________________
अष्टमः प्रस्तावः
१०९३ सव्वन्नू तीयाणागयवत्थुजाणगो लोगुत्तरिस्सरियरूवसामत्थजसाइगुणावासो एत्थ समोसढो, तस्स पूयणत्थं एस नयरजणो विमाणारूढा तियसा य गच्छंतित्ति,
अह सव्वन्नुत्ति गिरं सोउं उप्पन्नगाढपरिकोवो। नियलोयाणं पुरओ इंदभूई इमं भणइ ||१||
मोत्तूण ममं लोगा तस्स समीवंमि कीस वच्चंति?|
किं कोऽवि ममावि पुरो सव्वन्नू अत्थि एत्थ जए? ||२|| गच्छंतु व मुक्खजणा देवा कहऽणेण विम्हयं नीया?| पूयंति संथुणंति य जेणं सव्वण्णुबुद्धीए ।।३।।
अहवा जारिसओ सो सव्वण्णू तारिसा सुरा तेऽवि ।
अणुसरिसो संजोगो गामनडाणं व मुक्खाणं ।।४।। यथा-'सर्वज्ञः अतीताऽनागतवस्तुज्ञः लोकोत्तरैश्वर्य-रूप-सामर्थ्य-यशःआदिगुणाऽऽवासः अत्र समवसृतः, तस्य पूजनार्थं एषः नगरजनः विमानाऽऽरूढाः त्रिदशाः च गच्छन्ति।'
अथ सर्वज्ञः इति गिरं श्रुत्वा उत्पन्नगाढपरिकोपः। निजलोकानां पुरतः ईन्द्रभूतिः इदं भणति ।।१।।
मुक्त्वा मां लोकाः तस्य समीपं कथं व्रजन्ति? |
किं कोऽपि ममाऽपि पुरः सर्वज्ञः अस्ति अत्र जगति? ।।२।। गच्छन्तु वा मूर्खजनाः देवाः कथमनेन विस्मितं नीताः?। पूजयन्ति संस्तुवन्ति च येन सर्वज्ञबुद्ध्या ।।३।।
अथवा यादृशः सः सर्वज्ञः तादृशाः सुराः तेऽपि । अनुसदृशः संयोगः ग्रामनटानामिव मूर्खाणाम् ।।४।।
અને યશ વિગેરે ગુણોના નિવાસરૂપ સર્વજ્ઞ અહીં સમવસર્યા (પધાર્યા) છે. તેમની પૂજા કરવા માટે આ નગરજનો અને વિમાનમાં આરૂઢ થયેલા દેવો જાય છે.'
તે વખતે “સર્વજ્ઞ' એવો શબ્દ સાંભળી ઇંદ્રભૂતિને અત્યંત કોપ ઉત્પન્ન થયો, એટલે તેણે પોતાના લોકો પાસે मा प्रभाए। युं -(१) _ 'भयो भने मूडीने तेनी पासे म य छ? | मारी पासे ५९॥ ॥ ४॥तम ७५९ सर्वज्ञ छ? (२)
અથવા મૂર્ખ લોકો ભલે જાઓ, પણ આણે દેવોને શી રીતે વિસ્મય પમાડ્યા કે જેથી તેઓ પણ તેને સર્વજ્ઞની बुद्धिो पू४ छ भने स्तुति ४२. छ? (3)
અથવા તો જેવો તે સર્વજ્ઞ હશે તેવા જ દેવો પણ હશે. ગ્રામ્યજનો અને નટોની જેમ સરખે સરખો મૂર્ખનો संयोग भन्यो सागेछ (४)