________________
१३०४
श्रीमहावीरचरित्रम तओ पडिवण्णो भावसारं तेण, गहियाणि य दुवालसवि वयाइं, परिपालेइ य निरइयाराइं। अन्नया य सविसेसजायधम्मवासणाविसेसेण तेण पुच्छिया साहुणो मुणिधम्मं, कहिओ य तेहिं । कहं चिय?
पंच उ महव्वयाइं गुत्तीओ तिन्नि पंच समिईओ। सीलंगसहस्साइं अट्ठारस निरइयाराइं ।।१।।
छुहतण्हापमुहपरीसहा य बावीस बाढदुब्बिसहा ।
विणओ य चउब्भेओ अणिययवासो य मुत्ती य ।।२।। पिंडविसुद्धी सुत्तत्थचिंतणं गुरुकुले सया वासो। अणवरयं तवचरणमि उज्जमो कोहचाओ य ।।३।।
गामकुलाइसु पडिबंधवज्जणं उत्तरोत्तरगुणेसु ।
अब्भुज्जमो य निच्चं बाढं संसारनिव्वेओ ।।४।। भावसारं तेन, गृहीतानि च द्वादश व्रतानि, परिपालयति च निरतिचाराणि | अन्यदा च सविशेषजातधर्मवासनाविशेषेण तेन पृष्टाः साधवः मुनिधर्मम्, कथितश्च तैः। कथमेव? -
पञ्च तु महाव्रतानि गुप्तयः तिस्रः पञ्च समितयः। शीलाङ्गसहस्राणि अष्टादश निरतिचाराणि ।।१।।
क्षुधा-तृषाप्रमुखपरिषहाः च द्वाविंशतिः बाढदुर्विसहाः।
विनयश्च चतुर्भेदः अनियतवासश्च मुक्तिश्च ।।२।। पिण्डविशुद्धिः सूत्राऽर्थचिन्तनम् गुरुकुले सदा वासः। अनवरतं तपश्चरणे उद्यमः क्रोधत्यागश्च ।।३।।
ग्रामकुलाऽऽदिषु प्रतिबन्धवर्जनम् उत्तरोत्तर गुणेषु ।
अभ्युद्यमः च नित्यं बाढं संसारनिर्वेदः ।।४।। તે અતિચાર રહિતપણે પાળવા લાગ્યો. એકદા વિશેષ ધર્મની વાસના વિશેષ કરીને ઉત્પન્ન થવાથી તેણે સાધુની પાસે મુનિધર્મ પૂછ્યો. ત્યારે તેમણે આ પ્રમાણે તે ધર્મ કહ્યો :
पांय महात, ए गुप्ति, पांय समिति, मतियार सहित ढा२ ४२ शाद।।२५..., (१)
અત્યંત દુઃખે કરીને સહન થઈ શકે તેવા સુધા, તૃષ્ણા વિગેરે બાવીશ પરીષહો, ચાર પ્રકારનો વિનય, अनियमित पास, मसोम... (२) । पिंडविशुद्धि, सूत्र भने अर्थन थितवन, सहा गुरुकुणमा स, निरंतर त५.श्ययभिi Gधम, धनी त्या..., (3)
ગામ અને કુળ વિગેરેને વિષે પ્રતિબંધનો ત્યાગ, નિરંતર ઉત્તરોત્તર ગુણ ઉપાર્જન કરવામાં ઉદ્યમ, અત્યંત संसार. 6५२ निवे: (21)..., (४)