------------------------
________________ 1416 श्रीमहावीरचरित्रम अन्नाईण पयाणं निच्चंपि य होइ गिहिजणस्सुचियं । जइणो पडुच्च किं पुण पोसहौववासपारणए? ॥4॥ अतिहीण संविभागं नूणमकाउं न जे पजीमंति । ते साहुरक्खिओ इव देवाणवि होंति महणिज्जा । / 5 / / गोयमेण जंपियं-'भूवणत्तयसामिसाल! साहेस को एस साहरक्खिओ?, कहं देवमहणिज्जोऽत्ति । भगवया वागरियं-आयन्नसु-अत्थि सयलदिसावलयविक्खाया वाणारसी नाम न्य्री। तहिं वसू नाम राया, सव्वंतेउरपहाणा वसुमई देवी, वणियलोयसम्मओ जिणपालिओ सेठ्ठी, जिणमई से भारिया। एयाणि चत्तारिवि परमसावगाणि परोप्परं परूढगाढपेम्माणि य एक्कचित्तत्तणेणं जिणधम्मं पालिंति, अन्नया सेट्ठिणी नरिंदपत्ती य अन्नादीनां प्रदानं नित्यमपि च भवति गृहीजनस्योऽचितम् । यतीनां प्रतीत्य किं पुनः पौषधोपवासपारणके । / 4 / / अतिथिनां संविभागं नूनम् अकृत्वा न ये प्रजेमन्ति । ते साधुरक्षितः इव देवानामपि भवन्ति महनीयाः । / 5 / / गौतमेन जल्पितं 'भुवनत्रयस्वामिशाल! कथय कः एषः साधुरक्षितः!, कथं देवमहनीयः?' इति । भगवता व्याकृतम् 'आकर्णयत, सकलदिग्वलयविख्याता वाराणसी नामिका न्ग्री। तत्र वसुः नामकः राजा, सर्वाऽन्तःपुरप्रधाना वसुमतिः देवी, वणिग्लोकसम्मतः जिनपालितः श्रेष्ठी, जिनमतिः तस्य भार्या । एते चत्वारः अपि परमश्रावकाः परस्परं प्ररूढगाढप्रेमाः च एकचित्तत्वेन जिनधर्मं पालयन्ति । हंमेशां अन्नादिकनुं दान आपवुं ते गृहस्थजनोने ucita che, to पछी पौषधना उपवासने पारणे पतिने उद्देशाने हान आप, तेमै । s? (4) जेओ अतिथिसंविभाग कर्या विना भोजन करता नथी तेओ साधुरक्षितनी जेम देवोने पण पूज्य थाय छे.' ते सांभळी गौतमस्वामीए कह्युं- हे त्रण भुवनना नाथ! ए साधुरक्षित कोण? अने ते शी रीते देवोने पूज्य थयो? ते कहो. त्यारे भगवाने कह्युं "सांभळो:-समग्र दिशाना समूहमां विख्यात वणारसी नामनी नगरी छे. तेमां वसु नामे राजा हतो. तेने सर्व अंतःपुरमां प्रधान वसुमती नामनी राणी हती, तथा ते नगरीमां वणिगजनने संमत जिनपालित नामनो श्रेष्ठी हतो. तेने जिनमती नामनी भार्या हती. आ चारे परम श्रावक हता, तेमने परस्पर गाढ प्रेम उत्पन्न थयो हतो, अने तेओ एकचित्तवडे जिनधर्म पाळता हता. एकदा ते शेठाणी अने
Page #352
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1417 पंचवन्नसुरहिकुसुम-दहियक्खय-सुगंधिगंधधूववासपडिपुन्नपडलकरपरियरियाओ गयाओ जिणालयं, विरइया अणेगविच्छित्तिमणहरा सव्वन्नुबिंबाण पूया । तओ विचित्तथुइथुत्तदंडएहिं सुचिरं जिणं थुणिऊण पयाहिणं दाउं बाहिं नीह्रिया। ताहिं एगत्थ पएसे अच्चंतदुईसणो मच्छियाजालाभिणिभिणारावभीसणो वणमुहनिस्सरंतकिमिसंवलियपूयप्पवाहो सडियंगुलिनासोट्टो कुट्ठवाहिविणट्ठदेहो दिट्ठो एगो पुरिसो। तं च दह्रण देवीए भणियं-'भो महाणुभाव! कीस सव्वन्नूणमासायणं इहट्ठिओ क्रेसि?|' तेण भणियं-'नाहमेत्थ निवासत्थी समागओ, किंतु चेइयवंदणत्थं । ' सेट्ठिणीए भणियं-'देवि! जै इत्तियमेत्तमेव पओयणं पडुच्च अच्छइ ता अच्छौ, को दोसो?, जओ सुस्समणावि जाव चेइयाइं वंदंति, वक्खाणं वा करिंति, जिणाणं वा पेच्छंति (सिस्साणं वायणं वा पयच्छंति पु.) ताव जिणभवणे nivsNti|' देवीए भणियं-'तहावि विणट्ठसारीरत्तेण न जुज्जइ एयस्स अच्छिउं, अहवा निट्ठीवणाइं अकरितो अन्यदा श्रेष्ठिनी नरेन्द्रपत्नी च पञ्चवर्णसुरभिकुसुम-दध्यक्षत-सुगन्धिगन्धधूपवासप्रतिपूर्णपटलकरपरिवृत्ते गते जिनालयम्, विरचिताऽनेकविच्छित्तिमनोहरा सर्वज्ञबिम्बानां पूजा। ततः विचित्रस्तुति-स्तोत्रदण्डकैः सुचिरं जिनं स्तुत्वा प्रदक्षिणां दत्वा बहिः निहृते। ताभ्याम् एकत्र प्रदेशे अत्यन्तदुर्दर्शनः, मक्षिकाजालभिणिभिणाऽऽरावभीषणः, व्रणमुखनिःसरत्कृमिसंवलितपूयप्रवाहः, गलिताऽऽङ्गुली-नासौष्ठः, कुष्ठव्याधिविनष्टदेहः दृष्टः एकः पुरुषः । तं च दृष्ट्वा देव्या भणितं 'भोः महानुभाव!, कथं सर्वज्ञानाम् आशातनाम् इहस्थितः करोषि?|' तेन भणितं 'नाहमत्र निवासार्थं समागतः, किन्तु चैत्यवन्दनार्थम् । श्रेष्ठिन्या भणितं 'देवि! यदि एतावन्मात्रमेव प्रयोजनं प्रतीत्य आस्ते ततः आस्ताम्, कः दोषः? यतः सुश्रमणाः अपि यावत् चैत्यानि वन्दन्ते, व्याख्यानं वा कुर्वन्ति, जिनानां वा प्रेक्षन्ते (शिष्यान् वाचनां वा प्रयच्छन्ति) तावद् जिनभवने निव्स्न्ति|' देव्या भणितं 'तथापि विणष्टशरीरत्वेन न युज्यते एतस्य राजानी राणी ए बन्ने पंचवर्णी सुगंधी पुष्पो, दहीं, अक्षत, सुगंधी गंध, धूप अने वासक्षेपवडे छाबडीओने पूर्ण भरी हाथमां लै जिनालयमां गइ. त्यां जिनेश्वरनी प्रतिमाओनी अनेक प्रकारनी रचनावडे मनोहर पूजा करी. त्यारपछी विचित्र स्तुति, स्तोत्र अने दंडकवडे चिरकाळ सुधी जिनेश्वरनी प्रार्थना करी, प्रदक्षिणा करी बहार नीकळी. त्यां तेमणे एक प्रदेशमां अत्यंत दुःखे करीने जोइ शकाय एवो एक पुरुष जोयो. तेनुं शरीर कुष्ठना व्याधिथी नष्ट थयुं हतुं, तेथी माखीओना समूहना गणगणाट शब्दवडे ते भयंकर देखातो हतो. आखा शरीर पर पडेला चांदाना मुखथी नीकळता कृमिवडे मिश्र थयेलो परुनो प्रवाह वहेतो हतो, अने तेनी आंगळी, नासिका तथा ओष्ठ सडी गया हता. तेने जोइ राणीए तेने कह्युं - "हे महानुभाव! अहीं रहीने ते सर्वज्ञनी केम आशातना करे छे?" तेणे कह्युं अहीं निवास करवा माटे आव्यो नथी परंतु चैत्यवंदन करवा आव्यो छुं. त्यारे शेठाणीए कह्युंहे देवी! जो आटला ज प्रयोजनने आश्रीने ते अहीं rahyo che to bhale rahe. तेमां शो दोष छे? केमके सारा साधुओ पण ज्यां सुधी चैत्यवंदन करे छे, अथवा व्याख्यान करे छे, अथवा जिनेश्वरना दर्शन करे छे, अथवा शिष्योने वाचना आपे छे त्यां सुधी जिनचैत्यने विषे रहे छे.' राणीए कह्युं-"तोपण आनुं शरीर विनष्ट थयुं छे तेथी आने
Page #353
--------------------------------------------------------------------------
________________ 1418 श्रीमहावीरचरित्रम् सम्ममुवउत्तो निमेसमित्तं जिणबिंबावलोयणेण अप्पणो समाहिमुप्पाएउ, किमजुत्तं ? / ' सेट्ठिणीए भणियं-'एवमेयं, को महाणुभावस्स एयस्स अवराहो ?, दुप्पडियाराणि पावकम्माणि एवंविहाहिं बिडंबणाहिं कयत्थिंति निस्सरणं पाणिगणं । ' देवीए भणियं - 'अलमुच्चावयभणियव्वेणं, भो महाणुभाव! साहम्मिओत्तिकाऊण पूयणिज्जोसि तुमंति ता साहेसु-किं ते पियं कीरु?|' तेण जंपियं-'किमेत्थ कायव्वं अस्थि ?, पुव्विं दुच्चिन्नाणं कम्माणं फलविवागमणुहवंतस्स समाहिमरणं चिय मे पत्थियव्वं, तंपि भागविवज्जएण दुल्लंभं व लक्खिज्जइ । ' ताहिं भणियं-'कहमेवं जाणिज्जइ ? / ' कुट्ठिणा भणियं - 'अहं मंदभग्गो, ऐसैणा भणियं-जहा तुमं मरणकाले सम्मत्तं वमिहिसि तेणेमं जाणामि, चित्तसंतावं च उव्व्हामि|' ताहिं jaMpiyaM'bhadda! तुह जै एवं ता विसममावडियं ति । एवं च खणमित्तं विगमिऊण विम्हियमणाओ गयाओ ताओ स्गिह्ण्। अन्नंमि य वासरे चउनाणोवगओ सूरतेओ नाम सूरी समोसरिओ, आसितुम् अथवा निष्ठीवनादि अकुर्वन् सम्यगुपयुक्तः निमेषमात्रमपि जिनबिम्बाऽवलोकनेन आत्मनः समाधिं उत्पादयतु, किमयुक्तम् ? / श्रेष्ठिन्या भणितं ' एवमेतद्, कः महानुभावस्य एतस्य अपराधः ?, दुष्प्रतिकाराणि पापकर्माणि एवंविधाभिः विडम्बनाभिः कदर्थयन्ति निःशरणं प्रान्निग्न्न्म्|' देव्या भणितम् 'अलम् उच्चावचभणितव्येन, भोः महानुभाव! साधर्मिकः इति कृत्वा पूजनीयः असि त्वम् ततः कथय किं तव प्रियं क्रियते ? / ' तेन जल्पितं 'किमत्र कर्तव्यमस्ति ? पूर्वं दुश्चीर्णानां कर्मणां फलविपाकम् अनुभवतः समाधिमरणम् एव मम प्रार्थयितव्यम्, तदपि भाग्यविवर्जितेन दुर्लभमिव ल्क्स्स्य्ते|' ताभ्यां भणितं 'कथमेवं ज्ञायते? / ' कुष्ठिना भणितं ' अहं मन्दभाग्यः, अतिशायिना भणितं यथा-त्वं मरणकाले सम्यक्त्वं वमिष्यसि तेन इदं जानामि, चित्तसन्तापं च उद्वहामि । ताभ्यां जल्पितं 'भद्र! तव यदि एवं ततः विषमम् आपतितम् । एवं च क्षणमेकं विगम्य विस्मितमनसौ गते ते स्व्गृह्म्। अन्यस्मिन् च वासरे चतुर्ज्ञानोपगतः सूरतेजाः नामकः सूरिः समवसृतः । ततः श्रेष्ठिनी देवी च गते तद्वन्दनार्थम्, अहीं रहेवुं योग्य नथी. अथवा तो थुंक विगेरे कर्या विना सम्यक् प्रकारे उपयोग राखीने एक क्षणमात्र जिनप्रतिमाना दर्शनवडे पोताना आत्मानी समाधिने भले उत्पन्न करे. तेमां शुं अयोग्य छे?" शेठाणीए कह्युं-'एम ज छे. तेमां आ महानुभावनो शो अपराध छे? प्रतिकार न थै शके तेवां पापकर्मो आवा प्रकारनी विडंबनावडे शरण विनाना प्राणीसमूहनी कदर्थना करे ज छे.' राणीए कह्युं-'ऊंचा-नीचा वचन कहेवाथी सर्युं. हे महानुभाव! तुं साधर्मिक छे तेथी तुं पूजवा लायक छे, तेथी तुं कहे के अमे तारुं शुं प्रिय करीए?' तेणे कह्युं-'अहीं शुं करवानुं छे? पूर्वे आचरेला दुष्ट कर्मोना फळना विपाकनो अनुभव करतां मारे समाधिमरण ज मागवानुं छे. ते पण भाग्यरहित होवाथी मने दुर्लभ जणाय छे. त्यारे ते बन्ने बोली-एम केम जणाय?' कुष्टीए कह्युं-'हुं मंद भाग्यवाळो छुं. मने एक अतिशय ज्ञानवाळाए कह्युं छे के-तुं मरण समये समकितने वमी नांखीश, तेथी हुं जाणुं छुं अने चित्तमां संताप करुं छुं.' ते बन्नेए कह्युं-'हे भद्र! जो आ प्रमाणे होय तो तने विषमपणुं आवी पड्युं.' आ प्रमाणे त्यां क्षणमात्र निर्गमन करीने मनमां विस्मय पामेली ते बन्ने पोतपोताने घेर गइ. त्यारपछी एक दिवस चार ज्ञानने धारण करनार सूरतेज नामना सूरिमहाराज त्यां समवसर्या. ते वखते शेठाणी अने राणी तेमने
Page #354
--------------------------------------------------------------------------
________________ 1419 अष्टमः प्रस्तावः तआ सेट्टिणी देवी य गया तव्वंदणत्थं, सुया धम्मकहा, पत्थावे य पुच्छियं ताहिं-'भयवं! पुव्वं चेइए गयाहिं अम्हेहिं जो कुट्ठी दिट्ठो सो कीस संमत्तं मरणसमए व्मिही?|' सूरिणा भणियं-'सो पज्जंतसमए माणुस्सेसु आउबंधं काऊण उप्पज्जिही, न य गहियसम्मत्तो अणंतरभवे मणुअत्तं तिरियत्तं वा पावै, जेण भणियं सम्मद्दिट्ठी जीवो विमाणवज्जं न बंधए आउण्। जै उ न संमत्तजढो अहव न बद्धाउओ पुदि । / 1 / / रायपत्तीए भणियं-'कहिं पुण सो उववज्जिही?', सूरिणा जंपियं-'एयाए सेट्ठिणीए पुत्तत्ताए त्ति। एवं सोच्चा विम्हियाओ वंदिय सूरिं नियत्ताओ ताओ सगिहं, निरूवाविओ भाविपत्तसिणेहेण सो कोट्ठी सेट्ठिणीए, न य कहंचि दित्त्त्थो। ऐक्कंतेसु य कैवयवासरेसु श्रुता धर्मकथा, प्रस्तावे च पृष्टं ताभ्याम् 'भगवन्! पूर्वं चैत्ये गताभ्याम् आवाभ्यां यः कुष्ठी दृष्टः सः कस्मात् सम्यक्त्वं मरणसमये व्मिस्स्य्ति?|' सूरिणा भणितं 'सः पर्यन्तसमये मानुष्येषु आयुर्बन्धं कृत्वा उत्पत्स्यते, न च गृहीतसम्यक्त्वः अनन्तरभवे मनुजत्वं तिर्यक्त्वं वा प्राप्नोति, येन भणितम् सम्यग्दृष्टिः जीवः विमानवर्जं न बध्नाति आयुष्कम् । यदि तु न सम्यक्त्वत्यक्तः अथवा न बद्धायुष्कः पूर्वे । / 1 / / ' राजपन्या भणितं 'कुत्र पुनः सः उत्पत्स्यते?' सूरिणा जल्पितं 'एतस्याः श्रेष्ठिन्याः पुत्र्त्या|' एवं च श्रुत्वा विस्मिते वन्दित्वा सूरिं निवृत्ते ते स्वगृहम्, निरूपितः भाविपुत्रस्नेहेन सः कुष्ठी श्रेष्ठिन्या, न च कथञ्चिद् दृष्टः । अतिक्रान्तेषु च कतिपयवासरेषु सः मृत्वा प्रादुर्भूतः तस्याः श्रेष्ठिन्याः वांदवा गई. त्यां तेमणे धर्मकथा सांभळी. अवसरे तेओए पूछ्युं के-"हे भगवन! पहेलां अमे चैत्यमां गइ हती ते वखते अमे जे कुष्ठीने जोयो हतो ते मरण समये केम समकितने वमी नांखशे?" सूरिमहाराज बोल्या के- ते अंतसमये मनुष्य गतिमां आयुष्यनो बंध करी उत्पन्न थशे, अने समकितपणुं ग्रहण करीने अनंतर भवमां मनुष्यपणुं के तिर्यचपणुं प्राप्त थतुं नथी. ते विषे कह्युं छे के : समकितदृष्टि जीव वैमानिक देव सिवाय बीजुं आयुष्य बांधे नहीं-जो तेणे प्रथम समकितनो त्याग कर्यो न होय अथवा समकित पाम्या पहेलां आयुष्य बांध्युं न होय तो.' (1). ते सांभळी राणीए कह्युं- ते क्यां उत्पन्न थशे?' सूरिए कह्युं-"A शेठाणीना पुत्रपणे ते उत्पन्न थशे.' आ प्रमाणे सांभळीने विस्मय पामेली ते बन्ने सूरिने नमी पोताने घेर गई. पछी भावी पुत्रना स्नेहे करीने शेठाणीए ते कुष्ठीनी शोध करावी परंतु तेने कोइ ठेकाणे जोयो नहीं. पछी केटलाक दिवसो गया त्यारे ते मरीने ते शेठाणीना
Page #355
--------------------------------------------------------------------------
________________ 1420 श्रीमहावीरचरित्रम् सो मरिऊण पाउब्भूओ तीए सेट्टिणीए गब्भे, जाओ य पडिपुनदियहेहिं, कयं वद्धावणयं, समागओ राया सह वसुमईए देवीए, कयमुचियकायव् सेट्ठिणा, तं च देवकुमारोवमं दारयं पेच्छिऊण भणियं देवीए-'भो जिणमै! पेच्छ अच्छरियरूवं कम्मपरिणइं, नीणंतपूयपवहो भीस्न्न्व्न्न्निस्स्र्ण्त्किमिजालो। मच्छीहिं भिणिभिणंतो सडियंगुलि गलियनासोट्टो । / 1 / / ___ एवंविहो वराओ तुज्झ गिहे प्व्र्विह्व्क्लिय्म्मि। उववन्नो कयपुन्नो सो कोट्ठी कह विसिटुंगो? ॥2॥ जुम्मं । सेट्ठिणीए भणियं-'देवि! एवंविहे संसारविलसिए परमत्थेण न किंपि अच्छरियमस्थि, जओ-कम्मवसवत्तिणो पाणिणो केण केण पयारेण न प्रिन्न्म्ण्ति?|' देवीए जंपियं-'एवमेयं । ' गर्भे, जातश्च प्रतिपूर्णदिवसैः, कृतं वर्धापनकम्, समागतः राजा सह वसुमत्या देव्या, कृतमुचितकर्तव्यं श्रेष्ठिना । तं च देवकुमारोपमं दारकं प्रेक्ष्य भणितं देव्या भोः जिनमते! प्रेक्षस्व आश्चर्यरूपां कर्मपरिणतिम्, निर्णयत्पूयप्रवाह: bhISaNavraNanissaratkRimijAlaH / मक्षिकाभिः भिणिभिणन् शटितागुलिः गलितनासौष्ठः ॥1॥ एवंविधः वराकः तवगृहे प्र्व्र्विभ्व्क्लिते। उपपन्नः कृतपुण्यः सः कुष्ठी कथं विशिष्टाङ्गः? / / 2 / / युग्मम् । श्रेष्ठिन्या भणितं देवि! एवं विधे संसारविलसिते परमार्थेन न किमपि आश्चर्यमस्ति यतः कर्मवशवर्तिनः प्राणिनः केन केन प्रकारेण न परिणमन्ति?' देव्या जल्पितं 'एवमेतद्' अथ अतिक्रान्ते द्वादशानि कृतं गर्भमां उत्पन्न थयो अने परिपूर्ण दिवसे जन्म्यो. तेनुं वर्धापन कर्युं. राजा वसुमती राणी सहित आव्यो. श्रेष्ठीए तेमनुं उचित कार्य कर्युं. देवकुमार जेवा ते पुत्रने जोइने राणीए कह्युं के - "हे जिनमती! आश्चर्यकारक कर्मनी परिणतिने जो. जेना शरीरमांथी परुनो प्रवाह वहेतो हतो, भयंकर चांदामांथी कृमिनो समूह नीकळतो हतो, माखीओवडे बणबणतो हतो, आंगळीओ सडी गई हती, तथा नासिका अने ओष्ठ गळी गया हता-आवा प्रकारनो ते रांकडो कुष्ठी पुण्य करेलुं होवाथी मोटा वैभववाळा तारा घरमां सुंदर शरीरवाळा पुत्ररूपे केवी रीते उत्पन्न थयो?" (1/2) शेठाणीए कह्युं- हे देवी! आवा प्रकारनुं ज संसारनुं विलसितपणुं छे, तेमां परमार्थ रीते कांई पण आश्चर्य नथी; केमके कर्मवश वर्तनारा प्राणीओ कया कया प्रकारे परिणाम पामता नथी?" देवीए कह्युं "e ema ja che. have
Page #356
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1421 अह ऐक्कंते बारसाहे कयं से नामं साहुरक्खियत्ति, कालेण य पत्तो कुमारभावं, गाहिओ क्लाओ। संपत्तजोव्वणो सोहणंमि तिहिमुहत्तंमि परिणाविओ इब्भकन्नगं, विवाहपज्जंते य समाहूओ सेठ्ठिणा देवीए समेओ राया, पूइओ पहाणरयणाभरण-वत्थसमप्पणेण । पाडिओ ताण चलणेसु नववहूसणाहो साहुर्क्खिगो। सो य देवीए सहासं भणिओ-'वच्छ! पेच्छ तं तारिसं इमं च एरिसं । ' साहुरक्खिएण भणियं-'अंब! न याणामि इमस्स अत्थं । ' एवं च तेण कहिए हसियं सहत्थतालं परोप्परं देविसेत्त्त्थिन्नीहिण्। तओ रन्ना जंपियं-'सेट्टि! किमेयाओ हसंति?|' सेट्ठिणा भणियं-'देव! अहंपि सम्मं न याणामि, अओ ममावि कौगं, पुच्छौ देवो|' तओ पुच्छियं रन्ना-'देवि! किमेवं तए वागरियं?, सव्वहा sAheha'tti वुत्ते तीए सिट्ठो पुव्वुत्तो कुत्त्त्थिवुत्त्ण्तो। तं च सोच्चा सुमरियपुव्वभवो साहुरक्खिओ परं निव्वेयमावन्नो स्ण्सार्वास्स्स्। अन्नया य तप्पुन्नपब्भारसमागरिसिओव्व समागओ विजयघोसो नाम सूरी, पौरलोगेण समं तस्य नाम साधुरक्षितः, कालेन च प्राप्तः कुमारभावम्, ग्राहितः क्लाः। सम्प्राप्तयौवनः शोभने तिथिमुहूर्ते परिणायितः इभ्यकन्याम्, विवाहपर्यन्ते च समाहूतः श्रेष्ठिना देव्या समेतः राजा, पूजितः प्रधानरत्नाऽऽभरण-वस्त्रसमर्पणेन । पातितः तयोः चरणयोः नववधूसनाथः साधुर्क्स्सित्ः। सश्च देव्या सहासं भणितः वत्स! प्रेक्षस्व तद् तादृशम् इदं च etaadRshm|' साधुरक्षितेन भणितं 'अम्बे! न जानामि अस्य अर्थ्म्|' एवं च तेन कथिते हसितं सहस्ततालं परस्परं देवी-shresstthiniibhyaam| ततः राज्ञा जल्पितम् 'श्रेष्ठिन्! किमेते ह्स्त्ः?|' श्रेष्ठिना भणितं 'देव! अहमपि सम्यग् न जानामि, अतः ममाऽपि कौतुकम्, पृच्छतु देव्ः। ततः पृष्टं राज्ञा 'देवि! किमेवं त्वया व्याकृतम्? सर्वथा कथय' इत्युक्ते तया शिष्टः पूर्वोक्तः कुस्स्त्थिवृत्तान्त्ः। तच्च श्रुत्वा स्मृतपूर्वभवः साधुरक्षितः परं निर्वेदमाऽऽपन्नः संसारवासस्य । अन्यदा च तत्पुण्यप्राग्भारसमाकृष्टः इव समागतः विजयघोषः नामकः सूरिः, प्रचूरलोकेन बार दिवस व्यतीत थया त्यारे ते पुत्रनुं साधुरक्षित नाम पाड्युं. काळे करीने ते कुमार अवस्थाने पाम्यो. समग्र कळाओ शीख्यो. पछी यौवन पाम्यो त्यारे तेने शुभ तिथि अने मुहूर्तने विषे एक श्रेष्ठीनी कन्या साथे परणाव्यो. विवाहने छेडे श्रेष्ठीए राणी सहित राजाने बोलाव्यो अने श्रेष्ठ रत्नना आभरण अने वस्त्रो आपवावडे तेनी पूजा करी. तथा तेमना पगमां नवी वहु सहित साधुरक्षितने नमाड्यो. तेने देवीए हास्य सहित कह्युं के-"हे वत्स! ते तेवा प्रकारनुं अने आ आवा प्रकारनुं तुं जो. ते सांभळी साधुरक्षिते कह्युं- हे माता! एनो अर्थ हुं कांइ समज्यो नथी.' आ प्रमाणे तेणे कह्युं त्यारे राणी अने शेठाणी परस्पर हस्तनी ताळीओ आपवापूर्वक हती. त्यारे राजाए कह्युं- हे श्रेष्ठी! आ बे जणी केम हसे छे?" श्रेष्ठीए कह्युं- हे देव! हुं पण बराबर जाणतो नथी तेथी मने पण आश्चर्य थाय छे; माटे आप पूछो.' त्यारे राजाए पूछ्युं- हे देवी! आ प्रमाणे तमे शुं कह्युं? ते सर्वथा प्रकारे कहो.' एम राजाए कह्युं त्यारे तेणीए पूर्वोक्त कुष्ठीनो वृत्तांत कह्यो. ते सांभळी साधुरक्षितने पूर्व भव सांभर्यो, अने तेथी संसारवास उपर अत्यंत वैराग्य पाम्यो. एकदा तेना पुण्यना समूहथी जाणे खेंचाया होय तेम विजयघोष नामना सूरिमहाराज त्यां पधार्या. नगरना लोकोनी साथे ते साधुरक्षित तेमने वांचवा माटे गयो. विनय सहित
Page #357
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् 1422 सो गओ तव्वंदणत्थं, सविणयं पणमिऊण निसन्नो गुरुचलणंतिए, सुया धम्मदेसणा, तहाविहकम्मक्खओवसमेण जाओ से देसविरैपरिणामो, पडिवन्नो य सूरिसमीवे दुवालसरूवो साव्ग्ध्म्मो। अन्नया य अट्ठमीए कओ अणेण पोसहोववासो, इओ य कप्पसमत्तीए विहरिया सूरिणो । सो य पारणगदिवसे पोसहं पाराविऊण उचियसमए अतिहिसंविभागं काउमणो पट्ठिओ य साहुसमीवे । गेहाओ नीहरंतो य भणिओ जणणीए - 'वच्छ ! कहिं वच्चसि ?, भुंजेसु ताव सिद्धं व्त्त्त्ति|' साहुरक्खिएण भणियं - 'अम्मो ! अतिहिसंविभागवयं पडिवज्जिय कहं गुरुणो असंविभाइय सयं भुंजामि ? ता वाहरामि ताव साहुणो । ' तीए भणियं - 'पुत्त ! विहरिया अन्नत्थ भयवंतो किं न याणसि तुमं ? / एवं तीए कहिए गहिओ सो रणरणएण, समाहओ सोगेणं, पारद्धो अरईए, नियत्तिऊण य पडिओ मंचिए, चिंतिउमाढत्तो य - समं सः गतः तद्वन्दनार्थम्, सविनयं प्रणम्य निषण्णः गुरुचरणान्तिकम्, श्रुता धर्मदेशना, तथाविधकर्मक्षयोपशमेन जातः तस्य देशविरतिः परिणामः प्रतिपन्नश्च सूरिसमीपं द्वादशरूपः shraavkdhrmH। अन्यदा च अष्टम्यां कृतः अनेन पौषधोपवासः, इतश्च कल्पसमाप्त्या विहृतः सूर्य्ः। सश्च पारणकदिवसे पौषधं पारयित्वा उचितसमये अतिथिसंविभागं कर्तुमनाः प्रस्थितश्च साधुसमीपम् । गृहाद् निहरन् च भणितः जनन्या 'वत्स! कुत्र व्रजसि ? भुञ्क्ष्व तावत् सिद्धं वर्तते । ' साधुरक्षितेन भणितं 'अम्बे! अतिथिसंविभागव्रतं प्रतिपद्य कथं गुरुं असंविभाज्य स्वयं भुञ्जामि ? ततः व्याहरामि तावत् साधून् । ' तया भणितं 'पुत्र ! विहृताः अन्यत्र भगवन्तः किं न जानासि त्व्म्?|' एवं तया कथिते गृहीतः सः रणरणकेन, समाहतः शोकेन, पीडितः अरत्या, निवर्त्त्य च पतितः मञ्चायाम्, चिन्तयितुम् आरब्धवान् च प्रणाम करीने ते गुरुना चरणनी पासे बेठो. तेमनी पासे धर्मदेशना सांभळी तेथी तथाप्रकारना कर्मना क्षयोपशमे करीने तेने देशवरतिनो परिणाम थयो तेथी तेणे सूरिनी समीपे बार प्रकारनो श्रावकधर्म ग्रहण कर्यो. एकदा अष्टमीने दिवसे तेणे पौषध उपवास कर्यो. एटलामां मासकल्प पूरो थवाथी सूरिमहाराजे त्यांथी विहार कर्यो. पछी पारणाने दिवसे पौषध पारीने उचित समये (भोजनसमये) अतिथिसंविभाग ka2वानी इच्छाथी ते साधुनी समीपे जवा चाल्यो. घरनी बहार नीकळतां ज तेनी माताए तेने कह्युं के-'हे वत्स! तुं क्यां जाय छे? प्रथम भोजन करी ले. रसोइ तैयार छे.' साधुरक्षित बोल्यो-'हे माता! अतिथिसंविभाग व्रतने ग्रहण करीने केम हुं गुरुनो संविभाग कर्या विना (वहोराव्या विना) पोते ज भोजन करुं? तेथी प्रथम हुं साधुओने बोलावी लावुं.' त्यारे तेणीए कह्युं-'हे पुत्र! पूज्य साधुओए अन्यत्र विहार कर्यो छे ते शुं तुं नथी जाणतो?' आ प्रमाणे तेणीए कह्युं त्यारे ते रणरण शब्दवडे ग्रहण करायो, शोकथी हणायो अने अरतिने पाम्यो. पाछो वळीने पलंगमां पड्यो अने आ प्रमाणे विचारवा लाग्यो:
Page #358
--------------------------------------------------------------------------
________________ 1423 अष्टमः प्रस्तावः कह पोसहोववासो कओ मए? कह व विहरिया गुरुन्नो?| अन्नं चिंतियमन्नं च निवडियं मंदभग्गस्स । / 1 / / अहवा मरुत्थलीए किं कप्पतरू कयावि उग्ग्मी। मायंगमंदिरे वा छज्जइ ऐरावणो हत्थी? ॥2॥ आजम्मरोरगेहे विस्त्त्त्त्क्ण्दोत्त्त्त्द्ल्विसाल्च्छी। लच्छी कयावि पविसइ करयलरेहंतसरसिरुहा? / / 3 / / अम्हारिसस्स किं वा पुन्नविहीणस्स एत्थ पत्थावे । अधरियचिंतामणिणो मुणिणो भिक्खट्ठया इंति? ॥4॥ कथं पौषधोपवासः कृतः मया? कथं वा विहृताः गुर्व्ः?| अन्यत् चिन्तितम् अन्यच्च निपतितं मन्दभाग्यस्य । / 1 / / अथवा मरुस्थलौ किं कल्पतरुः कदापि उद्ग्च्छ्ति। मातङ्गमन्दिरे वा राजते ऐरावणः हस्ती? / / 2 / / आजन्मरौरगहे vishlissttniilkmldlvishaalaakssiiH| लक्ष्मीः कदापि प्रविशति करतलराजमानसरोरुहा । / 3 / / अस्मादृशस्य किं वा पुण्यविहीनस्य अत्र प्र्स्तावे। अधृतचिन्तामणयः मुनयः भिक्षार्थम् एन्ति? / / 4 / / "में केम पौषध उपवास कर्यो? अने गुरुमहाराजे केम विहार कर्यो? में अन्य चिंतव्युं अने मंदभाग्यवाळा भने अन्य भावी 5'युं. (1) अथवा मारवाड देशमां शुं कदापि कल्पवृक्ष ऊगे? अथवा चंडाळने घेर शुं ऐरावण हाथी शोभे? (2) अथवा विकस्वर नीलकमळना पत्र जेवा विशाल नेत्रवाळी अने कमळवडे शोभता हस्ततलवाळी लक्ष्मी शुं पि 4न्मथा 4 सामान हरिद्रयवाणाने 32 प्रवेश 43.? (3) तेम अमारी जेवा पुण्य रहितने घेर आवा अवसरे शुं चिंतामणिशनो तिरस्कार करनार मुनिओ भिक्षाने माटे मावे? (4)
Page #359
--------------------------------------------------------------------------
________________ 1424 श्रीमहावीरचरित्रम सग्गापवग्गसंसग्गमूलहेऊवि मज्झ पावस्स । एवं च निरणुबंधो मन्ने सम्मत्तलाभोऽवि । / 5 / / इय सो जाव अट्टदुहट्टो सोगसमुदयरुद्धकंठो अच्छइ ताव जणणीए पुणो भणिओऽअहो पुत्त! मा चिरावेहि, करेसु भोयणंति । साहुरक्खिएण भणियं-'अम्मो! अलाहि भोयणेण, जै समणे एत्थ पत्थावे सहत्थेण न पडिलाभेमि ता निब्भंतं न भुण्जामि|' एत्थंतरे तद्देसमागएण दिट्ठो सो देवेण। तओ चिंतियमणेण-'अहो महाभागस्स परिणई, अहो निययसरीरनिरवेक्खया, ता तहा करेमि जहा पारेइ त्तिविगप्पिऊण अणेण विउव्विओ साहुसंघाडगो, पविठ्ठो तस्स गेहे, तं च पेच्छिऊण ससंभमं भणियं जणणीए- 'पुत्त! तुह पुन्नोदएण आगया कत्तोऽवि साहुणो, ता एहि सहत्थेण पडिलाभेसु संपयं । ' एवं सोच्चा स्वर्गाऽपवर्गसंसर्गमूलहेतुरपि मम पाप्स्य्। एवं च निरनुबन्धः मन्ये सम्यक्त्वलाभः अपि । / 5 / / इति सः यावद् आर्तदुःखार्त्तः शोकसमुदायरुद्धकण्ठः आस्ते तावद् जनन्या पुनः भणितः 'अहो पुत्र! मा चिरीकुरु, कुरु भोज्ञ्म्|' साधुरक्षितेन भणितं 'अम्बे अलं भोजनेन, यदि श्रमणान् अत्र प्रस्तावे स्वहस्तेन न प्रतिलाभयामि ततः निर्धान्तं न भुजे। अत्रान्तरे तद्देशम् आगतेन दृष्टः सः देवेन । ततः चिन्तितमनेन 'अहो महाभागस्य परिणतिः, अहो निजशरीरनिरपेक्षता!, ततः तथा करोमि यथा पारयति' इति विकल्प्य अनेन विकुर्वितः साधुसङ्घाटकः, प्रविष्टः तस्य गृहे, तं च प्रेक्ष्य ससम्भ्रमं भणितं जनन्या 'पुत्र! तव पुण्योदयेन आगताः कुतः अपि साधवः, ततः एहि, स्वहस्तेन आ प्रमाणे थवाथी हुं मानुं छुं के स्वर्ग अने मोक्षना संसर्गनुं मूळ कारणरूप समकितनो लाभ पण पापी अव भने अनुसंधागो (= 5252वाणी-निरंतर 23nA2री) थयो नथी.' (5) आ प्रमाणे ते जोवामां आहट्टदोहट्टवाळो अने शोकना समुदायथी रुंधायेला कंठवाळो रह्यो हतो, तेटलामां तेनी माताए तेने फरीथी कह्युं के हे पुत्र! तुं विलंब न कर. भोजन करी ले.' साधुरक्षिते कह्युं- हे माता!भोजनथी सर्युं. जो आ अवसरे हुं साधुने मारा हाथवडे नहीं वहोरावुं तो अवश्य हुं भोजन नहीं करुं. आ समये ते प्रदेशमां आवेला कोइ देवे तेने देख्यो. त्यारे तेणे विचार कर्यो के "अहो! आ महाभाग्यशाळीनी परिणति केवी छे? अहो! पोताना शरीरनी पण निरपेक्षता केवी छे? तेथी हुं ते प्रमाणे करुं के जे प्रकारे ते पारणुं करे. एम विचारीने तेणे साधुनो संघाटक विदुर्यो, अने ते तेना घरमां पेठो. तेने जोइ तेनी माताए एकदम कह्युं के-"पुत्र! तारा पुण्यना उदये करीने क्यांयथी पण साधुओ आव्या छे तेथी तुं आव अने पोताना ज हाथे हमणां तेमने पडिलाभ.' ते सांभळीने अनुपम हर्षना उल्लासने धारण करतो ते तत्काळ शव्यानो त्याग करी साधुओने वंदना
Page #360
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1425 अणण्णसरिसं हरिसुल्लासं वहतो झत्ति परिचत्तसयणिज्जो वंदिऊण तवस्सिणो परमभत्तीए पडिलाभिऊण य कयकिच्चमप्पाणं मन्नंतो केत्तियंपि भूभागमणुगमिय नियत्तिओ सगिह, गिलाणाइचिंतं च काऊण जिमिओत्ति । एवं सो उभयलोगसाहगो जाओ। इय गोयम! संखेवेण तुज्झ कहियाइं बारस वयाइं । एत्तियमेत्तो य इमो सावधम्मस्स परमत्थो । / 1 / / एयस्स सेवणेणं गंतूण भवन्नवस्स पज्जंतं । पत्ता अणंतजीवा सासयसोक्खंमि मोक्खंमि । / 2 / / ते धन्ना सप्पुरिसा तेहिं सुलद्धं च माणुसं जम्मं । जे भावसारमतुलं एयं धम्मं पवज्जति । / 3 / / प्रतिलाभस्व साम्प्रतम् । एवं श्रुत्वा अनन्यसदृशं हर्षोल्लासं वहन् झटिति परित्यक्तशयनीयः वन्दित्वा तपस्विनः परमभक्त्या प्रतिलाभ्य च कृतकृत्यमात्मानं मन्यमानः कियन्तमपि भूभागमनुगम्य निवर्तितः स्वगृहम्, ग्लानादिचिन्तां च कृत्वा जेमितवान् । एवं सः उभयलोकसाधकः जातः । इति गौतम! संक्षेपेण तव कथितानि dvaadshvrtaani। एतावन्मात्रः च अयं श्रावकधर्मस्य परमार्थः । / 1 / / एतस्य सेवनेन गत्वा भवार्णवस्य पर्यन्तम् । ___प्राप्ताः अनन्तजीवाः शाश्वतसौख्यं मोक्षम् । / 2 / / ते धन्याः सत्पुरुषाः, तैः सुलब्धं च मानुषं जन्म । ये भावसारम् अतुलम् एनं धर्मं प्रपद्यन्ते । / 3 / / करी मोटी भक्तिथी पडिलाभीने पोताना आत्माने कृतार्थ मानतो केटलाक भूमिभाग सुधी तेमनी पाछळ जईने पोताने घेर आव्यो. पछी ग्लानादिकनी चिंता (सारसंभाळ) करीने तेणे भोजन कर्युं. आ प्रमाणे ते उभय लोकने साधनार थयो. आ प्रमाणे छे गौतम! तमने में संक्षेपथी बारे व्रतो कह्यां. आटलो ज श्रावक धर्मनो परमार्थ छे. (1) आ धर्मनुं सेवन करवाथी अनंत जीवो भवसागरना पर्वतने पामीने शाश्वत सुखवाळा मोक्षने पाम्या छे. (2) जेओ आ उत्तम धर्मने भावपूर्वक ग्रहण करे छे ते सत्परुषो धन्य छे, अने तेओए मनुष्य-जन्म सारो प्राप्त यो छ (तार्थ यो छ). (3) हे गौतम! तमे प्रथम मने जे पूछ्युं हतुं के आ संसारमां जीवो अनंत दुःखना समूहथी पीडा पामीने केम
Page #361
--------------------------------------------------------------------------
________________ 1426 श्रीमहावीरचरित्रम् ता गोअम! जं तुमए पुव्वं पुट्ठोम्हि कह भवम्मि जिया। पुणरुत्तमणंतदुहोहपीडिया परिभमंतित्ति? ॥4॥ तत्थेमं चिय नणु मूलकारणं जन्न सहरिसं विरिण्। सम्मत्तगुणसणाहं भणियविहाणेण गिण्हंति । / 5 / / एवं कहिए तित्थंकरेण गिहिधम्मवित्थरे तुत्त्त्थो। पयवीढलीढसीसो पढमो सीसो जिणं थुणै । / 6 / / जय तियलोयपियामह! व्म्म्ह्माह्प्प्निद्द्ल्न्न्धीर्!| ललणासिंगारुब्भडकडक्खखेवेऽवि अक्खुब्भ! / / 7 / / भवगत्तपडंतजणोहसरण रणरहिय महिय तियसेहिं । नायकुलंबरपुन्निममयंक! जय जय निरायंक! ॥8॥ ततः गौतम! यत्त्वया पूर्वं पृष्टोऽहं कथं भवे जीवाः। पुनरुक्तम् अनन्तदुःखौघपीडिताः परिभ्रमन्ति? इति । / 4 / / तत्र इदमेव ननु मूलकारणं यन्न सहर्षं विर्तिम्। सम्यक्त्व गुणसनाथां भणितविधानेन गृह्णन्ति । / 5 / / एवं कथिते तीर्थकरेण गृहीधर्मविस्तरे तुष्टः । पादपीठलीढशीर्षः प्रथमः शिष्यः जिनं स्तौति । / 6 / / जय त्रिलोकपितामह! म्न्म्थ्माहात्म्य्निर्द्ल्न्धीर्!| ललनाशृङ्गारोद्भटकटाक्षक्षेपेऽपि अक्षुब्धः । / 7 / / भवगर्तापतज्जनौघशरण! रणरहित! महितः त्रिदशैः । ज्ञातकुलाऽम्बरपूर्णिमामृगाङ्क! जय जय निरातङ्क! ॥8॥ वारंवार भ्रमण kare che? to तेनुं मुख्य कारण ए ज छे के तेओ कहेला विधि प्रमाणे सम्यक्त गुण सहित विरतिने हर्ष सहित ग्रहण करता नथी माटे आ प्रमाणे तीर्थकरे गृहस्थधर्म विस्तारथी कह्यो.' (5) त्यारे तुष्टमान थयेला प्रथम शिष्य (गौतमस्वामी) प्रभुना पादपीठ पर पोतानुं मस्तक नमावी आ प्रमाणे स्तुति 425 याया-(7) कामदेवना प्रतापने दळी नाखवामां धीर, स्त्रीओना शृंगार अने उभट कटाक्षना प्रहारमां पण स्थिर, भवरूपी खाडामां पडता जनसमूहना शरणरूप, रण (शब्द, युद्ध) रहित, देवोए पूजेला, ज्ञानकुलरूपी आकाशमां पूर्णिमाना चंद्ररूप अने व्याधि रहित एवा हे प्रभु! तमे जय पामो. (78)
Page #362
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1427 एगेणवि जह तुमए पयत्थसत्था जए प्वित्थ्रिया। तह अन्नतित्थिएहिं न समत्थेहिवि मणागंपि । / 9 / / तुह अत्थसारलेसं मन्ने रोरव्व तित्थिया घेत्तुं । जाया अनन्नमाहप्पगव्विया नाणविभवेण । / 10 / / जं न हणिज्जइ दिणयरकरपसर-पईव-जोइ-रयणेहिं । चित्तब्धेतरलीणं तंपि तमं पहु! हयं तुमए । / 11 / / असरिसं ज्य्गुरुगुरुभ्त्तिप्भाव्निस्स्र्ण्त्रोम्ण्चो। इय थोऊण निविट्ठो सट्ठाणे गणहरवरिठ्ठो ॥12॥ एत्यंतरे दुवालसवयदेसणानिसामणसमुप्पन्नभववेरग्गेहिं केहिवि पडिवन्ना देसविरई, एकेनाऽपि यथा त्वया पदार्थसार्थाः जगति प्रविस्तृताः । तथा अन्यतीर्थिकैः न समर्थैः अपि मनागपि । / 9 / / तव अर्थसारलेशं मन्ये रौरः इव तीर्थिकाः गृहीत्वा । जाताः अनन्यमाहात्म्यगर्विताः ज्ञानविभवेन । / 10 / / यन्न हन्यते दिन्क्र्क्र्प्र्स्र्-प्र्दीप्-ज्योति-र्त्नैः। चित्ताऽभ्यन्तरलीनं तदपि तमः प्रभो! हतं त्वया । / 11 / / असदृशं जगद्गुरुभक्तिप्रभावनिस्सरद्रोमाञ्चः । इति स्तुत्वा निविष्टः स्वस्थाने गणधरवरिष्ठ: / / 12 / / __ अत्रान्तरे द्वादशव्रतदेशनानिश्रवणसमुत्पन्न भववैराग्यैः कैरपि प्रतिपन्ना देशविरतिः, अन्यैः उज्झितानि तमे एकलाए ज जे प्रमाणे जगतमां पदार्थना समूह विस्तारथी कह्या छे ते प्रमाणे समर्थ एवा पण अन्य तार्थिई 42 ॥ 59 / विस्ताय नथी. (4) मानुं छुं के अन्य तीर्थिको रंकनी जेम तमारा अर्थना (पदार्थना) सारना लेशने पामीने ज्ञानना वैभवे करीने अनुपम माहात्मवडे गर्विष्ठ थया छे. (10) हे प्रभु! जे अंधकारने सूर्यना किरणोनो प्रचार, दीवानो प्रकाश के रत्नो पण हणी शकता नथी, ते चित्तने विषे लीन थयेला अंधकारने पण तमे हयुं छे.' (11) आ प्रमाणे जगद्गुरु परनी मोटी भक्तिना प्रभावथी रोमांचित थयेला मोटा गणधर असमान स्तुति अरीने पोताना स्थाने 81. (12.) आ अवसरे बार व्रत संबंधी देशना सांभळीने भवने विषे वैराग्य उत्पन्न थवाथी केटलाक देशविरति ग्रहण
Page #363
--------------------------------------------------------------------------
________________ 1428 श्रीमहावीरचरित्रम् अन्नेहिं उज्झियाइं मिच्छत्तकायव्वाइं, केहिवि गहिया स्व्व्व्विरी। इओ य सेणियनरिंदो थोवमेत्तंपि विरैं काउमसमत्यो तित्थाहिवं पणमिऊण भणिउमाढत्तो-'भयवं! जो अच्चंतमहारंभो, महापरिग्गहो, सव्वहा विरैरहिओ सो कहं भवन्नवं नित्थ्रिस्सि?|' जयगुरुणा bhaNiyaM'bho नरिंद! सेणिय! देसविरैं वा सव्वविरैं वा काउमपारयंतो सम्मत्ते निच्चलो होज्जा|' एवं जयगुरुणा उवइटे तहत्ति पडिवज्जिऊण जहागयं पडिगओ राया nmNtmulimNddlo। देवलोगं पट्ठिया आखंडला, वीक्कंता पढमा पोर्सी। अह चारणगणेहिं थुव्वंतो जयगुरू सिंघासणाओ समुट्ठिऊण पुव्वं चिय सुरविरइयंमि देवच्छंदयंमि सुहसेज्जाए निस्न्नो। goyamasAmI'vi कप्पोत्तिकाऊण भगवओ मणिपायपीढासीणो धम्मदेसणं काउमारद्धो । सो य केत्तियं पुव्वभवाइं साहै? केरिसो वा लक्खिज्जइ?, तत्थ भन्नै - मिथ्यात्वकर्तव्यानि, कैरपि गृहीता सर्वविरतिः । इतश्च श्रेणिकनरेन्द्रः स्तोकमात्रमपि विरतिं कर्तुम् असमर्थः तीर्थाधिपं प्रणम्य भणितुमारब्धवान् 'भगवन्! यः अत्यन्तमहाऽऽरम्भः, महापरिग्रहः, सर्वथा विरतिरहितः सः कथं भवार्णवं निस्त्रिस्स्य्ति?|' जगद्गुरुणा भणितं' भोः नरेन्द्र! श्रेणिक! देशविरतिं वा सर्वविरतिं वा कर्तुमपारयन् सम्यक्त्वे निश्चलः भ्वेत्। एवं जगद्गुरुणा उपदिष्टे तथेति प्रतिपद्य यथागतं प्रतिगतः राजा न्म्न्मौलीम्न्न्द्द्ल्ः। देवलोकं प्रस्थिताः आखण्डलाः, व्यतिक्रान्ता प्रथमा पौरुस्सी। अथ चारणगणैः स्तुवन् जगद्गुरुः सिंहासनात् समुत्थाय पूर्वमेव सुरविरचिते देवच्छन्दे सुखशय्यायां निषण्णः । गौतमस्वामी अपि कल्पः इति कृत्वा भगवतः मणिपादपीठाऽऽसीनः धर्मदेशनां क्र्तुमार्ब्ध्वान्। सश्च कियन्तान् पूर्वभवान् कथयति?, कीदृशः वा लक्ष्यते? तत्र भण्यते करी, केटलाके मिथ्यात्वना कार्यनो त्याग कर्यो, अने केटलाके सर्वविरति ग्रहण करी. ते वखते त्यां रहेला श्रेणिक राजा थोडी पण विरति लेवाने असमर्थ होवाथी तीर्थकरने प्रणाम करीने कहेवा लाग्या के - "हे भगवन! जे मनुष्य अत्यंत मोटा आरंभ करनार, मोटा परिग्रहने धारण करनार अने सर्वथा विरति रहित होय ते केवी रीते भवसागरने तरी शके?" त्यारे जगद्गुरु बोल्या के-"हे श्रेणिक राजा! देशविरति अने सर्वविरति ग्रहण करवामां असमर्थ एवो तुं समकितमां निश्चळ था.' आ प्रमाणे जगद्गुरुना वचनने "बहु सारुं' एम कही, अंगीकार करी ते राजा भगवानने मस्तक नमावी जेम आव्या हता तेम पाछा गया अने इंद्रो स्वर्गमां गया. ते वखते पहेली पोरसी व्यतीत थै. ते वखते चारणना समूहोवडे स्तुति कराता जगद्गुरु सिंहासन परथी ऊभा थैने प्रथमथी ज देवोए रचेला देवजींदामां सुखशया उपर बेठा त्यारे गौतमस्वामी पण "कल्प (आचार) छे' एम जाणीने भगवानना मणिरचित पादपीठ पर बेसीने धर्मदेशना करवा लाग्या. ते केटला पूर्वभवने कही शके? अने ते केवा सा? ते 652 4 छ.
Page #364
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः संखाईए उ भवे साहै जं वा परो उ पुच्छेज्जा । न य णं अणाइसेसी वियाणई एस छउमत्थो । / 1 / / असुर-सुर-खयर-किन्नर - नर - तिरिया मुक्क्सेस्वावारा। सवणंजलीहिं तद्देसणामयं परिपियंति दढं । / 2 / / आइक्खइ गणनाहो धम्मं ता जाव पोरिसी बीया । पच्छा पैदिणकिच्चं सामायारिं समायरै ॥3॥ एवं च समैक्कंतेसु कैसुवि वासरेसु एयंमि वासरे सिंहासणे निसन्नस्स वद्धमाणस्स नियनियट्ठाणनिविट्टे चउव्विहेवि देवनिकाए पंजलिउडं पज्जुवासमाणे य सेणियमहानरिंदे एगो सुरो मायासीलयाए कुद्विरूवं विउव्विऊण सरसगोसीसचंदणरसच्छडाहिं सङ्खातीतान् तु भवान् कथयति यद् वा परः तु पृच्छेत् । न च अनाऽतिशायी विजानाति एषः छद्मस्थः ॥1॥ असुर- सुर-खेचर- किन्नर - नर - तिर्यञ्चः मुक्तशेषव्यापाराः । श्रवणाऽञ्जलिभिः तद्देशनाऽमृतं परिपिबन्ति दृढम् । / 2 / / 1429 आख्याति गणनाथः धर्मं तावद् यावद् पौरुषी द्वितीया । पश्चात् प्रतिदिनकृत्यां सामाचारीं समाऽऽचरति । / 3 / / एवं च समतिक्रान्तेषु कतिपयेष्वपि वासरेषु एकस्मिन् वासरे सिंहासने निषण्णस्य वर्धमानस्य, निजनिजस्थाननिविष्टे चतुर्विधे अपि देवनिकाये प्राञ्जलिपुटं पर्युपासमाने च श्रेणिकमहानरेन्द्रे एकः सुरः मायाशीलतया कुष्ठिरूपं विकुर्व्य सरसगोशीर्षचन्दनरसच्छटाभिः शरीरविनिस्सरत्पूय-शङ्काकारिभिः जे कोइ अन्य प्राणी कांई पण पूछे तेना असंख्य भव कहे छे. अने जे अतिशायी ज्ञानवाळो न होय ते-A छद्मस्थ छे एम जाणतो नथी. (अर्थात् तेने तो केवळी जेवा लागे छे.) (1) असुर, सुर, खेचर, किन्नर, नर अने तिर्यंच ए सर्वे समग्र व्यापारने मूकीने श्रवणरूपी अंजळिवडे तेमनी देशनारूपी अमृतने अत्यंत पीए छे. (2) बीजी पोरसी पूरी थाय त्यांसुधी गणधर महाराज धर्मने कहे छे. त्यारपछी प्रतिदिन आचरवा लायक सभायारीने खायरे छे. (3) आ प्रमाणे केटलाक दिवसो व्यतीत थया त्यारे एक दिवसे श्रीवर्धमानस्वामी सिंहासन उपर बेठा हता, चार प्रकारना देवनिकायना देवो पोतपोताने स्थाने बेठा हता अने श्रेणिक महाराजा अंजलि जोडीने प्रभुने सेवता हता त्यारे कोइ एक देव मायाना स्वभावने लीधे कुष्टीनुं रूप विकुर्तीने शरीरमांथी नीकळता परुनी शंका करनारा
Page #365
--------------------------------------------------------------------------
________________ श्रीमहावीरचरित्रम् सरीरविणिस्सरंतपूयसंकाकारिणीहिं भयवओ समीवमल्लीणो चलणकमलविलेवणं काउमारद्धो । तं च तहाविहं दुगुंछणिज्जरूवं पेच्छिऊण चिंतियं सेणिएण - 'अहो को एस दुरायारो गलंतगाढकोढसुढियसरीरदुग्गंधगंधवाहेण दूमिंतो सयलंपि परिसं भुवणेक्कगुरुणो समीवट्ठिओ एवं अच्चासायणं कुणै ? | अहवा कुणौ किंपि ताव उट्टियाए पुण परिसाए अवस्सं म निग्गहियव्वोऽत्ति विकप्पंतेण छीयमाणेण अह कोढियसुरेण भणियं - 'जीवसु' त्ति । मुहुत्तंतरे य वोलीणे छिक्कियमभयकुमारेण, पुणो तेण भणियं - 'जीवाहि वा मराहि वा । ' कालसूयरिएण छीए भणियं-'मा जीव मा मर । ' समैक्कंते य खणंतरे भुवणेक्कगुरुणा छीयं, bhnniyN'mrsu'tti| तं च सोच्चा अच्चंतजिणनाहपक्खवाएण वियंभियपबलकोवानलेण राइणा भणिया समीववत्तिणो पुरिसा 'अरे एयं दुरायारं गुरुपच्चणीयमुट्ठियाए परिसाए हत्थे घेत्तूण मे समप्पेज्जह जेण दंसेमि दुव्विणयफलं', तेहिं भणियं - 'जं देवो आणवेइ' त्ति । अह जायं भगवतः समीपम् आलीनः चरणकमलविलेपनं कर्तुमारब्धवान् । तं च तथाविधं जुगुप्सनीयरूपं प्रेक्ष्य चिन्तितं श्रेणिकेन 'अहो! कः एषः दुराचारः गलद्गाढकुष्ठसङ्कुचितशरीरः दुर्गन्धगन्धवाहेन दून्वन् सकलमपि पर्षद् भुवनैकगुरोः समीपस्थितः एवम् अत्याशातनं करोति ? अथवा करोतु किमपि तावद्, उत्थितायां पुनः पर्षदि अवश्यं मया निगृहीतव्यः' इति विकल्पयता क्षुवति अथ कौष्ठिकसुरेण भणितं 'जीव' इति। मुहूतान्तरे च व्यतिक्रान्ते क्षुतम् अभयकुमारेण पुनः तेन भणितं 'जीव वा मर वा|' कालसौकरिकेन क्षुते भणितं 'मा जीव, मा मर । ' समतिक्रान्ते च क्षणान्तरे भुवनैकगुरुणा क्षुतं, भणितं 'मर' इति। तच्च श्रुत्वा अत्यन्तजिननाथपक्षपातेन विजृम्भितप्रबलकोपानलेन राज्ञा भणिताः समीपवर्तिनः पुरुषाः 'अरे! एनं दुराचारं गुरुप्रत्यनीकम् उत्थितायां पर्षदि हस्तेन गृहीत्वा मां समर्पयत येन दर्शयामि दुर्विन्य्फ्ल्म्|' तैः भणितं 'यद् देवः आज्ञापयति' इति । अथ जाते प्रहरपर्यवसाने (परुनी जेवा देखाता) रसवाळा गोशीर्ष चंदनना रसना छांटावडे भगवाननी समीपे बेसीने तेमना चरणकमळने विलेपन ka2वा लाग्यो. तेवा प्रकारना दुगंछा करवा लायक रूपवाळा तेने जोइने श्रेणिक राजाए विचार्युं के-'अहो! कोण आ दुराचारी गळता कोढवडे संकोच पामेला शरीरना दुर्गंधी गंधना प्रवाहवडे समग्र पर्षदाने दुभावी, जगन्नाथनी समीपे रही आ प्रमाणे तेमनी अति आशातना करे छे? अथवा हमणां कांइ पण भले करो परंतु पर्षदा उठशे त्यारे अवश्य मारे तेनो निग्रह करवो छे.' आ प्रमाणे ते राजा विचार करता हता तेवामां पोताने छींक आवी त्यारे ते कुष्मीदेव बोल्यो के-'घणुं जीवो.' क्षणवार व्यतीत थया पछी अभयकुमारे छींक खाधी त्यारे ते देवे कह्युं के-'जीवो के मरो.' त्यारपछी काळसौकरिके छींक खाधी त्यारे तेणे कह्युं के-'न जीवो, न मरो.' क्षणवार पछी जगद्गुरुए छींक खाधी, त्यारे तेणे कह्युं के-'मरो.' ते सांभळी जिनेश्वर उपर पोतानो अत्यंत पक्षपात हतो तेथी राजाने भयंकर कोपानळ उत्पन्न थयो, तेथी तेणे समीपे रहेला पोताना पुरुषोने कह्युं के-'अरे! आ दुराचारी अने गुरुना शत्रुने पर्षदा उठे त्यारे हाथमां पकडीने मने अर्पण करजो, के जेथी तेना दुर्विनयनुं फळ बतावुं.' तेओए कह्युं-जेम देव आज्ञा आपे तेम.' (आपनी आज्ञा प्रमाणे कशुं). त्यारपछी पोरसी पूरी थै त्यारे सर्व देवो 1430
Page #366
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1431 पहरपज्जवसाण सट्ठाणं पट्ठिएसु तियसेसु सो कुट्ठिसुरो जयगुरुं परमायरेण पणमिऊण गंतुमारद्धो । ते य पुरिसा नरिंदाएसमणुवत्तंता तं घेत्तुमुवट्ठिया, तयणंतरं च 'एस गओ एस गओ सो कुट्ठी' एवमुल्लवंताण रायपुरिसाण पुरओ देवो अद्दसणं पत्तो, (इय वाहरंतेहिं) तेहिं विलक्खीभूयमाणसेहिं निवेइयमेयं राइन्नो। अह बीयदिवसे परमकोऊहलमुव्वहंतेण रन्ना पत्थावे पुच्छिओ जयगुरू-'भयवं! ऐक्कंतवासरे तुम्हं समीववत्ती कुट्ठविलीणकाओ अविभावणिज्जसरूवो को पुरिसो आसि?|' भयवया जंपियं-'महाराय! देवो, सो संपयं दडुरंकविमाणे स्मुप्प्न्नो|' रन्ना भणियं-'कहं चिय? / ' भगवया वागरियं-निसामेसु, ___ अत्थि वच्छाविसए कोसंबी नाम न्य्री। तहिं च सयाणिओ नाम नरवई, साडुयगो नाम माह्न्नो। सो य जम्माणंतरमेव रुंददारिद्दोबद्दवपीडिओ कहकहवि कणवित्तीए कालं स्वस्थानं प्रस्थितेषु त्रिदशेषु सः कुष्ठिसुरः जगद्गुरुं परमाऽऽदरेण प्रणम्य ग्न्तुमार्ब्ध्वान्। ते च पुरुषाः नरेन्द्राऽऽदेशमनुवर्तमानाः तं ग्र्हीतुमुप्स्थिताः। तदनन्तरं च 'एषः गतः एषः गतः सः कुष्ठी' एवम् उल्लपताम् पुरुषाणां पुरतः देवः अदर्शनं प्राप्त्ः। (एतद् व्याहरद्भिः) तैः विलक्षीभूतमानसैः निवेदितमेतद् राज्ञ्य्ः। अथ द्वितीयदिवसे परमकौतूहलमुद्वहता राज्ञा प्रस्तावे पृष्टः जगद्गुरुः 'भगवन्! अतिक्रान्तवासरे तव समीपवर्ती कुष्ठविलीनकायः अविभावनीयस्वरूपः कः पुरुषः आसीत्?' भगवता जल्पितं 'महाराज! देवः सः साम्प्रतं दर्दुराङ्कविमाने स्मुत्प्न्न्ः। राज्ञा भणितं 'क्थ्मेव्?| भगवता भणितं 'निश्रुणु अस्ति वत्सविषये कौशाम्बी नामिका न्ग्री। तत्र च शतानीक: नामकः नरपतिः, सेडुकः नामकः ब्राह्मणः । सः च जन्माऽनन्तरमेव विशालदारिद्र्योपद्रवपीडितः कथंकथमपि कणवृत्या कालं पोताने स्थाने चाल्या. ते कुष्ठी देव पण जगद्गुरुने मोटा आदरथी प्रणाम करीने जवा लाग्यो. ते वखते ते राजपुरुषो राजाना आदेशने अनुसरीने तेने पकडवा उड्या. त्यारपछी-"A गयो. आ गयो ते कुष्ठी.' एम बोलता राजपुरुषोनी पासे ज ते देव अदश्य थै गयो. त्यारे तेओए मनमां विलखा थैने ते वृत्तांत राजाने जणाव्यो. त्यारपछी बीजे दिवसे मोटा कौतुकने पामेला राजाए अवसरे जगद्गुरुने पूछ्युं के हे भगवन! गइ काले आपनी समीपे बेठेलो कोढथी नष्ट थयेली कायावाळो अने नहीं जाणवा लायक छे स्वरूप जेनुं एवो कयो पुरुष हतो?" भगवाने कह्युं- हे महाराजा! ते देव हतो. ते हमणां दर्दरांक नामना विमानमां उत्पन्न थयो छे. 2 ह्यु-3वीरीत?' प्रमुभे धुं 'आइरुओ' : वत्स देशमां कोसांबी नामनी नगरी छे. त्यां शतानीक नामे राजा छे. ते नगरीमां एक सेप्टक नामनो ब्राह्मण हतो. ते जन्म थया पछी तरत ज मोटा दारिद्रयना उपद्रवथी पीडा पामेलो होवाथी महाकष्टवडे भिक्षावृत्तिए
Page #367
--------------------------------------------------------------------------
________________ 1432 श्रीमहावीरचरित्रम् गमेइ । अन्नया य आवन्नसत्ताए खरमुहीनामाए भज्जाए भणिओ एसो-'भो बंभण! आसन्नो पसवसमओ, न य घरे घय-तंदुलाइं अत्थि, ता कीस निच्चिंतो चित्त्त्थ्सि?|' तेण bhaNiyaM'bhadde! पैदिणभिक्खाभमणेण नट्ठा मे बुद्धी, ता तुमं चेव साहेसु को एत्थ पत्यावे द्व्व्ज्ज्ञ्नोवाउत्ति?|' तीए भणियं-'गच्छ, पत्थिवं ओलग्गेसु सव्वायरेण, न तं विणा अवणिज्जइ दालिदंति वुत्ते सो पैदिणं कुसुमहत्थो पत्थिवं ओलग्गिउमाढत्तो, अन्नया य अणुकूलयाए विहिणो से विणयमवलोइऊण तुट्ठो राया, भणियं च तेण-'भो बंभण! मग्गसु जहिच्छियं ति । तेण भणियं-'देव! बंभणिं आपुच्छिऊण म्ग्गामि|' अणुमन्निओ र्न्ना। गओ गेहमि । भणिया बंभणी-'भद्दे! तुट्ठो राया, ता साहेसु किमहं प्त्थेमि?|' तीए भणियं-'पैदिवसमग्गासणे भोयणं दीणारं दक्षिणाए दिणमज्झे एगवारं ओसारयं च पत्थेहि, एत्तियमेत्तेण चेव तुज्झ पओयणं, किमन्नेण किलेसायासनिबंधणेण अहिगाराइन्न्त्ति?|' पडिस्सुयमणेणं, निवेइयं च ग्म्य्ति। अन्यदा च आपन्नसत्त्वया खरमुखी नाम्ना भार्यया भणितः एषः 'भोः ब्राह्मण! आसन्नः प्रसवसमयः, न च गृहे घृत-तण्डुलानि सन्ति, ततः कस्माद् निश्चिन्तः तिस्स्त्थ्सि?| तेन भणितं 'भद्रे! प्रतिदिनभिक्षाभ्रमणेन नष्टा मम बुद्धिः, ततः त्वमेव कथय कः अत्र प्रस्तावे द्र्व्याऽर्ज्ञोपाय्ः?|' तया भणितं 'गच्छ पार्थिवम्, अवलग सर्वाऽऽदरेण, न तं विना अपनीयते दारिद्र्यम्' इत्युक्ते सः प्रतिदिनं कुसुमहस्तः पार्थिवं अवलगितुम् आर्ब्ध्वान्। अन्यदा च अनुकूलतया विधेः तस्य विनयमवलोक्य तुष्टः राजा, भणितं च तेन 'भोः ब्राह्मण! मार्गय यथेच्छम् । ' तेन भणितं 'देव! ब्राह्मणीम् आपृच्छय मार्ग्यामि|' अनुमतः राज्ञ्या। गतः गृहे। भणिता ब्राह्मणी 'भद्रे! तुष्टः राजा, ततः कथय किमहं प्रार्थयामि?' तया भणितं 'प्रतिदिवसम् अग्रासने भोजनम्, दीनारं दक्षिणायाम्, एकवारं अपसारणं च प्रार्थय, एतावन्मात्रेण एव तव प्रयोजनम्, किमन्येन क्लेशाऽऽयासनिबन्धनेन अधिकाराऽऽदिना?|' करीने काळ निर्गमन करतो हतो. एकदा गर्भवती थयेली खरमुखी नामनी तेनी भार्याए तेने कह्युं के-"हे ब्राह्मण! मारो प्रसूति समय नजीक आव्यो छे, अने घरमां घी, चोखा विगेरे कांई पण नथी, तो केम तमे निश्चित रह्या छो?' त्यारे तेणे कह्युं- हे भद्र! हंमेशा भिक्षाभ्रमण करवाथी मारी बुद्धि नाश पामी छे, तेथी तुं ज कहे के आ समये द्रव्य उपार्जन करवानो कयो उपाय छे?" तेणीए कह्युं "जाओ, सर्व आदरथी राजाने वळगो. तेना विना दारिद्रय नाश पामशे नहीं.' आ प्रमाणे तेणीना कहेवाथी ते हंमेशा हाथमां पुष्प लै राजानो आश्रय करवा लाग्यो. एकदा विधातानी अनुकूळताने लीधे तेना विनयने जोइने राजा तुष्ट थयो, एटले तेणे कह्युं के-"हे ब्राह्मण! तारी इच्छा प्रमाणे माग. त्यारे तेणे कह्युं के हे देव! ब्राह्मणीने पूछीने हुं मागीश. राजाए तेनुं वचन अंगीकार कर्युं. ते ब्राह्मण पोताने घेर गयो. ब्राह्मणीने पूछ्युं- हे भद्र! राजा तुष्ट थया che, to te kahe ke हुं शुं मागुं?" तेणीए कह्युं हंमेशा प्रथम आसन पर बेसीने भोजन करवुं, दक्षिणामां एक सोनामहोर अने दिवसने मध्ये एक वार राजा पासे जवुं. आ त्रण बाबत मागो. आटलाथी ज तमारुं प्रयोजन सिद्ध थशे; पण क्लेश अने प्रयासना
Page #368
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1433 एयं रन्नो, पडिवन्नं च तेण । एवं च राइणो पुरो पैदिणं भुंजमाणो जाओ सो महाधणो । रायाणुवित्तीए य पैदिणमामंतिज्जै भोयणकरणे य मंतिसामंतेहिं, दक्खिणालोभेण य सो गले अंगुलीपक्खेवपुव्वयं पुव्वभुत्तभोयणं वमिऊण पुणो पुणो अवरावरगिहेसु भुंजमाणो गहिओ कुत्त्त्त्वाहिन्ना। संभिन्ना सब्वेवि तस्स सरीरावयवा । दुईसणोत्ति पडिसिद्धो राइणा, तट्ठाणे से पइट्ठिओ जेट्ठपुत्तो । सो य रायउलंभि भोयणं लहै, इयरो य वेलाए भोयणमेत्तमवि अपावमाणो पुत्तेहिं एगंतपरिचत्तो परिभूयमप्पाणं कलिऊण हिययंतो अमरिसमुव्वहंतो ciMtei'aho अकयन्नुओ खलसहावो य पुत्ताइपरियणो जेण मं एवं परिभवै, ता तहा करेमि जहा एयस्सवि एसा अवस्था हवैत्ति चिंतिऊण वाहराविओ तेण जेट्टपुत्तो, भणिओ य-'वच्छ! बहुरोगभरविहुरियस्स तुम्हारिसमुहकमलपलोयणेऽवि असमत्थस्स मे न जुज्जइ खणंपि प्रतिश्रुतमनेन, निवेदितं च एतद् राजानम्, प्रतिपन्नं च तेन । एवं च राज्ञः पुरः प्रतिदिनं भुञ्जन् जातः सः महाधनः । राजानुवृत्त्या च प्रतिदिनम् आमन्त्र्यते भोजनकरणे च मन्त्रि-सामन्तैः, दक्षिणालोभेन च सः गले अगुलीप्रक्षेपपूर्वकं पूर्वभुक्तभोजनं वान्त्वा पुनः पुनः अपरापरगृहेषु भुञ्जन् गृहीतः कुस्स्त्थ्व्याधिना। सम्भिन्नाः सर्वेऽपि तस्य shriiraa'vyvaaH| दुर्दर्शनः इति प्रतिषिद्धः राज्ञा, तत्स्थाने तस्य प्रतिष्ठितः ज्येस्स्त्थ्पुत्र्ः। सश्च राजकुले भोजनं लभते, इतरश्च वेलायां भोजनमात्रमपि अप्राप्यमानः पुत्रैः एकान्तपरित्यक्तः पराभूतम् आत्मानं कलयित्वा हृदयान्तः आमर्षमुद्वहन् चिन्तयति 'अहो! अकृतज्ञः खलस्वभावः च पुत्रादिपरिजनः येन मां एवं प्रिभ्व्ति। ततः तथा करोमि यथा एतस्याऽपि एषा अवस्था भवति' इति चिन्तयित्वा व्याहृतः तेन ज्येष्ठपुत्रः, भणितश्च 'वत्स! बहुरोगभरविधुरितस्य युष्मादृशमुखकमलप्रलोकनेऽपि असमर्थस्य मम न युज्यते क्षणमपि जीवितुम्, केवलं वत्स! अस्माकं कारणभूत बीजा अधिकारादिकवडे शुं फळ छे?' ते सांभळी ब्राह्मणे ते वात कबूल करी, अने ते ज प्रमाणे राजाने निवेदन कर्युं. तेणे पण ते अंगीकार कर्युं. आ प्रमाणे हंमेशा राजानी पासे भोजन करतो ते मोटो धनवान थयो. तथा राजाना अनुसरवावडे हंमेशा मंत्री अने सामंत राजाओ पण तेने भोजन करवा माटे आमंत्रण करवा लाग्या. त्यारे ते दक्षिणाना लोभथी गळामां आंगळी नाखवापूर्वक प्रथम जमेलुं भोजन वमीने वारंवार बीजा बीजा घरे भोजन करवा लाग्यो, तेथी ते कच्छना व्याधिवडे ग्रहण करायो. तेना शरीरना सर्व अवयवो भेदाया (सडी गया). पछी "A जोवा लायक नथी. एम जाणीने राजाए तेनो निषेध कर्यो. तेने स्थाने तेना मोटा पुत्रने स्थापन कर्यो, तेथी ते राजकुळमां भोजन करवा लाग्यो. तेना पिता समये भोजनमात्र पण पामतो नहोतो, अने पुत्रोए एकांत (सर्वथा) त्याग करेलो हतो, तेथी पोतानो पराभव थयो जाणी हृदयमां इर्षापूर्वक विचारवा लाग्यो के-"अहो! आ मारो पुत्रादिक परिवार अकृतज्ञ अने दुष्टनी जेवा स्वभाववाळो छे, के जेथी आ प्रमाणे मारो पराभव करे छे; तेथी हुं ते प्रमाणे करुं के जे प्रकारे आनी पण आवी (मारा जेवी) अवस्था थाय. एम विचारीने तेणे मोटा पुत्रने बोलाव्यो अने कह्युं के-"हे वत्स! हुं घणा रोगना भारथी पीडित थयो छुं अने तमारी जेवाना मुखकमळने जोवा पण असमर्थ थयो छुं, तेथी मारे हवे क्षण वार पण जीववुं योग्य नथी; परंतु हे वत्स!
Page #369
--------------------------------------------------------------------------
________________ 1434 श्रीमहावीरचरित्रम् जीविउं, केवलं वच्छ! अम्ह कुले एस समायारो मंतेहिं पसुं चिरमभिमंतिऊण कुटुंबस्स भक्खणत्थं पणामिज्जइ, पच्छा अप्पा उवसंहरिज्जइ, एवं कए पुत्ताइसंताणस्स कल्लाणं हवै, ता संपाडिज्जौ मे एक्को पसू jeNa'haM तहा करेमि', परितुट्टेण समप्पिओ पुत्तेण । तेणावि घयाइणा अप्पाणं अब्भंगिऊण उव्वलणियाओ पैदियहं भुंजावंतेण कुट्ठवाही संचारिओ तस्स, वाहिसंभिन्नगत्तं च तं मुणिऊण आहूओ तेण जेट्टपुत्तो, भणिओ य-'पुत्त! एस पसू मए अभिमंतिओ वट्टै, ता तुमं सपरियणो एयमंसमुव जसु जेण कल्लाणभागी भवसि । अहंपि सरीरचायं क्रेमि|' तहा कयं पुत्तेण, संकंतो य तम्मसभोयणेण सपरियणस्स तस्स कुत्त्त्थ्वाही। तओ पहिट्ठहियओ सो निग्गओ नयराओ, पैदिणं गच्छमाणो पत्तो महाडविं च । तत्थ य गिम्हुम्हकिलंतो तण्हासुसियकंठो सलिलन्नेसणत्थं इओ तओ परिब्भमंतो गओ एगं गिरिनिगुंजं, दिलु च तत्थ विचित्तकसायतरुपत्त-पुप्फ-फलरसपागकलिलं सलिलं । तं च कुले एषः समाचार:-मन्त्रभिः पशुं चिरम् अभिमन्त्रयित्वा कुटुम्बस्य भक्षणार्थम् अर्प्यते, पश्चादात्मा उपसंहियते, एवं कृते पुत्रादिसन्तानस्य कल्याणं भवति, ततः सम्पादय मम एकः पशुः येनाऽहं तथा क्रोमि। परितुष्टेन समर्पितः पुत्रेण । तेनाऽपि घृतादिना आत्मानम् अभ्यङ्ग्य उद्वलनं प्रतिदिवसं भुञ्जयता कुष्ठव्याधिः सञ्चारितः तस्य, व्याधिसम्भिन्नगात्रं च तं ज्ञात्वा आहूतः तेन ज्येष्ठपुत्रः, भणितश्च 'पुत्र! एषः पशुः मया अभिमन्त्रितः वर्तते, ततः त्वं सपरिजनः एतन्मांसम् उपभुञ्ज येन कल्याणभागी भवसि । अहमपि शरीरत्यागं क्रोमि। तथा कृतं पुत्रेण, सङ्क्रान्तश्च तन्मांसभोजनेन सपरिजनस्य तस्य कुस्स्त्थ्व्याधिः। ततः प्रहृष्टहृदयः सः निर्गतः नगरात्, प्रतिदिनं गच्छन् प्राप्तः महाऽटवीं c। तत्र च ग्रीष्मोष्णक्लान्तः, तृषाशोषितकण्ठः सलिलाऽन्वेषणार्थम् इतस्ततः परिभ्रमन् गतः एकं गिरिनिकुञ्जम्, दृष्टं च तत्र विचित्रकषायतरुपत्र-पुष्प-फलरसपाकघनं slilm। tacca आपणा कुळमां आ आचार छे के-मंत्रोवडे पशुने चिरकाळ सुधी मंत्रीने ते पशु कुटुंबने भक्षण करवा आपवो. पछी पोताना आत्मानो नाश करवो. आ प्रमाणे करवाथी पुत्रादिक संतान (परंपरा)नुं कल्याण थाय छे; तेथी तुं मने एक पशु आप के जेथी हुं ते प्रमाणे करुं. ते सांभळी खुशी थयेला पुत्रे तेने पश आप्यो. तेणे पण वृतादिकवडे पोताना शरीरने अभंगन (विलेपन) करी, पछी तेनुं उद्वर्तन करी (बहार काढी), ते हंमेशा तेने खवरावी ते पशुने कुष्ठना व्याधिवाळो कर्यो. व्याधिथी भेदायेला शरीरवाळा तेने जाणीने तेणे पोताना मोटा पुत्रने बोलाव्यो, अने कह्युं के "A पशुने मंत्यो छे, तेथी ते परिवार सहित आनुं मांस खा के जेथी तुं कल्याणने भजनार था. हुं पण हवे शरीरनो त्याग करुं छुं. ते सांभळी पुत्रे ते प्रमाणे कर्युं. तेनुं मांस भक्षण करवाथी परिवार सहित तेने कुष्ठनो व्याधि संक्रम्यो (थयो). त्यारपछी हृदयमां हर्ष पामी ते ब्राह्मण नगरनी बहार नीकळ्यो. हंमेशां चालता चालता ते एक मोटी अटवामां आव्यो. त्यां ग्रीष्मऋतुना तापथी पीडा पामेलो ते पाणीनी शोध करवा माटे आमतेम भमतो एक पर्वतनी झाडीमां गयो. त्यां विविध जातिना कषाय (तरा) स्वादवाळा वृक्षोना पत्र, पुष्प अने फळना रसना पाकथी व्याप्त जळ जोयुं. ते तेणे कंठ सुधी पीधुं. तेना वशथी तेने विरेचन लाग्युं, कृमिना समूह
Page #370
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1435 आकंठं पीयमणेण, तव्वसेण य जाओ से विरेगो, निवडियाइं किमिजालाई, सुज्झिउमारद्धं सरीरं, एवं च अणुदिणं तप्पाणेण पणट्ठकुट्ठवाही जायपुणन्नवसरीरो नियत्तिऊण गओ स्गिह्ण्। तहिं च गलंतकुट्ठविणट्ठदेहं पुत्ताइपरियणं दट्ठूण सामरिसं जंपियं तेण-'अरे पेच्छह नियदुव्विलसियाणं कडुवियागं । ' तेहिं भणियं-'कहं चिय ? / ' एवं पुच्छिए तेण सिठ्ठो पुव्ववृत्तंतो । ताणि य एवमायन्निऊण रुट्ठाई अक्कोसिउमारद्वाइं । कहं चिय? रे पावकम्म! निग्घिण! चिलायसमसील! एरिसं काउं । अज्जवि अम्हाण पुरो कह नियवयणं पयासेसि ? / / 1 / / - मायंगाणवि अणुचियमेवंविहकम्ममायरंतेण । नरयंमि पाडियाओ कुलकोडीओ असंखाओ ॥2॥ आकण्ठं पीतमनेन, तद्वशेन च जातः तस्य विरेचः, निपतितानि कृमिजालानि, शोद्धुमारब्धं shriirm। एवं च अनुदिनं तत्पानेन प्रणष्टकुष्टव्याधिः जातपुनर्नवशरीरः निवर्त्य गतः स्व्गृह्म्। तत्र च गलत्कुष्ठविनष्टदेहं पुत्रादिपरिजनं दृष्ट्वा सामर्षं जल्पितं तेन 'अरे प्रेक्षध्वं निजदुर्विलसितानां क्त्तुविपाक्म्|' तैः भणितं 'क्थ्मेव्?|' एवं पृष्टे तेन शिष्टः पूर्ववृत्तान्तः । ते च एवमाकर्ण्य रुष्टाः आक्रोष्टुमारब्धाः । कथमेव ? - रे पापकर्म!, निर्घृण!, चिलातसमशील! एतादृशं कृत्वा । अद्याऽपि अस्माकं पुरः कथं निजवदनं प्रकाशयसि ? / / 1 / / मातङ्गानामपि अनुचितम् एवंविधकर्म आच्र्ता। नरके पातिताः कुलकोटयः असङ्ख्येयाः । / 2 / / खरी पड्या, शरीर सारुं थवा लाग्युं. ए प्रमाणे हंमेशां ते पाणी पीवाथी तेनो कोढनो व्याधि नष्ट थयो अने फरीथी नवा शरीरवाळो थयो. एटले ते पाछो फरीने पोताने घेर गयो. त्यां पुत्रादिक परिवारना शरीर गळता कोढवडे नष्ट थयेला जोइ इर्ष्याथी तेणे कह्युं के-'अरे! तमारी दुष्ट चेष्टानुं कडवुं फळ जुओ. तेओए कह्युं-'शी रीते?' आ प्रमाणे तेमणे कह्युं त्यारे तेणे पूर्वनो वृत्तांत कह्यो. ते सांभळी क्रोध पामेला तेओ तेने आ प्रमाणे आक्रोश करवा लाग्या : 'अरे पापकर्मवाळा! निर्दय! भिल्लनी जेवा स्वभाववाळा! आवुं अकार्य करीने हजु पण अमारी पासे तारुं मुख केम बतावे छे? (1) चंडाळने पण अनुचित आवा प्रकारना कर्मने आचरता तें असंख्य कुळकोटि नरकमां पाडी. (2)
Page #371
--------------------------------------------------------------------------
________________ 1436 दुज्जम्मजाय! तुमए लोयपवाओऽवि एस किन्न सुओ । जं सकरवड्ढिओ विसतरुत्ति नो छिंदिउं जुत्तो ? ॥ 3 ॥ इय गेहजणेण बहुप्पयारदुव्वयणदूमियसरीरो । तत्तो विणिक्खमित्ता संपत्तो एत्थ नयरम्मि ॥4॥ श्रीमहावीरचरित्रम् छुहाभिहओ य अल्लीणो नयरदुवारपालस्स । तेणावि किंपि भोयणविसेसं दाऊण भणिओ-'अरे इह दुवारदेवयाए समीवट्ठिओ चिट्ठेज्जासु जाव अहं भयवंतं महावीरं वंदिऊण आगच्छामि त्ति । पडिवन्नं च तेण । इयरोऽवि आगओ मम वंदणत्थं । तत्थ य पत्थावे ऊसवविसेसवसओ पुरनारीजणो बलिपूयलियाईहिं तीसे दुवारदेवयाए पूयं क्रेइ। सो य माहणो रोरव्व अच्छिन्नवंछो तं बलिं भक्खिऊण पकामाहारेण रयणीए समुप्पन्न हो दुर्जन्मजात ! त्वया लोकप्रवादोऽपि एषः किम् न श्रुतः ? | यत् स्वकरवर्धितः विषतरुः इति न छेत्तुं युक्तः ॥3॥ इति गृहजनेन बहुप्रकारदुर्वचनदूतशरीरः । तत्तः विनिष्क्रम्य सम्प्राप्तः अत्र नगरे ॥4॥ क्षुधाऽभिहतः च आलीनः नगरद्वारपालस्य । तेनाऽपि किमपि भोजनविशेषं दत्वा भणितः 'अरे! इह द्वारदेवतायाः समीपस्थितः तिष्ठ यावदहं भगवन्तं महावीरं वन्दित्वा आगच्छामि' इति । प्रतिपन्नं च तेन । इतरोऽपि आगतः मम वन्दनार्थम् । तत्र च प्रस्तावे उत्सवविशेषवशतः पुरनारीजनः बलिपूतलिकादिभिः तस्याः द्वारदेवतायाः पूजां करोति । सश्च ब्राह्मणः रौरः इव अच्छिन्नवाञ्छः तं बलिं भक्षयित्वा प्रकामाऽऽहारेण रजन्यां समुत्पन्नतृष्णः अतिभृतकोष्ठत्वेन अन्तः अमाते सलिले अरे दुष्ट कर्मथी पेदा थयेला! शुं आ लोकनी कहेवत पण तें सांभळी नथी के पोताना हाथवडे वृद्धि पमाडेलो विषवृक्ष पण छेदवा योग्य नथी. (3) आ प्रमाणे घरना माणसोए तेना शरीरने (मनने) घणा प्रकारना दुर्वचनवडे पीडा पमाड्युं, एटले ते त्यांथी नीकळीने आ नगरमां आव्यो. (4) अहीं ते क्षुधाथी हणायो एटले ते नगरना द्वारपाळनी पासे आव्यो. तेणे पण कांइक भोजन विशेष आपीने तेने कह्युं के-'अरे! तुं अहीं dvA2देवनी पासे रहेजे. तेटलामां हुं भगवान महावीरस्वामीने वांदीने आवुं छुं.' ते वचन तेणे अंगीकार कर्युं. बीजो (द्वारपाळ) पण मने वांदवा आव्यो. हवे त्यां अवसरे उत्सव विशेष होवाथी नगरनी स्त्रीओ बळिदान माटे पुडला लैने ते द्वारदेवतानी पूजा करवा आवी. ते ब्राह्मणे टंकनी जेम अपूर्ण इच्छावाळा थै ते बळिदाननुं भक्षण कर्युं. घणुं खावाथी रात्रिए तेने तृषा उत्पन्न थै, परंतु पेट अत्यंत भरेलुं
Page #372
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः ऐभरियपोट्टत्तणेण अंतो अमायंते सलिलंमि अट्टज्झाणोवगओ मरिऊण इहेव नयरादूरवत्तिणीए पौरजलभरियाए वावीए दद्दुरो जाओ । तत्थ य जाव पज्जत्तीभावमुवागओ ताव निसामेइ जलवाहिविलयाणं परोप्परोल्लावं, जहा- 'हले! हले सिग्घं पयच्छसु मे मग्गं जेण कयकायव्वा झत्ति भयवंतं महावीरं वंदामि त्ति । एयं च सुणंतस्स 'कत्थवि मए एस सद्दो सुयपुव्वोत्त ईहापोहमग्गणं कुणंतस्स समुप्पन्नं से जाईसरणं, सुणिओ पुव्वजम्मो । तओ ऽअहंपि तं भयवंतं vaMdAmi'tti चिंतिऊण भत्तीए नीहरिओ वावीओ, पयट्टो आगंतुं रायमग्गेण । तक्खणं च तुह तरलतुरयखरखुरप्पहारजज्जरियसरीरो सुहज्झवसायवसेण मओ समाणो दद्दुरंके विमाणे देवत्तणेणमुप्पन्नो, अवहिमुणियपुव्ववैयरो य मम वंदणत्थं आगो। ता देवाणुप्पिया! न एस कुट्ठी, किंतु-सुरो त्ति । / 1437 सेणिएण भणियं-'भयवं! कीस पुण इमेण मया छीए भणियं जीव, अभयकुमारेण आर्त्तध्यानोपगतः मृत्वा इहैव नगराऽदूरवर्तिन्यां प्रचुरजलभृतायां वाप्यां दर्दुरः जातः । तत्र च यावद् पर्याप्तिभावमुपागतः तावद् निश्रुणोति जलवाहिविलयानां परस्परोल्लापं यथा 'हले! हले! शीघ्रं प्रयच्छ मे मार्गं येन कृतकर्तव्या झटिति भगवन्तं महावीरं वन्दे । ' एतच्च श्रुण्वतः 'कुत्राऽपि मया एषः शब्दः श्रुतपूर्वः इति ईहापोहमार्गणं कुर्वतः समुत्पन्नं तस्य जातिस्मरणम्, श्रुतं पूर्वजन्म । ततः 'अहमपि तं भगवन्तं वन्दे इति चिन्तयित्वा भक्त्या निहृतः वापीतः, प्रवृत्तः आगन्तुं राज्मार्गेन्न्। तत्क्षणं च तव तरलतुरगखरक्षुरप्रहारजर्जरितशरीरः शुभाऽध्यवसायेन मृतः सन् दर्दुराङ्के विमाने देवत्वेन उत्पन्नः, अवधिज्ञातपूर्वव्यतिकरः च मम वन्दनार्थम् आगतवान् । तस्माद् देवानुप्रियाः ! नैषः कुष्ठी, किन्तु सुरः । ' श्रेणिकेन भणितं 'भगवन्! कस्मात् पुनः अनेन मया क्षुते भणितं 'जीव, अभयकुमारेण क्षुते - जीव होवाथी अंदर पाणी न मावाथी आर्त्तध्यानवडे मरीने अहीं ज नगरनी समीपे रहेली घणा जळथी भरेली वावमां दर्दुर (देडको) थयो. त्यां जेटलामां पर्याप्तिपणाने पाम्यो तेटलामां तेणे पाणी भरनारी स्त्रीओनी परस्पर वात आ प्रमाणे सांभळी के- 'हे सखी! हे सखी! मने जलदी मार्ग आप के जेथी घरनुं काम करी शीव्रपणे भगवान महावीरस्वामीने हुं वांदुं.' आ प्रमाणे सांभळीने ऽमें पूर्वे कोइ पण ठेकाणे आ शब्द सांभळ्यो छे.' एम ऊहापोह करता तेने जातिस्मरण ज्ञान उत्पन्न थयुं. पूर्व भव याद आव्यो त्यारे ऽहुं पण ते भगवानने वांदुं.' एम भक्तिथी विचारी वावमांथी बहार नीकळ्यो अने राजमार्गे चालवा लाग्यो. ते अवसरे हे श्रेणिक राजा! तमारा चपळ अश्वनी तीक्ष्ण खरीना प्रहारवडे तेनुं शरीर जर्जरित थयुं. ते वखते शुभ अध्यवसायना वशथी ते मरीने दर्दुरांक नामना विमानमां देवपणे उत्पन्न थयो. त्यां अवधिज्ञानवर्ड पूर्वनो वृत्तांत जाणी मने वांदवा अहीं आव्यो तेथी हे देवानुप्रिय! ते कुष्मी नथी पण देव छे. ते सांभळी श्रेणिक राजाए कह्युं के-'हे भगवन! में छींक खाधी त्यारे तेणे केम एम कह्युं के-जीव, अभयकुमारे
Page #373
--------------------------------------------------------------------------
________________ 1438 श्रीमहावीरचरित्रम् छीए-जीव वा मर वत्ति, कालसूयरिएण छिक्किए-मा जीव मा मर, तुब्भेहिं छीए भ्न्निय्ण्म्र्सुत्ति। जयगुरुणा जंपियं-'सुणासु एत्य कारणं-तुमं हि जीवमाणो रज्जसुहमुव जसि, मरणे य नरयं गमिस्ससि, अओ अणेण महाणुभावेण भ्न्निय्ण्-जीव्सुत्ति। अभयकुमारोऽवि धम्मनिरतत्तणेण सावज्जवज्जणरई ता तस्स जीवमाणस्स रायलच्छिभोगो मयस्सवि सुरसोक्खलाभो, अओ जंपियं जीव वा मर वत्ति । कालसोयरिओऽवि जीवमाणो अणेगनिरवराहपाणिगणघायेणण बहुं पावमज्जिणइ, मओ पुण नियमा नरयगामी, तेण भणियं-मा जीव मा मरत्ति, अवि य - ऐदुट्ठकम्मवसओ अवस्स गतव्व नरयठाणेण । नरनाहाईण परं जीवियमेक्कं हवै सेयं । / 1 / / तवनियमसुट्ठियाणं कल्लाणं जीवियंपि म्र्न्न्ण्पि। jIyaMta'jjaMti गुणा मयावि पुण सोग्गइं जंति । / 2 / / वा मर वेति, कालसौकरिकेन क्षुते-मा जीव मा मर, युष्माभिः क्षुते भणितं-मर' इति । जगद्गुरुणा जल्पितं 'श्रुणु अत्र कारणम्-त्वम् खलु जीवन् राज्यसुखम् उपभुञ्जसि, मरणे च नरकं गमिष्यसि, अतः अनेन महानुभावेन भणितं 'जीव' इति । अभयकुमारोऽपि धर्मनिरतत्वेन सावद्यवर्जनरतिः ततः तस्य जीवतः राजलक्ष्मीभोगः, मृतस्याऽपि सुरसौख्यलाभः, अतः जल्पितं 'जीव वा मर वा' इति । कालसौकरिकः अपि जीवन् अनेकनिरपराधप्राणिगणघातेन बहु पापं अर्जिष्यति, मृतः पुनः नियमा नरकगामी, तेन भणितं 'मा जीव, मा मर' इति। अपि च - अतिदुष्टकर्मवशतः अवश्य गन्तव्यं न्र्क्स्थानेन्। नरनाथादीनां परं जीवितमेकं भवति शेषम् । / 1 / / तपोनियमसुस्थितानां कल्याणं जीवितमपि मरणमपि । जीवन्तः अर्जयन्ति गुणान् मृता अपि पुनः सद्गतिं यान्ति । / 2 / / छींक खाधी त्यारे जीव अथवा मर, कालसौकरिके छींक खाधी त्यारे न जीव, न मर अने आपे छींक खाधी त्यारे मर! जगद्गुरुए कह्युं- "हे राजा! आनुं कारण सांभळो. तमे जीवो छो त्यांसुधी राज्यसुखने भोगवो छो अने मर्या पछी नरके जवाना छो, तेथी ते महानुभावे कह्युं के तुं जीव. अभयकुमार पण धर्ममां रक्त छे अने पापप्रवृत्तिनो त्याग करवामां प्रीतिवाळो छे तेथी तेने जीवतां राज्यलक्ष्मीनो भोग छे अने मर्या पछी पण देवना सुखनो लाभ छे, तेथी तेणे कह्युं केजीव अथवा मर. कालसौरिक पण जीवतो छे त्यां सुधी अनेक निरपराधी प्राणीओना समूहना घातवडे घणुं पाप उपार्जन करे छे, अने मरीने अवश्य नरके जशे; तेथी तेणे कह्युं के तुं न जीव अने न मर. वळी राजा विगेरेने अतिदुष्ट कर्मना वशथी अवश्य नरके जवानुं छे, तेथी तेनुं एक जीवित ज श्रेयकारक छे. (1) तप-नियममां सारी रीते रहेला जीवोने जीवतां अने मर्या पछी पण कल्याण ज छे; केमके तेओ जीवतां गुणो उपार्जन करे छे अने मरीने सद्गतिमां जाय che. (2)
Page #374
--------------------------------------------------------------------------
________________ अष्टमः प्रस्ताव 1439 अहियं मरणं अहियं च जीवियं पाव्क्म्म्कारीन्न्ण्। तमसंमि पडंति मया वेरं वटुंति जीवंता । / 3 / / जं च मए छीयंमि मरसुत्ति भणियं तत्थवि इमं निमित्तं-तुमं किमिह मच्चलोए विविहावयानिवासभूए वससि?, जं न माणुस्सं विग्गहमुज्झिऊण एगंतसुहं सिवं गच्छसित्ति । अह सेणियनरिंदो पुव्युत्तनरयनिवडणायन्नणजायगाढसोगावेगो भणिउं पवत्तो-'भयवं! समग्गभुवणत्तयरक्खावबद्धलक्खे तुमंमि सामिसाले किं मए नरए गंतव्वं?, जेण - तुह नाममेत्तसंकित्तणंपि नासइ दिणब्भवं पाव्ण्। कमकमलपलोयणमवि विणिवारै दुरियरासिंपि ॥1॥ अहितं मरणम् अहितं च जीवितं पाप्क्र्म्कारिन्नाम्। तमसि पतन्ति मृताः वैरं वर्धयन्ते जीवन्तः । / 3 / / यच्च मया क्षुते 'मर' इति भणितं तत्राऽपि इदं निमित्तं-त्वं किम् इह मृत्युलोके विविधाऽऽपन्निवासभूते वससि? यन्न मानुष्यं विग्रहं उज्झित्वा एकान्तसुखं शिवं गच्छसि' इति । अथ श्रेणिकनरेन्द्रः पूर्वोक्तनरकनिपतनाऽऽकर्णनजातगाढशोकाऽऽवेगः भणितुं प्रवृत्तवान् 'भगवन्! समग्रभुवनत्रयरक्षाऽवबद्धलक्षे त्वयि स्वामिशाले किं मया नरके गन्तव्यम्? येन तव नाममात्रसङ्कीर्तनमपि नाशयति दिनोद्भवं पापम् । क्रमकमलप्रलोकनमपि विनिवारयति दुरितराशिमपि । / 1 / / पापकर्म करनारा जीवोने मरण पण अहितकारक छे अने जीवित पण अहितकारक छे, केमके तेओ मरीने na27 53 छ भने वतां वरने वधारे छ. (3) वळी में छींक खाधी त्यारे "मरो' एम जे कह्युं तेमां पण आ कारण छे के-विविध प्रकारनी आपत्तिना स्थानरूप आ मनुष्यलोकमां तमे केम वसो छो? केमके तमे तो आ मनुष्य शरीरनो त्याग करी एकांत सुखवाळा मोक्षमां जवाना छो.' हवे श्रेणिक राजा प्रथम कहेलो नरकमां पडवानो वृत्तांत सांभळवावडे गाढ शोकनो आवेश उत्पन्न थवाथी कहेवा लाग्या के-"हे भगवन! समग्र त्रण भुवननुं रक्षण करवामां तत्पर रहेला आप मारा स्वामी छतां केम मारे na27मा 4वान थशे? bha3 मात्र आपना नामनुं कीर्तन ज दिवसमां थयेलां पापनो नाश करे छे, आपना चरणकमळनुं दर्शनमात्र पण पापना समूहनुं पण निवारण kare che, (1)
Page #375
--------------------------------------------------------------------------
________________ 1440 ekkeNa'vi तुह चलणोवरिंमि खित्तेण नाह! कुसुमेण । चोज्जमिणं रुंदाणिवि नरयदुवारा रुज्झति । / 2 / / एक्कोऽवि नमोक्कारो कीरंतो तुज्झ सामि ! भत्तीए । जायै हेऊ सग्गापवग्गसंवाससोक्खाणं ॥3॥ ता वाहि-रोग-सोगुब्भवाइं दुक्खाइं नाह! विलसंति । जाव न सवणपुडेहिं पविसइ वयणामयं तुज्झ ॥4॥ श्रीमहावीरचरित्रम् ता कह णु नाह! तुह नाममंतसारक्खरेहिं चिंतंतो । सेलुव्वक्किन्नेहिवि होज्जा मे नरयदुहलाभो ? ॥ 5 ॥ एकेनाऽपि तव चरणोपरि क्षिप्तेन नाथ! कुसुमेन । नोद्यमिदं विशालानि अपि नरकद्वाराणि रुध्यन्ते ॥2॥ एकोऽपि नमस्कारः क्रियमाणः तव स्वामिन्! भक्त्या । जायते हेतुः स्वर्गाऽपवर्गसंवाससौख्यानाम् । / 3 / / तावद् व्याधि-रोग-शोकोद्भवानि दुःखानि नाथ! विलसन्ति । यावन्न श्रवणपुटाभ्यां प्रविशति वचनाऽमृतं तव ॥4॥ ततः कथं नाथ! तव नाममन्त्रसाराऽक्षरैः चिन्त्य्न्। शैले इव उत्कीर्णैः अपि भवेद् मम नरकदुःखलाभः ? ॥5॥ हे नाथ! आपना चरणमां नांखेला एक ज पुष्पवडे पण नरकना विशाळ द्वारो पण बंध थई जाय छे ते साश्यर्य छे. (2) हे स्वामी! भक्तिथी आपने करेलो एक पण नमस्कार स्वर्ग अने मोक्षमां 2हेवाना सुखनुं कारणरूप थाय छे. (3) नाथ! ज्यां सुधी आपनुं वचनामृत श्रवणपुटमां प्रवेश करतुं नथी त्यांसुधी ज बाह्य रोग अने शोकथी उत्पन्न थयेलां दु:खो विलास kare che, (4) to ke नाथ! पत्थरमां कोतरेला होय तेवा मंत्रना सारभूत अक्षरोवडे भावित थता एवा मने नरकना दुःखनी प्राप्ति प्रेम थाय? (4)
Page #376
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1441 दुग्गइगत्तभंतरपडंततेलोक्कएक्कसाहारे । नाहे तुमएवि ममं एवंविहवसणमावडियं । / 6 / / धी धी निरत्थयं मज्झ जीवियं mNdbhggsirmnninno| जं एरिससामग्गीयवि जस्स इमा दुग्गई जाया । / 7 / / इय एवंविहाइगाढसोगविगलंतनयणसलिलेण । नरवइणा जयगुरुणो विन्नत्तं नरयभीएण ॥8॥ एवं च ससोगजंपिरं पुहईवइं अवलोइऊण करुणाभरमंथरनयणेण भणियं जिणेण-'भो देवाणुप्पिय! कीस संतावमुव्वहसि?, जैविय सम्मत्तलाभाओ पुव्वमेव निबद्धाऊत्ति नरए निवडिस्ससि तहावि लद्धं तुमए लहिअव्वं, जओ खाइगसम्मदिट्ठी तुमं, आगमिस्साए य दुर्ग्तिग्र्ताऽभ्य्न्त्र्प्त्त्त्रिलोकैकाऽऽधारे। नाथे त्वयि अपि मम एवंविधव्यसनम् आपतितम् । / 6 / / धिक् धिक् निरर्थकं मम जीवितं मन्दभाग्यशिरोमणेः । यद् एतादृशसामग्र्याऽपि यस्य इयम् दुर्गतिः जाता । / 7 / / इति एवंविधाऽतिगाढशोकविगलन्नयनसलिलेन । नरपतिना जगद्गुरुं विज्ञप्तं नरकभीतेन । / 8 / / एवं च सशोकं जल्पन् पृथिवीपतिम् अवलोक्य करुणाभरमन्थरनयनाभ्यां भणितं जिनेन 'भोः देवानुप्रिय! कस्मात् सन्तापम् उद्वहसि?, यद्यपि च सम्यक्त्वलाभात् पूर्वमेव निबद्धायुः इति नरके निपतिष्यति तथापि लब्धं त्वया लब्धव्यम्, यतः क्षायिकसम्यग्दृष्टिः त्वम्, आगमिष्यायां च दुर्गतिरू5 खाडानी मध्ये पडतां त्रण भुवनना एक आधाररूप आप नाथ छतां पण मने आवा प्रकारनुं व्यसन (दु:5) 3. भावी 5'यु ? (7) मारा निरर्थक जीवितने धिक्कार छे! धिक्कार छे!! के जेथी मंदभाग्यमां शिरोमणि समान जेने (मने) आवा प्रकारनी सामग्री छतां पण आवी दुर्गति प्राप्त थई!' (7) आ प्रमाणे आवा प्रकारना अतिगाढ शोकने लीधे नेत्रमांथी अशुपात करता अने नरकथी भय पामेला 2 4 गगुरुने विनंति 5री. (8) आ प्रमाणे शोक सहित बोलता राजाने जोइने दयाना भारथी मंद थयेला नेत्रवाळा जिनेश्वरे कह्युं केदेवानुप्रिय! तमो शा माटे संताप करो छो? जो के समकितनी प्राप्ति थया पहेलां ज नरकनुं आयुष्य बांधेलुं होवाथी तमे नरकमां पडशो, तो पण तमे मेळववा लायक मेळव्युं छे, केम के तमे क्षायिक सम्यत्ववाळा थया छो, अने तेथी
Page #377
--------------------------------------------------------------------------
________________ 1442 श्रीमहावीरचरित्रम् उस्सप्पिणीए तत्तो उवट्टित्ता पउमनाभनामो पढमतित्थयरो भविस्ससि । ' एवं निसामिऊण पहिट्ठो राया भणिउमाढत्तो - जै तित्थयरो होहामि नाह! तुह पाय्पूय्न्न्प्साया। ता थेवकालिया नरयवेयणा मज्झ किं काही? ॥1॥ किं चोज्जं जयबंधव! जं तुह सरणेवि मारिसेहिं ल्हुण्। भुवणब्भुयभूयाइं सामिय! सोक्खाइं लब्भंति? / / 2 / / अहवा किं सोऽवि पहू सेविज्जइ जोग्गयंपि दह्नण । जो अत्तणो न तुल्लं देइ पयं सेवगजणस्स । / 3 / / उत्सर्पिण्यां तस्माद् उद्वर्त्य पद्मनाभनामकः प्रथमतीर्थकरः भ्विस्स्य्सि। एवं निःशम्य प्रहृष्टः राजा भणितुम् आरब्धवान् यदि तीर्थकरः भविष्यामि नाथ! तव पादपूजनप्रसादात् । ततः स्तोककालिका नरकवेदना मम किं करिष्यति? / / 1 / / किं नोद्यं जगद्बान्धव! यत्तव शरणेऽपि मादृशैः ल्घुः। भुवनाऽद्भूतभूतानि स्वामिन्! सौख्यानि लभ्यन्ते । / 2 / / अथवा किं सोऽपि प्रभुः सेव्यते योग्यतामपि दृष्ट्वा । यः आत्मनः न तुल्यं दत्ते पदं सेवकजनस्य । / 3 / / आवती उत्सर्पिणीमां त्यांथी नीकळीने पद्मनाभ नामना पहेला तीर्थंकर थशो.' आ प्रमाणे सांभळीने हर्ष पामेल राजा श्रेणिक कहेवा लाग्या के हे नाथ! जो हुं आपना चरणनी पूजाना प्रसादथी तीर्थंकर थैश, तो थोडा काळनी नरकवेदना मने शुं 72? (1) हे जगतबंधु! हे स्वामी! आपना शरणे रहेला मारी जेवा प्राणी शीध्रपणे भुवनने विषे आश्चर्यकारक सुपाने पामे मां शुं माश्यर्थ छ ? (2) अथवा तो योग्यता जोया छतां पण जे प्रभु सेवकजनने पोतानी जेवुं स्थान न आपे, ते प्रभु शुं सेववा साय: छ? (3)
Page #378
--------------------------------------------------------------------------
________________ 1443 अष्टमः प्रस्तावः एवंविहवरकल्लाणदायगं जाणिउंपि जो न तुमं । सेवेइ जो न मणुओ सो नूणं अत्तणो सत्तू । / 4 / / एवं सुचिरं जयगुरुं अभिनंदिऊण नयरं पविटेण सेणिएण वाहरिओ मंतिसामंतांतेउरपमुहो जणो, भणिओ य-'जो जयगुरूणो समीवे पव्वज्जं पडिवज्जइ तमहं न वारेमि । ' एवं सोच्चा बहवे कुमारा, मंतिणो, सामंता, अंतेउरीजणो नायरलोगो य निक्खंतो भयवओ समीवे, कैवयदिणावसाणे य अणेगाहिं देवकोडीहिं अणुगम्ममाणो भगवं वद्धमाणो बहिया विह्रिउमार्द्धो। एगया तद्दिणदिक्खियाणंपि थेवपव्वज्जापज्जायाणं मुणीणं केवलनाणमुपज्जमाणमवलोइऊण जायसंसओ (गोयमसामी) जयगुरुमापुच्छइ-'भयवं! किमहं केवलालोयभागी एवंविधवरकल्याणदायकं ज्ञात्वाऽपि यः न त्वाम् । सेवते सः न मानुषः सः नूनम् आत्मनः शत्रुः । / 4 / / एवं सुचिरं जगद्गुरुम् अभिनन्द्य नगरं प्रविष्टेन श्रेणिकेन व्याहृतः मन्त्रि-sAmanta'ntaHpurapramukhaH जनः भणितश्च 'यः जगद्गुरोः समीपं प्रव्रज्यां प्रतिपत्स्यति तमहं न, वार्यिस्स्यामि|' एवं श्रुत्वा बहवः कुमाराः, मन्त्रिणः, सामन्ताः, अन्तःपुरीजनः नागरलोकश्च निष्क्रान्तः भगवतः समीपम्, कतिपयदिनाऽवसाने च अनेकैः देवकोटिभिः अनुगम्यमानः भगवान् वर्द्धमानः बहिः विह्र्तुमार्ब्ध्वान्। एकदा तद्दिनदीक्षितानामपि स्तोकप्रव्रज्यापर्यायाणां मुनीनां केवलज्ञानम् उत्पद्यमानम् अवलोक्य जातसंशयः (गौतमस्वामी) जगद्गुरुम् आपृच्छति 'भगवन्! किमहं केवलालोकभागी भविष्यामि न आवा प्रकारना उत्तम कल्याणने आपनारा आपने जाण्या छतां पण जे मनुष्य आपनी सेवा न करे ते 5252 आत्मानो शत्रु 4 छ.' (4) आ प्रमाणे चिरकाळ सुधी जगद्गुरुनी स्तुति करीने श्रेणिक राजाए नगरमां प्रवेश कर्यो पोताने स्थाने गया). पछी तेणे मंत्रीओ, सामंतो अने अंतःपुर विगेरे लोकोने बोलाव्या अने तेमने कह्युं के "जे कोइ जगद्गुरुनी पासे प्रवज्या ग्रहण करशे तेने हुं निवारीश नहीं. आ प्रमाणे सांभळीने घणा कुमारो, मंत्रीओ, सामंतो, अंतःपुरना लोक अने नगरना लोको भगवाननी समीपे दीक्षित थया. केटलाक दिवसो गया पछी अनेक कोटि देवोए अनुसराता भगवान वर्धमानस्वामी बहार विचरवा लाग्या. एकदा ते दिवसना ज दीक्षित थएला अने थोडा प्रज्याना पर्यायवाळा मुनिओने केवळज्ञान उत्पन्न थतुं जोइने गौतमस्वामीए संशय उत्पन्न थवाथी जगद्गुरुने पूछयुं के-"हे भगवन! शुं हुं केवळज्ञानने भजनारो थईश
Page #379
--------------------------------------------------------------------------
________________ 1444 श्रीमहावीरचरित्रम भविस्सामि न वा?|' सामिणा जंपियं-'भो देवाणुप्पिय! मा संतप्पसु, अंते तुल्ला भविस्सामोत्ति । इमं सोच्चा तुट्ठो गोय्मो। अह भयवं तेसु तेसु पुरागराइसु ऐमुत्तय-लोहज्झय-अभयकुमारधन्नय-सालिभद्द-खंदय-सिवपमुहं भव्वजणं पव्वाविऊण चंपापुरिं वच्चंतो विन्नविओ सालमहासालरायरिसीहिं 'सामि! तुम्हाणुण्णाए अम्हे पिट्ठिचंपाए जामो, जै पुण तहिं गयाण सयणवग्गस्स सम्मत्ताइलाभो जायैत्ति वुत्ते गोअमसामीं नायगं तेसिं दाऊण भुवणिक्कबंधवो गओ च्ण्पापुरिण्। तहिं च पुव्वक्कमेण विरइयंमि समोसरणे निसन्नो जयगुरू, आगओ चउब्विहो देवनिकाओ नयरजणो य, पत्थुया तित्थाहिवइणा धम्मदेसणा, तत्थ केणै पत्थावेण सामिणा इमं वागरियं-'जो नियसत्तीए अट्ठावयं विलग्गइ सो तेणेव भवेण सिज्झि|' इमं च सोच्चा विम्हियमणा देवा अन्नमन्नस्स कहिउं पवत्ता । इओ य गोअमसामी पिट्टिचंपाए नयरीए सालमहासालाणं भगिणीसुयं गागलिनरिंदं जणणीजणगसमेयं पव्वाविऊण इयरजणं वा?|' स्वामिना जल्पितं 'भोः देवानुप्रिय! मा संतप, अन्ते तुल्यौः भ्विस्स्याव्ः|' इदं श्रुत्वा तुष्टः गौतमः । अथ भगवान् तेषु तेषु पुराऽऽकरादिषु अतिमुक्तक-लोहध्वजाऽभयकुमार-धन्यक-शालिभद्र-स्कन्दकशिवप्रमुखं भव्यजनं प्रव्राज्य चम्पापुरीं व्रजन् विज्ञापितः शाल-महाशालराजर्षिभ्यां 'स्वामिन्! त्वयि अनुज्ञाते आवां पृष्ठचम्पायां यावः, यदि पुनः तत्र गतयोः स्वजनवर्गस्य सम्यक्त्वादिलाभः जायते' इति उक्ते गौतमस्वामिनं नायकं तयोः दत्वा भुवनैकबान्धवः गतः चम्पापुरीम् । तत्र च पूर्वक्रमेण विरचिते समवसरणे निषण्णः जगद्गुरुः, आगतः चतुर्विधः देवनिकायः नगरजनश्च, प्रस्तुता तीर्थाधिपतिना धर्मदेशना तत्र केनाऽपि प्रस्तावेन स्वामिना इदं व्याकृतं 'यः निजशक्त्या अष्टापदं विलगति सः तेनैव भवेन सिध्य्ति|' इदं च श्रुत्वा विस्मितमनसः देवाः अन्योन्यस्य कथयितुं प्रवृत्ताः । इतश्च गौतमस्वामी पृष्ठिचम्पायां नगर्यां शाल-महाशालयोः भगिनीसुतं गागलिनरेन्द्रं जननी-जनकसमेतं प्रव्राज्य इतरजनं के नहीं?" स्वामी बोल्या- हे देवानुप्रिय! तमे संताप न करो. छेवटे आपणे बन्ने तुल्य थशे. ते सांभळी गौतमस्वामी संतोष पाम्या. त्यारपछी भगवान ते ते नगर अने आकर विगेरेने विषे अतिमुक्तक, लोहध्वज, अभयकुमार, धन्यक, शालिभद्र, स्कंदक अने शिव विगेरे भव्यजनोने प्रवज्या आपी चंपा नगरी तरफ जता हता त्यारे तेमने शाल अने महाशाल मुनिओए विनंति करी के-"हे स्वामी! आपनी आज्ञाथी अमे पृष्ठचंपा नगरीमां jaie. कदाच अमारा त्यां जवाथी अमारा स्वजनवर्गने सम्यक्तादिकनो लाभ थाय. आ प्रमाणे तेमणे कह्युं त्यारे तेमना नायक तरीके गौतमस्वामीने स्थापीने भुवनना एकबंधरूप भगवान चंपापुरीमां गया. त्यां पूर्वना क्रमे रचेला समवसरणमां जगद्गुरु बेठा. त्यां चार निकायना देवो तथा नगरना लोको आव्या. पछी तीर्थाधिपतिए धर्मदेशना आरंभी. तेमां कोइक प्रसंगे स्वामीए आ प्रमाणे कह्युं के जे पोतानी शक्तिथी अष्टापद पर्वत पर जाय ते ते ज भवे मोक्षे जाय.' ते सांभळीने मनमां विस्मय पामेला देवो एक बीजाने ते वात कहेवा लाग्या. तेवामां गौतमस्वामी पृष्ठचंपा नगरीमां शाल-महाशालना भाणेज गागलि नामना राजाने तथा तेमना माता-पिताने
Page #380
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1445 च धम्मे ठाविऊण चंपानयरीहुत्तं गंतुं पयट्टो । तेसिं च सालमहासालाणं अम्मापिउसमेयस्स गागलिमुणिणो य सुहज्झाणवसाओ समुप्पन्नं केवलं नान्न्ण्। एवं ताणि उप्पन्ननाणाणि अलक्खियसरूवाणि मग्गंमि इंति । अह गोअमसामी तं जयगुरूवै8 अठ्ठावयारोहसिद्धिलाभरूवं देवपवायं सुणेइ, तेण य विम्हियहियओ पत्तो जिणंतियं, तओ तिपयाहिणापुव्वगं पणमिऊण जयगुरुं जाव मग्गओ पलोयै ताव सालमहासालाइणो सामी पयक्खिणेउं 'नमो titthassa'tti भणित्ता केवलिपरिसाभिमुहं पट्ठिए दट्ठण भणइ-'भो भो कहिं वच्चह?, एत्तो एह, सामी वंदहत्ति । सामिणा भणियं-'गोअम! मा केवली आसाएहि । ' ताहे सो खामेइ, संवेगमुवगओ चिंतेइ य-'अहो इमेहिं महाणुभावेहिं थेवपव्वज्जापज्जाएणवि पावियं पावणिज्जं, अहं पुण सुचिराणुचरियसामन्नोऽवि न केवलालोयमुवलभामि, ता किमिह कीरै?, अहवा किमणेण चिंतिणेण?, वच्चामि अट्ठावयं, जेण देवेहिं इममाइ8-जो किर ससत्तीए अट्ठावयमारोहै च धर्मे स्थापयित्वा चम्पानगर्याभिमुखं गन्तुं प्रवृत्तवान् । तयोः च शाल-महाशालयोः अम्बा-पितृसमेतस्य गागलिमुनेः च शुभध्यानाऽध्यवसायतः समुत्पन्नं केवलं ज्ञ्यान्म्। एवं ते उत्पन्नज्ञानाः अलक्षितस्वरूपाः मार्गे एन्ति । अथ गौतमस्वामी तद् जगद्गुरूपदिष्टम् अष्टापदाऽऽरोहसिद्धिलाभरूपं देवप्रवादं shrunnoti। तेन च विस्मितहृदयः प्राप्तः जिनाऽन्तिकम्, ततः त्रिप्रदक्षिणापूर्वकं प्रणम्य जगद्गुरुं यावद् पश्चात् प्रलोकते तावत्शाल-महाशालादयः स्वामिनं प्रदक्षिणीकृत्य 'नमो तीर्थाय' इति भणित्वा केवलिपर्षदभिमुखं प्रस्थिताः दृष्ट्वा भणति भोः भोः कुत्र व्रजथ? अत्र एत, स्वामिनं वन्दध्वम्' इति। स्वामिना भणितं 'गौतम! मा केवलिनः aashaaty|' तदा सः क्षामयति, संवेगमुपगतः चिन्तयति च 'अहो! एभिः महानुभावैः स्तोकप्रव्रज्यापर्यायेणाऽपि प्राप्तं प्रापणीयम्, अहं पुनः सुचिराऽनुचरितश्रामण्यः अपि न केवलालोकमुपलभे, ततः किमिह क्रियते?, अथवा किमनेन चिन्तितेन? व्रजामि अष्टापदं येन(=यस्माद्) प्रवज्या आपीने तथा बीजा लोकोने धर्मने विषे स्थापन करीने चंपा नगरी तरफ जवा लाग्या. मार्गमां शाल महाशाल तथा तेना माता-पिता सहित गागलि मुनिने शुभ अध्यवसायना वशथी केवळज्ञान उत्पन्न थयुं. आ प्रमाणे केवळज्ञान उत्पन्न थया छतां तेमनुं स्वरूप न जणाय तेवी रीते तेओ मार्गमां चाल्या. त्यारपछी गौतमस्वामीए जगद्गुरुए कहेला अष्टापद पर चडनारने सिद्धिना लाभ थवाना स्वरूपवाळो देवनो प्रवाद सांभळ्यो, तेथी हृदयमां विस्मय पामेला ते जिनेश्वरनी पासे आव्या. त्यां जगद्गुरुने त्रण प्रदक्षिणापूर्वक प्रणाम करीने तेणे 2मामा पाप होयुं तटदाम -महब विगेरे पांये वणीमो स्वामीने प्रक्षिउ स्री 'नमो तीत्थस्स' (तीर्थने नमस्कार) एम बोली केवळीनी पर्षदा तरफ चाल्या. तेमने जोइ तेणे कह्युं के-"अरे! तमो क्यां जाओ छो? अहीं आवो, स्वामीने वांदो.' त्यारे महावीर स्वामीए तेने कह्युं के- हे गौतम! केवळीओनी आशातना न करो.' ते सांभळीने तेणे तेओने खमाव्या. पछी संवेगने पामीने तेणे विचार्युं के-"अहो! आ मोटा अनुभाववाळाओए प्रव्रज्याना थोडा पर्यायवडे पण पामवा लायक केवळज्ञान प्राप्त कर्युं अने में तो चिरकाळ सुधी चारित्रनुं पालन कर्युं तो पण मने केवळज्ञान प्राप्त थयुं नहीं, to have हुं शुं करुं? अथवा तो आ चिंताथी शुं? अष्टापद पर्वत पर जाउं,
Page #381
--------------------------------------------------------------------------
________________ 1446 श्रीमहावीरचरित्रम् सो तेणेव भवेण सिज्झइत्ति । एवं च चिंतयतस्सं तस्स अभिप्पायं अट्ठावयकडगवासितावसोवयारं च मुणिऊण भणियं जिणेण-'भो गोयम! चेइयवंदणट्ठमट्ठावयसेलं वच्चसुत्ति । तओ भयवं गोअमो पहिठ्ठहियओ पट्टिओ अत्थ्त्थाव्य्ण्। तहिं च अट्ठावए तमेव सुरप्पवायं निसामिऊण पत्तेयं पत्तेयं पंचपंचतावससयपरिवारा कुंडिन्न-दिन्न-सेवालयनामाणो तिन्नि कुलवइणो जहक्कमचउत्थ-छट्ठट्ठमपारणगदिणेसु सचित्तकंदमूलाइ-परिसडियपंडुपत्त-सुक्कसेवालभोइणो पढम-बीय-तैयमेहलासु समारूढा समाणा तक्खणं चिय तरुणतरणिभासुरोदारसरीरं गोयमसामीं तं पएसमणुपत्तं दद्दूण जंपंति-'अहो किमेस पीवरसरीरो समणो आरुहिही जं अम्हे महातवस्सिणो तवकिसियसरीरा न तरामो आरुहिउं?', एवं च तेसिं जंपंताणं भयवं गोअमो जंघाचारणलद्धीए लूयातंतु-रविकरमेत्तंपि निस्साए काऊण अविलंबियगईए समारूढो देवैः इदमादिष्टं - यः किल स्वशक्त्या अष्टापदम् आरोहते सः तेनैव भवेन सिध्य्ति|' एवं च चिन्तयतः तस्य अभिप्रायम् अष्टापदकटकवासितापसोपकारं च ज्ञात्वा भणितं जिनेन 'भोः गौतम! चैत्यवन्दनार्थम् अष्टापदशैलं व्रज' इति। ततः भगवान् गौतमः प्रहृष्टहृदयः प्रस्थितवान् अष्टापदम् । तत्र च अष्टापदे तमेव सुरप्रवादं निःशम्य प्रत्येकं प्रत्येकं पञ्चपञ्चतापसशतपरिवाराः कुण्डिन्न-दिन्नसेवाल नामकाः त्रयः कुलपतयः यथाक्रमचतुर्थ-षष्ठाऽष्टमपारणकदिनेषु सचित्तकन्द-मूलादिपरिशटितपाण्डुपत्रशुष्कसेवालभोजिनः प्रथम-द्वितीय-तृतीय मेखलासु समारूढाः सन्तः तत्क्षणमेव तरुणतरणिभासुरोदारशरीरं गौतमस्वामिनं तत्प्रदेशमनुप्राप्तं दृष्ट्वा जल्पन्ति 'अहो! किमेषः पीवरशरीरः श्रमणः आरोत्स्यति यद् वयं महातपस्विनः तपःकृशितशरीराः न शक्नुमः आरोढुम? एवं च तेषां जल्पतां भगवान् गौतमः जङ्घाचारणलब्ध्या यूकातन्तु-रविकरमात्रमपि निश्रायां कृत्वा अविलम्बितगत्या केमके देवोए आ प्रमाणे कह्युं छे के जे कोइ पोतानी शक्तिथी अष्टापद पर चडे ते मनुष्य ते ज भवमां सिद्ध माणे मनमां विचार करता गौतमस्वामीना अभिप्रायने तथा अष्टापदना कटक उपर रहेला तापसीना उपकारने जाणीने जिनेश्वरे कह्युं के-"हे गौतम! चैत्योने वांदवा माटे तमे अष्टापद पर्वत पर जाओ.' त्यारे मनमां हर्ष पामेला गौतमस्वामी अष्टापद तरफ चाल्या. ते वखते ते ज देवोना प्रवादने सांभळीने पांचसो पांचसो तापसोना परिवारवाळा कुंडित्र, दिन्न अने सेवाल नामना त्रण कुलपतिओ अनुक्रमे एक, बे अने त्रण उपवास करीने तेना पारणाने दिवसे सचित्त कंद-मूळनुं, खरी पडेला पीळा पांदडांनुं अने शुष्क शेवाळनुं भोजन करनारा, पहेली, बीजी अने त्रीजी मेखळा सुधी चडीने रह्या हता (तेथी उपर जै शकता न होता). तेवामां तरुण सूर्यनी जेवा देदीप्यमान मोटा शरीरवाळा गौतमस्वामी तत्काळ ते ठेकाणे आव्या. तेमने जोई तेओ बोल्या के "अहो! आ पुष्ट शरीरवाळो साधु शी रीते चडी शकशे? तपवडे कुश शरीरवाळा अमे महातपस्वीओ पण चडवाने समर्थ नथी. आ प्रमाणे तेओ बोलता हता तेटलामां तो भगवान गौतमस्वामी जंघाचारणनी लब्धिए करीने करोळीयाना तंतु अने सूर्यना किरणमात्रनुं पण अवलंबन करीने शीध्र गतिवडे अष्टापद पर्वत पर चडी
Page #382
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1447 अट्ठावयं, अह तंमि चक्खुगोयरमैक्कंतंमि ते तिन्निवि कुलवइणो विम्हियमाणसा ciMtaMti'jai एस महप्पा इमिणा पहेण ओयरै ता वयमेयस्स सिस्सा भवामो त्ति । गोअमसामीवि उसभाइजिणिंदे वंदिऊण ईसाणदिसिविभागे असोगतरुतले मणिसिलापट्टए तं र्य्न्नीवास्मुव्गो। एत्थ य पत्थावे वेसमणो नाम सक्कदिसापालो चेइयपूयाए पज्जंते गोअमसामी वंदित्ता समीवे निसीयै । भयपि समणगुणे सवित्थरं कहै, जहा-'भयवंतो साहवो अंताहारा, पंताहारा, विचित्ततवकिसियदेहा हवंति इच्चाइ|' वेसमणो चिंतेइ-'एस भयवं एरिसे साहुगुणे कहेइ, अप्पणा उ तं सरीरसिरिमुव्वहै जा तियसाणवि न्त्थि|' इमं च तदभिप्पायं मुणिऊण गोयमसामी पुंडरीयज्झयणं परूवेइ । जहा - पुंडरिगिणीपुरीए राया नामेण आसि पुण्द्द्रिओ। कंडरिओ से भाया पव्वज्जं सो पवन्नो य । / 1 / / समारूढः अष्टापदम् । अथ तस्मिन् चक्षुगोचरम् अतिक्रान्ते ते त्रीणि अपि कुलपतयः विस्मितमानसाः चिन्तयन्ति 'यदि एषः महात्मा अनेन पथेन अवतरति तदा वयमेतस्य शिष्याः भ्वाम्ः|' गौतमस्वामी अपि ऋषभादिजिनेन्द्रान् वन्दित्वा ईशानदिग्विभागे अशोकतरुतले मणिशिलापट्टके तद् रजनीवासम् उपगतः । अत्र च प्रस्तावे वैश्रमण: नामकः शक्रदिक्पालः चैत्यपूजायाः पर्यन्ते गौतमस्वामिनं वन्दित्वा समीपं निस्सीद्ति। भगवान् अपि श्रमणगुणान् सविस्तरं कथयति यथा - "भगवन्तः साधवः अन्ताहाराः, प्रान्ताऽऽहाराः, विचित्रतपकृशितदेहाः भवन्ति...' इत्यादिः । वैश्रमणः चिन्तयति 'एषः भगवान् एतादृशान् साधुगुणान् कथयति, आत्मना तु तां शरीरश्रियम् उद्वहति या त्रिदशानामपि नास्ति|' इदं च तदभिप्रायं ज्ञात्वा गौतमस्वामी पुण्डरीकाऽध्ययनं प्ररूपयति यथा - पुण्डरीकिणीपुर्यां राजा नाम्ना आसीत् पुण्डरिकः । कण्डरिकः तस्य भ्राता प्रव्रज्यां सः प्रपन्नः च ॥1॥ गया. ते गौतमस्वामी नेत्रना विषयने ओळंगीने आगळ गया त्यारे ते त्रणे कुलपतिओ मनमां विस्मय पामी विचारवा लाग्या के "जो आ महात्मा आ मार्गवडे उतरशे तो अमे तेना शिष्यो थशुं.' गौतमस्वामीए पण ऋषभादिक जिनेश्वरोने वांदीने इशान दिशाना विभागमां अशोक वृक्षनी नीचे मणिनी शिलारूपी पाट उपर रात्रियासो कर्यो. ते अवसरे वैश्रमण नामनो इंद्रनो दिक्याळ चैत्यपूजा करीने पछी गौतमस्वामीने वांदी तेमनी समीपे बेठो. भगवाने पण तेनी पासे विस्तारथी साधुना गुणो कह्या के-"पूज्य साधुओ अंत-प्रांत आहार करनारा अने विचित्र तप करवावडे कृश शरीरवाळा hoya che-vigere.' te sAMbhaLI वैश्रमणे विचार कर्यो के-"A भगवान साधुना आवा गुणो kahe che ane pote to एवी शरीरनी लक्ष्मी धारण करे छे के जेवी देवोने पण नथी. आवो तेनो अभिप्राय जाणीने गौतमस्वामीए तेनी पासे पुंडरीक अध्ययन कह्युं. ते आ प्रमाणे : पंडरीकिणी नामनी नगरीमां पुंडरीक नामे राजा हतो. तेने कंडरीक नामनो भाई हतो. तेणे दीक्षा ग्रहण करी. (1)
Page #383
--------------------------------------------------------------------------
________________ 1448 श्रीमहावीरचरित्रम ऐदुक्करयाए संजमस्स सो अन्नया प्राभ्ग्गो। पव्वज्जं मोत्तुमणो विसयपिवासाए पारद्धो । / 2 / / ___ गुरुकुलवासं चेच्चा समागओ भाउणो स्मीव्ण्मि। तेणाविह सो नातो जहेस रज्जं समीहेइ । / 3 / / ताहे पुंडरिएणं निययं रज्जं समप्पियं त्स्स्। तव्वेसो पुण गहिओ चलिओ य गुरुस्स पासंमि ॥4॥ गच्छंतो स महप्पा अणुचियआहारदोसओ मरिउं । सुद्धज्झवसाणाओ उवचियदेहोऽवि उववन्नो । / 5 / / सव्वट्ठविमाणंमि इयरो पुण गाढकिसियगत्तोऽवि । रुद्दज्झवसाणाओ सत्तममहिनारगो जाओ ॥6॥ जुम्मं । अतिदुष्करतया संयमस्य सः अन्यदा पराभग्नः । प्रव्रज्यां मोक्तुमनाः विषयपिपासया पीडितः । / 2 / / गुरुकुलवासं त्यक्त्वा समागतः भ्रातुः समीपम् । तेनाऽपि इह सः ज्ञातः यथा एषः राज्यं समीहते ॥3॥ तदा पुण्डरिकेन निजं राज्यं समर्पितं त्स्य्। तद्वेषः पुनः गृहीतः चलितश्च गुरोः पार्श्वे । / 4 / / गच्छन् सः महात्मा अनुचिताऽऽहारदोषतः मृत्वा। शुद्धाऽध्यवसायतः उपचितदेहोऽपि उपपन्नः । / 5 / / सर्वार्थविमाने इतरः पुनः gaaddhkRshitgaatro'pi| रौद्राध्यवसायतः सप्तममहीनारकः जातः । / 6 / / युग्मम् । / संयमना अतिदुष्करपणाने लीधे ते एकदा भग्न परिणामवाळा थयो, तेथी प्रवज्या मूकी देवानुं मन थयुं अने विषयतृष्णामा 5'यो. (2) पछी ते गुरुकुळवासनो त्याग करी भाईनी पासे आव्यो. तेणे पण तेने जाण्यो के "A राज्यने इच्छे छे." (3) ते वखते पुंडरीके पोतानुं राज्य तेने आप्युं अने तेनो साधु वेष लईने पोते गुरुनी पासे जवा चाल्यो. (4) जतां मार्गमां अयोग्य आहारना दोषथी ते महात्मा मरीने शुद्ध अध्यवसायने लीधे पुष्ट शरीरवाळा छतां पण सर्वार्थविमानमां उत्पन्न थया. अने बीजो (कंडरीक) अत्यंत कृश शरीरवाळो छतां पण रौद्रध्यानना वशथी सातभा पृथ्वीमा nA24I. थयो. (5/7)
Page #384
--------------------------------------------------------------------------
________________ 1449 अष्टमः प्रस्तावः ता भो देवाणुप्पिय! किसत्तमियरं च एत्थ नो हेऊ। किं तु सुहज्झवसाणं तं पुण जह होइ तह किच्चं । / 7 / / इय गोयमेण भणिए सो देवो मुणियमाणसविगप्पो । वंदित्ता भत्तीए जहागयं पडिनियत्तोत्ति । / 8 / / goyamasAmI'vi निसावसाणे जिणबिंबाइ नमंसिऊण नगवराओ ओयरंतो हरिसुन्नामियकंधरेहिं सविणयं विन्नत्तो तावसेहिं-'भयवं! अम्हे तुम्ह सिस्सा तुम्हे अम्ह धम्मगुरुणो, ता पसीयह दिक्खादान्नेन्न्ण्|' गणहारिणा जंपियं-'भो महाभावा! तुम्हं अम्हाण य तिलोयनाहो गुरू|' तेहिं भणियं-'तुम्हवि अन्नो गुरू?|' तओ गोयमो जयगुरुणो गुणसंथवं काउमार्द्धो। ते य सुट्टयरं वड्डियपरिणामा उवट्ठिया पव्वइउं, पव्वाविया य गणहारिणा, ततः भोः देवानुप्रिय! कृशत्वमितरं चाऽत्र नो हेतुः। किन्तु शुभाऽध्यवसानं तत्पुनः यथा भवति तथा कार्यम् । / 7 / / इति गौतमेन भणिते सः देवः ज्ञातमानसविकल्पः । वन्दित्वा भक्त्या यथाऽऽगतं प्रतिनिवृत्तः । / 8 / / ___ गौतमस्वामी अपि निशाऽवसाने जिनबिम्बानि नत्वा नगवराद् अवतरन् हर्षोन्नामितकन्धराभ्यां सविनयं विज्ञप्तः तापसैः 'भगवन्! वयं युष्माकं शिष्याः, यूयम् अस्माकं धर्मगुरुः, तस्मात् प्रसीद दीक्षादानेन । ' गणधरेण जल्पितं 'भोः महानुभावाः! युष्माकम् अस्माकं च त्रिलोकनाथः गुरुः । ' तैः भणितं 'युष्माकमपि अन्यः गुरुः?|' ततः गौतमः जगद्गुरोः गुणसंस्तवं क्र्तुमार्ब्ध्वान्। ते च सुष्ठुतरं वर्धितपरिणामाः उपस्थिताः प्रव्रजितुम्, प्रव्राजिताः च गणधरेण, समर्पितानि तेषां देवतया तेथी करीने हे देवानुप्रिय! कुशपणुं के बीजुं (पुष्टपणुं) ए कांइ अहीं कारण नथी, परंतु शुभ अध्यवसाय ज कारण छे. ते शुभ अध्यवसाय जे प्रमाणे थाय ते प्रमाणे करवुं. (7) आ प्रमाणे गौतमस्वामीए कह्युं त्यारे ते देव मनना विकल्पने = जवाबने जाणीने भक्तिथी तेमने वांदीने ठेम भाव्यो तो तम पाछो पोताने स्थाने यो. (8) गौतमस्वामी पण रात्रिने छेडे (प्रातःकाळे) जिनप्रतिमाओने वांदी ते श्रेष्ठ पर्वत परथी उतरवा लाग्या. ते वखते हर्षथी ऊंची डोक करीने तापसोए तेमने विनय सहित विज्ञप्ति करी के हे भगवन! अमे तमारा शिष्यो अने तमे अमारा धर्मगुरु, तेथी दीक्षा देवावडे अमारा पर प्रसन्न थाओ' गणधरे कह्युं के-हे मोटा भाववाळा!त्रण लोकना स्वामी ज तमारा अने अमारा गुरु छे. तेओए कह्युं- शुं तमारा पण बीजा गुरु छे?" त्यारे गौतमस्वामीए जगद्गुरुना गुणोनी स्तुति करी. त्यारे ते सर्वे सारी रीते परिणामनी वृद्धि थवाथी प्रवज्या लेवा तैयार थया.
Page #385
--------------------------------------------------------------------------
________________ 1450 श्रीमहावीरचरित्रम् समप्पियाणि तेसिं देवयाए र्य्ह्र्न्नाई। अह तेहिं पन्नरसतावससएहिं परियरिओ गंतुं प्य्त्तो। जाए य भोयणसमए गोयमसामिणा भणिया ते, जहा-'भो देवाणुप्पिया! किं तुम्ह पियं भोयणं प्न्नामिज्जु?|' तेहिं भणियं-'पायसो त्ति। तओ सव्वलद्धिसंपन्नो भयवं घयमहुसणाहस्स पायसस्स पडिग्गहं भरित्ता आगओ, अक्खीणमहाणसिलद्धिसामत्थेण य सव्वे जहिच्छाए पजेमिया, तदुव्वरियसेसं च अप्पणा भुंजति । एवंविहं च ऐसयं भगवओ पेच्छिऊण ते सुट्ट्यरं आणंदिया, नवरं सुक्कसेवालभक्खीणं पंचण्हवि तावससयाणं सुहज्झवसाणाओ केवलनाणमुप्पन्नं । कमेण य तत्तो वच्चंता पत्ता चंपापुरिं । तहिं च दिन्नस्स सपरिवारस्सवि भगवओ छत्ताइछत्तं पेच्छंतस्स, कोंडिन्नस्सवि सामिणो रूवदंसणेण केवलमुप्पन्नं । एवं जायकेवलेहिं तेहिं पन्नरसहिवि सएहिं समेओ गोयमो भयवंतं पयाहिणीकरेइ । ते य पयाहिणावसाणे तित्थपणामं काऊण केवलिपरिसं पडुच्च गच्छंते पेच्छिऊण भणइ-'भो किमेवं वच्चह?, एह सामिं vNdh|' जयगुरुणा कहियं-'मा केवलिणो आसाएहि|' तओ सा र्जोह्र्न्नानि। अथ पञ्चदशतापसशतैः परिवृत्तः गन्तुं प्र्वृत्त्ः। जाते च भोजनसमये गौतमस्वामिना भणिताः ते यथा 'भोः देवानुप्रियाः! किं युष्माकं प्रियं भोजनं अर्प्यामि?|' तैः भणितं 'पायसः' इति । ततः सर्वलब्धिसम्पन्नः भगवान् घृतमधुसनाथस्य पायसस्य प्रतिग्रहं भृत्वा आगतः, अक्षीणमहानसलब्धिसामर्थ्येन च सर्वे यथेच्छया प्रजेमिताः, तदुपरितशेषं च आत्मना भुनक्ति । एवंविधं चाऽतिशयं भगवतः प्रेक्ष्य ते सुष्ठुतरम् आनन्दिताः, नवरं शुष्कसेवालभक्षिणां पञ्चाऽपि तापसशतानां शुभाऽध्यवसानतः केवलज्ञानमुत्पन्नम् । क्रमेण च तत्तः व्रजन्तः प्राप्ताः चम्पापुरीम् । तत्र च दिन्नस्य सपरिवारस्याऽपि भगवतः छत्राऽतिछत्रं प्रेक्षमाणस्य, कौडिन्यस्याऽपि स्वामिनः रूपदर्शनेन केवलमुत्पन्नम् । एवं जातकेवलैः तैः पञ्चदशभिः अपि शतैः समेतः गौतमः भगवन्तं प्र्द्क्स्सिन्नीक्रोति। तान् च प्रदक्षिणाऽवसाने तीर्थप्रणामं कृत्वा केवलिपर्षदं प्रतीत्य गच्छतः प्रेक्ष्य भणति 'भोः किमेवं व्रजथ? एत, स्वामिनं गणधरे तेमने दीक्षा आपी. ते सर्वने देवताए रजोहरण आप्यां. पछी ते पंदर सो तापसो सहित जवा लाग्या. भोजन समय थयो त्यारे गौतमस्वामीए तेमने कह्युं के हे देवानुप्रियो! तमने कयुं प्रिय भोजन लावी आपुं?" तेओए कह्युं-"पायस (खीर)' पछी सर्व लब्धिवाळा गौतमस्वामी घी अने मधु (साकर) सहित पायसनुं पात्र भरीने आव्या, अने अक्षिणमहानस लब्धिना सामर्थ्यवडे सर्वेने यथेष्ट भोजन कराव्युं. तेथी बाकी शेष रहेला वडे पोते भोजन कर्युं. आवा प्रकारनो गौतमस्वामीनो अतिशय जोइने तेओ अत्यंत आनंद पाम्या. विशेष ए के(अठ्ठमने पारणे) शुष्क शेवाळने भक्षण करनारा पांचसो तापसीने (ते ज वखते) शुभ अध्यवसायना वशथी केवळज्ञान उत्पन्न थयुं. पछी अनुक्रमे त्यांथी चाली चंपापुरीए आव्या. त्यां परिवार सहित दिग्नने भगवानना छत्राहिच्छत्र जोतां ज अने कोडित्रने स्वामीनुं रूप देखतां ज केवळज्ञान उत्पन्न थयुं. आ प्रमाणे उत्पन्न थयेला केवळज्ञानवाळा पंदर सो साधुओ सहित गौतमस्वामी भगवानने प्रदक्षिणा देवा लाग्या. त्यारे तेओ प्रदक्षिणाने अंते तीर्थने प्रणाम करीने केवळीनी पर्षदा तरफ जवा लाग्या. तेमने जोइने गौतमस्वामीए कह्युं के-हे मुनिओ!
Page #386
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1451 मिच्छादुक्कडंति काऊण अप्पणो नाणाणुप्पाएणं अद्धीं कुणंतो वुत्तो सामिणा-'भो देवाणुप्पिय! किं देवाणं वयणं गेझं? उयाहु जिन्नान्न्ण्?|' गोअमो भणइ-'जिणाणं । ' जयगुरुणा jaMpiyaM'jai एवं ता किं अद्धीं पकरेसि?, जेण मए तं पुव्वंचिय भणिओ, जहा-अंते तुल्ला भविस्सामोत्ति, जं पुण संपयं चिय तुह नाणं न उप्पज्जइ तत्थ इमं कारणं - चिरभवपरंपरापरिचिओ si cirruuddhgaaddhnehosi| तं मे गोयम! जेणं तेण न ते जायई नाणं । / 1 / / ऐथेवसंथवुत्तोऽवि नेहभावो दुमिल्लओ होइ। किं पुण बहुकालन्नोन्नतुल्लसंवाससंजणिओ? / / 2 / / vnddhvm| जगद्गुरुणा कथितं 'मा केवलिनः aashaaty|' ततः सः 'मिथ्या दुष्कृतम्' इति कृत्वा आत्मनः ज्ञानाऽनुत्पादेन अधृतिं कुर्वन् उक्तः स्वामिना 'भोः देवानुप्रिय! किं देवानां वचनं ग्राह्यम् उताहो जिनानाम्?'| गौतमः भणति 'जिनानाम्|' जगद्गुरुणा जल्पितं 'यद्येवं ततः किं अधृतिं प्रकरोषि? येन मया त्वं पूर्वमेव भणितः, यथा अन्ते तुल्यौ भविष्यावः, यत्पुनः साम्प्रतमेव तव ज्ञानं न उत्पद्यते तत्रेदं कारणम् चिरभवपरम्परापरिचितः असि चिररूढगाढस्नेहः असि। त्वं भोः गौतम! येन तेन न ते जायते ज्ञानम् । / 1 / / अतिस्तोकसंस्तवोत्थः अपि स्नेहभावः दुर्मोचः भ्व्ति। किं पुनः बहुकालाऽन्योन्यतुल्यसंवाससञ्जनितः? / / 2 / / केम आवी रीते जाओ छो? आवो. स्वामीने वांदो.' त्यारे जगद्गुरुए कह्युं के-केवळीओनी आशातना न करो.' ते सांभळी गौतमस्वामी मिथ्यादुष्कत आपी पोताने ज्ञान नहीं उत्पन्न थवाथी अवृतिने करता हता. ते जाणी भगवाने तेने कह्युं के- हे देवानुप्रिय! तमारे देवोनुं वचन ग्रहण करवुं योग्य छे के जिनेश्वरनुं वचन ग्रहण करवुं योग्य छे?" गौतमस्वामी बोल्या- जिनेश्वरनुं. जगद्गुरुए कह्युं-"jo ema che to kema अवृति करो छो? केमके में तमने प्रथमथी ज कह्युं छे के-छेवटे आपणे बन्ने सरखां थैशुं. वळी हमणां ज तमने केवळज्ञान उत्पन्न थतुं नथी तेमां आ कारण छे तमने मारी साथे चिरकाळ सुधी भवपरंपरानो परिचय छे, तथा मारा उपर तमारो गाढ स्नेह चिरकाळथी आरूढ थएलो छे, तेथी हे गौतम! तमने केवळज्ञान थतुं नथी. (1) घणा थोडा परिचयथी उत्पन्न थएलो स्नेह पण दुःखे करीने मूकी शकाय tevo hoya che, to पछी घणा काळना परस्पर तुल्य संवासथी उत्पन्न थएलो स्नेह दुर्यां होय तेमां शुं कहेवुं? (2)
Page #387
--------------------------------------------------------------------------
________________ 1452 श्रीमहावीरचरित्रम एत्तो च्चिय विणिहयनायगव्व सेणाहयंमि मोह्म्मि। कम्मावली दलिज्जइ लीलायच्चिय समग्गावि । / 3 / / ता नेहपसरमुच्छिंदिऊण मज्झत्थयं समायरसु । मोक्खभवाइसु किर परमसाहुणो निप्पिहा होति ॥4॥ इय भणिए जयगुरुणा सविणयपणओ तहत्ति भ्न्निऊन्न्। पडिवज्जइ तं वयणं गोयमसामी मुणिवरिंदो । / 5 / / एवं गोयमसामी संबोहिऊण विहरिओ तत्तो जयगुरू । अह परिभमंतो गामागर-नगरसुंदरं वसुंधराभोगं कमेण पत्तो मिहिलापुरिं, समोसढो य माणिभद्दाभिहाणंमि चेइए । समागया अतः एव विनिहतनायकः इव सेनाहते मोहे। कर्माऽऽवलिः दल्यते लीलया एव समग्राऽपि । / 3 / / ततः स्नेहप्रसरम् उच्छिद्य मध्यस्थतां स्माच्र्। मोक्ष-भवाऽऽदिषु किल परमसाधवः निःस्पृहाः भवन्ति । / 4 / / इति भणिते जगद्गुरुणा सविनयप्रणतः तथेति भणित्वा । प्रतिपद्यते तद्वचनं गौतमस्वामी मुनिवरेन्द्रः । / 5 / / एवं गौतमस्वामिनं सम्बोध्य विहृतः तत्तः ज्ग्द्गुरुः। अथ परिभ्रमन् ग्रामाऽऽकर-नगरसुन्दरं वसुन्धराऽऽभोगं क्रमेण प्राप्तः मिथिलापुरीम्, समवसृतश्च माणिभद्राऽभिधाने चैत्ये। समागता आ कारणथी ज जेनो नायक हणायो तेनी सेना जेम दळाइ जाय छे तेम मोह हणाएथी समग्र कर्मना समूह सीमामात्रथी 4 4जी नंपाय छ, (3) तेथी तमे स्नेहना प्रचारनो विच्छेद करीने मध्यस्थपणानो स्वीकार करो, केमके उत्तम साधुओ मोक्ष अने संसारमा नि:स्पृड होय छे. (4) मा प्रमा! 4 शुरुमे सयुं त्यारे विनय सहित प्रम 42N 'तहत्ति' (बई सार) मेम 59ई श्रेष्ठ भुनींद्र गौतमस्वामीए ते वचन अंगीकार कर्युं. (5) आ प्रमाणे गौतमस्वामीने प्रतिबोध करी जगद्गुरुए त्यांथी विहार कर्यो. पछी गाम, खाण अने नगरोवडे सुंदर (शोभता) पृथ्वीमंडळ उपर विचरता भगवान अनुक्रमे मिथिला नगरीमां प्राप्त थया. त्यां माणिभद्र
Page #388
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1453 ससुरासुरावि प्रिसा। सिट्ठो य भगवया अभयप्पहाणमूलो, अलियवयणविरैप्पहाणो, परधणपरिवज्जणमणहरो, सुर-नर-तिरियरमणीरमणपरंमुहो, आकिंचणगुणग्घविओ समणधम्मो, तहा पंचाणुव्वयपरियरिओ गुणव्वयतियालंकिओ चउसिक्खावयसमेओ सावयधम्मो य । तं च सोऊण बुद्धा बहवे जंतुणो, केऽवि गहियसामन्ना अन्ने पडिवन्नदंसणा जायत्ति । एत्यंतरे गोयमसामी परेणं विणएणं पणमिऊण जयगुरुं भणइ-'भयवं! महंतं मे कोऊहलं दूसमाए सरूवसवणविसए, कुणह अणुग्गह, साहह जहाभाविरं ति । भणियं जिणेण-'गोयम! भाविरमवि दूसमाए वुत्तंतं साहिज्जंतं एगग्गमणो निसामेसु - मै निव्वाणमुवगए पंचमारओ उ दूसमा होही। तीए वसा भव्वोऽवि हु न जणो धम्मुज्जमं काही ॥1॥ ससुराऽसुराऽपि पर्षद् । शिष्टः च भगवता अभयप्रधानमूलः, अलिकवचनविरतिप्रधानः, परधनपरिवर्जनमनोहरः, सुर-नर-तिर्यग्रमणीरमणपराङ्मुखः, आकिञ्चन्यगुणार्घापितः श्रमणधर्मः तथा पञ्चाऽणुव्रतपरिवृत्तः, गुणव्रतत्रिकाऽलङ्कृतः, चतुर्शिक्षाव्रतसमेतः श्रावकधर्मः c। तच्च श्रुत्वा बुद्धाः बहवः जन्तवः, केऽपि गृहीतश्रामण्याः अन्ये प्रतिपन्नदर्शनाः जाता। अत्रान्तरे गौतमस्वामी परेण विनयेन प्रणम्य जगद्गुरुं भणति 'भगवन्! महद् मम कौतूहलं दुःषमायाः स्वरूपश्रवणविषये, कुरुत अनुग्रहम्, कथयत य्थाभाविस्त्क्म्|' भणितं जिनेन 'गौतम! भाविसत्कमपि दुःषमायाः वृत्तान्तं कथ्यमानं एकाग्रमनाः निश्रुणु - मयि निर्वाणमुपगते पञ्चमाऽऽरकः तु दुषमः भ्विस्स्य्ति। तस्य वशाद् भव्योऽपि खलु न जनो धर्मोद्यमं करिष्यति । / 1 / / नामना चैत्यमां समवसर्या (रह्या). सुरासुरादिकनी पर्षदा एकठी थै. तेनी पासे भगवाने अहिंसारूपी प्रधान मूळवाळो, असत्य वचननी विरतिवाळो, परधनने वर्जवाथी मनोहर, देव, मनुष्य अने तिर्यंचनी स्त्रीओनी क्रीडाथी परामुख (रहित) अने अकिंचनतारूपी गुणे करीने अनर्थ (अमूल्य) एवो साधुधर्म कह्यो. तथा पांच अणुव्रत सहित त्रण गुणव्रतवडे शोभित अने चार शिक्षाव्रतवाळो श्रावकधर्म पण कह्यो. ते सांभळी घणा प्राणीओ प्रतिबोध पाम्या. तेमां केटलाके साधुपणुं ग्रहण कर्युं अने केटलाके समकित अंगीकार कर्युं. आ अवसरे गौतमस्वामीए मोटा विनयथी प्रणाम करी जगद्गुरुने कह्युं के-"हे भगवन! दुषम काळना स्वरूपने सांभळवाना विषयमां मने मोटुं कौतुक छे, तेथी मारा पर अनुग्रह करो, अने जेवुं थवानुं होय तेवुं कहो. त्यारे जिनेश्वरे कह्युं के हे गौतम! दुषम काळमां थनारुं वृत्तांत हुं कहुं छुं के तमे एकाग्रचित्ते सांभळो : हुं निर्वाण पामीश त्यारे दुषम नामनो पांचमो आरो हशे. तेना वशथी भव्यजन पण धर्मनो उद्यम नहीं 43, (1)
Page #389
--------------------------------------------------------------------------
________________ 1454 श्रीमहावीरचरित्रम् मुणिणोऽवि परोप्परकलहकारिणो भुप्रिग्घास्त्ता। वट्टिस्संति न सम्म बाहुल्लेणं सधम्ममि । / 2 / / पासंडिणोऽवि नियनियगंथत्थपरंमुहा मयणमूढा । पम्मुक्कधम्मकम्मा ओलग्गिस्संति राईणं । / 3 / / पागयलोगो मोत्तुं कुलमेरं तेसु तेसु कज्जेसु । अच्चंतगरहिएसुवि वट्टिस्सइ जीविगाहेउं । / 4 / / अत्थप्पिया य ऐदप्पिया य परछिद्दपेच्छणपरा य । पीडिस्संति जणोहं पयंडदंडेहिं नरवइणो । / 5 / / मुनयः अपि परस्परकलहकारिणः बहुपरिग्रहाऽऽसक्ताः । वर्तिष्यन्ते न सम्यग् बाहुल्येन स्वधर्मे । / 2 / / पाषण्डिनः अपि निजनिजग्रन्थार्थपराङ्मुखाः मदनमूढाः । प्रमुक्तधर्मकर्माणः अवलगिष्यन्ति राजानम् । / 3 / / प्राकृतलोकः मुक्त्वा कुलमर्यादां तेषु तेषु कार्येषु । अत्यन्तगर्हितेष्वपि वर्तिष्यन्ते जीविकाहेतुम् । / 4 / / अर्थप्रियाश्चाऽतिदर्पिताः च परच्छिद्रप्रेक्षणपराः च । पीडयिष्यन्ति जनौघं प्रचण्डदण्डैः नरपतयः । / 5 / / मुनिओ पण बहुलताए करीने परस्पर कलह करशे, घणा परिग्रहमां आसक्त थशे, अने पोताना धर्ममां सारी शत वत नही. (2) पाखंडीओ (अन्य दर्शनीओ) पण पोतपोताना ग्रंथना अर्थ जाणवामां पराफमुख थशे. कामदेवना मोहमां पडशे अने धर्मकर्मनो त्याग करी राजाओना आश्रित थशे. (3) बीजा सामान्य लोको पण पोतपोताना कुळनी मर्यादा मूकीने आजीविकाने माटे अत्यंत निद्य एवा ते ते आर्योभा प्रवत. (4) धनने विषे प्रीतिवाळा, अतिगर्विष्ठ अने बीजाना छिद्र जोवामां तत्पर थएला राजाओ प्रचंड दंडवडे नसभूउने pI31 122. (5)
Page #390
--------------------------------------------------------------------------
________________ अष्टमः प्रस्ताव 1455 एक्कजणणीपसूयावि भाइणो जणगदव्वलोभेण। अन्नोन्नजीवघायं काउं दढमभिलसिस्संति । / 6 / / धम्मच्छलेण पावं विमूढमइणो smaayrissNti। pasumeha-कूवखणणाइएसु कम्मेसु वटुंता । / 7 / / भूयभविस्सत्थेसु य विन्नाणं देवयावयारो वा । विज्जासिद्धी य वरा बाहुल्लेणं न होहिंति । / 8 / / उम्म्ग्ग्देस्न्ना-म्ग्ग्नास्न्ना-व्ण्च्न्नाभिर्य्चित्ता। गुरुणोऽवि जहिच्छाए धम्मायारं चरिस्संति । / 9 / / एकजननीप्रसूताः अपि भ्रातरः जनकद्रव्यलोभेन । अन्योऽन्यजीवघातं कर्तुं दृढम् अभिलषिष्यन्ति । / 6 / / धर्मच्छलेन पापं विमूढमतयः स्माच्रिस्स्य्न्ति। पशुमेघ-कूपखननादिकेषु कर्मसु वर्तमानाः । / 7 / / भूत-भविष्यकार्येषु च विज्ञानं देवताऽवतारः वा। विद्यासिद्धिश्च वरा बाहुल्येन न भविष्यन्ति । / 8 / / unmaargdeshnaa-maargnaashnaa-व्न्य्च्नाऽभिर्त्चित्ताः। गुरवः अपि यथेच्छया धर्माऽऽचारं चरिष्यन्ति । / 9 / / एक ज माताथी उत्पन्न थयेला भाइओ पण पितानां धनना लोभथी परस्परना जीवनो घात करवानो दृढ अभिलाष 62. (7) पशुमेघ (यश) अने कूवा खोदाववा विगेरे कार्यमां प्रवर्तता मूढमतिवाळा लोको धर्मना मिषथी पापनुं माय्25| 722. (7) भूत-भविष्यना पदार्थनुं ज्ञान, देवनुं आगमन अने उत्तम विघासिद्धि आ सर्व प्राये करीने थशे नहीं. (8) उन्मार्गनी देशना, मार्गनो नाश अने परने छेतरवामां आसक्त चित्तवाळा गुरुओ पण स्वेच्छापूर्वक धर्मना मायारने Aya2. (4)
Page #391
--------------------------------------------------------------------------
________________ 1456 श्रीमहावीरचरित्रम् तविहिंति खरं रविणो नो वरिसिस्संति समुचियं मेहा। रोगायंका मारी य विद्दविस्संति जणनिवहं । / 10 / / उस्सिंखलखलजणहीलणाहिं annimitt'nntthghddnnaahiN| पाविस्सइ खणमेत्तंपि नेव सोक्खं विसिट्ठजणो । / 11 / / वाससहस्सा इह एक्कवीसैं जाव दोस्प्रिहीन्न्ण्। दुप्पसहंतं चरणं पवित्तिही भरहखेत्तंमि । / 12 / / इय एसो संखेवेण तुज्झ गोयम! मए स्म्न्नुसित्त्त्थो। दूसमकालसमुत्थो वुत्तंतो भवभयजणगो । / 13 / / तपिष्यन्ति खरं रविः नो वरिष्यन्ति समुचितं मेघाः । रोगाऽऽतङ्काः मारी च विद्रविष्यन्ति च जननिवहम् । / 10 / / उच्छृङ्खलखलजनहीलनाभिः अनिमित्ताऽनर्थघटनाभिः । प्राप्स्यति क्षणमात्रमपि नैव सौख्यं विशिष्टजनः । / 11 / / वर्षसहस्राणि इह एकविंशतिः यावद् दोस्स्प्रिहीन्न्म्। दुप्पसहाऽन्तं चरणं प्रवर्तिष्यते भरतक्षेत्रे । / 12 / / इत्येषः संक्षेपेण तव गौतम! मया समनुशिष्टः । दूषमकालसमुत्थः वृत्तान्तः भव्यभयजनकः । / 13 / / सूर्य उग्रपणे तपशे, मेध योग्य समये वरसशे नहीं, तथा रोग, संताप अने मारी मरकी) जनसमूहने उपद्रव 42. (10) उद्धत अने खळपुरुषोनी हीलनावडे तथा कारण विना अनर्थना संयोगवडे उत्तम मनुष्यो क्षणमात्र पण सुख पामशे नही. (11) आ भरतक्षेत्रमां एकवीश हजार वर्ष सुधी एटले दुप्पसह आचार्य सुधी निर्दोष चारित्र प्रवर्तशे. (12) आ प्रमाणे छे गौतम! भव्यजनोने भय उत्पन्न करनार आ दुषमकाळमां थवानो वृत्तांत में तमने संक्षेपथी त्यो. (13)
Page #392
--------------------------------------------------------------------------
________________ 1457 अष्टमः प्रस्तावः एयं सोच्चा मुणिणो संजमकज्जंमि तह पयट्टेह । तक्कालसमुत्थविडंबणाउ पावह जहा नेव । / 14 / / एवं जिणेण सिटे सविसेसं संजमुज्जुया जाया। समणजणा अह भयवं मिहिलानयरीउ निक्खंतो । / 15 / / patto poynnpurN| तहिं च संख-वीर-सिवभद्दपमुहा नरिंदा दिक्खा गाहिया। एवं च जएक्कनाहो महावीरो गोयमसामिप्पमुहाणं चउद्दसण्हं समणसहस्साणं, अज्जचंदणाईणं छत्तीसाइ अज्जियासहस्साणं, आणंद-संखपमुहएगूणसठिसहस्ससमहियस्स सावयलक्खस्स, सुलसा-रेवईपमुहाणं तिण्हं सावियलक्खाणं अट्ठारससहस्सहिगाणं, तिण्हं चउद्दसपुव्विसयाणं, अट्ठण्हं अणुत्तरोववाइयसयाणं मग्गदेसगत्तं गुरुत्तं सामित्तं उव्वहंतो नाणकिरणेहिं तमनियरम एतत् श्रुत्वा मुनयः संयमकार्ये तथा प्रवर्तध्वम् । तत्कालसमुत्थविडम्बनाः प्राप्स्यन्ति यथा नैव । / 14 / / एवं जनेन शिष्टे सविशेषं संयमोद्युक्ताः जाताः । श्रमणजनाः अथ भगवान् मिथिलानगरीतः निष्क्रान्तः । / 15 / / प्राप्तः पोतनपुरम् । तत्र च शङ्ख-वीर-शिवभद्रप्रमुखाः नरेन्द्राः दीक्षां ग्राहीताः। एवं च जगदैकनाथः महावीरः गौतमस्वामिप्रमुखाणां चतुर्दश श्रमणसहस्राणाम्, आर्यचन्दनादीनां षट्त्रिंशद् आर्यिकासहस्राणाम्, आनन्द-शङ्खप्रमुखैकोनषष्ठीसहस्रसमधिकस्य (1,59,000) श्रावकलक्षस्य, सुलसा-रेवती प्रमुखाणां त्रीणि श्राविकालक्षाणाम् अष्टादशसहस्राऽधिकानाम् (=3,18,000), त्रीणि चतुर्दशपूर्विशतानाम्, अष्टौ अनुत्तरौपपातिकशतानाम् मार्गदेशकत्वं गुरुत्वं स्वामित्वम् उद्वहन् ज्ञानकिरणैः तमोनिकरमपहरन् आ प्रमाणे sAMbhaLIne he munio! tame संयमना कार्यमां ते प्रमाणे प्रवर्ता, के जे प्रमाणे तमे ते काळे उत्पन्न थती विनामोने न पाभो.' (14) आ प्रमाणे जिनेश्वरे कह्युं त्यारे साधुओ संयमने विषे विशेषे करीने उद्यमवाळा थया. पछी भगवान मिथिला नगरीथी नाय. (15) अनुक्रमे भगवान पोतनपुर नगरमां पधार्या. त्यां शंख, वीर अने शिवभद्र विगेरे राजाओने दीक्षा आपी. आ प्रमाणे जगतना एकनाथ श्री महावीर स्वामीने गौतमस्वामी विगेरे चौद हजार साधुओ, आर्य चंदना विगेरे छत्रीस हजार साध्वीओ, आनंद अने शंख विगेरे एक लाख ने ओगणसाठ हजार श्रावको, सुलसा अने रेवती विगेरे त्रण लाख ने अढार हजार श्राविकाओ, त्रणसें चौदपूर्वी अने आठसो अनुत्तरविमानमां उपजनारा साधुओ हता. ते सर्वना मार्गदशकपणाने, गुरुपणाने अने स्वामीपणाने धारण करता तथा ज्ञानरूपी किरणोवडे
Page #393
--------------------------------------------------------------------------
________________ 1458 श्रीमहावीरचरित्रम् वहरंतो चिरं विहरिओ व्सुण्ध्राए। अह अग्गिभूइ-वाउभूई-वियत्त-मंडिय-मोरियपुत्ताकंपियायलभाइ-मेयज्ज-पहासनामेसु नवसु गणहरेसु सिद्धिं गएसु केत्तियंपि कालं भव्वसत्तपडिबोहणं काऊण अप्पणो मोक्खगमणकालं पच्चासन्नमुवलक्खिऊण भयवं वद्धमाणो गओ असेसदेसलद्धपसिद्धीए पावापुरीए । तहिं च नियभुयनिद्दलियपडिवक्खो हत्यिपालो नाम न्रिण्दो। तस्स अणेगखंभसयसमहिट्ठियाए विसिट्ठविचित्तचित्तकम्ममणहराए, पवरसालभंजियाभिरामदुवारतोरणाए, सव्वसत्तोवरोहरहियाए, महैमहालियाए सुंकसालाए नरिंदाणुन्नापुरस्सरं ठिओ चरिमवासारत्तंमि ज्य्गुरू। कमेण पत्तंमि जयगुरू कत्तियस्स अमावसादिणे अप्पणो उवरि केवलालोयविग्घकारयं सिणेहं कुणंतं गोयमं भणइ-'भो देवाणुप्पिय! एत्थ पच्चासन्नगामे गंतूण देवसम्माभिहाणं माहणं पडिबोहेसुत्ति । 'जं सामी आदिसइत्ति जंपिऊण गओ गोयमो, कयं जहाइटुं, वुत्थो य तत्थ । अह तस्स चेव दिणस्स पच्छिमनिसाए चिरं विहृतवान् वसुन्धरायाम् । अथ अग्निभूति-वायुभूति-व्यक्त-मण्डित-मौर्यपुत्राऽकम्पिता-'चलभ्रातामेतार्य-प्रभासनामकेषु नवसु गणधरेषु सिद्धिं गतेषु कियन्तमपि कालं भव्यसत्त्वप्रतिबोधनं कृत्वा आत्मनः मोक्षगमनकालं प्रत्यासन्नमुपलक्ष्य भगवान् वर्धमानः गतः अशेषदेशलब्धप्रसिद्ध्यां पापापुर्याम् । तत्र च निजभुजनिर्दलितप्रतिपक्षः हस्तिपालः नामकः नरेन्द्रः । तस्य अनेक स्तम्भशत-समधिष्ठितायाम्, विशिष्टविचित्रचित्रकर्ममनोहरायाम्, प्रवरशालभञ्जिकाऽभिरामद्वारतोरणायाम्, सर्वसत्त्वोपरोधरहितायाम्, महतीमहालयायां शुल्कशालायां नरेन्द्राऽनुज्ञापुरस्सरं स्थितः चरमवर्षारात्रौ जगद्गुरुः । क्रमेण प्राप्ते जगद्गुरुः कार्तिकस्याऽमावस्यादिने आत्मनः उपरि केवलालोकविघ्नकारकं स्नेहं कुर्वन् गौतम भणति 'भोः देवानुप्रिय! अत्र प्रत्यासन्नग्रामे गत्वा देवशर्माभिधानं ब्राह्मणं प्र्तिबोध्य्|' यत्स्वामिन् आदिशति' इति जल्पित्वा गतः गौतमः, कृतं यथाऽऽदिष्टम्, उषितश्च त्त्र्। अथ तस्यैव दिनस्य अंधकारना समूहनो नाश करता भगवान चिरकाळ सुधी पृथ्वी पर विचर्या. हवे अग्निभूति 1, वायुभूति 2, व्यक्त 3, मंडित 4, मौर्यपुत्र 5, अंकपित 3, अचलभ्राता 7, मेतार्य 8 अने प्रभास 9-A नामना नव गणधरो सिद्धिपद पाम्या; पछी केटलोक काळ भव्य प्राणीओने प्रतिबोध करी पोताना मोक्षगमननो (निर्वाणनो) काळ समीपे आव्यो जाणी भगवान वर्धमानस्वामी समग्र देशोमां प्रसिद्धिने पामेली पावापुरीमां गया, त्यां पोताना बाहुबळवडे शत्रुओने दळी नाखनार हस्तिपाळ नामे राजा हतो, तेनी अति मोटी शुल्कशाळामां राजानी अनुज्ञा लेवा पूर्वक जगद्गुरु छेल्लुं चातुर्मास रह्या. ते शाळामां अनेक सेंकडो स्तंभो रहेला हता, विविध प्रकारना श्रेष्ठ चित्रकर्मवडे ते मनोहर देखाती हती, कारना तोरणने विषे श्रेष्ठ पुतळीओवडे ते मनोहर हती, तथा सर्व जातिना प्राणीओना उपरोध (उपद्रव) रहित हती. अनुक्रमे कार्तिक (आश्विन) मासनी अमावास्यानो दिवस प्राप्त थयो त्यारे जगद्गुरुए पोतानी उपर केवळज्ञाननुं विघ्न करनार स्नेहने धारण करनार गौतम गणधरने कह्युं के - "हे देवानुप्रिय! अहीं पासेना गाममां जैने देवशर्मा नामना ब्राह्मणने तमे प्रतिबोध करो.' ते सांभळी जेवी स्वामीनी आज्ञा.' एम कही गौतमस्वामी त्यां गया, अने भगवाननी आज्ञा प्रमाणे कर्युं. पछी त्यां ज रह्या.
Page #394
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1459 साइरिक्खंमि वट्टमाणंमि तीसैवरिससंखं केवलिपज्जायं परिपालिऊण कयछठ्ठतवोकम्मो पलियंकासणसंठिओ भयवं महावीरो सव्वसंवररूवं सेलेसिं जावज्जवि न पवज्जइ ता असंभमुभंतनयणनलिणीवणेण तक्कालुग्गमंतभासरासिकूरग्गहविभावियजिणसासणोवपीडेण सबहुमाणं विन्नत्तो सक्केण - 'भयवं! कुणह पसायं विगमह एवंपि ताव खणमेक्कं । जावेस भासरासिस्स नूणमुदओ अवक्कमै । / 1 / / जं एयस्सुदएण तुम्हं तित्थं कुतित्थिएहिं dddhN। पीडिस्सइ सक्कारं न तहा पाविस्सइ जणाउ । / 2 / / पश्चिमनिशायां स्वातिऋक्षे वर्तमाने, त्रिंशद्वर्षसङ्ख्यं केवलिपर्यायं परिपाल्य, कृतषष्ठतपःकर्म पल्यङ्काऽऽसनसंस्थितः भगवान् महावीरः सर्वसंवररूपं शैलेशी यावद् अद्यापि न प्रपद्यते तावद् असम्भ्रमोद्धान्तनयननलिनीवनेन तत्कालोद्गमद्भस्मराशिक्रूरग्रहविभावित-जिनशासनोपपीडेन सबहुमानं विज्ञप्तः शक्रेण 'भगवन्! कुरु प्रसादं, विगमय एवमपि तावत्क्षणमेकम् । यावदेषः भस्मराशेः नूनम् उदयः अपक्रमते । / 1 / / यद् एतस्योदयेन तव तीर्थं कुतीर्थिकैः दृढम् । पीडयिष्यते सत्कारं न तथा प्राप्स्यते जनैः । / 2 / / तेवामां ते ज दिवसनी रात्रिना पाछला भागे स्वाति नक्षत्र हतुं त्यारे त्रीश वर्षनो केवळीपर्याय पाळीने छठनी तपस्या करीने पत्येक आसने रहेला भगवान महावीरस्वामीए सर्व संवररूप शैलेशीकरण जेटलामां नथी कर्युं (करवानी तैयारीमां हता) तेटलामां इंद्रना नेत्रोरूपी कमलिनीनुं वन एकदम विकस्वर थयुं अने तत्काळ भस्मराशि नामनो क्रूर ग्रह उदय पामवानो छे तेथी जिनशासन पीडा पामशे एम जाणी ते इद्र बहुमानपूर्वक प्रभुने विज्ञप्ति री "हे भगवान! प्रसाद करो. आ प्रमाणे ज एक क्षण निर्गमन करो के जेथी भस्मराशिनो उदय (प्रभाव) पाछो; (1) (आपनी हयातीमां उदय थाय तो तेनुं जोर कमी थाय.) केमके आना उदयथी कुतीर्थिको आपना तीर्थने अत्यंत पीडशे अने मनुष्यो तेनो सत्कार करशे नहीं. (2).
Page #395
--------------------------------------------------------------------------
________________ 1460 श्रीमहावीरचरित्रम न य तुम्हे असमत्था एवंविहकज्जसाहणे जेण । जो तोलै तैलोक्कं बलेण का तस्स इह गणणा? / / 3 / / तथा-kaha'NaMtasattijuttA जिणा हवंतित्ति वयणमवि अम्हे। पत्तिज्जिस्सामो पहु! जै न तुमं ठासि खणमेक्कं' / / 4 / / अह जयगुरुणा भणियं 'सुरिंद! तीयाइतिविहकालेऽवि । नो भूयं न भविस्सइ न हवै नूणं इमं कज्जं । / 5 / / जं आउकम्मविगमेऽवि कोवि अच्छेज्ज समयमेत्तमवि । अच्चंताणंतविसिठ्ठसत्तिपब्भारजुत्तोऽवि । / 6 / / न च त्वम् असमर्थः एवंविधकार्यसाधने येन । यः तोलयति त्रिलोकं बलेन का तस्य इह गणना । / 3 / / तथा-कथं अनन्तशक्तियुक्ताः जिनाः भवन्ति इति वचनमपि वयम् । प्रत्येष्यामः हे प्रभो! यदि न त्वं स्थास्यसि क्षणमेकम् । / 4 / / अथ जगद्गुरुणा भणितं-'सुरेन्द्र! अतीतादित्रिविध्कालेऽपि। नो भूतं न भविष्यति न भवति नूनमिदं कार्यम् । / 5 / / यदायुष्कर्मविगमेऽपि कोऽपि आस्ते स्म्य्मात्र्म्पि। अत्यन्ताऽनन्तविशिष्टशक्तिप्राग्भारयुक्तः अपि । / 6 / / वळी आप आवा प्रकारनुं कार्य साधवामां असमर्थ नथी, कारण के जे पोताना बळवडे त्रण लोकने तोळी शके छ तेन (मापन) मावा आर्यन 5 तरी छ? (3) वळी हे प्रभु! जो आप एक क्षण वार नहीं रहो तो "जिनेश्वरो अनंत शक्तिवाळा होय छे' ए वचनने अमे शी रीते सत्य मानशुं?" ते सांभळी जगद्गुरु बोल्या के "हे सुरेन्द्र! अतीतादिक त्रणे काळमां पण आ कार्य थयुं नथी, थशे नहीं अने थतुं 55 नथी (5) के अत्यंत अनंत विशेष प्रकारनी शक्तिना भारवडे युक्त कोइ (तीर्थंकर) पण आयुष्य कर्म पूर्ण थया छतां पण एक समय मात्र पण रही शके. (9)
Page #396
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1461 अवि जोडिज्जइ सयखंडियंपि वयरागरुब्भवं रयणं । परिसडियमाउदलियं न उ तीरै कहवि संघडिउं । / 7 / / ता जै अच्चंतमभूयमत्थमम्हे न साहिमो eyN। किं एत्तिएण नाणंतसत्तिणो? मुयसु ता मोहं' ॥8॥ इय बोहिऊण सक्कं सेलेसिं जयगुरू समारुहिउं । समगं चिय वेयणियाउ-नाम-गोत्ताई खविऊण । / 9 / / जस्सट्ठाए कीरै pur-mNdir-rjj-ल्च्छिस्ण्चागो। मुच्चै सिणेहबंधुरबंधवजणगाढपडिबंधो । / 10 / / अपि योज्यते शतखण्डितमपि वज्राऽऽकरोद्भवं र्त्न्ण्। परिशटितमायुष्कदलिकं न तु तीर्यते कथमपि सङ्घटयितुम् । / 7 / / ततः यदि अत्यन्तम् अभूतमर्थं वयं न साधयामः एतत् । किम् एतावता न अनन्तशक्तिमन्तः, मुञ्च ततः मोहम्' / / 8 / / इति बोधयित्वा शक्रं शैलेषीं जगद्गुरुः समारूह्य । समकमेव वेदनीयाऽऽयुष्क-नाम-गोत्राणि क्षपयित्वा । / 9 / / यस्याऽर्थाय क्रियते पुर-मन्दिर-राज्य-लक्ष्मीसंत्यागः । मुच्यते स्नेहबन्धुरबान्धव-जनगाढप्रतिबन्धः । / 10 / / वजनी खाणमांथी उत्पन्न थयेला वजरत्नना सेंकडो ककडा करीने पण कदाच ते ककडा सांधीने रन बनावी शकाय छे; परंतु विलय पामेला आयुष्यना दळिया कोइ पण प्रकारे सांधी शकाता नथी; (7) तेथी जो कदाच कोइ पण वखत बिलकुल नहीं बनेला आ अर्थने (कार्यने) अमे न साधी शकीए तो तेटलाथी समे शुं अनंत शतिनामे ?' तथा अरीन द्र! ॥ भोर तमे भूडी धो. (8) आ प्रमाणे शकेंद्रने बोध करी जगद्गुरु शैलेशीकरण उपर आरूढ थै, एकी साथे ज वेदनीय, आयुष्य, नाम अने गोत्र ए चारे घाती कर्मने खपावी (9) जेने माटे नगर, महेल, राज्य अने लक्ष्मीनो त्याग कराय छे; स्नेहे करीने व्याप्त एवा बंधुजनोनो गाढ 2 / 25 भूय छ; (10) 1. जिनशासन "आत्मा सर्वशक्तिमान छे' एवुं नथी बतावतुं, पण "आत्मा अनंतशक्तिशाळी छे' एवुं बतावे छे. - आनी अहीं नोपवी.
Page #397
--------------------------------------------------------------------------
________________ 1462 zrImahAvIracaritram AyAvijjai'sai गिम्हुम्ह्व्न्न्हिस्ण्त्त्त्स्क्क्रुक्केरे। भूमीयलंमि हिमकणदुव्विसहे सीयकालेऽवि । / 11 / / bhujijjai'sai सुद्धंछतुच्छमरसं च भोयणं पान्न्ण्। निवसिज्जइ भीमसुसाण-सुन्नगिह-रन्नमाईसु । / 12 / / सेविज्जंति पैदियहमेव वीरास्न्नाइत्थान्नाई। छट्ठट्ठमाइदुक्करतवचरणाइंपि कीरंति । / 13 / / अहियासिज्जइ नर-तिरिय-देवविहिओवसग्गवग्गोऽवि । न गणिज्जइ दुव्विसहो परीसहाणं पबंधोऽपि । / 14 / / आताप्यते असकृद् griissmossnnvhnisntptshrkrotkre| भूमितले हिमकणदुर्विसहे शीतकालेऽपि ॥11 / / भुज्यते असकृत् शुद्धोञ्छतुच्छम् अरसं च भोजनं पान्म्। न्युष्यते भीमस्मशान-शून्यगृहाऽरण्यादिषु । / 12 / / सेव्यते प्रतिदिवसमेव वीरासनादिस्थानानि । षष्ठाऽष्टमादिदुष्करतपश्चरणदि अपि क्रियते । / 13 / / अध्यास्यते नर-तिर्यग्-देवविहितोपसर्गवर्गोऽपि । न गण्यते दुर्विसहः परीषहाणां प्रबन्धोऽपि । / 14 / / जेने माटे वारंवार ग्रीष्मऋतुना उष्ण तापथी तपेली रेतीना समूहमां ऊभा रही आतापना लेवाय छे, शीत काळमां हिमना कणियावडे दुःसह जमीन पर सूवाय छे; (11) जेने माटे वारंवार शुद्ध, 'उछ, तुच्छ अने निरस भोजन अने पाणीनो आहार कराय छेः भयंकर स्मशान, शून्य गृह अने अरण्यादिकमां निवास कराय छे; (12) जेने माटे हंमेशा वीरासन विगेरे स्थानो सेवाय छे; छठ्ठ, अठ्ठम विगेरे दुष्कर तपनुं आचरण कराय छे; (17) जेने माटे मनुष्य, तिर्यंच अने देवोए करेला उपसर्गना समूह सहन कराय छे, तथा दुसह परीषहोनो समूह पण गणकारातो नथी (14) 1. ध थी थोडं थोडं खेत.
Page #398
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1463 तिहुयणपणमियचलणो भवभयमहणो जिणो म्हावीरो। उभौच्चिय एगागी तं मोक्खपयं समणुपत्तो । / 15 / / सत्तहिं कुलयं । अह सव्वेऽवि सुरिंदा चउविहदेवेहिं परिवुडा झत्ति । चलियासणा वियाणियजिणनिव्वाणा समोइन्ना । / 16 / / विगयाणंदा बाह्प्प्वाह्वाउलिय्न्य्न्न्प्म्ह्ण्ता। जगनाहस्स सरीरं नमिउमदूरे निसीयंति । / 17 / / ___ अह सोहम्माहिवई गोसीसाग्रुप्मोक्ख्दारूहिण्। नंदणवणाणिएहिं चियमेगंते रयावित्ता । / 18 / / त्रिभुवनप्रणतचरणः भवभयमथनः जिनः महावीरः । उभयतः एव एकाकी तं मोक्षपदं समनुप्राप्तः । / 15 / / सप्तभिः कुलकम् । / अथ सर्वेऽपि सुरेन्द्राः चतुर्विधदेवैः परिवृत्ताः झटिति । चलिताऽऽसनाः विज्ञातजिननिर्वाणाः समवतीर्णाः । / 16 / / विगताऽऽनन्दाः बास्स्प्प्र्वाह्व्याकुलित्न्य्न्प्क्स्स्मान्ताः। जगन्नाथस्य शरीरं नत्वा अदूरं निषीदन्ति । / 17 / / ___ अथ सौधर्माधिपतिः goshiirssaa'gruprmukhdaarubhiH| नन्दनवनाऽऽनीतैः चितामेकान्ते रचयित्वा । / 18 / / ते मोक्षपदने त्रण भुवनवडे चरणमां नमन करातां अने संसारना भयने मथन करनारा श्री महावीर जिनेश्वर ए प्रकारे मोक्षपदने एकला ज पाम्या. (15) ते वखते सर्वे देवेंद्रो पोतपोताना सिंहासन चलायमान थवाथी जिनेश्वरनुं निर्वाण जाणीने चार प्रकारना हेको सहित त्यां माव्या. (17) ते वखते तेओ आनंद रहित थया. तेमना नेत्रोना छेडा अश्रुना प्रवाहथी व्याप्त थया अने तेओ जगन्नाथना शरीरने नमीने समीपे रह्या. (17) पछी सौधर्माधिपतिए नंदन वनमांथी मंगावेला गोशीर्ष अने अगरु विगेरेना काष्ठो वडे एकांत स्थळे चिता 2यावी. (18)
Page #399
--------------------------------------------------------------------------
________________ 1464 श्रीमहावीरचरित्रम अह सुरहिखीरसायरजलेण ण्हविऊण जिन्न्व्र्स्रीर्ण्। हरिचंदणोवलित्तं नियंसियामलदुगूलं च । / 19 / / सट्ठाणपिणद्धविचित्तरयणकिरणुब्भडाभरणरुइरं । सिबियाए संठवित्ता नेइ चियाए समीवंमि । / 20 / / अह देविंदेसु जयजयारवं निब्भरं कुणंतेसु । कुसुमुक्करं मुयंतेसु सव्वओ खयरनियरेसु । / 21 / / नच्चंतीसु सुरसुंदरीसु, तूरेसु वज्जमाणेसु । अच्चंतसोगविहुरे संघमि य संथुणतंमि । / 22 / / अथ सुरभिक्षीरसागरजलेन स्नाप्य जिनवरशरीरम् । हरिचन्दनोपलिप्तं निवसिताऽमलदुकूलं च । / 19 / / स्वस्थानपिनद्धविचित्ररत्नकिरणोद्भटाऽऽभरणरुचिरम् । शिबिकायां संस्थाप्य नयति चितायाः समीपम् । / 20 / / अथ देवेन्द्रेषु जयजयाऽऽरावं निर्भरं कुर्वत्सु । कुसुमोत्करं मुञ्चत्सु सर्वतः खेचरनिकरेषु । / 21 / / नृत्यतीषु सुरसुन्दरीषु, तूरेषु वाद्यमानेषु । अत्यन्तशोकविधुरे सङ्घ च संस्तुवति । / 22 / / पछी सुगंधी क्षीरसमुद्रना जळवडे जिनेश्वरना शरीरने नवरावी हरिचंदननो लेप कर्यो, निर्मळ दुकूल (2शमी) वस्त्र. 52व्यु. (18) विविध प्रकारना रत्नना किरणो वडे देदीप्यमान अलंकारो पोतपोताना स्थाने (अंगोमां) पहेरावीने ते शरीर मनोहर कर्युं. पछी तेने शिबिकामां स्थापन करी चितानी समीपे लै गया. (20) पछी देवेंद्रो अत्यंत जय जय शब्द करवा लाग्या, खेचरना समूह चोतरफ पुष्पोना समूह मूकवा लाग्या (वृष्टि 421 ॥ वाय), (21) | देवांगनाओ नृत्य करवा लागी, वाजींत्रो वागवा लाग्या अने अति शोकथी व्याकुल थयेलो संघ स्तुति करवा सायो. (22)
Page #400
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1465 अग्गिकुमाराण जलणजालजालापलीवियाए लहुं । आरोविंति चियाए जिणबुदिं असुरसुरवइणो । / 23 / / वाउकुमारा वायं कुणंति अवरे सुरा पुण खिवंति । गंधडधूवमुठिं घयमहुकुंभे य पुणरुत्तं । / 24 / / मसाइएसु दड्डेसु तो चियं निव्वविंति थ्न्निय्सुरा। खीरोयवारिधाराहिं सिसिरगंधाभिरामाहिं । / 25 / / अह पहुणो उवरिल्लं मंगल्लकएण दाहिणं सकहं । गिण्हइ सक्को हेट्ठिल्लयं च चमरो असुरराया । / 26 / / अग्निकुमारैः ज्वलनजालज्वालाप्रदीपितायां लघुः । आरोपयन्ति चितायां जिनबोन्दीम् असुर-सुरपतयः । / 23 / / वायुकुमाराः वातं कुर्वन्ति अपरे सुराः पुनः क्स्सिप्न्ति। गन्धाऽऽढयधूपमुष्टिं घृतमधुकुम्भान् च पुनरुक्तम् । / 24 / / मांसादिकेषु दग्धेषु ततः चितां निर्वापयन्ति स्तनितसुराः । क्षीरोदवारिधाराभिः शिशिरगन्धाऽभिरामाभिः । / 25 / / अथ प्रभोः उपरिकां मङ्गलकृतेन दक्षिणां स्क्थिनी। गृह्णाति शक्रः अधोभूतां च चमरः असुरराजा । / 26 / / ते वखते अग्निकुमारोए तत्काळ अग्निनी वाळाना समूहवडे प्रदीप्त करेली चितामां असुरेंद्रो अने सुरेंद्रोए जिनेश्वरनुं शरीर आरोपण कर्युं. (23) पछी तेमां वायुकुमार देवोए वायु विकर्यो. बीजा देवताओ वारंवार तेमां सुगंधी धूपनी पुष्टिओ अने घी तथा मधना कुंभो नांखवा लाग्यां. (24) पछी मांसादिक बळी गया त्यारे स्वनितकुमार देवोए शीतळ अने सुगंधी क्षीरसागरना जळनी धारावडे ते यिताने जावी. (25) पछी मंगळने माटे शकेंद्र प्रभुनी उपली जमणी दाढा ग्रहण करी अने नीचेनी दाढा चमर असुरेंद्र ग्रहण 5री, (27)
Page #401
--------------------------------------------------------------------------
________________ 1466 श्रीमहावीरचरित्रम् ईसाणिंदो वामं उवरिल्लं तस्स हिट्ठिमं च ब्ली। इयरे सुरासुरिंदा जहारिहं अंगुवंगाई । / 27 / / तत्तो चियाय ठाणे विचित्तरयणेहिं विरइयं थूभं । निव्वाणगमणमहिमं जत्तेण कुणंति जयगुरुणो । / 28 / / अह निव्वत्तियतक्कालजोग्गनीसेसनिययकायव्वा । सोगभरमंथरगिरं एवं भणिउं समाढत्ता । / 29 / / अज्जं चिय अत्थमिओ दिवायरो अज्ज भारहं खेत्तं । अवहरियसाररयणं जायं नाहे सिवं पत्ते । / 30 / / ईशानेन्द्रः वामां उपरिकां तस्य अधोभूतां चा ब्ली। इतरे सुरासुरेन्द्राः यथार्ह अङ्गोपाङ्गानि । / 27 / / ततः चितायाः स्थाने विचित्ररत्नैः विरचितं स्तूपम् । निर्वाणगमनमहिमानं यत्नेन कुर्वन्ति जगद्गुरोः । / 28 / / अथ निर्वर्तिततत्कालयोग्यनिःशेषनिजकर्तव्याः । शोकभरमन्थरगिरं एवं भणितुं समारब्धाः । / 29 / / अद्यैव अस्तमितः दिवाकरः, अद्य भरतं kssetrm। अपहृतसाररत्नं जातं नाथे शिवं प्राप्ते । / 30 / / डाबी उपली दाढा इशारेंद्र ग्रहण करी अने तेनी नीचेनी दाढा बलीद्र ग्रहण करी, तथा बीजा सुरेंद्रो अने असुरेंद्रोए यथायोग्य अंगोपांग ग्रहण कर्या. (27) पछी चिताने स्थाने विचित्र रत्नोवडे खूभ रची, जगद्गुरुना निर्वाणगमननो महोत्सव यत्नवडे कर्यो. (28) पछी सर्व देवेंद्रो अने देवो ते काळने योग्य पोतपोतानुं समग्र कार्य करीने शोकना भारथी मंद वाणीवडे आ प्रमाए पोसवा साया :- (28) त्रण लोकना नाथ आजे मोक्षमां जवाथी आजे ज सूर्य अस्त पाम्यो. आजे ज भरतक्षेत्रनुं सारभूत रत्न 425 42यु. (30)
Page #402
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1467 एत्तो पयंडभववेरिपीडियाणं पणट्ठबुद्धीण । अम्हारिसाण सरणं को होही नाह! तुह विरहे? ॥31 / / ससुरासुरंपि भुवणं मन्ने निप्पुन्नयं समग्गंपि । अन्नह कुलसेलाऊ hu~tosi तुमं जिणवरिंदा! / / 32 / / अहवाऽवस्संभाविसु वत्थुसु संतावकप्पणा विहला । एक्कमियाणिं विजयौ सइ तित्थं तुज्झ जयनाह । / 33 / / इय जंपिऊण दुस्सहजयगुरुविरहग्गिदूमिया स्क्का। नंदीसरंमि गंतुं काउं अट्ठाहियामहिमं । / 34 / / इतः प्रचण्डभववैरिपीडितानां प्रणष्टबुद्धीनाम् । अस्मादृशानां शरणं कः भविष्यति नाथ! तव विरहे । / 31 / / ससुरासुरमपि भुवनं मन्ये निष्पुण्यकं स्म्ग्र्म्पि। अन्यथा कुलशैलायुः आसीत्त्वं जिनवरेन्द्र! / / 32 / / अथवा अवश्यंभाविषु वस्तुषु सन्तापकल्पना विफ्ला। एकमिदानी विजयतु सदा तीर्थं तव जगन्नाथ! / / 33 / / इति जल्पित्वा दुःसहजगद्गुरुविरहाग्निदूताः शक्राः । नन्दीश्वरे गत्वा कृत्वा अष्टाह्निकामहिमानम् । / 34 / / हे नाथ! आपनो विरह थवाथी हवे प्रचंड भवरूपी वेरीथी पीडाता अने नष्ट बुद्धिवाळा अमारी जेवानुं e! 125 / थशे? (31) हे जिनेश्वर! सुर-असुर सहित आ समग्र त्रण भुवन पुण्यहीन छे एम अमे मानीए छीए, नहीं तो आप कुळपर्वतनी जेटला आयुष्यवाळा थया हो. (32) अथवा अवश्य थनारी वस्तुने विषे संताप करवो निष्फळ छे हे जगन्नाथ! have to सर्वदा आपनुं तीर्थ ज एक 4यवंत वता. (33) आ प्रमाणे कहीने जगद्गुरुना दुःसह विरहाग्निवडे पीडा पामेला इंद्रो नंदीश्वरद्वीपमां जई अष्टात्रिका महोत्सव री विदोसि गया. (34)
Page #403
--------------------------------------------------------------------------
________________ 1468 वच्चंति देवलोगं वैरामयवट्टवरसमुग्गेसु । जिणसंकहाओ ताओ खिवंति जत्तेण पूइत्ता ॥35॥ अह सा जिणस्स निव्वाणजामिणी सुरतनूकौज्जोया । दीवसवोत्ति अज्जवि पैवरिसं कीरै जणेण ॥36॥ गोअमसामीवि न्होय्र्ण्त्सुर्व्र्विमान्न्पेच्छ्न्नो। नाउं जिणनिव्वाणं चिंतेउमिमं समाढत्तो । / 37 / / श्रीमहावीरचरित्रम् एक्कदिणमेत्तकज्जेण कीस नाहेण पेसिओऽहमिहं ? / चिरसंथुएसु किं वा जुज्जइ एवंविहं काउं ? ॥38 / / व्रजन्ति देवलोकं वज्रमयवृत्तवरसमुद्गकेषु । जिनसत्कानि तानि क्षिपन्ति यत्नेन पूजयित्वा । / 35 / / अथ सा जिनस्य निर्वाणयामिनी सुरतनुकृतोद्यता । दीपोत्सवः इति अद्याऽपि प्रतिवर्षं क्रियते जनेन ॥36॥ गौतमस्वामी अपि नभोत्तरत्सुरवरविमानप्रेक्षणतः । ज्ञात्वा जिननिर्वाणं चिन्तयितुमिदं समारब्धवान् । / 37 / / एकदिनमात्रकार्येण कथं नाथेन प्रेषितोऽहम् इह ? | चिरसंस्तुतेषु किं वा युज्यते एवंविधं कर्तुम् । / 38 / / त्यां गोळ अने श्रेष्ठ वज्रमय समुद्गक-(दाबडा) मां ते जिनेश्वरनी दाढाओ यत्नवडे पूजीने मूकी. (35) हवे ते जिनेश्वरना निर्वाणनी रात्रिए देवोना za2I2वडे उद्योत करेलो होवाथी आज सुधी दरवर्षे मनुष्यो दीपोत्सव रे छे. ( 35 ) अहीं गौतमस्वामी पण आकाशथी उतरता देवोना श्रेष्ठ विमानो जोवाथी जिनेश्वरनुं निर्वाण जाणी आ प्रभाएओ चिंतववा साग्या. (39) 'मात्र एक ज दिवसना कार्य माटे स्वामीए मने केम अहीं मोकल्यो? चिरकाळना परिचितने विषे शुं आ प्रमाणे करवुं yogya che? (38)
Page #404
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः हा हा अहं अहन्नो जो सुचिरं सेविऊण कमकमलं । पज्जंते जयगुरुणो संपइ विच्छोहिओ एवं । / 39 / / अहवा जिणंमि वोच्छिन्नपेमदोसंमि कीस हे हियय ! | पढमं चिय पडिबंधं कुणसि ? जमेत्तो वहसि सोगं । / 40 / / संसारवल्लिजलसारणीसमो दुग्गदुग्गइदुवारं । सिवसोक्खकंखिराण मूलमणत्थाण पडिबंधो । / 41 / / ते धन्ना सप्पुरिसा लीलाए च्चिय निसुंभिओ जेहिं । सुहहरिणक्खयकारी मोहमहाकेसरिकिसोरो । / 42 / / हा हा अहम् अधन्यः यः सुचिरं सेवित्वा क्रमकमलम् । पर्यन्ते जगद्गुरोः सम्प्रति विरहितः एवम् । / 39 / / अथवा जिने व्युच्छिन्नप्रेमद्वेषे कस्माद् हे हृदय ! | प्रथममेव प्रतिबन्धं करोषि ? यद् इतः वहसि शोकम् । / 40 / / संसारवल्लीजलसारणीसमः दुर्गदुर्गतिद्वारः । शिवसौख्यकाङ्क्षमाणानां मूलः अनर्थनां प्रतिबन्धः ॥ 41 ॥ 1469 ते धन्याः सत्पुरुषाः लीलया एव निशुम्भितः यैः। सुखहरिणक्षयकारी महामोहकेसरिकिशोरः । / 42 / / हा! हा! हुं अधन्य छुं के जे चिरकाळ सुधी चरणकमळ सेवीने पण छेवट आ प्रमाणे हमणां जगद्गुरुना वियोगने पाभ्यो. ( u8) अथवा तो हे ह्रदय! रागद्वेष रहित जिनेश्वरने विषे शा माटे प्रथमथी ज तें प्रतिबंध कर्यो के जेथी आटलो जो शो रे छे ? (40) केमके आ प्रतिबंध संसाररूपी लताने पाणीनी नीक समान छे, भयंकर दुर्गतिनुं द्वार छे अने मोक्षसुखनी इच्छावाळाने अनर्थनुं मूळ छे. (41) ते ज उत्तम पुरुषोने धन्य छे के जेओए सुखरूपी हरणनो क्षय करनार मोहरूपी मोटा सिंहना बाळकनो नाशर्यो che' (42)
Page #405
--------------------------------------------------------------------------
________________ 1470 श्रीमहावीरचरित्रम् इय सुक्क्ज्झान्नान्ल्निद्द्द्द्ध्घ्न्न्घाइक्म्म्दारुस्स्। गोअमपहुस्स सहसा उप्पन्नं केवलं नाणं । / 43 / / बारस वासाइं विबोहिऊण भव्वे सिवं गए तंमि । भयवं सुहम्मसामी निव्वाणपहं पयासेइ । / 44 / / तंमिवि चिरकालं विहरिऊण सिरिजंबुसामिणो दाउण्। गच्छगणाणमणुन्नं संपत्ते सिद्धिवासंमि । / 45 / / एवं विज्जाहर-नर-सुरिंदसंदोहवंदणिज्जेसु । समैक्कंतेसु महापहूसु सेज्जंभवाईसु । / 46 / / ऐसयगुणरयणनिही मिच्छ्त्त्त्म्ण्ध्लोय्दिन्न्नाहो। दूरुच्छारियवैरो वैरसामी समुप्पन्नो । / 47 / / इति शुक्लध्यानाऽनलनिर्दग्धघनघातिकर्मदारोः । गौतमप्रभोः सहसा उत्पन्नं केवलं ज्ञानम् । / 43 / / द्वादशवर्षाणि विबोध्य भव्यान शिवं गते तस्मिन । भगवान् सुधर्मास्वामी निर्वाणपथं प्रकाशयति । / 44 / / तस्मिन्नपि चिरकालं विहृत्य श्रीजम्बूस्वामिनं दत्वा । गच्छगणानाम् अनुज्ञां सम्प्राप्ते सिद्धिवासे । / 45 / / एवं विद्याध्र्-न्र्-सुरेन्द्र्स्न्दोह्व्न्द्नीयेस्सु। समतिक्रान्तेषु महाप्रभुषु शय्यंभवादिषु । / 46 / / अतिशयगुणरत्ननिधिः मिथ्यात्वतमोऽन्धलोकदिननाथः । दूरोच्छालितवैरः वज्रस्वामी समुत्पन्नः । / 47 / / आ प्रमाणे गौतमस्वामीए शुक्लध्यानरूपी अग्निवडे गाढ घातिकर्मरूपी काष्ठने बाळी नांख्या. एटले तेमने दिस्तु B l- ङ्त्पन थयु. (43) / पछी ते गौतमस्वामी बार वर्ष सुधी भव्य प्राणीओने प्रतिबोध करी मोक्षमां गया त्यारे भगवान सुधर्मास्वामी निमान 51 421 ॥ पाया. (44) पछी ते पण चिरकाळ सुधी विचरीने श्री जंबूस्वामीने गच्छनी अनुज्ञा आपीने सिद्धिपदने पाम्या. (45). ए ज प्रमाणे विद्याधरेंद्रो, नरेंद्रो अने देवेंद्रोना समूहने वांदवालायक शाभव विगेरे मोटा आचार्यो थै गया. (4) पछी अतिशय गुणोरूपी रत्नना निधि समान, मिथ्यात्वरूपी अंधकारनो नाश करवामां सूर्यसमान अने वेरने दूरथी ज त्याग करनार वजस्वामी उत्पन्न थया. (47)
Page #406
--------------------------------------------------------------------------
________________ 1471 अष्टमः प्रस्तावः साहाइ तस्स चंदे कुलंमि निप्पडिमपसमकुलभवणं । आसि सिरिवद्धमाणो मुणिनाहो संजमनिहिव्व । / 48 / / भ्ल्क्लिकाल्त्म्प्स्र्पूरियासेस्विस्म्स्म्भागो। दीवेणं व मुणीणं पयासिओ जेण मुत्तिपहो । / 49 / / मुणिवइणो तस्स ह्रत्त्त्थास्सिय्ज्स्प्साहियास्स्स्। आसि दुवे वर सीसा जयपयडा सूरससिणोव्व । / 50 / / bhvjlhiviiisNbhNtbhviysNtaanntaarnnsmttho| bohitthovva mahattho सिरिसूरिजिणेसरो पढमो । / 51 / / शाखायां तस्य चन्द्रे कुले nissprtiimprshmkulbhvnm| आसीत् श्रीवर्धमानः मुनिनाथः संयमनिधिः इव । / 48 / / बहलकलिकालतमःप्रसरपूरिताऽशेषविषमसमभागः । दीपेन इव मुनीनां प्रकाशितः येन मुक्तिपथः । / 49 / / मुनिपतेः तस्य harA'TTahAsazvetayazaHprasAdhita''zasya / आसीत् द्वौ वर शिष्यौ जयपताके सूर्य-शशिनौः इव । / 50 / / भवजलधिवीचिसम्भ्रान्तभव्यसन्तानतारणसमर्थः । नौः इव महार्थः श्रीसूरिजिनेश्वरः प्रथमः । / 51 / / तेमनी शाखामां अने चंद्र नामना कुळमां अनुपम समताना तो कुळभवनरूप अने संयमना निधानरूप श्री वर्धमान नामना भुनींद्र यया. (48) मोटा कळिकाळरूपी अंधकारना प्रचारवडे जेना सर्व विषम अने समभाग पूराइ गया हता एवो मुक्तिमार्ग मुनिओनी पासे दीवानी जेवा तेमणे प्रकाश कर्यो हतो. (49) महादेवना हास्यनी जेवा उज्वळ यशवडे जेणे सर्व दिशाओ प्रकाशित करी हती एवा ते मुनिपतिने सूर्य अने चंद्रनी जेवा जगतमां प्रसिद्ध बे श्रेष्ठ शिष्यो हता. (50). तेमां पहेला श्री जिनेश्वरसूरि मोटा अर्थने जाणनारा हता. ते वहाणनी जेम संसारसमुद्रना तरंगोथी आमतेम भमता भव्य प्राणीओना समूहने तारवामां समर्थ हता. (51)
Page #407
--------------------------------------------------------------------------
________________ 1472 गुरुसाराओ धवलाउ सुविहिया (निम्मला पु.) साहुसंतई जाया । हिमवंताओ गंगव्व निग्गया सयलजणपुज्जा । / 52 / / अन्नो य पुन्निमायंदसुंदरो बुद्धिसागरो सूरी। निम्मवियपवरवागरणछंदसत्थो पसत्थमई । / 53 / / एगंतवायविलसिरपरवाइकुरंगभंगसीहाणं । तेसिं सीसो जिणचंदसूरिनाम समुप्पन्नो । / 54 / / श्रीमहावीरचरित्रम् संवेगरंगसाला न केवलं कव्वविरयणा जेण । भव्वजणविम्हयकरी विहिया संजमपवित्तीवि । / 55 / / गुरुसारतः धवला सुविहिता साधुसन्ततिः जाताः । हिमवन्ततः गङ्गा इव निर्गता सकलजनपूज्या । / 52 / / अन्यश्च पूर्णिमाचन्द्रसुन्दरः बुद्धिसागरः सूरिः । निर्मापितप्रवरव्याकरणछन्दशास्त्रः प्रशस्तमतिः । / 53 / / एकान्तवादविलसत्परवादि कुरङ्गभङ्गसिंहानाम् । तेषां शिष्यः जिनचन्द्रसूरिनामकः समुत्पन्नः । / 54 / / संवेगरङ्गशाला न केवलं काव्यविरचना येन । भव्यजनविस्मयकारी विहिता संयमप्रवृत्तिः अपि । / 55 / / मोटा सारवाळा अने उज्ज्वळ एवा तेनाथकी हिमवंतथकी गंगा नीकळे तेम समग्र जनने पूजवा लायक खने निर्मण साधु संतति (= परंपरा ) नीडजी. ( 42 ) बीजा पूर्णिमाना चंद्र जेवा सुंदर बुद्धिसागर नामना सूरि थया. प्रशस्त बुद्धिवाळा तेमणे उत्तम व्याकरण अने छं6ःशास्त्र रय्या हता. ( 43 ) एकांतवादवडे विलास करता pa2वादीरूपी मृगलानो भंग करवामां सिंह समान ते सूरिना जिनचंद्रसूरि नामना शिष्य थया. (54) तेमणे संवेगरंगशाळा नामनी केवळ काव्यनी रचना ज करी एम नहीं, परंतु भव्यजनोने विस्मय करनारी संयमनी प्रवृत्ति पे। डरी हती. ( 44 )
Page #408
--------------------------------------------------------------------------
________________ aSTamaH prastAva 1473 sasamayaparasamayannU visuddhsiddhNtdesnnaakuslo| sayalamahivalayavitto अन्नोऽभयदेवसूरित्ति । / 56 / / जेणालंकारधरा सलक्खणा वरपया पसन्ना य । नव्ग (सिद्धत पु.) वित्तिरयणेण भारई कामिणिव्व कया । / 57 / / तेसिं अस्थि विणेओ smtthstthtthbohkuslmii| सूरी पसन्नचंदो चंदो इव जणमणाणंदो । / 58 / / तव्वयणेणं सिरिसुमैवायगाणं विणेयलेसेण । गणिणा गुणचंदेणं रइयं सिरिवीरचरियमिमं । / 59 / / स्वसमय-परसमयज्ञः विशुद्धसिद्धान्तदेशनाकुशलः । सकलमहीवलयवृत्तः अन्यः अभयदेवसूरिः । / 56 / / येन अलङ्कारधरा सलक्षणा वरपदा प्रसन्ना c। नवाङ्गवृत्तिरचनेन भारती कामिनी इव कृता । / 57 / / तेषामस्ति विनेयः समस्तशास्त्रार्थबोधकुशलमतिः । सूरिः प्रसन्नचन्द्रः चन्द्रः इव जनमनोऽऽनन्दः । / 58 / / तद्वचनेन श्रीसुमतिवाचकानां vineyleshen। गणिना गुणचन्द्रेण रचितं श्रीवीरचरितम् इदम् । / 59 / / तथा बीजा अभयदेव सूरि थया ते स्वसमय अने परसमयने जाणनारा, विशुद्ध सिद्धांतनी देशना देवामां कुशळ अने समग्र पृथ्वीपीठमां प्रसिद्ध हता. (पक) तेमणे नवांगवृत्ति रचवावडे स्त्रीनी जेम 'अलंकारने धारण करनारी, लक्षणवाळी, वरपदवाळी सरस्वतीने प्रसन्न रीती . (57) तेमना शिष्य प्रसन्नचंद्र सूरि थया. तेमनी मति समग्र शास्त्रना अर्थ जाणवामां कुशळ हती, अने ते चंद्रनी जेम मनुष्योना मनने आनंद आपनारा हता. (58) तेमना कहेवाथी श्रीसुमति वाचकना लघु शिष्य गुणचंद्र गणिए आ श्री वीरचरित्र रच्युं छे. (59) 1, पोतानुं शास्त्र अने बीजानुं शास्त्र. 2. उपमा विगेरे अलंकार, बीजो अर्थ घरेणां. 3. व्याकरणवाळी. बीजो अर्थ रेखादिक लक्षावाणी. 4. saa2| शहोवाणी,बीटी अर्थ सारा गवाणी.
Page #409
--------------------------------------------------------------------------
________________ 1474 एयस्स विरयणंमी निब्बंधो जेसि गाढमुप्पन्नो । पुण मूलाओ च्चिय साहिज्जंते निसामेह । / 60 / / सियजसजोण्हाधवलियनायकुलनहयले मयंकुव्व । पुव्वमहेसि महेसीपणओ सिरिजीवदेवपहू ॥61 / / तस्स सुसिस्सो सिद्धंतसिट्ठसुविसिट्ठसंजमाभिरओ । गुणरयणरोहणगिरी पयडो जिणदत्तसूरित्ति । / 62 / / गंभीरिमाए पसमेण बुद्धिविभवेण दक्खिणत्तेण । सुंदरनएण जेसिं कोऽवि न तुल्लो जए जाओ । / 63 / / तेहिंतो पडिबुद्धो वाय्द्द्कुल्भ्व्न्न्ज्य्प्द्दाय्निभो। कप्पडवाणिज्जपुरे सेट्ठी गोवद्धणो आसि । / 64 / / एतस्य विरचने निर्बन्धः येषां गाढमुत्पन्नः । पुनः मूलतः एव कथ्यमाने निश्रुणु ॥60 ॥ श्रीमहावीरचरित्रम् श्वेतयशःज्योत्स्नाधवलितज्ञातकुलनभस्तले मृगाङ्कः इव । पूर्वमासीत् महर्षि प्रणतः श्रीजीवदेव प्रभुः ॥ 61 / / तस्य सुशिष्यः सिद्धान्तशिष्टसुविशिष्टसंयमाऽभिरतः । गुणरत्नरोहणागिरिः प्रकटः जिनदत्तसूरिः । / 62 / / गम्भीरतया प्रशमेन बुद्धिविभवेन दाक्षिण्यत्वेन । सुन्दरणयेन यस्य कोऽपि न तुल्यः जगति जातः । / 63 / / तेन प्रतिबुद्धः वाय्द्द्कुल्भ्व्न्ज्य्प्ताकानिभ्ः। कर्पडवाणिज्यपुरे श्रेष्ठी गोवर्धनः आसीत् । / 64 / / प्रशस्ति आ चिरत्र रचवामां जेमनो गाढ आग्रह हतो तेमने हुं मूळथी ज कहुं छुं ते तमे सांभळो :- (60) पहेलां महर्षिओवडे नमायेला श्रीजीवदेव प्रभु (सूरि) हता. तेमणे चंद्रनी जेम उज्ज्वळ यशरूपी ज्योत्स्नावडे ज्ञातकुळरूपी आकाश तळने उज्वळ कर्युं हतुं. तेमने जिनदत्त सूरि नामना प्रसिद्ध सुशिष्य हता. (61-62) तेओ सिद्धांतमां कह्या प्रमाणे उत्तम संयम पाळवामां तत्पर अने गुणरूपी रत्नना रोहणाचळ जेवा हता. गंभीरता, समता, बुद्धिनो वैभव, दक्षिणता (चतुराइ) अने मनोहर नयवडे करीने जगतमां तेनी तुल्य कोइ पण थयो न होतो. (93) तेमनाथी प्रतिबोध पामेलो कप्पडवाणिज्य नगरनो रहीश गोवर्धन नामनो श्रेष्ठी हतो. ते वायड कुळरूपी
Page #410
--------------------------------------------------------------------------
________________ अष्टमः प्रस्तावः 1475 नंदीसरावलोयणमणाण भव्वाण दंसणत्थं च । कारावियं सुतुंगं बावन्नजिणालयं जेण । / 65 / / धम्मधरणीए गिहिणीए तस्स सोढित्ति नामधेयाए । अगणियगुणगणनिलया पुत्ता चत्तारि उप्पन्ना । / 66 / / पढमो अम्मयनामो बीओ सिद्धोत्ति जज्जणागो y। तइओ चउत्थओ पुण विक्खाओ नन्नओ नाम ॥67 / / नयविणयसच्चधम्मत्थसीलकलिएहिं जेहिं दिखेहिण्। नूणं जुहिट्ठिलाईवि सद्दहिज्जंति सप्पुरिसा । / 68 / / नन्दीश्वराऽवलोकनमानसानां भव्यानां दर्शनार्थं c। कारापितं सुतुङ्गं द्विपञ्चाशज्जिनालयं येन । / 65 / / धर्मधरण्या गृहिण्या तस्य सोढिः इति नाम्धेय्या। अगणितगुणगणनिलयाः पुत्राः चत्वारः उत्पन्नाः । / 66 / / प्रथमः अम्मयनामकः द्वितीयः सिद्धः इति जज्जनागः च । तृतीयः चतुर्थः पुनः विख्यातः नन्नयः नामकः ॥67 / / नय-विनय-सत्यधर्मार्थ-शीलकलितैः यैः दृष्टैः । नूनं युधिष्ठिरादिः अपि श्रद्धीयन्ते सत्पुरुषाः । / 68 / / महेल उपर जयपताका समान हतो. तेणे नंदीश्वर द्वीपने जोवानी इच्छावाळा भव्य प्राणीओने देखाडवा माटे भति मोटुं पावननिसय 28व्युं तु. (74/75) धर्मनी पृथ्वीरूप तेनी सोढी नामनी पत्नीए अगणित गुणना समूहना स्थानरूप चार उत्तम पुत्रो उत्पन्न या हता. (77) तेमां पहेलो अम्मय नामनो, बीजो सिद्ध नामनो, त्रीजो जजणाग नामनो अने चोथो नन्ना नामनो प्रसिद्ध हतो. (77) नय, विनय, सत्य, धर्म, अर्थ अने शीळे करीने sahita teone joine kharekhara युधिष्ठिरादिक सपुरुषो हता म श्रद्धा थाय che. (78)
Page #411
--------------------------------------------------------------------------
________________ 1476 श्रीमहावीरचरित्रम अह संथारयदिक्खं पवज्जिउं भाव्सार्म्ण्त्ण्मि। गोवद्धणंमि सग्गं गयंमि तह पढमपुत्तदुगे । / 69 / / सो सेट्ठी जज्जणागो छत्तावल्लीए वासमकरिंसु । सव्वकणिट्ठो नन्नयसेट्ठी पुण मूलठाणेवि । / 70 / / तेसिं च भइणिपुत्तो नियपुत्ताओवि गाद्ध्प्द्दिब्ण्धो। आसि जसणागनामो सेट्ठी सुविसिट्ठगुणनिलओ । / 71 / / अह नन्नयस्स पुत्ता पयडा सावित्तिकुच्छिस्ण्भूया। दोन्नि च्चिय उप्पन्ना गोवाइच्चो कवड्डी य । / 72 / / सत्तुंजयपमुहसमत्थतित्थजत्ता पयट्टिया जेण। पढम चिय तस्स कवड्डिसेट्ठिणो को समो होज्ज? |73 / / अथ संस्तारकदीक्षां प्रपद्य भाव्सार्म्न्ते। गोवर्धने स्वर्ग गते तथा प्रथमपुत्रद्वयोः । / 69 / / सः श्रेष्ठी जर्जनागः छत्रावल्यां वासमकरोत् । सर्वकनिष्ठ: नन्नयश्रेष्ठी पुनः मूलस्थाने । / 70 / / तेषां च भगिनीपुत्रः निजपुत्रतः अपि गाढप्रतिबन्धः । आसीत् यशनागनामकः श्रेष्ठी सुविशिष्टगुणनिलयः । / 71 / / अथ नन्नयस्य पुत्रौ प्रकटौ सावित्री कुक्षिसम्भूतौ । द्वावेव उत्पन्नौ गोपादित्यः कपर्दी च । / 72 / / शत्रुजयप्रमुखसमस्ततीर्थयात्रा प्रवर्तिता येन्। प्रथममेव तस्य कपर्दी-श्रेष्ठिनः कः समः भवेत । / 73 / / छेवटे अनुक्रमे गोवर्धन श्रेष्ठी अने मोटा बे पुत्रो श्रेष्ठ भावपूर्वक संथारा दीक्षा ग्रहण करी स्वर्गे गया. (19) त्यारे ते जजणाग नामना श्रेष्ठीए छत्रावळी नगरीमां वास कर्यो, अने सर्वथी नानो नन्नय श्रेष्ठी पोताना भूष स्थानमा 4 26उओ. (70) तेमनो भाणेज पोताना पुत्रथी पण अत्यंत वहालो अने उत्तम गुणोनुं स्थानरूप जसनाग नामे श्रेष्ठी हतो. (71) हवे नत्रयने सावित्री नामनी भार्याथी उत्पन्न थयेला गोपादित्य अने कपर्दी नामना बे पुत्रो प्रसिद्ध हता. (72). जेणे शत्रुंजयादिक समस्त तीर्थोनी यात्रा प्रथम प्रवर्तावी ते कपर्दी श्रेष्ठीनी तुल्य बीजो कोण होय? (73)
Page #412
--------------------------------------------------------------------------
________________ अष्टमः प्रस्ताव 1477 पुरिसत्थकरणनिरयस्स जज्जणागस्स vissuyjsss। asthi जिएधम्मतिरया कलत्तगिह सुंदरी नाम ( (74 / / जाओ तीसे सुण्द्र्विचित्त्ल्क्ख्न्न्विराइय्स्रीरो। जेठो सिट्ठो पुत्तो बीओ पुण वीरनामोत्ति । / 75 / / को तेसि दाणविन्नाणबुद्धिसुविसुद्धधम्मगेहाण । निउणोऽवि गुणलवंपिहु होज्ज समत्थो य वित्थरिउं? / 76 / / नागो इव पिंडिज्जइ बंभंडकरंडए अमाय्तो। जस्स जसोहो सारयनिसिच्छणमयलंछणच्छाओ । / 77 / / पुरुषार्थकरणनिरतस्य जज्जनागस्य vishrutyshsH। अस्ति जिनधर्मनिरता कलत्रमिह सुन्दरी नामिका । / 74 / / जातः तस्याः सुन्दरविचित्रलक्षणविराजितशरीरः । ज्येष्ठः शिष्टः पुत्रः, द्वितीयः पुनः वीरनामकः । / 75 / / कः तयोः दानविज्ञानबुद्धिसुविशुद्धधर्मगृहयोः । निपुणोऽपि गुणलवमपि खलु समर्थश्च विस्तारयितुम् । / 76 / / __ नागः इव पिण्डीकृतः ब्रह्माण्डकरण्डके अमान्। यस्य यशः-ओघः शारदनिशिक्षणमृगलाञ्छनच्छायः । / 77 / / पुरुषार्थ साधवामां तत्पर अने प्रसिद्ध यशवाळा जज्जणागने जिनधर्म पाळवामां तत्पर सुंदरी नामनी माया ती.. (74) तेणीने सुंदर अने विचित्र लक्षणोवडे शोभित शरीरवाळो शिष्ट नामनो मोटो अने बीजो वीर नामनो एम पुत्र ता. (75) दान, विज्ञान, बुद्धि अने विशुद्ध धर्मना घररूप तेमना लेश गुणने पण कहेवा माटे कयो निपुण माणस पण समर्थ डोय? (77) शरद ऋतुनी पूर्णिमाना चंद्र जेवी कांतिवाळो जेनो यशसमूह नहीं समावाथी सर्पनी जेम ब्रह्मांडरूपी 351यामा पिंड35 yo hoya sebha zomai cha. (77)
Page #413
--------------------------------------------------------------------------
________________ 1478 श्रीमहावीरचरित्रम जिणबिंबसुपसत्थतित्थजत्ताइधम्मकरणेण । धम्मियजणाण मज्झे जेहि य पत्ता पढमरेहा । / 78 / / अन्नाणतण्हसमणी सुयनाणपवा पयट्टिया जेहिण्। सयलागमपोत्थयलेहणेण निच्चंपि भव्वाण |79 / / तेहिं तित्थाहिवपरमभत्तिसव्वस्समुव्वहंतेहिं । वीरजिणचरियमेयं कारवियं मुद्धबोहकरं । / 80 / / जमजुत्तमेत्थ भणियं नियमैदुब्बल्लओ मए किण्पि। तं साहंतु गुणड्डा ओच्छाइयमच्छरा विउसा । / 81 / / जिन्बिम्ब्-suprshsttiirthyaatraadidhrmkrnnen| धार्मिकजनानां मध्ये याभ्यां च प्राप्ता प्रथमरेखा । / 78 / / अज्ञानतृषाशमनी श्रुतज्ञानप्रपा प्रवर्तिता याभ्यां । सकलागमपुस्तकलेखनेन नित्यमपि भव्यानाम् । / 79 / / ताभ्यां तीर्थाधिपपरमभक्तिसर्वस्वमुद्वहद्भ्यां । वीरजिनचरितमेतत् कारापितं मुग्धबोधकरम् । / 80 / / यदयुक्तमत्र भणितं निजमतिदुर्बलतः मया किञ्चित् । तत् कथयन्तु गुणाऽऽढ्याः अवच्छादितमत्सराः विद्वान्सः । / 81 / / - जिनबिंब अने सुप्रशस्त तीर्थयात्रादिक धर्मकार्य करवाथी तेमणे धार्मिक जनोमां प्रथम रेखा प्राप्त करी हती. (78) तेमणे सर्व आगमना पुस्तको लखावीने भव्य प्राणीओनी अज्ञानरूपी तृषाने शमावनारी श्रुतज्ञानरूपी प्रपा (= पाएनी 525) निरंतर प्रवतावा हता, (78) तीर्थकरोनी परम भक्तिनो सर्वस्वने वहन करता तेमणे मुग्धजनोने बोध करनारुं आ श्रीवीरचरित्र रचाव्युं छ. (80) अहीं पोतानी मतिनी दुर्बळताने लीधे माराथी कांइपण अयुक्त लखायुं होय तो ते गुणयुक्त अने इर्षा 2लित विद्वानोमे शुद्ध 42. (81) |
Page #414
--------------------------------------------------------------------------
________________ 1479 अष्टमः प्रस्तावः छत्तावल्लिपुरीए मुणिअंबेसरगिहमि रइयमिमं । लिहियं च लेहएणं माहवनामेण गुणनिहिणा । / 82 / / नंदसिहिरुद्दसंखे(1139)वोक्कंते विक्कमाओ कालंमि । जेट्ठस्स सुद्धतैयातिहिंमि सोमे समत्तमिमं । / 83 / / निहयसयलविग्घोऽणप्पमाहप्पजुत्तो जयै जयपसिद्धो वद्धमाणो जिन्निण्दो। तयणु जयै तस्सासंखसोक्खेक्कमूलं, गरुयभवभयाणं नासणं सासणं च । / 84 / / असिवसमणदक्खो पाणिणं कप्परुक्खो, जयै जयपयासो पासनाहो जिन्नेसो। तयणु जयै वाणी दिव्यपंकेरुहत्था, सुयरयणधरित्ती पंकयालीणहत्था ॥85 / / छत्रावलिपुर्यां मुन्यम्बेश्वरगृहे र्चित्मिद्म्। लिखितं च लेखकेन माधवनामकेन गुणनिधिना । / 82 / / नन्दशिखिरुद्रसङ्ख्ये व्यतिक्रान्ते विक्रमतः काले। ज्येष्ठस्य शुद्धतृतीयातिथौ सोमे समाप्तमिदम् । / 83 / / निहतसकलविघ्नोऽनल्पमाहात्म्ययुक्तः जयति जगत्प्रसिद्धः व्र्द्ध्मान्जिनेन्द्र्ः। तदनु जयति तस्याऽसङ्ख्यसौख्यैकमूलम्, गुरुभवभयानां नाशनं शासनं च ॥84 / / अशिवशमनदक्षः प्राणिनां कल्पवृक्षः, जयति जगत्प्रकाशः पार्श्वनाथः jineshH। तदनु जयति वाणी दिव्यपङ्केरुहस्था, श्रुतरत्नधरित्री पङ्कजाऽऽलीनहस्ता ॥85 / / छत्रावलि नगरीमां मुनि अंबेश्वरना घरमां रहीने रचेलुं आ चरित्र गुणना निधानरूप माधव नामना हीया सयुं छ. (82) विक्रमथी 1139 वर्ष व्यतीत थया त्यारे जेठ मासना शुक्लपक्षनी त्रीज अने सोमवारे आ चरित्र समाप्त थयुं छ. (83) समग्र विप्नने हणनारा मोटा माहात्मवडे युक्त अने जगतमां प्रसिद्धश्री वर्धमान जिनेश्वर जयवंत वर्ते छे. त्यारपछी असंख्य सुखनुं एकमूळरूप अने मोटा संसारना भयने नाश करनार तेमनुं शासन जयवंत वर्ते छे. (84) अकल्याणने शमाववामां (नाश करवामां) निपुण, प्राणीओने कल्पवृक्ष समान अने जगतने प्रकाश करनार श्री पार्श्वनाथ जिनेश्वर जयवंत वर्ते छे. त्यारपछी दिव्य कमळमां निवास करनारी, हाथमां कमळने धारण करनारी अने धृतरूपी रत्ननी पृथ्वीरूप सरस्वती जयवंत varte che. (85)
Page #415
--------------------------------------------------------------------------
________________ 1480 श्रीमहावीरचरित्रम् इय jiNavaravIrassa'TThamo ताव वुत्तो, परमपयपयाणो नाम पत्थाव एसो॥ चरियमवि समत्तं एयसंकित्तणाओ, हवौ सुहकरं वो नूणमाचंदसूरं । / 86 / / एयं वीरजिणेसरस्स चरियं जे भावसारं जणा, वक्खाणंति पढंति निच्चलमणा निच्चं निसामिति y। तेसिं iTThavioga'NiTThapaDaNA-दोगच्च-रोगावयापामोक्खं खयमेइ दुक्खमखिलं सोक्खाणि वद्धति य । / 87 / / / / ग्रंथाग्रं. 12025 / / शुभं भवतु श्रीसंघस्य । / यावल्लवणसमुद्रो यावन्नक्षत्रमंडितो मेरुः। यावच्चन्द्रादित्यौ तावदिदं पुस्तकं जयतु । / इति जिनवरवीरस्याऽष्टमः तावद् उक्तः परमपदप्रदानः नामा प्रस्तावः एषः । चरितमपि समाप्तं एतत्सङ्कीर्तनतः भवतु सुखकरं वः नूनम् आचन्द्रसूर्यम् । / 86 / / एतत् वीरजिनेश्वरस्य चरितं ये भावसारं जनाः व्याख्यानयन्ति पठन्ति निश्चलमनसः नित्यं निश्रुण्वन्ति च । तेषां इष्टवियोगाऽनिष्टपतना-दौगत्य-रोगाऽऽपत्प्रमुखम् क्षयमेति दुःखमखिलं सौख्यानि वर्धन्ते च । / 87 / / शुभं भवतु श्रीसङ्घस्य आ प्रमाणे श्रीवीर जिनेश्वरनो "मोक्षपदने आपनार' एवा नामनो आ आठमो प्रस्ताव कह्यो. ते कहेवाथी आ चरित्र पण समाप्त थयुं. ते तमोने चंद्र सूर्य रहे त्यां सुधी सुख करनार थाओ. (83) आ श्रीवीर जिनेश्वरनुं चरित्र जे मनुष्यो भावपूर्वक निश्चळ मनवाळा थैने नित्य व्याख्यान करे छे, भणे che ane sAMbhaLe che temane इष्टवियोग, अनिष्टसंयोग, दुर्गति, रोग, आपत्ति विगेरे सर्व प्रकारनुं दुःख क्षय पामे छ भने सुभ वृद्धि पामे छे. (87) श्री महावीरचरित्र संपूर्ण
Page #416
--------------------------------------------------------------------------
________________ प्रकाशक श्री दिव्यदर्शन ट्रस्ट ISBN 978-81-925531-3-9 97881920553139