________________
११५०
श्रीमहावीरचरित्रम् अक्खरमेत्तंपि न जो जिणिंदवयणस्स सद्दहइ मणुस्सो। सो पावइ मिच्छत्तं तत्तो संसारपरिवुढिं ।।५।।
तत्तो च्चिय किब्बिसतियस-तिरियवसहीसु मणुयजोणीसु ।
दुव्विसहदुहपरंपरमणंतमणिवारियं लहइ ।।६।। गरुओऽवि पावरासी जिणिंदसमयत्थसद्दहणहणिओ। नावत्थाणं बंधइ घणोव्व खरपवणपडिहणिओ ।।७।।
इय सो थेरेहिं बहुप्पयारहेऊहिं अत्थसारेहिं ।
तह गाढं पन्नविओ जह सहसा मोणमल्लीणो ||८|| अह विवरीयपरूवणापाउब्भूयपावपायच्छित्तमपडिवज्जमाणं जमालिं परिहरिऊण केऽवि
अक्षरमात्रमपि न यः जिनेन्द्रवचनस्य श्रद्दधाति मनुष्यः । सः प्राप्नोति मिथ्यात्वं तस्मात् संसारपरिवृद्धिम् ।।५।।
तस्माद् एव किल्बिषत्रिदश-तिर्यग्वसतिषु मनुजयोनिषु।
दुर्विसहदुःखपरम्पराम् अनन्ताम् अनिवारितां लभते ।।६।। गुरुकः अपि पापराशिः जिनेन्द्रशास्त्रार्थश्रद्धानहतः। न अवस्थानं बध्नाति घनः इव खरपवनप्रतिहतः ।।७।।
इति सः स्थविरैः बहुप्रकारहेतुभिः अर्थसारैः।
तथा गाढं प्रज्ञापितः यथा सहसा मौनमाऽऽलीनः ।।८।। अथ विपरीतप्ररूपणाप्रादुर्भूतप्रायश्चित्तम् अप्रतिपद्यमानकं जमालिं परिहृत्य केऽपि स्थविराः
જે મનુષ્ય જિનેશ્વરના વચનના (આગમના) એક અક્ષરની પણ શ્રદ્ધા કરે નહીં તે મનુષ્ય મિથ્યાત્વને પામે छ, भने ते मिथ्यात्वे अरीने संसारनी वृद्धिने पामे छ; (५)
અને તેથી કરીને જ કિલ્બિષિક દેવમાં, તિર્યંચની વસતિમાં અને મનુષ્યયોનિમાં દુઃસહ, અનંત અને નિવારી न 0.54 ते दु:सोनी ५२५२।ने पामे छ. (७)
જોરાવર પવનથી હણાયેલા (વીખરાયેલા) વાદળાંની જેમ જિનંદ્રના સિદ્ધાંતના અર્થની શ્રદ્ધાથી હણાયેલા મોટા પાપના સમૂહો પણ ફરીથી તેવી અવસ્થાને બાંધતા નથી. (૭)
આ પ્રમાણે સ્થવિરોએ મોટા અર્થવાળા ઘણા પ્રકારના હેતુઓ (યુક્તિઓ) વડે તેવી રીતે તે અત્યંત કહેવાયો