________________
१४५२
श्रीमहावीरचरित्रम एत्तो च्चिय विणिहयनायगव्व सेणाहयंमि मोहम्मि। कम्मावली दलिज्जइ लीलायच्चिय समग्गावि ।।३।।
ता नेहपसरमुच्छिंदिऊण मज्झत्थयं समायरसु ।
मोक्खभवाइसु किर परमसाहुणो निप्पिहा होति ||४|| इय भणिए जयगुरुणा सविणयपणओ तहत्ति भणिऊण। पडिवज्जइ तं वयणं गोयमसामी मुणिवरिंदो ।।५।। एवं गोयमसामी संबोहिऊण विहरिओ तत्तो जयगुरू । अह परिभमंतो गामागर-नगरसुंदरं वसुंधराभोगं कमेण पत्तो मिहिलापुरिं, समोसढो य माणिभद्दाभिहाणंमि चेइए । समागया
अतः एव विनिहतनायकः इव सेनाहते मोहे। कर्माऽऽवलिः दल्यते लीलया एव समग्राऽपि ।।३।।
ततः स्नेहप्रसरम् उच्छिद्य मध्यस्थतां समाचर।
मोक्ष-भवाऽऽदिषु किल परमसाधवः निःस्पृहाः भवन्ति ।।४।। इति भणिते जगद्गुरुणा सविनयप्रणतः तथेति भणित्वा । प्रतिपद्यते तद्वचनं गौतमस्वामी मुनिवरेन्द्रः ।।५।। एवं गौतमस्वामिनं सम्बोध्य विहृतः तत्तः जगद्गुरुः। अथ परिभ्रमन् ग्रामाऽऽकर-नगरसुन्दरं वसुन्धराऽऽभोगं क्रमेण प्राप्तः मिथिलापुरीम्, समवसृतश्च माणिभद्राऽभिधाने चैत्ये। समागता
આ કારણથી જ જેનો નાયક હણાયો તેની સેના જેમ દળાઇ જાય છે તેમ મોહ હણાએથી સમગ્ર કર્મના સમૂહ सीमामात्रथी ४ ४जी नंपाय छ, (3)
તેથી તમે સ્નેહના પ્રચારનો વિચ્છેદ કરીને મધ્યસ્થપણાનો સ્વીકાર કરો, કેમકે ઉત્તમ સાધુઓ મોક્ષ અને संसारमा नि:स्पृड होय छे. (४)
मा प्रमा! ४ शुरुमे सयुं त्यारे विनय सहित प्रम ४२N 'तहत्ति' (बई सार) मेम 59ी श्रेष्ठ भुनींद्र ગૌતમસ્વામીએ તે વચન અંગીકાર કર્યું. (૫)
આ પ્રમાણે ગૌતમસ્વામીને પ્રતિબોધ કરી જગદ્ગુરુએ ત્યાંથી વિહાર કર્યો. પછી ગામ, ખાણ અને નગરોવડે સુંદર (શોભતા) પૃથ્વીમંડળ ઉપર વિચરતા ભગવાન અનુક્રમે મિથિલા નગરીમાં પ્રાપ્ત થયા. ત્યાં માણિભદ્ર