________________
१३४८
श्रीमहावीरचरित्रम इय परदारनिवित्तीमित्तंपि अणुव्वयं पवन्नमिमं । एवंविहोत्तरोत्तरकल्लाणनिबंधणं होइ ।।२२।। इइ चउत्थणुव्वयं ।
भणियं चउत्थणुव्वयमेत्तो पंचमगमाणुपुव्वीए ।
सयलपरिग्गहपरिमाणकरणविसयं पयंपेमि ।।१।। दुविहो परिग्गहो सो थूलो सुहुमो उ तत्थ सुहुमो य । परकीएसुवि वत्थुसु ईसिं मुच्छाइपरिणामो ।।२।।
थूलो पुण नवभेओ धणे य धन्ने य खेत्त-वत्थूसु । रुप्प-सुवन्न-चउप्पय-दुप्पयकुविएसु मुणिअव्वो ।।३।।
इति परदारानिवृत्तिमात्रमपि अणुव्रतं प्रज्ञप्तमिदम्। एवंविधोत्तरोत्तरकल्याणनिबन्धनं भवति ।।२२।। इति चतुर्थमणुव्रतम्।
भणितं चतुर्थम् अणुव्रतम् इतः पञ्चमकम् आनुपूर्व्या ।
सकलपरिग्रहपरिमाणकरणविषयं प्रजल्पामि ।।१।। द्विविधः परिग्रहः सः स्थूलः सूक्ष्मः तु तत्र सूक्ष्मः च। परक्रीतेष्वपि वस्तुषु इषद् मूर्छादिपरिणामः ।।२।।
स्थूलः पुनः नवभेदः धने च धान्ये च क्षेत्र-वास्तुषु । रूप्य-सुवर्ण-चतुष्पद-द्विपद-कुप्येषु ज्ञातव्यः ।।३।।
આ પ્રમાણે પરસ્ત્રીની નિવૃત્તિ માત્ર પણ અણુવ્રત અંગીકાર કર્યું હોય તો તે આ પ્રમાણે ઉત્તરોત્તર કલ્યાણના 5॥२५॥३५ थाय छे. (२२)
આ પ્રમાણે ચોથું અણુવ્રત કહ્યું. હવે અનુક્રમે આવેલું પાંચમું અણુવ્રત કહેવાય છે. (૧)
તેમાં સમગ્ર પરિગ્રહનું પ્રમાણ કરવાનું છે. તે પરિગ્રહ બે પ્રકારનો છે : સ્થળ અને સૂક્ષ્મ. તેમાં પારકી વસ્તુને વિષે થોડો પણ મૂર્છાનો પરિણામ તે સૂક્ષ્મ કહેવાય છે. (૨)
स्थूणना नवमेह छ :- धन १, धान्य २, क्षेत्र 3, वास्तु ४, रुप्य ५, सुवा, यतुष्प ७, द्वि५६८, मने पुष्य = सुव[ भने रु सिवायनी धातु. ८. मा नवना विषयवाणो स्थूण परियड पो. (3)