________________
अष्टमः प्रस्ताव
१३६३ अह तस्स नियमनिच्चलचित्तपरिक्खट्ठया सुरो एगो। कयउब्भडसिंगारो सव्वत्तो पुरिसपरिअरिओ ।।१।।
सत्थाहिवरूवधरो सुरलोआओ समोअरेऊणं ।
पच्चासन्नो ठाउं पयंपिउं एवमाढत्तो ।।२।। हंहो सावय! नो कीस एसि तं सप्पिविक्कयनिमित्तं?। जिणपालिएण भणियं वयभंगो हवइ जइ एमि ।।३।।
देवेण जंपियं सुट्ट वंचिओ तंसि धुत्तलोएण।
जो कुग्गहेण हारसि करट्ठियपि हु महालाभं ।।४।। अहवा वयस्स भंगे पावं होइत्ति तुज्झ संकप्पो । ता तल्लाभेणं चिय पायच्छित्तं चरेज्जासु ।।५।। अथ तस्य नियमनिश्चलचित्तपरीक्षार्थं सुरः एकः। कृतोद्भटशृङ्गारः सर्वतः पुरुषपरिवृत्तः ।।१।।
सार्थाधिपरूपधरः सुरलोकतः समवतीर्य ।
प्रत्यासन्नः स्थित्वा प्रजल्पितुम् एवम् आरब्धवान् ।।२।। हंहो! श्रावक! नो कस्माद् एषि त्वं सर्पिः-विक्रयनिमित्तम्?। जिनपालितेन भणितं-व्रतभङ्गः भवति यदि एमि ।।३।।
देवेन जल्पितं-सुष्ठु वञ्चितः त्वं धूर्तलोकेन ।
यतः कुग्रहेण हारयसि करस्थितमपि खलु महालाभम् ।।४।। अथवा व्रतस्य भङ्गे पापं भवति इति तव सङ्कल्पः। ततः तल्लाभेन एव प्रायश्चित्तं चरिष्यसि ।।५।। આ અવસરે તેના નિયમમાં નિશ્ચળ મનની પરીક્ષા કરવા માટે એક દેવ મોટો શણગાર સજી, ચોતરફથી માણસોના પરિવાર સહિત સાર્થવાહનું રૂપ ધારણ કરી, દેવલોકથી નીચે ઉતરી, પાસે રહીને આ પ્રમાણે કહેવા सायो-(१/२)
' श्राव! तुं घी वेयवा माटे भी नथी ४तो? [नासिते. 't no तो भा२। व्रतनो in थाय छे.' (3) દેવે કહ્યું-“તને ધૂર્ત લોકોએ છેતર્યો છે કે જેથી તું હાથમાં રહેલા મોટા લાભને કદાગ્રહને લીધે હારી જાય છે. (૪)
અથવા કદાચ વ્રતનો ભંગ કરવાથી પાપ લાગે એમ તું ધારતો હોય તો તે લાભમાંથી જ તું તેનું પ્રાયશ્ચિત્ત ४२. (५)