SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ १४५२ श्रीमहावीरचरित्रम एत्तो च्चिय विणिहयनायगव्व सेणाहयंमि मोहम्मि। कम्मावली दलिज्जइ लीलायच्चिय समग्गावि ।।३।। ता नेहपसरमुच्छिंदिऊण मज्झत्थयं समायरसु । मोक्खभवाइसु किर परमसाहुणो निप्पिहा होति ||४|| इय भणिए जयगुरुणा सविणयपणओ तहत्ति भणिऊण। पडिवज्जइ तं वयणं गोयमसामी मुणिवरिंदो ।।५।। एवं गोयमसामी संबोहिऊण विहरिओ तत्तो जयगुरू । अह परिभमंतो गामागर-नगरसुंदरं वसुंधराभोगं कमेण पत्तो मिहिलापुरिं, समोसढो य माणिभद्दाभिहाणंमि चेइए । समागया अतः एव विनिहतनायकः इव सेनाहते मोहे। कर्माऽऽवलिः दल्यते लीलया एव समग्राऽपि ।।३।। ततः स्नेहप्रसरम् उच्छिद्य मध्यस्थतां समाचर। मोक्ष-भवाऽऽदिषु किल परमसाधवः निःस्पृहाः भवन्ति ।।४।। इति भणिते जगद्गुरुणा सविनयप्रणतः तथेति भणित्वा । प्रतिपद्यते तद्वचनं गौतमस्वामी मुनिवरेन्द्रः ।।५।। एवं गौतमस्वामिनं सम्बोध्य विहृतः तत्तः जगद्गुरुः। अथ परिभ्रमन् ग्रामाऽऽकर-नगरसुन्दरं वसुन्धराऽऽभोगं क्रमेण प्राप्तः मिथिलापुरीम्, समवसृतश्च माणिभद्राऽभिधाने चैत्ये। समागता આ કારણથી જ જેનો નાયક હણાયો તેની સેના જેમ દળાઇ જાય છે તેમ મોહ હણાએથી સમગ્ર કર્મના સમૂહ सीमामात्रथी ४ ४जी नंपाय छ, (3) તેથી તમે સ્નેહના પ્રચારનો વિચ્છેદ કરીને મધ્યસ્થપણાનો સ્વીકાર કરો, કેમકે ઉત્તમ સાધુઓ મોક્ષ અને संसारमा नि:स्पृड होय छे. (४) मा प्रमा! ४ शुरुमे सयुं त्यारे विनय सहित प्रम ४२N 'तहत्ति' (बई सार) मेम 59ी श्रेष्ठ भुनींद्र ગૌતમસ્વામીએ તે વચન અંગીકાર કર્યું. (૫) આ પ્રમાણે ગૌતમસ્વામીને પ્રતિબોધ કરી જગદ્ગુરુએ ત્યાંથી વિહાર કર્યો. પછી ગામ, ખાણ અને નગરોવડે સુંદર (શોભતા) પૃથ્વીમંડળ ઉપર વિચરતા ભગવાન અનુક્રમે મિથિલા નગરીમાં પ્રાપ્ત થયા. ત્યાં માણિભદ્ર
SR No.022722
Book TitleMahavir Chariyam Part 04
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy