________________
१११८
श्रीमहावीरचरित्रम भो भो देवाणुपिया! अणाइरूवंमि एत्थ संसारे। को किर कस्स न जाओ मायापिइपुत्तभावेहिं? ||१||
कस्सवि न वा विओगे अणवरयगलंतनयणसलिलेण ।
पइसमयमुक्कपोक्कं हाहारवगब्भिणं रुन्नं? ।।२।। चोद्दसरज्जुपमाणे लोगे नो कत्थ वावि वुत्थमहो? । अणवरयमावयाणं काण व नो भायणं जाओ? ।।३।।
कस्स व आणानिद्देसवत्तिणा दासनिव्विसेसेण ।
नो वट्टियं दुहट्टेण पाणिलोएण एएण? ||४|| एवंविहदुहनिवहेक्ककारणे कह भवे महाभीमे। खणमेत्तंपि विजायइ निवासबुद्धी सुबुद्धीणं? ||५|| भोः भोः देवानुप्रियाः! अनादिरूपे अत्र संसारे। कः किल कस्य न जातः मातृ-पितृ-पुत्रभावैः! ।।१।।
कस्याऽपि न वा वियोगे अनवरतगलन्नयनसलिलेन।
प्रतिसमयमुक्तपूत्कारं 'हाहा'रवगम्भीरं रुदितम्? ।।२।। चतुर्दशरज्जुप्रमाणे लोके नो कुत्र वाऽपि उषितः अहो!। अनवरतम् आपदां केषां वा नो भाजनं जातः? ||३||
कस्य वा आज्ञानिर्देशवर्तिना दासनिर्विशेषेण।
नो वर्तितं दुःखार्तेन प्राणिलोकेन एतेन? ।।४।। एवंविधदुःखनिवहैककारणे कथं भवे महाभीमे।। क्षणमात्रमपि विजायते निवासबुद्धिः सुबुद्धीनाम्? ।।५।।
'वानुप्रिय दोsl! 20 अनाहि संसारमा ओनो माता, पिता भने पुत्र नथी थयो? (१) અથવા તો કોના વિયોગમાં નિરંતર ઝરતા નેત્રના જળવડે સમયે સમયે પોક મૂકીને હાહારવવાળું રુદન નથી કર્યું? (૨)
અહો! ચૌદ રાજપ્રમાણ આ લોકમાં કયે ઠેકાણે આ જીવ નથી વસ્યો? અથવા નિરંતર કઈ આપદાનું સ્થાન नथी थयो? (3)
અથવા તો દાસની જેમ કોની આજ્ઞાના નિર્દેશમાં વર્તતા આ પ્રાણીલોકે દુઃખથી પીડિત નથી થવાયું? (૪)
આવા પ્રકારના દુઃખના સમૂહના જ એક કારણરૂપ અને મહાભયંકર આ સંસારમાં એક ક્ષણ માત્ર પણ बुद्धिमान लोन निवास. १२वानी बुद्धि भ. थाय? (५)