________________
१०९६
श्रीमहावीरचरित्रम अत्थि जिओ निब्भंतं इमेहिं सो लक्खणेहिं मुणियव्वो। चित्तं-चेयण-सण्णा-विण्णाणाईहिं पयडेहिं ।।१३।।
जइ पुण न होज्ज जीवो अवढिओ सुकयदुक्कयाहारो।
ता जागदाणनाणोवहाणपमुहं मुहा सव्वं ।।१४।। इय जयगुरुणो वयणं सोउं परिभाविउं च मइपुव्वं । मिच्छत्तेण समं चिय उज्झइ तं संसयं झत्ति ।।१५।।
अह ववगयकुविगप्पो दप्पं सप्पं व उज्झिउं दूरे।
संसारविरत्तमणो निवडइ चलणेसु जगगुरुणो ||१६-१।। भणइ य भयवं! नियदिक्खदाणओ मज्झऽणुग्गहं कुणसु । इय वुत्ते नियहत्थेण दिक्खिओ एस जयगुरुणा ||१६-२।।
अस्ति जीवः निर्धान्तम् एभिः सः लक्षणैः ज्ञेयः । चित्त-चेतना-संज्ञा-विज्ञानादिभिः प्रकटैः ।।१३।।
यदि पुनः न भवेज्जीवः अवस्थितः सुकृतदुष्कृताऽऽधारः |
ततः यज्ञ-दान-ज्ञानोपधानप्रमुखं मुधा सर्वम् ।।१४।। इति जगद्गुरोः वचनं श्रुत्वा परिभाव्य च मतिपूर्वम् । मिथ्यात्वेन सममेव उज्झति तं संशयं झटिति ।।१५।।
अथ व्यपगतकुविकल्पः दर्पं सर्पमिव उज्झित्वा दूरे ।
संसारविरक्तमनाः निपतति चरणयोः जगद्गुरोः ।।१६-१।। भणति च-भगवन् निजदीक्षादानतः ममाऽनुग्रहं कुरु ।
इत्युक्ते निजहस्तेन दीक्षितः एषः जगद्गुरुणा ।।१६-२।। हान, शान भने तपस्या (त) विगैरे सर्व व्यर्थ थशे.' (१२/१३/१४)
આ પ્રમાણે જગદ્ગુરુનું વચન સાંભળી તથા તેને પોતાની બુદ્ધિપૂર્વક વિચારી તેણે મિથ્યાત્વની સાથે જ તે संशयनो शा त्या प्रयो. (१५)
ત્યારપછી કુવિકલ્પનો નાશ કરી સર્પની જેવા ગર્વને દૂરથી જ ત્યાગ કરી સંસારથી વિરક્ત મનવાળો તે ४गगुरुना य२५मा ५ऽयो, (१७-१)
અને બોલ્યો કે-“હે ભગવન્! પોતાની દીક્ષા મને આપીને મારા પર અનુગ્રહ (કૃપા) કરો.' આ પ્રમાણે તેના वाथी ४गगुरुयतेने (पांय सो शिष्यो सहित) पोताना हायव दीक्षा मापी. (१७-२)