________________
श्रीमहावीरचरित्रम्
देवाणुप्पिया! वयणेण पुच्छ, तओ अणेण जा सा सा सत्ति कहियं, मएवि सच्चेव सा तव भगिणीत्ति सिद्धं ।
११७८
इय गोयम! एवंविहविडंबणाजालमूलगिहभूया । विसया विसं व विसमं दिंति विवागं मणुस्साणं ||१||
खणदावियसोक्खाणं भवोहसंवड्ढियासुहनिहीणं । भोगाण कए मुद्धा जुत्ताजुत्तं न पेच्छंति ।।२।।
चोज्जमिणं रागंधा पुरिसा अणवेक्खिऊण परमत्थं । जं अत्थि तं विमोत्तूण नत्थि जं तं विभाविंति ।।३।।
मनसा प्रष्टुम् आरब्धवान् । ततः मया भणितं 'देवानुप्रिय! वचनेन पृच्छ ।' ततः अनेन 'या सा सा सा' इति कथितम् मयाऽपि सत्यमेव सा तव भगिनी इति शिष्टम् ।
इति गौतम! एवंविधविडम्बनाजालमूलगृहभूताः। विषयाः विषमिव विषमं ददति विपाकं मनुष्याणाम् ।।१।।
क्षणदापितसौख्यानां भवौघसंवर्धिताऽशुभनिधीनाम् । भोगानां कृते मुग्धाः युक्तायुक्तं न प्रेक्षन्ते ।।२।।
नोद्यमिदं रागान्धाः पुरुषाः अनपेक्ष्य परमार्थम् । यदस्ति तद्विमुच्य नास्ति यत्तद् विभावयन्ति ।।३।।
उन्हे हेवानुप्रिय! तुं वयने रीने पूछ. त्यारे ते '४ तेहती ते ४ ते छे?' खेम पूछ्यूँ. में पए। 'ते ४ ते तारी जहेन छे' खेम दुह्यं.
‘આ પ્રમાણે હે ગૌતમ! આવા પ્રકારની વિટંબનાના સમૂહના મૂળ ઘરરૂપ વિષયો મનુષ્યોને વિષની જેવા વિષમ વિપાકને આપે છે. (૧)
એક ક્ષણિક સુખને આપનારા અને સંસારસમૂહને વધારમાં અશુનિધિ સમાન ભોગોને માટે થઇને મુગ્ધજનો योग्य-अयोग्यने भेता नथी. (२)
આશ્ચર્ય છે કે-રાગાંધ પુરુષો પરમાર્થને જાણ્યા વિના જ જે વાસ્તવિક સાક્ષાત્ વસ્તુ છે, તેને મૂકીને જે વાસ્તવિક નથી તેને ધારી બેસે છે. (૩)