________________
१४७२
गुरुसाराओ धवलाउ सुविहिया (निम्मला पु.) साहुसंतई जाया । हिमवंताओ गंगव्व निग्गया सयलजणपुज्जा ।। ५२ ।।
अन्नो य पुन्निमायंदसुंदरो बुद्धिसागरो सूरी। निम्मवियपवरवागरणछंदसत्थो पसत्थमई ।। ५३ ।।
एगंतवायविलसिरपरवाइकुरंगभंगसीहाणं । तेसिं सीसो जिणचंदसूरिनाम समुप्पन्नो ।।५४।।
श्रीमहावीरचरित्रम्
संवेगरंगसाला न केवलं कव्वविरयणा जेण । भव्वजणविम्हयकरी विहिया संजमपवित्तीवि ।। ५५ ।।
गुरुसारतः धवला सुविहिता साधुसन्ततिः जाताः । हिमवन्ततः गङ्गा इव निर्गता सकलजनपूज्या ।। ५२ ।।
अन्यश्च पूर्णिमाचन्द्रसुन्दरः बुद्धिसागरः सूरिः । निर्मापितप्रवरव्याकरणछन्दशास्त्रः प्रशस्तमतिः ।। ५३ ।।
एकान्तवादविलसत्परवादि कुरङ्गभङ्गसिंहानाम् । तेषां शिष्यः जिनचन्द्रसूरिनामकः समुत्पन्नः । । ५४ ।।
संवेगरङ्गशाला न केवलं काव्यविरचना येन । भव्यजनविस्मयकारी विहिता संयमप्रवृत्तिः अपि ।। ५५ ।।
મોટા સારવાળા અને ઉજ્જ્વળ એવા તેનાથકી હિમવંતથકી ગંગા નીકળે તેમ સમગ્ર જનને પૂજવા લાયક खने निर्मण साधु संतति (= परंपरा ) नीडजी. ( 42 )
બીજા પૂર્ણિમાના ચંદ્ર જેવા સુંદર બુદ્ધિસાગર નામના સૂરિ થયા. પ્રશસ્ત બુદ્ધિવાળા તેમણે ઉત્તમ વ્યાકરણ अने छं६ःशास्त्र रय्या हता. ( 43 )
એકાંતવાદવડે વિલાસ કરતા પ૨વાદીરૂપી મૃગલાનો ભંગ કરવામાં સિંહ સમાન તે સૂરિના જિનચંદ્રસૂરિ नामना शिष्य थया. (५४)
તેમણે સંવેગરંગશાળા નામની કેવળ કાવ્યની રચના જ કરી એમ નહીં, પરંતુ ભવ્યજનોને વિસ્મય કરનારી संयमनी प्रवृत्ति पए। डरी हती. ( 44 )