________________
११५४
श्रीमहावीरचरित्रम्
तेण य दज्झमाणं वत्थं पेच्छिऊण तीए भणियं - 'भो महाणुभाव ! किमेयं तए कयं ?, पेच्छ मम पडगो दड्ढो।' तेण भणियं- 'अज्जिए ! मा मुसं वयाहि, सव्वंमि चेव वत्थे निद्दड्डे एवं भणिउं जुज्ज, एस किर तुम्ह संमयत्थो, अन्नहा दज्झमाणं दङ्कंति जिणवरवीरवयणं चेव पडिवज्जिउं जुत्तं।'
एयं च तीए सोच्चा तक्कालुप्पन्नसुद्धबुद्धीए । भणियं-सम्मं सावय! मूढाऽहं बोहिया तुम ||१||
तइलोयतिलयभूयस्स भगवओ वद्धमाणसामिस्स । वयणं पावाए मए पडिकूलियमेत्तियं कालं ।।२।।
जस्स वयणेण विहिओ घरचाओ संजमो य पडिवन्नो । सोवि जिणो न गणिज्जइ, अहो महं मोहमाहप्पं । । ३ । ।
महानुभाव! किमेतत् त्वया कृतम् ?, प्रेक्षस्व मम पटः दग्धः । तेन भणितं 'आर्ये! मा मृषां वद, सर्वाणि एव वस्त्राणि निर्दग्धे एवं भणितुं युज्यते, एषः किल तव सम्मतार्थः, अन्यथा ‘दह्यमानं दग्धम्' इति जिनवरवीरवचनमेव प्रतिपत्तुं युक्तम् ।
एतच्च तया श्रुत्वा तत्कालोत्पन्नशुद्धबुद्ध्या । भणितं-सम्यग् श्रावक! मूढाऽहं बोधिता त्वया ||१||
त्रिलोकतिलकभूतस्य भगवतः वर्द्धमानस्वामिनः। वचनं पापया मया प्रतिकुलितं एतावत्कालम् ।।२।।
यस्य वचनेन विहितः गृहत्यागः संयमश्च प्रतिपन्नः । सोऽपि जिनः न गण्यते, अहो महद् मोहमाहात्म्यम् ।।३।।
तेशीखे ऽधुं }-'हे महानुभाव! खा तें शुं यु? भे, भारुं वस्त्र जणी गयुं ते सांलजीने तेसो ह्युंडे - 'हे खार्या! તમે અસત્ય ન બોલો. સર્વ વસ્ત્ર બળી જાય ત્યારે આ પ્રમાણે કહેવું યોગ્ય છે એમ તમારો માનેલો અર્થ છે. અન્યથા તો ‘જે બળતું હોય તે બળ્યું કહેવાય' એવું જિનેશ્વરનું વચન જ અંગીકાર કરવું યોગ્ય છે.
આ પ્રમાણે સાંભળીને તત્કાળ શુદ્ધ બુદ્ધિ ઉત્પન્ન થવાથી તેણીએ કહ્યું કે – ‘હે શ્રાવક! મને મૂઢને તમે ઠીક બોધ पभाडी. (१)
મેં પાપિણીએ ત્રણ લોકના તિલકરૂપ ભગવાન વર્ધમાનસ્વામીનું વચન આટલા કાળ સુધી પ્રતિકૂળ કર્યું. (૨)
જે ભગવાનના વચનવડે ઘરનો ત્યાગ કર્યો અને ચારિત્ર ગ્રહણ કર્યું, તે જિનેશ્વરને પણ ગણવા નહીં (માનવા नहीं). अहो! }वुं भोटुं भोहनुं माहात्म्य छे ?' (3)