Book Title: Mallinatha Charitra
Author(s): Hargovinddas Pt Becharas Pt
Publisher: Harshchand Bhurabhai
Catalog link: https://jainqq.org/explore/022561/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अर्हम् श्रीयशोविजयजैनग्रन्थमाला [२९] श्रीविनयचन्द्रसूरिविरचितं मल्लिनाथचरित्रम् । शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरि पादाम्भोजचश्चरीकायमाणाभ्यां श्रावकपं०-हरगोविन्ददास-पेचरदासाभ्यां संशोधितम् । तच्च वीसनगरवास्तव्य श्रेष्ठिवर्य जेठालाल दीपचन्द्र इत्येतेषां साहाय्येन वाराणस्यां श्रेष्ठिभूराभाईतनुजहर्षचन्द्रेण निजधर्माभ्युदययन्त्रालये मुद्रितं प्रकाशितं च । वीरसंवत् २४३८ । मूल्यं रूप्यकत्रितयम् ।----- Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ YASHOVIJAYA JAINA GRANTHAMALA, 29. ***** THE MALLINATHA CHARITRA OF SHREE VINAYA CHANDRA SURI Bon EDITED BY SHRAVAK PANDIT HARGOVINDDAS AND SHRAVAK PANDIT BECHARDAS, MOST DEVOTED SERVANTS OF HIS HOLINESS SHASTRA VISHARAD JAINACHARYA SHREE VIJAYA DHARMA SURI 1090030 WITH THE PECUNIARY HELP OF JETHALAL DIPCHAND PARI. OF VISNAGAR. PRINTED AND PUBLISHED BY HARSHCHAND BHURABHAI Proprietor of Dharmabhyudaya Press. BENARES. **** Veer-Era, 243 1:000: Price, Re-3-0-0 Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ प्रस्तावना। अस्य श्रीमल्लिखामिचरितनानो महाकाव्यस्य प्रणेतारः कविचक्रशकाः कुन्देन्दुकीर्तय आगमगगनगगनध्वजाः श्रीविनयचन्द्रसूरयः के ?, कीदृशाः ?, कं च लोकं कदा खचरित्रपावित्र्येण पावयांचक्रिवांसः ?, इति जिज्ञासमानस्य जिज्ञासाऽस्यैव काव्यस्य प्रशस्तिप्रतिष्ठितश्लोकान् दृष्दैवोपशाम्यति; तथाहि तमोपहारी सवृत्तो गच्छश्चन्द्रोऽभवद् भुवि । चित्रं न जलधी रागं यत्र चक्रे कदाचन ॥ १ ॥ तस्मिन्नभूत् शीलगणाभिधानः सूरिः समापूरितभव्यवाग्छः । यत्पञ्चशाखः किल कल्पवृक्ष श्छायां नवीनां तनुते जनानाम् ॥ २॥ यत्पार्श्व किल देवता त्रिभुवनस्वामिन्युपेता स्वयं पूर्वप्रीतितरङ्गितेव वचसा बढेव कृष्टेव च । सौभाग्याद्भूतवैभवो भवमहाम्भोराशिकुम्भोद्भवः _श्रीमानत्र स मानतुङ्गगणभृन्नन्द्यादविद्यापहः ॥ ३ ॥ यस्योच्चैः परिपाकपेशलतरां तृप्तिं प्रदत्तेऽङ्गिनां व्याख्यापर्वणि भारती रसवती लावण्यपुण्या भृशम् । एतद् नूनमजीर्णमप्यविकलं यस्याः सुखं निस्तुषं श्रीमानेष रविप्रभः स विजयी स्तात्सूपकारः परः ॥ ४ ॥ विविधग्रन्थनिर्माणविरञ्चिरुचिरो गुरुः । योऽभूद् रजोगुणो नैव नालीकस्थितिमान् क्वचित् ॥ ५ ॥ श्रीमदैवततुङ्गशैलशिखरे सुध्यानलीनायुषा स्वायुःकर्मतरुप्रपातवशतो लेभे गतिस्ताविषी । १ दैवी । Page #6 -------------------------------------------------------------------------- ________________ ( २ ) भव्यव्रातमनःकुरङ्गशमकृत् तत्पभूषाकरो रामः श्रीनरसिंहसूरिरभवत् विद्यात्रयीपावनः ॥ ६ ॥ नित्यं यः समितौ रतः कलयते सद्गुप्तिशक्तित्रय सातत्यं व्रतपञ्चवल्लभलसद्गन्धर्वगर्वोद्धरः । श्रीमत्पूज्यरविप्रभप्रविकसत्पदृक्षमालंकृतिः साक्षादेष नरेन्द्र एव जयति श्रीमन्नरेन्द्रप्रभः ॥ ७ ॥ दुर्वारप्रतिवादिविन्ध्यशमकृच्चान्द्रेकुले विश्रुतो देवानन्द इति प्रसिद्धमहिमोद्दामा मुनिग्रामणीः । अष्टव्याकरणाम्बुधीन् निरवधीन् शब्दोर्मिमालाऽऽकुलान् ___ यः स्वव्याकरणप्रशस्तिचुलुकैश्चित्रं चकारोच्चकैः ॥ ८ ॥ तच्छिष्योऽजनि जागरूकमहिमा रत्नप्रभाख्यप्रभुः पट्टे श्रीकनकप्रभः प्रतिमया वाचस्पतिर्मूर्तिमान् । तत्पादाम्बुजचञ्चरीकचरितः प्रद्युम्नसूरिनव प्रीतिः श्रीविनयेन्दुना तदखिलं चाशोधयद् बोधये ॥ ९ ॥ पूज्यश्रीरत्न (?) सिंहसूरिसुगुरोः श्रीमन्नरेन्द्रप्रभो रादेशाद् विनयाङ्कपार्श्वचरितस्रष्टाशया (?)। गच्छोत्तंसरविप्रभाभिधगुरोः शिष्योऽल्पमेधा अपि सूरिः श्रीविनयेन्दुरेष विदधे मल्लेश्चरित्रं नवम् ॥ १० ॥ क्षेत्रे भारतनामके जिनपतेर्यावत् परं शासनं (?) शस्यीमंद वृषव्रजपरीपोषक्षम वर्धते । एतद् नीरदवृन्दसुन्दरतनोः श्रीमल्लितीर्थेशितुः प्रोदामं रसपूरचारुचरितं तावच्चिरं नन्दतात् ॥ ११ ॥ आपादयति चात्रार्थे तैरेव निर्मितस्य कल्पनिरुक्तनाम्नो ग्रन्थस्य पाश्चात्यः कियानंशो विशेषतो दाढर्यम् ; स चायम्___ "सैद्धान्तिकश्रीमुनिचन्द्रशिष्याः प्राज्ञा अनूचानवरा जयन्ति । श्रीरत्नसिंहाहृयसूरिमुख्या मच्छिष्यलेशो विनयेन्दुसूरिः ॥ १ ॥ Page #7 -------------------------------------------------------------------------- ________________ श्रीविक्रमात् तत्त्व-गुणे-न्दुवर्षे ( १३२५) चूदि वीक्ष्य स्वगुरोर्मुखाच्च । ज्ञात्वाऽनघं पर्युषणाभिधाने ___ कल्पस्य किंचिद् विदधे निरुक्तम्" ॥ २॥ किञ्च, श्रीधर्मविधिग्रन्थवृत्तिविधायकाः श्रीउदयसिंहसूरयोऽप्येतानेवाचार्यवर्यान् महाकवित्वेन ग्रन्थशोधकशिरोमणित्वेन च प्रख्यापयन्ति, तथाच धर्मविधिप्रशस्तिः "स श्रीमाणिक्यप्रभगुरुसेवी स्वगुरुबन्धुसंमत्या । आचार्य उदयसिंहश्चक्रे श्रीधर्मविधिवृत्तिम् ॥ ११ ॥ श्रीमत्पूज्यरविप्रभमुनिपतिपदकमलमण्डनमरालः । वृत्तिमशोधयदेनां महाकविविनयचन्द्राख्यः ॥ १२ ॥ या शासनपुष्टिपरा जननीवद् भव्यसंततिं पाति । सा श्रीशासनदेवी शिवतातिर्भवतु संघस्य ॥ १६ ॥ रस-मङ्गल-सूर्य(१२८६)-मिते वर्षे श्रीविक्रमादतिक्रान्ते । चक्रे चन्द्रावत्यां वृत्तिरिय संघसान्निध्यात् ॥ १७ ॥" एभिः सकलैः प्रमाणैरेषां सूरिवराणां समयो द्वादशशताब्द्यादिभूतस्त्रयोदशशताब्द्यन्तभूतश्चेति नितरां निश्चीयते । सरसं समुपवर्णितं चात्र गगनकुसुमायमानमनोमनोरथलक्षजलसंकुलं दम्भस्तम्भानेकनकचक्रचक्रवालबलप्रबलं दुःखात्मनैकदुष्करमकरप्रकरप्रपूरितं मिथ्याहंकाराकारभूरिभूधराधृष्यकूटविकटं सर्वत्र दुर्योधक्रोधप्रसर्पत्सरीसृपसर्पणभीषणमनादिगभीरापारसंसारपारावारं संशोष्य, संभूष्य च खं निखिलनिर्मललोकाऽलोकलोकिन्या विज्ञानश्रिया, प्रतिष्ठाप्य च सकललोकाऽमितहितावहं संसारोत्तारकं तीर्थम् , प्रतिबोध्य च गाढमिथ्यात्वनिशानिद्रावशीभूतप्रभूतभूतगणान् , उत्तार्य च कांश्चन संसारसागरात् , प्रापय्य च प्रवरशिवनगरनिकटम् , परमामनश्वरीमितरदेवदवीयसी गरीयसी पदवी प्राप्तानां श्रीमल्लिस्वामिजिनेश्वराणामामूलचूलमदभ्रपापाभ्रधवित्रं पुष्करारिष्टमललवित्रं निसर्गगुणगणप Page #8 -------------------------------------------------------------------------- ________________ वित्रं चरित्रम् । अन्त वितानि चात्र श्रीमल्लिमित्रषटककथानकानि । अन्या अपि लोकप्रबोधविधायिन्यो बयः कथाश्च व्यावर्णिताः । तत्र तत्र चानुरूपं सुन्दरं सकलरसावर्षि संवर्णनमपि पाठकहृदयकोशप्रवेशं प्रापितम्। समावेशितानि चात्र महाकाव्यनिखिललक्षणानि । इति सर्वैरेव प्रकारैरयं चरितग्रन्थः चरितग्रन्थेषत्तमं स्थानं लम्भितः । इमे चाचार्यपूज्या अन्यानपि कल्पनिरुक्त-श्रीपार्श्वचरितप्रभृतीन् ग्रन्थान् जग्रन्थुः, व्यशूशुधश्च धर्मविधिवृत्तिप्रमुखानल्पग्रन्थान् । एतेषां च सूरिवराणां ग्रन्थग्रन्थितृत्वं ग्रन्थशोधकत्वं चेदमुभयं तदपूर्वादृष्यवैदुष्य-लोकोपकारकत्वाऽन्यथानुपपद्यमानं तेषां परमकारुणिकत्वं संकलशास्त्रनिष्णातत्वं च स्पष्टं निष्टङ्कयति । संशोधकाश्चास्य शोधकप्रकाण्डतां गताः श्रीप्रद्युम्नसूरयः, येषां शोधननैपुण्यं बहवः कविकुञ्जरा व्यावर्णयांबभूवांसः। अतोऽपि चरित१ यदाह धर्मकुमारपण्डितः खीये शालिभद्रचरित्रे प्रतिप्रक्रमम् "श्रीशालिचरिते धर्मकुमारसुधिया कृते । श्रीप्रद्युम्नधिया शुद्ध" अन्त्यप्रक्रमे च"इयं कथा वृद्धकुमारिकेव सदूषणा भूषणवर्जिताऽऽसीत् । प्रद्युम्नदेवस्य परं प्रसादाद् बभूव प्राणिग्रहणस्य योग्या" ॥ १५३ ॥ तेषां च श्रीविनयचन्द्रसूरिकृत श्रीमल्लिनाथमहाकाव्यम् , श्रीप्रभाचन्द्राचार्यविरचितं श्रीप्रभावकचरित्रम् , श्रीदेवेन्द्रसूरिप्रणीतः श्रीउपभितिभवप्रपञ्चकथासारोद्धारः, श्रीरत्नप्रभसूरिविहिता श्रीकुवलयमालाकथा, श्रीबालचन्द्रसूरिनिर्मिता श्रीउपदेशकन्दलाटीका श्रीविवेकमजरीटीका, श्रीउदयप्रभसूरिरचिता उपदेशमालाकर्णिकाटीका चेत्यादितात्कालिकबहुग्रन्थानां संशोधकत्वन ग्रन्थसंशोधननैपुण्यम् , श्रीसमरादित्यसंक्षेपादेः स्वतन्त्रं संविधानेन च शास्त्रवैशारद्यं च सुतरां प्रतीतम् । ये पुनस्तदानीन्तनाचार्यैबाढं समानिता बभूवुरित्यपि श्रीमानतुङ्गाचार्यविरचितश्रीश्रेयांसनाथचरित्रान्तर्गतेन "शिष्यः श्रीकनकप्रभस्य सुकविः श्रीबालचन्द्रानुजो ज्यायान् श्रीजयसिंहतः प्रतिभया श्रीवस्तुपालस्तुतः । अस्मद्गोत्रमहत्तरः कविगुरुः प्रद्युम्नसूरिप्रभु. विद्वदवृन्दकवित्वशोधनधनो ग्रन्थं मुदाऽशोधयत्" ।। १॥ इति पद्येन व्यक्तमाविर्भवति । Page #9 -------------------------------------------------------------------------- ________________ मिदं विशेषण महत्त्वमचकलत् । ___ एतस्य श्रीमल्लिचरितस्य पुस्तकचतुष्टयमावां प्राप्तवन्तौ, तदर्थ च तदर्पयितृन् नामग्राहमभिवन्दावहे१ श्रीमल्लिचरितमस्मद्गुरूणां श्रीशास्त्रविशारदजैनाचार्यश्रीविज यधर्मसूरीणां शुद्धदेश्यम् । २ " " पुण्यपत्तनस्थडक्कनकॉलेजाख्यपुस्तकालयस्य, नात्यशुद्धम् । ३ " " मुनिमोहनलालजिपुस्तकालयस्य, अशुद्धम् । ४ " " स्तम्भनपुरस्थधर्मशालाभिधभाण्डागारस्य, अपूर्णम् , . शुद्धप्रायं च । तदेवं पुस्तकचतुष्टयमाश्रित्य संशोधितम् , तत्र तत्र पाठान्तरितं च चित्ताह्लादकमिदं चरितं सकर्णा निजविमलनेत्रसन्निकर्षाद् नाययन्तु स्वीयनेत्रे पावित्र्यम् । पठित्वा चैतत् त्यजन्तु कपटनाटकपाटवपटं पटवः, मुनयश्च लोकयन्तु कर्मनरपतिवैचित्र्यम् , मुच्यतां च सकलो लोकः, उत्साहयन्तु चास्मत्परिश्रान्तिम् , संशोधयन्तु सूचयन्तु च मतिमान्द्यसहभूनि दृग्दोषहेतूनि सीसकाक्षरयोजकजातानि च दूषणानि हंसन्तः समन्ततः सन्तः । अस्य च मुद्रणादिव्ययदातुः परमोदारश्रीश्रेष्ठिप्रवरगोकुलभाइतनुजनुषो वदान्यवरेण्यस्य श्रीश्रेष्ठिवरमणिलालस्य परमं धन्यवाद समर्पयावः । इति निवेदयतोहरगोविन्द-बेचरदासौ। Page #10 --------------------------------------------------------------------------  Page #11 -------------------------------------------------------------------------- ________________ अनुक्रमणिका । सर्गः । विषयः । १ मङ्गलाचरणम् । ग्रन्थोपक्रमः । ३ ४ पृष्ठम् । १ प्रत्येकबुद्धश्रीरत्नचन्द्र - सत्यहरिश्चन्द्रनिदर्शनयुक्तः श्रीबलनृपतिबोधः । दान - शील- तपो भावनासु जिनदत्त - वनमाला श्रीविद्याविलासक्षितिपति-श्रीदृढप्रतिहारिमहार्षिकथासहितः श्रीमहाबलराजर्षि अचल-धरण-पूरण-वसु-वैश्रमणाऽभिचन्द्रदीक्षामहोत्सवः । ९७ अन्तरङ्गदेशनासनाथं प्रथम - द्वितीयजन्मवर्णनम् । च्यवन- जन्मकल्याणिक द्वितयवर्णनम् । दीक्षा केवलज्ञानोत्पत्तिकीर्तनम् । ४६ ११७ १३४ १६० २०२ ६ सम्यक्त्वफले महासत्या दवदन्त्या वर्णनम् । ७ सम्यक्त्वपुरःसरप्राणातिपातादित्रतेषु सुदत्त - सुबन्धु-सङ्गमकसुदर्शन-भोगदत्त-मित्रानन्द-भीम - भीमसेन-लाभनन्दि-ताराचन्द्र-चन्द्रावतंसक-धनसेन - शिखर सेन - चन्दनबाला - फलनि दर्शनम् । ८ आस्तिकनृप - चित्रकुम्भ- नरदेवपाल- गोपाल- यज्ञदत्त-चिलातीपुत्रचण्डरुद्राचार्यशिष्य-- कुलध्वजमहर्षिकथानकसमन्वितमोक्षाभिधानम् । २९१ ३३६. Page #12 --------------------------------------------------------------------------  Page #13 -------------------------------------------------------------------------- ________________ अथ प्रशस्तिः । + ••:3:•<<< तमोपहारी सद्वृत्तो गच्छचन्द्रोऽभवद् भुवि । चित्रं न जलधी रागं यत्र चक्रे कदाचन ॥ १ ॥ तस्मिन्नभूत् शीलगणाभिधानः सूरिः समापूरितभव्यवाञ्छः । यत्पञ्चशाखः किल कल्पवृक्ष छायां नवीनां तनुते जनानाम् ॥ २ ॥ यत्पार्श्वं किल देवता त्रिभुवन स्वामिन्युपेता स्वयं पूर्वप्रीतितरङ्गितेव वचसा बदैव कष्टेव च । सौभाग्यद्भुतवैभवो भवमहाम्भोराशि कुम्भोद्भवः श्रीमानत्र स मान तुङ्गगणभृन्नन्द्यादविद्यापहः ॥ ३ ॥ यस्योच्चैः परिपाकपेशलतरां तृप्तिं प्रदत्तेऽङ्गिनां व्याख्यापर्वणि भारती रसवती लावण्यपुण्या भृशम् । एतद् नूनमजीर्णमध्य विकलं यस्याः सुखं निस्तुषं श्रीमानेष रविप्रभः स विजयी स्तात् सूपकारः परः ॥४॥ विविधग्रन्थनिर्माणविरश्चिरुचिरो गुरुः । योऽभूद् रजोगुणो नैव नालीकस्थितिमान् कचित् ||५|| श्रीमदैवततुङ्गशैलशिखरे सुध्यानलीनायुषा स्वायुः कर्मतरुप्रपातत्रशतो लेभे गतिस्ताविषी । भव्यत्रातमनः कुरङ्गशमकृत् तत्पट्टभूषाकरो रामः श्रीनरसिंह सूरिरभवत् विद्यात्रयपिावनः ॥ ६ ॥ नित्यं यः समितौ रतः कलयते सद्गुप्तिशक्तित्रयसातत्यं व्रतपञ्चवल्लभलसङ्गन्धर्वगर्वोद्धरः । १ दैवी । Page #14 -------------------------------------------------------------------------- ________________ ( २ ) श्रीमत्पूज्यरविप्रभाविकसत्पट्टक्षमालङ्कुतिः साक्षादेष नरेन्द्र एव जयति श्रीमन्नरेन्द्रप्रभः ॥ ७॥ दुर्वारप्रतिवादिविन्ध्यशमकृञ्चान्द्रे कुले विश्रुतो देवानन्द इति प्रसिद्धमहिमोद्दामा मुनिग्रामणीः । अष्टव्याकरणाम्बुधीन् निरवधीन् शब्दोर्मिमालाऽऽकुलान् यः स्वव्याकरणप्रशस्तिचुलुकैश्चित्रं चकारोचकैः ॥८॥ तच्छिष्योऽजनि जागरूकमहिमा रत्नप्रभाख्यप्रभुः पट्टे श्रीकनकप्रभः प्रतिमया वाचस्पतिमूर्विमान् । तत्पादाम्बुजचञ्चरीकचरितः प्रद्युम्नसूरिनव प्रीतिः श्रीविनयेन्दुना तदखिलं चाशोधयद् बोधये ॥९॥ पूज्यश्रीरत्न (?) सिंहमूरिसुगुरोः श्रीमन्नरेन्द्रप्रभो रादेशाद् विनयाङ्कपार्श्वचरितस्रष्टाशया (१)। गच्छोत्तंसरविप्रभाभिधगुरोः शिष्योऽल्पमेधा अपि मूरिः श्रीविनयेन्दुरेष विदधे मल्लेश्चरित्रं नवम् ॥१०॥ क्षेत्रे भारतनामके जिनपतेर्यावत् परं शासनं (?) शस्यमिदं वृषव्रजपरीपोषक्षम वर्धते । एतद् नीरदवृन्दसुन्दरतनोः श्रीमल्लितीर्थेशितुः प्रोदामं रसपूरचारुचरितं तावचिरं नन्दतात् ॥ ११ ॥ ॥ इति प्रशस्तिः ॥ ANSHer १ (?) एतचिह्नाङ्कितं यादृशमादर्शपुस्तके समुपलब्धं तादृशमेवाऽत्र न्यस्तम् , आसीचेयं प्रशस्तिरेकस्मिन्नेव पुस्तके । Page #15 -------------------------------------------------------------------------- ________________ शुद्धिपत्रम् । . पृष्ठे, पङ्क्तौ, अशुद्धम् । ३ ४ मुनेरूपं १३ ११ -जनाद् १५ १३ पयःपूणाञ्जलि १५ १४ तत् क्षणं २० ५ क्रोधात् मूर्ता १८ पुरस्थितः ८ ससाध्यः ५. -द्वयात् ज्ञा२७ २ कार्षान३० ३. ऽदात् नृप३१ १० पृथवी३२ २१ वित्त १७ ऽऽसीनैर-- ४२ २४ पुनार४४. १४ -चन् ती १८ पिदधन् १३ कांश्चिद् १८ -भागास्मि १४. सौमा५९ २६ न्यस्यत् गु-- २३. सुशीलापा २५ कालम्भो६६ २५: दुःखता १४ कोपान्धा शुद्धम् । मुने रूपं -जनाज पयःपूर्णाञ्जलिं तत्क्षणं क्रोधाद् मूर्ती पुरः स्थितः स साध्यः -द्वयाद् ज्ञाकार्षीनऽदाद् नृपपृथिवीचित्तं ऽऽसीनै रपुना र-ऊचस्तीपिदधद् कांश्चित् -भागास्ति सौरा न्यस्यन् गुसुशीला पाकालाम्भो-- दुःखिता कोपान्धाः -लङ्काराऽरू -श्रावकव्रता सम्यक् संजय कर्माणि. शुश्रुवे ७२ १ -श्रावकव्रती ८७ १७ सम्यग् सं- . ९३ २३ जयकर्माणि ९४ २२ सुश्रने Page #16 -------------------------------------------------------------------------- ________________ पृष्ठे, पङ्क्तौ, अशुद्धम् । ( २ ) ९९ १०० २६ ११३ १२ ११७ ८ २४ --वर्तक्षय-_____ -ननपङ्कजः सन् उवाच शरणामा ११७ ९ मुछ्वासे ११९ ६ -र्वाsसुक ११९ ११ -कंप्रीणा ११० ३ काश्मीरैः १२१ ७ पेठुस्तव १२२ १२ - विडम्बिका: १२२ २४ -मभूद् ज १२३ ९ -का १२४ १९ -कात् च १२७ २५ पञ्च रूपो १२८ ९ १३२ १७ १३२ १७ १३४ २ १३६ 9 चमेरन्द्रो उच्चावच्चपदै - र्वग्लद्भि भवेद् जिन वीरीतु अभूत् च चतुः पय पृष्टार्थो १३६ ६ १३६ ८ १३६ ९ १४० २१ सौविदल्ला- १४१ २६ १४२ १३ १५४ ६ १५८ ११ पूर्या सचित्रं - घान् ला रम्भोरुक दम्पतीवन १६३ १ १६५ १६५ . १६७ २३ नन्वा १७८ १६ ३ मण्डपे ४ मञ्चास्त निजधर्मवि शुद्धम् । -वक्षय -ननपङ्कजम् सन्नुवाच शरणमा मुच्छ्वासे - सुकि - कम्पूणा काश्मीरै पेठुः स्तव - विडम्बका: मभूज्ज -का -काञ्च पञ्चरूपो चमरेन्द्रो उच्चावचपदै - वल्गद्भि भवेजिन वरीतु अभूच्च चतुष्प पृष्टार्थः सौविदल्ल पुर्या सचित्र -घांलाँ रम्भोरुक दम्पतित्वेन मण्डपम् मचांस्त नत्वा निजधर्मवि Page #17 -------------------------------------------------------------------------- ________________ ( ३ ) पृष्ठे, पङ्क्तौ, अशुद्धम् । १९१ ८ १९१ २५ १.९६ २४ २०० ५ २०० १० २०० १७ २०५ १७ -नमुञ्चत् २२७ ९ नृपाङ्गरक्षां प्रतिष्ठाः २०७ २७ २०८ २५ -स्तन्नाऽमं २१० ७ २१६ ११ २१८ १७ १९ ८. समय वदन्त दोष नल सर्वाना देवद्धिर्वृ त्याय रत्नोघैः भृ चम्पानाम स्मरन्मत्रं -मेतस्याः २.२१ २२२ २२४ १८ २२६. २७ २.२७ १६ २३० १० २३१ १ २४३ २ २४३ २४४ २४६ ११ दत्वा २४६ १४. तन्वतो २४६ २१ अदृष्टव्ये २०६ २३ त्वद्भुवनं २५० २३ श्रेयोनि २५६ ९ तेषामायुर्द्धमो २५८ ११ दत्वा २५९ २२. वेश्यागृहं २५९ २७ नवा - प्रान्तिक - Sभयादेवी -बन्धुरा तत्प्रभावा कृपाणैः नि चिन्ता ९ क्रीडावापिषु ९ हठादन्तः पुरे शुद्धम् । समयं वदन्तं दोषेण नलं सर्वाना - देवर्द्धिर्वृ -नमुचत् नृपाङ्गरक्षां प्रतिष्ठा स्तान्नाऽमं त्यये रौघैर्भु चम्पा नाम स्मरन्मन्त्रं - मेतस्या शान्तिक - Sभया देवी बन्धुरां त्वत्प्रभावा कृपाणैर्नि चिन्तां क्रीडावापीषु हठादन्तःपुरे दत्त्वा तन्व्यतो मद्रष्टव्ये त्वद्भवनं श्रेयो नि तेषामायुर्द्वमो दत्त्वा वेश्या गृहं न वा Page #18 -------------------------------------------------------------------------- ________________ पृष्ठे, पङ्क्ती, अशुद्धम् । २६३ १९ प्राणा: - २६४ १७ तत् २६४ २० अबन्धयद् २६८ ४ विषीदतां २७१ १ -गोणीकैः वृ२७२ १० विवेकिना २७३ १६ पुनः मू२७३ २६ -ग् पा२७५ ३ किञ्चिद् २७५ २० सन्यस्तश२७७ ३. सिहाङ्कः २७७ ४ कौशम्बी २७७ १३ दुर्गाह्य२७७ २१ पर्यभ्राम्यत् २७८ ४ -मभूत् २७९ १ तस्याः । २८० १५ केचित् २८० २० मुखिता २८२ ७ स्याद् २८३ २२ -योनिः नि२८५ २ कास्ति २८७ २६ आगच्छत् १३ वकाद् - २८९ १४ क्रमाद् २९० ८ -पुरस्सर १२ सुदर्शनं २९२ १७ कचिद् २९२ ... २३ चेद् २ तस्मात् ज. २९३ १५ तत् जीवस्य | २९३ १५ वीक्ष्यमाणैः मु२९३ २५ नः शुद्धम् । - प्राणा तद् अबन्धयत् विषीदताम् -गोणीकै विवकिभिः पुनर्मूद्राक् पाकिञ्चित् संन्यस्तशसिंहाङ्कः कौशाम्बी दुर्ग्राह्य. पर्यभ्राम्यद् मभूद् तस्या केचिद् मषिता स्यात् -योनिनिक्वास्ति आगच्छद् वक्रात् क्रमात् -पुरस्सरम् सुदर्शन क्वचित् चेत् तस्माज तजीवस्य वीक्ष्यमाणैर्मु-नः ? Page #19 -------------------------------------------------------------------------- ________________ ० ० س . ० س ० س ० س ० س س ० ० 6 GMC ० ० س س ० س س س पृष्ठे, पङ्क्तौ, अशुद्धम् । २९५ २२ दत्वा २९८ २२ वीक्ष्यन्ते .० १७ गोपालः चि ८ देवपालः १२ प्रमोदभाक् १२ सर्वेर्षा१७ चिन्ता २७ प्रतिः ०७ २ पृथ्वीभुज, ०७ २१ प्राप्त। मु. ३०८ १६ दिष्टया १० ३ सबन्धः १. वस्त्राङ्गमलम् १७ धनं३१४ २४ आवालं ३१५ ८ रभूत् ३२५ ६ श्रोत्रापेयः १२५ २३ तूष्णींशालो ३२५ २३ -ऽभवद् ३२६ १० तावद् चे १८ -पुररक्षकैर्नरः ३२७ ८ -बिन्दुभृकुटी २८ २७ तत्राधिरोह्यतां ३३० ७ मणिनाम्ना ३० २० धिग् ३३२ १० भ्राम्यत् ३३३ ११ दुर्गाद्या ३३४ १३ सम्यक् ३३४ २५ युग्गम् ३३५ ६ न्यधाद् शुद्धम् । दत्वा वीक्षन्ते गोपालाश्च: देवपालो प्रमोदभाग सर्वेषा चिन्ता प्रति पृथिवीभुजः प्राप्ताः पुदिष्ट्या संबन्धः वस्त्राङ्गमलं धनम् आबालं -रभूद् श्रोत्राऽऽपेयः तूष्णींशीलो -ऽभवत् तावच्चे-पुररक्षकैनरैः -बिन्दुभकुटितत्राधिरोह्य तां मणिर्नाम्ना धिक् भ्राम्यद् दुग्राह्या सम्यक युग्मम् न्यधात् m m mmm m m Page #20 --------------------------------------------------------------------------  Page #21 -------------------------------------------------------------------------- ________________ श्रीविजयधर्मसूरिभ्यो नमो.. मल्लिनाथमहाकाव्यम्। प्रथमः सर्गः। महातेजःप्रमः सर्वमङ्गलोल्लासकारणम् । अर्हन् गणाश्रयं प्रीणन् जयताद् दृषभध्वमः॥ कुम्भजन्मा सितध्यानाञ्जलिपीतभवोदधिः । श्रीमन्मल्लिर्जिनो भूयात् पापवातापितापनः ॥ २॥ क्रमहीनो द्विजिह्वोऽपि क्षमाभारक्षमोऽजनि । आश्रयाद्यस्य स स्याद्वः श्रिये पार्श्वजिनेश्वरः ।। ३ ॥ वन्दारुसुरकोटीरचकोरीचक्रचुम्बिताः। जीयासुरिनाथस्य क्रमद्वन्द्वनखेन्दवः ॥ ४ ॥ अन्यानपि गतत्रासान् सच्छायाने विमलानलम् । नौमि मुक्तावलीमध्यनायकान् जिननायकान् ॥ ५ ॥ त्रिपद्यपि जिनानां गौर्जगद्गोचरचारिणी । सालङ्कारागिनी मे स्यात्तत्त्वपीयूषवर्षिणी ॥ ६॥ रजाक्षोदपयोदं श्रीविद्यायावतंसकम् । प्रणौम्यहं भवोद्यानभङ्गनागं गुरुं स्वकम् * ॥७॥ जगज्जैत्रस्य यस्यैते किङ्करास्ते सुरेश्वराः । तं जिगाय जिनो मारं कौमारेऽपि जवेनै यः ॥ ८ ।। तस्य श्रीमल्लिनाथस्य जगन्नाथस्य पावनम् । श्रोतृश्रोत्रसुधासत्रं सच्चरित्रमुदीर्यते ॥ ९ ॥ (१) गणश्रियमित्यपि (२)-नमलान-इत्यपि (३) जितेन्द्रिय इत्यपि। * आद्यान्त्याक्षरैर्गुरोनाम कवेः शोधयितुश्च रविप्रभ, श्रीकमकम् । Page #22 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येश्रीषष्ठाङ्गादिदं चित्रमहं ग्रश्रामि माल्यवत् । आरामिक इवारामादुचित्य सुमनोभरम् ॥ १० ॥ जम्बूद्वीप इति द्वीपः कनकाचलकर्णिकः।। स्पष्टाष्टदिग्दलाकीर्णः प्रोभिद्रशतपत्रति ।। ११ ।। तत्रापरविदेहेषु विजयः सलिलावती । वीतशोका पुरी तत्र वीतशोकजनाकुला ।। १२ ।। प्रबन्धाः पुष्करिण्यश्च गम्भीरपदसंक्रमाः। राजन्ते यत्र सरसाः कविम्त्रभृता कृताः ॥ १३ ॥ परोपकारप्रगुणा उत्तमर्णाः प्रियम्बदाः । धैर्यवन्तो जना यत्र सुषमाकालजातवत् ॥ १४ ।। अवृद्धिवारिधेरेव निष्कोशत्वमसेरपि । दानच्छेदो गजस्थापि न यस्यां पौरुषेष्वभूत् ॥ १५ ॥ बलो नाम नृपस्तत्र बलेन बलसूदनः । वैरिवारबलोन्माथी ऋद्धया बलिनिषूदनः॥१६॥ अम्भोधिना गभीरत्वे पारीन्द्रश्च पराक्रमे । कल्पक्षितिरुहेर्दाने जाने यस्याधमर्ण्यते ।। १७ ।। आकार एव यस्योचैः शशंस प्रभुसम्पदम् । छत्रचामरकोटीरहारप्रभृति तु स्थितिः ।। १८ ॥ विलासराजहंसानां विकस्वरसरोजिनी । वशीकरणविद्येव शृङ्गाररसयोगिनः॥ १९ ॥ देव्यस्य धारिणी नाम शीलालङ्कारधारिणी । सारिणी गुणवल्लीनां चातुर्यरसहारिणी ॥२०॥ (युग्मम् ) पुर्यामन्यगुरुद्याने वने नाम्नेन्द्रकुब्जके । रत्नचन्द्राभिधोऽभ्यागात् मुनिर्दोषान्धकारभित् ॥२१॥ यस्यासन्नसरस्तीरपादपाः प्रतिबिम्बिताः । (१) योगिनीत्यपि। Page #23 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। भान्ति वारिणि सर्वाङ्गं नीरं पातुमिधातुरा ॥२२॥ पुष्पाक्षतविहस्तैर्दुहस्तैर्यद्विजलीलया । मन्त्रोच्चारमलिध्वानस्तनुतेऽभ्यागतं प्रति ॥ २३ ॥ नक्षत्ररिव सन्मित्रैस्तदुद्याननभोऽङ्गणम् । राजा समागमक्षेत्रकैरवस्मेरतागुरुः ॥ २४ ॥ (त्रिभिर्विशेषकम् ) तस्मिन् वीक्ष्य मुनेरूपं स्वरूपं दिवसेशितुः । उत्फुल्लवदनो नत्वा राजा पप्रच्छ सादरम् ॥२५॥ रूपेऽप्यप्रतिरूपेस्मिन् लावण्ये च समुज्ज्वले । कथं त्यका गृहस्थत्वं भवद्भिर्जगृहे व्रतम् ।। २६ ॥ योतयभिव दन्तांशुडम्बरैरम्बरान्तरम् । रमेन्दुर्भगवाने व्याजहार मनोहरम् ॥ २७॥ असारेऽमुत्र संसारे सर्वमेव विरागकृत् । विशेषतोऽपि चास्माकमिदं वैराग्यकारणम् ॥ २८॥ तथाह्यत्र विदेहाख्ये क्षेत्रे कुरुविभूषणम् । पुरं चन्द्रपुरं नाम वासोकः सर्वसंपदाम् ।। २९॥ वसुभूतिनृपस्तत्र महातेजाः परन्तपः। तस्य रत्नावली देवी रत्नचन्द्रस्तयोः सुता ॥३०॥ अन्येचुरश्ववाहिन्यां गतो नृपतिनन्दनः । उचैरुच्चैःश्रवस्तुल्यं निर्मासमुखमण्डलम् ॥ ३१॥ लघुस्तब्धश्रवोयुग्म पीनं पश्चिमपार्श्वयोः । दशावर्तमनोज्ञाझं मनोवेगातिवेगिनम् ॥ ३२ ॥ दक्षश्चतुष्पकारासु धारासु क्रमयन् क्रमान् । अवाहयद्धयं चारु लातपातादि कारयन् ॥ ३३ ॥ (त्रिभिर्विशेषकम् ) Page #24 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येआरूढः पञ्चमी धारामुदृढः प्रौढविक्रमः । जवं चकार चतुरं वाजी काजजितानिलः ।। ३४ ।। स्फुरत्खुरपुटोड्डीनरजःसङ्गमपि त्यजन् । . अङ्गमालिन्यभीत्येव रभसा नभसि व्रजन् ।। ३५॥ सरित्पुरगिरिग्रामसगुल्लङ्घनजाविकः । जगाम काननं कोडत्पश्चाननभयानकम् ॥ ३६ ॥ रत्नचन्द्रे समुत्तीर्णे तत्पृष्ठाब्यसनादिव । चित्रमेकोऽपि स प्राप पश्चत्वं दूरलङ्घनात् ॥३७॥ क सा राज्यस्थितिः कैषा महावनविभीषिका । क च बन्दिजनोल्लापः क चेदं व्याघ्रबृत्कृतम् ॥३८॥ अथवा क्षीणपुण्यत्वादित्थं सम्पद्यतां मम । नहि त्यक्ष्यामि धीरत्वकङ्कटं सङ्कटे स्फुटम् ॥ ३९ ।। इत्यं विचार्य सद्धैर्यपरिच्छदपरावृतः । चचाल पादचारेण महारण्ये नृपाङ्गजः ॥४०॥ हा तात ! तात हा ! भ्रातर्हा भ्रातर्भुवनोत्तम । खण्डशः खड्गयष्टयाऽहं क्रिये सूरणकन्दवत् ।। ४१ ॥ नेयं वीरप्रसूः क्षोणी नापि संक्रन्दनादयः । लोकपाला यथार्थाख्या हन्ये यदबला बलात् ॥४२॥ रत्नचन्द्र ! गतः कापि ममाभाग्यैर्भवानपि । यन्मां व्यसनमापन्नां न रक्षसि मृगीमिव ॥ ४३ ॥ सर्वज्ञेनेव दैवज्ञ ! यत्त्वयाऽऽख्यायि मे पितुः ।। सुप्तप्रलपितं तत्कि किं वा ते मतिविभ्रमः ॥ ४४ ॥ सुदतीं रुदतीमेकामित्थं स करुणस्वरैः। रोदयन्तीमरण्यानी प्रतिशब्दैः सखीमिव ॥४५॥ श्रुत्वा भूमीपतेः सूनुर्निदध्याविति मानसे । (१) हय इत्यपि । Page #25 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । केयं रोदिति सत्रासं निवरेव वराकिका ? ॥ ४६ ॥ उच्चचार कथङ्कारं मन्नाम प्रकटाक्षरम् | सहक्षाण्यभिधानानि श्रूयन्ते वाऽवनीतले ॥ ४७ ॥ परं देहव्ययेनापि सवलैरबलाजनः । त्रातव्योऽतिप्रयत्नेन क्षत्रियार्थं वितन्वता ॥ ४८ ॥ विमृश्येति करे कृत्वा कृपाणं सकृपाशयः । स्वरानुसारतस्तस्या दधावे क्रोधदुर्धरः ।। ४९ ।। प्रज्वलत् खदिराङ्गारपूर्ण कुण्डतटस्थिताम् । कण्ठपीठधृतारक्तकरवीरस्रजं पुरः || ५० ॥ बद्धपाणिपदद्वन्द्वां सुनानीतामजामिव । भयलोलदृशं चिल्लीं श्येनचञ्चुगतामिव ॥ ५१ ॥ अद्राक्षीदबलां बालामालानितवशामिव । कपालिनं च धारालकर्त्तिकानर्त्तनोद्यतम् ॥ ५२ ॥ (त्रिभिर्विशेषकम् ) तमूचे च विमर्याद ! रे रे कापालिकाधम ! | अशरण्यामरण्ये किमेनां हन्तुं समुद्यतः १ ॥ ५३ ॥ रे प्रहर्तुमिमां पाप ! कथमुत्सहते मनः ? | अथवा पापकुम्भस्ते तूर्ण पूर्णोऽय विद्यते ॥ ५४ ॥ तन्मन्ये तव निर्लज्ज ! भुजौजः शिष्टगर्हितम् । यदीदृशे जने दीने प्रजिहीर्षुः प्रवर्तसे ।। ५५ ॥ इत्युक्तिव्यक्तिमाकर्ण्य कर्णायः सूचिसूचिकाम् । उद्दधावेतरां योगी भीमः कल्पान्तभीमवत् ॥ ५६ ॥ कटुवाक्यगिरां कल्पः शिक्षितोऽद्य कुतस्त्वया । आविरासीद् ध्रुवं धात्र्यां यदि वा त्वत्त एव सः ॥५७॥ रे वीरखेटवाचाट ! याहि दृष्टेन वर्त्मना । यदि वैष स्वभावेन परतप्तिपरो जनः || ५८ ॥ Page #26 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये विक्रमैककथाव्यासश्चन्द्रहासो ममोज्ज्वलः । सकल्मषाणां तद्वाचामाचारं शोधयिष्यति ।। ५९ ।। इत्युक्तवति सत्यस्मिन् रत्नचन्द्रोऽवदत्तथा । मुश्च घातं तथा चक्रे योगिनाऽन्योऽप्यवञ्चयत् ।। ६० ।। कापालिकप्रहारेऽथ वितथे रत्नचन्द्रमाः । तदाषुः कमलं खड़गधारांशुभिरमीलयत् ॥ ६१ ॥ विच्छिद्य बन्धसम्बन्धं प्रेमबन्धं प्रपञ्चयन् । उवाच कन्यका मेनां कुतस्त्वं कास्ययं च कः ? ॥ ६२ ॥ तद्वीक्ष्य जातमन्दाक्षा पद्माक्षी साऽब्रवीदिति । समस्ति नगरी चम्पा गतकम्पा रिपुव्रजात् ॥ ६३ ॥ तस्यां भूमिपतिः शङ्खः शङ्खशुभ्रगुणोज्ज्वलः । पद्मेव पद्मखेति तस्य देवी पतिव्रता || ६४ ॥ तयोरभूवं तनया नाम्नाऽहं पद्मलोचना | उन्मथ्य बाल्यपाथोधं प्रपन्ना यौवनश्रियम् || ६५॥ मौहूर्त्तिकं शुभं नाम शुभाशुभविशारदम् । अन्येद्युः शङ्खभूपालः पर्यपृच्छत् कलानिधिम् ।। ६६॥ की नामास्याः पतिर्भावी रूपेण वयसा समः । खेचरः क्षितिचारी वा विचिन्त्य मम कथ्यताम् ||६७|| अभ्यधादथ दैवज्ञः सम्यग्ज्ञानबलेन सः । कुरुदेशे पुरे चन्द्राभिधाने सन्निकेतने ॥ ६८ ॥ वसुभूतेः सुतो रनचन्द्रस्तन्द्राविवर्जितः । परिणेष्यति ते पुत्र रोहिणीमिव चन्द्रमाः ॥ ६९ ॥ एवं शुभगिरः श्रुत्वा पित्रभूतिं पुरोधसम् । वरीतुं रत्नचन्द्रं स्म प्रहिणोति महीपतिः ॥ ७० ॥ इति कापालिकोऽप्येष जालकान्तरवर्त्तिनीम् । दृष्ट्वा मां कृत्रिमैः पुत्रैः क्रीडन्तीं ससखीजनाम् ॥ ७१ ॥ Page #27 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । पद्मिनीमिव मातङ्गः करेणाभ्यासवर्त्तिनीम् । अपाहार्षीदयं पापः पूर्ववैरस्मृतेरिव ॥ ७२ ॥ ( युग्मम् ) अभ्यर्थिता ततोऽत्यन्तं न मन्ये तद्वचो यदा । तदाऽनेनातिपापेन प्रापिताऽस्मीदृशीं दशाम् ॥ ७३ ॥ ततो रोदितुमारब्धा विरसैः करुणस्वरैः । विधुरे रोदनादन्यन्न भीरूणां बलं किल ॥ ७४ ॥ स्वयमेव विजानासि परन्तप । ततः परम् । निजेन तु चरित्रेण पवित्रय गम श्रुती ॥ ७५ ॥ अभ्यधादथ रत्नेन्दुः स्मितशुभ्ररदद्युतिः । अहं चन्द्रपुरे रत्नचन्द्रस्यास्मि परिग्रहे || ७६ ॥ कल्याणि ! त्वां तदादेशादायातस्त्रातुमातुराम् । एतस्य शासने शक्तिस्तस्यैवेयं प्रगल्भते ॥ ७७ ॥ तया विशिष्टचेष्टाभिर्लक्षणैरपि लक्षितः । रत्नचन्द्रः स एवायमिति स्वं गोपयन्नपि ॥ ७८ ॥ भवेदन्यस्य कस्येदं वीरव्रतमनुद्धतम् । यतो मां श्रातवानस्माद्योगिनो भोगिनो यथा ॥ ७९ ॥ ध्यात्वेत्युवाच सा रत्नचन्द्रमुद्वीक्ष्य विस्मिता । गतोsस्त्यानेतुमेधांसि वीरशिष्योऽस्य योगिनः ||८०|| अत्यर्थमसमर्थः संश्छलेन च बलेन सः । किञ्चिदत्याहितं कुर्यात्तदपक्रमणं कुरु ॥ ८१ ॥ युक्तियुक्तमिति प्रोक्तस्तयाऽऽतङ्केचित्तया । प्रेम स्थैमान मानेतुं मेने तस्या वचस्ततः ॥ ८२॥ शक्त्येवासक्तया साकं तथा क्षितिपतेः सुतः । प्रचचालाचलं प्रीत इतश्चास्तमगाद्रविः ॥ ८३ ॥ अञ्जनारिवोद्भूतः पातालविवरादिव । सूचीभेद्यस्तमस्तोमः प्रससार रसां प्रति ॥ ८४ ॥ Page #28 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येअमूकघूकघूत्कारैरटन्ति मलिनाननाः ।। अस्तं गते रवौ नाथे दिशः शोकाकुला इव ॥ ८५।। विश्वमित्रे जगन्नेत्रे परलोकमुपेयुषि । तमोभिः पर्यपूर्य्यन्त लोचनानि तदाऽङ्गिनाम् ।। ८६ ।। कासारेभ्यः शशाङ्केन मुष्यन्ते कमलाकराः । जडात्मकानां गेहेषु न हि श्रीः स्थायिनी चिरम् ।।८७।। ततः कुमारो रत्नेन्दुर्दुस्तरे वंशगहरे । शाययित्वा विशालाक्षीं तस्य द्वारिस्थितः स्वयम् ।।८८॥ विभातायां विभावणं यावदाह्वयति प्रियाम् । ददौ प्रत्युत्तरं शैलः प्रतिशब्दैन सा पुनः ॥८९।। मदीया दयिता हन्त ! न वेद्मि च्छद्मसमना । हहा केनापि पापेनापहताऽपहृताऽथवा ? ॥९॥ कुतोऽश्वेनापहारो मे कुतश्वास्याः समागमः । अपहारः कथं चैष ऊर्द्धस्थादपि जाग्रतः ? ॥९१ । अथवा पुण्यनिर्णाशे जायते सर्वमीदृशम् । विधिव प्रगल्भोऽत्र कृते योगवियोगयोः ।। ९२ ।। एवं विमृश्य रत्नेन्दुश्चलितः काननोदरे । आराममिव धर्मद्रार्निधानमिव सम्पदाम् ।।९३ ।। पिधानमिव दुष्कर्मविरोचननिकेतने । ददर्श देवधामकं विस्मयोत्फुल्ललोचनः ॥ ९४ ।। मध्येचैत्यं प्रविष्टोऽसौ प्रमोदमिव देहिनाम् । निदध्यौ तीर्थकृद्धिम्बं दृग्मृगोपाशबन्धनम् ।।९५॥ प्रणत्य परया भक्त्या वीतरागं जगद्गुरुम् । अभ्यगान्मण्डपे चारुदन्तपश्चालिकादृते ।। ९६ ।। इतश्चागान्नरः कोऽपि जराजर्जर विग्रहः । कौपीनवसनः क्षामः क्लिन्नक्लिन्नो मलेन च ॥९७ ॥ Page #29 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। स प्रणम्य जिनाधीशं भावशुद्धया पवित्रितः । कुमारं प्रति सस्नेहं जगाद वदतां वरः ॥९८॥ गन्धारश्रावकं विद्धि मामयोध्यानिवासिनम् । धुर्येष्विव स्वपुत्रेषु न्यस्तोकोभारसम्पदम् ।। ९९।। जन्मदीक्षादितार्थेषु प्रतिमास्त्रिजगद्गुरोः। वन्दमानो महातीर्थमहमागतवानिह ॥१०॥ अत्रैवानशनं कृत्वा परलोकः सुनिर्मलः । उपार्जनीयो भावेन नो कार्य मयकापरम् ॥१॥ यतोऽह्नि ह्यस्तने भद्र ! विद्याधरमहामुनिः। वन्दितो भावतो ज्ञानशातविश्वत्रयस्थितिः ॥ २ ॥ स प्रणम्य मयाऽपृच्छि प्रमाणं निजकायुषः। तेनोचे जीवितं भद्र ! पश्चैव दिवसानि ते ॥ ३ ॥ मया तदत्रायातेन साध्यैवानशनास्थतिः । मुक्तिः श्रीवश्यविद्येव त्वत्त उत्तरसाधकात् ।। ४ ॥ निशम्येदमुवायोच्चै रत्नेन्दुर्विस्मिताशयः। किं साहाय्यं मया कार्य परलोकोत्सुकस्य ते ॥ ५ ॥ अथाभाषिष्ट गन्धारो गृहाण विधिपूर्वकम् । मन्त्रं पश्चनमस्कारसंज्ञया ख्यातिमागतम् ॥ ६ ॥ यतः- . ये याता येऽपि यास्यन्ति ये च यान्ति परं पदम् । ते सर्वेऽपि नमस्कार स्मारं स्मारं कृतस्मयाः ॥ ७ ॥ नमस्कारः पिता माता नमस्कारः परो गुरुः । नमस्कारः प्रियं मित्रं नमस्कारः कुलं बलम् ॥८॥ आयान्ति यस्य माहात्म्यादाकृष्टा इव सम्पदः । विपदश्च विनश्यन्ति श्रुतेरिव कुवासनाः ॥ ९ ॥ नमोर्हदादिभ्य इति महामन्त्रं पवित्रधीः । स्थातः । Page #30 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येअपठच्छ्रावकाभ्यणे शुद्धवर्ण यथाविधि ॥ १० ॥ अथ प्रोवाच गन्धारः समयेऽस्मिन् सखे ! मम । कर्णयोर्निकटस्थेन प्रदेयः प्रकटाक्षरम् ॥ ११ ॥ आमेति भाषिते तेन गन्धारः श्रावकोत्तमः ।। अकरोत् त्रिविधाहारपरीहारं यथाविधि ॥ १२ ॥ कर्णाभ्यासनिषण्णेन सुस्वरं नृपसूनुना । दीयमानेषु शुद्धेषु नमस्कारेषु भावतः ॥ १३ ॥ समाधिध्यानमाधाय श्रद्धासंशुद्धमानसः । देवभूयमगादेष गन्धारः पञ्चमेऽहनि ॥१४।। (युग्मम्) रत्नेन्दुः प्रेतकार्याणि कृत्वाऽस्य निजबन्धुवत् । तस्माञ्चचाल पूर्वाशामुघमी देवतासखः ॥ १५ ॥ सिच्यमानतरुं मुग्धतापसैः कुटवाहिभिः । क्रीडन्मृगाङ्गनाग्रामं नीवारै राजिताजिरम् ॥ १६ ॥ इङ्गुदीतैलनिर्माणव्यग्रतापसकन्यकम् | तिम्यत्तारवतन्तूनां मालया राजितोटजम् ॥ १७ ॥ वेदिकामार्जनानिष्ठऋषिपत्नीमनोहरम् । अपश्यदाश्रममसौ दृक्चकोरीहिमद्युतिम् ॥ १८ ॥ (त्रिभिर्विशेषकम् ) तत्र प्रविश्य भूपालतनयो विनयोज्ज्वलः । भक्त्या कुलपतिं नत्वा निषसाद विनेयवत् ॥१९॥ इतश्च तापसद्वन्द्वे प्रणन्तरि कृताञ्जलौ ! - पप्रच्छ तापसस्वामी स्वागतं प्रीतिकार्मणम् ॥ २० ॥ अथ तावूचतुः पूज्य ! स्वागतं त्वत्प्रसादतः । अस्मन्मुखेन वः पादान् शङ्खराजो नमस्यति ॥२१॥ सुखेन तत्र संप्राप्ता पित्रोर्नेत्रसुधा प्रभो! । नमत्यस्मद्राि युष्मचरणी पद्मलोचना ॥ २२ ॥ Page #31 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः निशम्य शङ्खनामादि बभाषे रत्नचन्द्रमाः । कोऽयं शङ्खमहीपालः का वेयं पद्मलोचना ? ॥२३॥ प्रत्यवादीत्कुलपतिश्चम्पायां पुरि शङ्खराट् । तस्याभूनन्दिनी नेत्रानन्दिनी पद्मलोचना ॥ २४ ॥ इतश्च केनचिद्वालाऽपहृता जालकान्तरात् । न भवेदन्यथाभावः पूर्वोपार्जितकर्मणाम् ॥ २५ ॥ एतस्यां हन्यमानायां रत्नचन्द्रः कुतश्चन । समागात्तत्र युद्धेन योगिनं तं जघान च ॥ २६ ॥ नृपपुत्र्या तया सार्द्धं चलितो वसुभूतिजः । निशि वंशदरीकोणे तां कृत्वा द्वारि सोऽस्वपत् ॥ २७ ॥ इतश्च योगिशिष्येण पदिकेनेव गहरे । समागत्यापजहे सा द्वारं निर्माय पश्चिमम् ॥ २८ ॥ कण्ठपीठे स्वसिचयाञ्चलेन सुरभीमिव । गह्वराच्चालयामास विनिद्रां पद्मलोचनाम् || २९ ॥ कियन्मार्गमतिक्रान्ते बभाषे योगिसेवकः । अरे रे ! तव किं कुर्वे मद्गुरोः प्राणघातिके ! ॥ ३० ॥ अथोचे भूपतिसुता दधती हृदि धीरताम् । निर्मिमीष्व वेगेन यत्ते सङ्गतिमङ्गति ।। ३१ ॥ प्रत्यवादीदसौ बाले ! जीवितं न हरामि ते । सिद्धमन्त्रौषधीविधं यदि मां परिणेष्यसि ॥ ३२ ॥ इदं निशम्य सा दध्यौ मानसे पद्मलोचना । भवितव्यं कथङ्कारं प्राप्यो राजसुतो मया ॥ ३३ ॥ धीमान शुभकालस्य हरणं विदधीत यत् । न विधेया कचिच्चिन्ता कालः कालो भविष्यति ॥ ३४ ॥ विमृश्यैवं सुता राशस्तं प्रत्याह स्मितोत्तरम् । युक्तमुक्तं त्वया सर्व परं मम वचः श्रृणु ॥ ३५ ॥ ११ Page #32 -------------------------------------------------------------------------- ________________ १२ मल्लिनाथमहाकाव्येअस्मद्वयस्या देवश्रीविद्यते तापसाश्रमे। .. प्रपन्नमेतया सार्द्धमेवं शपथपूर्वकम् ॥ ३६ ॥ आवाभ्यां रूपलावण्यपुण्यश्रीभ्यां ससौहृदम् । एकः कार्यः पतिः प्रीतिरतिभ्यामिव मन्मथः ॥३७॥ तदाश्रममनुप्रीतस्त्वरस्व गुणवारिधे !। एकद्रम्मेण ते भावि पाणितद्वयमुत्तमम् ।। ३८ ।। योगिशिष्यस्तथेत्युक्त्वा समामात्तापसाश्रमम् साऽस्मन्नेत्रपथं प्राप्ता सिंहाकृष्टा मृगी यथा ॥ ३९ ॥ भद्रास्य ! सा मे जामेयी जीवन्ती कुलभाग्यतः । मुदेऽजनिष्ट वल्लीव घना घनघनोदयात् ॥ ४० ॥ योगिशिष्यस्ततोऽस्माभिः प्रहतो मुष्टियष्टिभिः । प्रणनाश महारण्ये घूकवद्भानुधामभिः ॥ ४१॥ इयं कथा मयाऽज्ञायि कथिता पद्मनेत्रया। इष्टसङ्गे भवेत्माय उदन्तः सुखदुःखयोः ॥ ४२ ॥ अथानयोरर्पयित्वा भागिनेयीं तपस्विनोः । सा शङ्खभूपतेः पार्थे प्रेषिता प्रीतिनिर्भरम् ।। ४३ ॥ ताविमौ तापसौ शान्ततामसौ कोपनिग्रहात् । . इहायातौ गुणाम्भोधे ! प्रष्टव्यस्त्वं कुतः पुनः ॥४४॥ अहं वैदेशिकः स्वामिन् ! प्रदेशमिममागमम् । गन्ता चम्पापुरी पृथ्वीसमालोकनकौतुकी ।। ४५ ॥ स्वामिन् ! प्रसादमाधाय दर्शयादर्शशुद्धधीः । चम्पायाः पदवीं साधुः प्रार्थनाविएखो नहि ।। ४६ ॥ अथर्षिर्दयामास चम्पामार्ग तपावनात् । तस्यां पुरि समायातो वसुभूतिन्पात्मजः । १७ ॥ विलोक्य नगरी सर्वां कन्यान्तःपुरसन्निधौ। . निविष्टः कामदेवस्य प्रासादे तुङ्गजालके ॥ ४८॥ , Page #33 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । सन्ध्यायां वलभी पद्मलोचना निहितासना। .... विलोकते स्म रत्नेन्दुं द्वितीयेन्दुमिवोदितम् ॥ ४९ ॥: चन्द्राश्मप्रतिमेवास्य सुधांशोरिव दर्शनात् । सिस्विदे सर्वतः पद्मा निश्छमप्रेममन्दिरम् ।। ५० ॥ आलस्यचञ्चलैर्लज्जानिर्जितैर्नयनोत्पलैः । पपा पदमा मुहुः प्रेमरसं नालैरिवोच्चकैः ।। ५१ ॥ . कोऽयं किं नाम कौतस्त्य इति पृष्टे सखीजनैः ।। साऽङ्गुष्ठेन विनम्रास्या विलिलेख महीतलम् ।। ५२ ॥ इङ्गिताकारतत्वज्ञो ज्ञातवांस्तत्सखीजनः। .... नूनं रत्नकुमारोऽसौ स्वामिनीजीवितप्रदः ॥ ५३ ॥ ततः सखीजनाद् ज्ञातवृत्तान्तः क्षितिनायकः। .. रत्नं महोत्सवैः सौधमानिन्ये काममूर्तिवत् ॥५४॥ शुभे मुहूर्ते दैवज्ञजनेन विनिवेदिते । साकं रत्नन्दुना राजा पर्यणाययदङ्गजाम् ॥ ५५ ॥ अतिष्ठद्रल्नचन्द्रोऽथ मासमेकं तदालये । अपि विज्ञपयामास श्वशुरं शिष्यवद् गुरुम् ।। ५६॥ कलावानपि संपूर्णतेजा अपि पिता मम । लभते मद्वियोगेऽपि कृष्णपक्षादिव क्षयम् ॥ ५७॥ अतस्तत्राशु गन्तास्मि परं तव निदेशतः । संभावयामि पितरौ चिरं विरहदुःखितौ ।। ५८ ॥ : महत्याऽथ विभूत्याऽसौ साकं राजीवनेत्रया। . रत्नेन्दु प्रेषयामास शङ्खचन्द्रपुरं प्रति ॥५९॥ समायान्तं सुतं श्रुत्वा वसुभूतिः क्षितीश्वरः।।... प्रसादधवलैर्नेत्रकमलैरर्घमादधौ ॥६॥ देवताभिर्दत्तमिव पुनर्जातमिवात्मजम् ।- .... आलिलिङ्ग महीपालश्चिरान्मिालतमित्रवत् ॥ ६१ ॥ Page #34 -------------------------------------------------------------------------- ________________ -- १४ मल्लिनाथमहाकाव्ये आ वाजिहरणाच्छ्रुत्वा वृत्तान्तं तनयोद्भवम् । युगपच्छो कहषीभ्यामभ्यपूर्यत भूपतिः ।। ६२ ।। कियत्यथ गते काले परलोकं प्रपित्सुना । राज्ये भूपतिना न्यस्तो रत्नचन्द्रः शुभे दिने ॥ ६३॥ असौ ररक्ष भूपीठमखिलं ग्रामलीलया । अरिषदकं निजग्राह दुर्ग्रहं शास्त्रसम्पदा || ६४ || अन्येद्यवि निशाशेषे सुखसुप्तं क्षितीश्वरम् । सर्पः सदर्पो निद्राणं वामपाणौ ददंश तम् ॥ ६५ ॥ आहूता मान्त्रिकास्तेषामुपचारपरम्परा । अजायत वृथा सर्वा दुर्जनोपकृतिर्यथा ॥ ६६ ॥ अथ विज्ञाय पञ्चत्वं प्रस्थितं पद्मलोचना | विललापेति विरसैर्विषदिग्धैरिवाक्षरैः ॥ ६७ ॥ एतत्तदेव हृदयं विशालं व्योमपीठवत् । यत्र ज्योत्स्नेव रेमेऽहं शारदीनहिमद्युतेः ॥ ६८ ॥ हे नाथनाथ ! विस्मेरप्रसूनैस्त्वां विनाऽपरः । कः करिष्यति मे कर्णौ कर्णोत्तंसविभूषणौ ? ॥ ६९ ॥ अनङ्गलीलालुलितानलकानतिचञ्चलान् । कः कर्त्ता स्थानविन्यस्तसुभगान्निधने तव । ॥ ७० ॥ विषमायुधसन्तापतप्ते मम शरीरके । कः कर्ता चन्दनरसैः शीतशीतैर्विलेपनम् ॥ ७१ ॥ को विधास्यति मे नाथ ! पत्रवल्लीं कपोलयोः ? । सिक्तां प्रेमरसैः कामं कामारामिकलालिताम् ॥ ७२ ॥ विलप्यैवं प्रिया राशः प्रकृतीः प्रत्यकृत्रिमम् । योजयित्वा करद्वन्द्वं बभाषे सात्त्विकं वचः ॥ ७३ ॥ प्राणनाथपथं भद्राः ! याताऽहं विरहासहा । यानपात्रमिवाह्नाय सज्जीकुरुत पावकम् ॥ ७४ ॥ Page #35 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। . अथ प्रकृतयःप्रोचुर्मा वादीः स्वामिनोदृशम् । अनाथाः प्रकृतीः कृत्वा गन्तासि स्वामिवत् कथम् ॥७५।। प्रत्युवाच वचो धीरं सात्त्विकं पद्मलोचना। अम्भोधरं वरं मुस्का किं खेलन्ति तडिल्लताः ॥७६।। अथ वाञ्छाधिकं दानं ददाना पद्मलोचना। सशोकपौरलोकेन वार्यमाणा पदे पदे ॥ ७७ ॥ कारागारचरान् वैरिवारान् धृतशुकानिव । मोचयन्ती सतीभ्यः खं कथयन्ती विशेषतः ॥ ७८ ॥ अमावास्यामयमिव कुर्वाणा निखिलं पुरम् । पितृवेश्मम्यगादेवी पितृवेश्मेव संमुदा ॥ ७९ ॥ चितायां तल्पकल्पायां दक्षिणाशापतेरथ । . . चन्दनैधांसि भूयांसि तत्र युक्तानि चिक्षिपुः ॥८॥ पयःपूणाञ्जलिं बद्ध्वा प्रज्वलन्तं हविर्भुजम् । त्रिश्च प्रदक्षिणीचक्रेतत् क्षणं दक्षिणार्चिषम् ।। ८१ ॥ इतश्चदिव्यरूपधरः कोऽपि दीप्यमानस्तनुश्रुता। अवाततार नभसा रभसा विजितानिलः ॥ ८२ ॥ मा पद्मलोचने ! देवि ! कुरु साहसमद्भुतम् । जीवयिष्यामि ते नार्थ केयं विषविभीषिका? ॥८३ ॥ श्रुत्वेति देवी दध्यौ कः पूरयत्यमृतः श्रुती ? । यद्वा सत्त्वपरीक्षायै प्रतारयति कोऽपि माम् ॥ ८४ ॥ इत्यस्यां ध्यातवत्यां द्रागपि नेत्रनिरीक्षणात् । स भूपं निर्विषीचके तोत्तलेव महेश्वरम् ॥ ८५ ॥ ध्वस्ताशेषविषो राजा विकसल्लोचनद्वयः। मृत्यवे कृतनेपथ्यामपश्यत् पद्मलोचनाम् ॥ ८६ ॥ पुरस्तादूद्धमं दिव्यं दिव्यरूपधरं नरम् । ... ... Page #36 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येदृष्ट्वा जजल्प भूपालः के यूयं कुत्र वासिनः ॥ ८७ ॥ अथ व्याहृतवानेष रत्नेन्दो ! वेत्सि किं न माम् ? | सोऽहं गन्धारनामाऽस्मि मिलितस्तव यो वने ।।८८॥ त्वत्तः प्राप्तनमस्कारादभूवं लान्तके सुरः। इदानीमवधिज्ञानादागतस्ते विषोद्धृतौ ।। ८९ ॥ नेदं तवोपकारस्य प्रत्युपकारकारणम् । किन्त्वेतल्लवणोदन्वल्लवणप्राभृतोपमम् ।। ९० ॥ अन्यस्मिन्नपि विधुरे स्मत्तव्योऽहं पदातिवत् । इत्युदित्वा सुधाभोजी पुनस्त्रिदिवमासदत् ॥ ९१ बन्दिवृन्देषु सानन्दं पठत्सु विरुदावलीः । आजगाम नृपः सौधं विमानमिव नाकसत् ॥ ९२॥ ततः प्रभृति पद्मायाः प्रेमभिर्भूपतर्मनः । अरञ्जि कम्बल इव लाक्षारगैर्विकस्वरैः ॥ ९३ ।। एवंरूपकथोपेतः सोऽहमस्मि सुधीर्बलः। । यन्मे संसारवैराग्यं तत् सर्व कथयिष्यते ॥ ९४ ॥ तथाऽन्येधुर्युसनाथ इव दन्तीन्द्रपृष्ठगः । चतुरङ्गचमूयुक्तः क्रीडार्थमचलं पथि ।। ९५ ।।। विस्मेरमञ्जरीपुञ्जम गुञ्जन्मधुव्रतैः। पथिकान् परिपृच्छन्तमिव स्वागतमागतान् ॥ ९६ ॥ चतुर्दिगन्तशाखोपशाखाशतसमाकुलम् । सेवितं पक्षिसङ्घातैः सहकारमथैक्षिषि ॥९७॥ (युग्मम) वीक्षमाणस्य तल्लक्ष्मी नेत्रव्यापार एव मे । वृत्तिः शेषेन्द्रियाणां तु सकलापि तिरस्कृता ॥ ९॥ अथागमं महोद्यानं मधुना कृतसन्निधि । यस्मिन् पिकीरवैर्मन्बोध्यते मकरध्वजः ॥ ९९ ॥ लोलप्रवालकलिता यस्मिन् किंकिल्लिवल्लयः। Page #37 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः 1 इभ्याङ्गना इवाभान्ति पिकीरवाविभूषणाः । २०० ।। श्रूयते चर्चरी यत्र पञ्चमोद्गारहारिणी । शृङ्गारनीरधेः मेद्वेलेव तटगामिनी ॥ १ ॥ मेखलाकलिता काचित्कटका वलिमालिनी । ललना खेलति प्रेङ्खासुभगा गिरिभूरिव ।। २॥ तस्मिन्नुपवने क्रीडामकार्ष प्रेयसीवृतः । रागसागरमध्यस्थः पुष्पकेतुवशंवदः ॥ ३ ॥ तस्मात्प्रतिनिवृत्तोऽहमथ तेनैव वर्त्मना । तमेव चूतमद्राक्षमन्यादृक्षमिव व्रजन् ॥ ४ ॥ कोऽयं वृक्ष इति भ्रान्तं तस्मिन्मम मनश्विरम् । क्षणाद्विमुक्तनेपथ्यनटरूप इवाधिकम् ॥ ५ ॥ ममाभिप्रायविज्ञानादभ्यधात् सचिवोत्तमः । राजन् ! स एष चूतोऽयं यः पुरा ददृशे त्वया ॥ ६ ॥ परं दवाग्निचारेण नरः कुष्ठरुजा यथा । अस्तोककालतः स्वामिन्नन्यादृक्ष इवाजनि ॥ ७ ॥ श्रुत्वेदं मन्त्रिणो वाक्यं सद्गुरोरिव भावतः । अचिन्तयमहं तत्त्वं वैराग्यद्रुमदोहदम् || ८ || मन्ये यथाऽसौ माकन्दोऽन्यादृक्षोऽजायत क्षणात् । विनश्वरी तथान्याऽपि दृष्टनष्टा भवस्थितिः ॥ ९ ॥ पुत्रमित्रकलत्रेषु याऽऽत्मीयमिति वासना । पित्तोद्रेकवतः सेयं शङ्खादिषु सुवर्णधीः ॥ १० ॥ न दुःखैः खिद्यते प्राणी न सुखैरपि तुष्यति । तस्मान्मुमुक्षुभिः किं न भूयते द्वन्द्वहारिभिः १ ॥ ११॥ य एव रूपान्नारीणां कन्दर्प तनुतेतराम् । स एव वार्द्धके प्राप्ते कंदर्प संविधास्यति । १२ ॥ य एव मन्द्रनादेन भारतीवल्लकीयते । स एव श्लेष्मणा इन्त । भाषमाणोऽरघट्टति ॥ १३ ॥ P Page #38 -------------------------------------------------------------------------- ________________ ૮ मरिकनाथमहाकाव्ये यैरेव श्यामलैः स्निग्धैः केशपाशैः प्रशस्यते । तैरेव तूलपूलप्रस्पर्द्धिभिः परिभूयते ।। १४ ।। य एव सुरभिद्रव्यैश्चलत्कर्पूरवृक्षति । स एव कुष्ठसम्भूतव्रणगन्धैः शवायते ।। १५ ।। इत्थं विमृशतो मेऽभूद्वैराग्यं तत्तथा तदा । येन प्रत्येकबुद्धोऽहमभवं कर्मलाघवात् ।। १६ ।। विहरन् वसुधापीठं प्रतिबोधविधित्सया । अत्रागां तव बोधार्थमथोचे बलभूपतिः ।। १७ ।। स्वामिन्! वश्चरितं श्रुत्वा व्यावृत्तो भववासतः । परं क्रमागतां क्षोणीं न क्षमस्त्यक्तुमञ्जसा ॥ १८ ॥ तथापि येन धर्मेण सुकरेण मुनीश्वर ! पवित्रः स्यां नृपत्वेऽपि तं धर्म मद्यमादिश ।। १९ ॥ अथाचार्योक्तसुश्राद्धव्रतानि क्षितिनायकः । प्रपद्य मेने स्वं जन्म कृतकृत्यं निधीनिव ॥ २० ॥ इतश्चैत्य नभोमार्गात कश्विद्विद्याधरो नरः । त्रिश्च प्रदक्षिणीकृत्य मुनीन्द्रं स्म नमस्यति ॥ २१ ॥ तीर्थयात्रिक ! विद्याभृत् ! प्रष्टव्योऽसि, कुतोऽधुना । इत्युक्ते सूरिणावादीदसौ विनयमेदुरः ॥ २२ ॥ नगी पुण्डरीकियां नत्वा पूज्यपदद्वयीम् । व्रतं प्रपित्सु वैताढ्य मेरुनन्दीश्वरादिषु || २३ || तीर्थानि वन्दमानोऽहं कृत्रिमाकृविमाण्यपि । दक्षिणे भारतस्यार्द्धेऽयोध्यायां पुर्यगां प्रभो ! ||२४|| (युग्मम् ) तत्र शक्रावताराख्यं तीर्थं दृष्टं मनोहरम् । हरिश्चन्द्रनरेन्द्रेण सम्मत्येव समुद्धृतम् ।। २५ ।। एकं तादृग्महातीर्थं हरिश्चन्द्रोद्धृतं परम् । एकं सुवर्णमपरं परं परिमलाकुलम् ॥ २६ ॥ Page #39 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। तत्रास्थां तीर्थसेवायै कुर्वाणोऽष्टाह्निकोत्सवम् । . इदानीं प्रभुपादान्ते प्रवित्रजिषुरागतः ॥ २७ ॥ अथोवाच बलो राजा किमिदं तीर्थमुत्तमम् । कोऽयं राजा हरिश्चन्द्रः स्वामिन्निति निगद्यताम्॥२८॥ महीश !जम्बूद्वीपेऽस्मिन् क्षेत्रे दक्षिणभारते । अभूत्कुलकरो नाभिराभिमुख्यमिव श्रियाम् ॥२९॥ मरुदेवा प्रिया तस्य स्वच्छा शान्ता पतिव्रता। तयोरात्मभवः श्रीमान् भगवानृषभध्वजः ॥ ३० ॥ तदर्थ पुरुहूतेन कृताऽयोध्या महापुरी । द्वादशयोजनायामा नवयोजनविस्तृता ॥ ३१ ॥ तत्र शक्रावताराख्यं यथार्थ तीर्यमुत्तमम् । युगादिदेवप्रतिमाभासुरं सम्पदा पदम् ॥ ३१ ॥ हरिश्चन्द्रो नृपस्तत्र नाभेयान्वयभूषणम् । नलिनं नीतिभृङ्गीणां कामकुम्भः सदार्थिनाम् ॥३२॥ सुतारा प्रेयसी तस्य च्छायेव तुहिनातेः। वसुभूतिरमात्योऽस्य नयवल्लीघनाघनः ॥ ३३ ॥ अन्येधुर्यामिनीशेषे सुखसुप्तः क्षितीश्वरः। इमं शुश्राव सत्त्वाम्बुजलधि श्लोकमीदृशम् ॥३४॥ धीरैर्वीरैः समर्यादैः सत्त्वं रक्ष्यं विवेकिभिः । समापने निजमाणसंशये मुमहत्यपि ॥ ३५॥ इति श्रुत्वा पठन्ने निद्रां तत्याज भूषतिः । अस्मरद्विस्मयोल्लासात्पौनःपुन्येन मन्त्रवत् ॥ ३६॥ इतश्च तापसः कोऽपि सभीकोऽरिगृहीतवत् । समागादित्युवाचोच्चैर्वाचा सग्रहकण्ठया ॥ ३७॥ त्वयि शासति भूनाथ ! मेदिनीमन्यदेहिनाम् । न भयं वास्तवं किञ्चिद् दृश्यते शशशृङ्गवत् ॥ ३८ ॥ Page #40 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येअकस्मात्परमस्माकं ज्ञानध्यानवतां भयम्। संवृत्तं येन नि था इव स्मः क्षितिनायक ! ॥३९॥ कुतोऽप्यभ्येत्य भीमास्यः कोलः काल इवापरः । बभञ्जास्मद्रुमान्पुत्रानिव संवर्द्धितान् स्वयम् ॥ ४० ॥ चकतं च लताः क्रोधात् मूर्ती अस्मत्क्रिया इव । यज्ञानिव कुशावासानालवालान्ममर्द च ॥ ४१ ॥ आश्रमाणां पुराणां च त्राता येन त्वमेव भोः । इति तस्मिन्वदत्येव राजोचे धीरया गिरा ॥ ४२ ॥ एष हन्मि दुरात्मानं कोडं कुल्यं विरोधिवत् । एवं प्रत्यशृणोद्धीरो मुनिश्वाय तिरोदधे ॥ ४३ ॥ अथ प्रातः स कृत्यानि कृत्वा सेनापरीतः। मनोजवमिवारुह्य वाजिनं निर्ययौ ततः ॥ ४४ ॥ कचित्पान्थैः कृतस्नानां कचित् यूपैश्च दन्तुराम् । कचित्सन्ध्याविधिव्यग्रद्विजलोकसमाकुलाम् ॥ ४५ ॥ कल्लोलक्रीडगान् हंसान् क्रीडयन्तीं सुतानिव ।। वीक्षांचक्रे क्षमाधीशः सरयू सरिदुत्तमाम् ॥४६॥ (युग्मम्) राजा पप्रच्छ पार्श्वस्थौ कपिञ्जलकपिङ्गलौ । क क्रोडः पोचतुस्तौ तु स्वामिन्नेष पुरस्थितः ॥४७॥ स क्रोडस्तद्वचः श्रुत्वा शौर्यचर्यातरङ्गितः। संमुखीनोऽभवत्तस्य वादीव प्रतिवादिनः ॥ ४८ ॥ अथ राजा धनुः सज्जं कृत्वा शौर्यमिवात्मनः । टङ्कारैः पूरयन् व्योम पातयामास तं भुवि ।। ४९ ॥ यावदेति नृपस्तत्र तं स्वयं हतमीक्षितुम् । तावदैवत भूमिष्ठां लुठद्गी हतां मृगीम् ।। ५० ॥ विषण्णमानसः स्माह हरिश्चन्द्रः कृपापरः । पिम् पिग्मां हरिणीभ्रूणघातपातकलङ्कितम् ॥ ५१॥ Page #41 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः... दुर्भगोपि दरिद्रोऽपि सदाधिव्याधिमानपि । ....... पराश्रयाभिभूतोऽपि प्राणी प्राणितुमिच्छति ॥ ५२ ।। इयतः कल्मषाच्छुद्धिः कथं मम भविष्यति । विना मुनीन् शमध्यानतत्परान् भवतारकान् ।। ५३ ।। विमृश्यति दयानिनो विरक्तः पापवर्त्मनः । प्राविक्षदाश्रमं पद्भयां सखिभ्यांसह भूपतिः ॥ ५४।। ततः कुलपतिं दृष्ट्वा ननाम जगतीपतिः । न्यधात्पृष्ठे करकोडमुच्चरन्नाशिष स च ।। ५५ ॥ हर्षालवालकलितः फलितः सुकृतद्रुमः। यौष्माकं दर्शनं यन्मे जातमित्यूचिवान्नृपः ।। ५६ । मुनिः प्राह महीपाल ! वयमद्य जगत्यपि । धन्या येन भवान् दृष्टः पञ्चमो लोकपालकः॥ ५७ ।। अस्मिन्नवसरे तत्र बहुलस्तुमुलोऽभवत् । अब्रह्मण्यमब्रह्मण्यमिति ध्वानभयङ्करः ॥ ५८ ॥ उत्कौँ मुनिभूमीन्द्रौ सिंहनस्तद्विपाविव । जातावगण्यकारुण्यस्ससंसिक्तमानसौ ॥ ५९ ॥ ततस्तारतरं सासू रुदतीं सुदतीं भृशम् । .. सुवत्सां वश्चनां स्नेहादनुयान्तीं शनैः शनैः॥ ६० ॥ रक्ष रक्षाश्रमगुरो ! निर्नाथामिव मामिति । जल्पन्तीं निकृति भार्यामपश्यत्स्वां तपोधनः॥६१॥ (युग्मम्) ऋषिः पुत्री निरीक्ष्योच कथं रोदिषि बालिके!। साऽवोचत्तात ! केनापि सखी मम मृगी हता॥६२ ॥ सास्रं कुलपतिः प्राह या किलासीत् प्रजावती । एकं मृगीवधोऽन्यच्च भ्रूणहत्या वचोऽतिगा ॥ ६३ ॥ कोपाक्रान्तः पुनः प्राह हृदयस्फोटकृद्वचः । अरे रे ! तेन दुष्टेन कृतोऽस्माकं कुलक्षयः ॥ ६४ ॥ Page #42 -------------------------------------------------------------------------- ________________ २२ मल्लिनाथमहाकाव्ये यतः-विनेमा हरिणी बालवयस्यामिव मत्सुता। विप्रनक्ष्यति पश्चान्मे नूनं पत्नी विपत्स्यते ॥६५॥ विना प्राणपियामेनां कुतो मे स्यात्तपोविधिः । विना तपोविधिं क्व स्याद् ब्राह्मण्यमनघं मम ॥६६॥ अहो ! अन्याय ईदृक्षः क्षमिणामपि दुःसहः। यन्मृगी मृगयाऽन्धेन हता केनापि पापिना ? ॥६७॥ एवं विषादमापन्नोऽवादीत् कुलपतिस्ततः । ज्ञात्वा कुतोऽपि भूपाल ! ससाध्यः पितृवैरिवत् ॥६८॥ इतोऽभ्यधान मुनेः पुत्री सास्त्रं जनक ! सत्वरम् । प्रगुणीकुरु मद्योग्यां चितां वह्निसमाचिताम् ।। ६९ ॥ किं न वेत्सि मृगीमेनां विना मे जीवितं कुतः । पश्चादपि हि यत् कृत्यं तत् पूर्व किं न तन्यते ॥७०॥ अथ सास्रं नृपः प्रोचे दुष्कृत्यन्यञ्चदाननः । शिक्षा कास्मि सर्वेषां नात्मनो निन्द्यकर्मणः ॥७॥ तच्छ्रुत्वा स मुनिः स्माह यथार्थः क्षत्रियो भवान् । सत्यार्थेयं त्वया चक्रे नितरां प्राकृतश्रुतिः ॥ ७२ ॥ निर्मिता शस्यरक्षार्थे वृत्तिः क्षेत्रे कृषीवलैः। सा चेदत्तितरां शस्यं कस्य पूत कुर्महे पुरः ।। ७३ ॥ प्रणिपत्य मुनेः पादौ राजावादीनयान्वितम् । क्षमस्वेदं ममागस्त्वं क्षमाधरशिरोमणे ! ॥ ७४ ॥ श्रृंत्वेत्याख्यत् कुलपतिर्ममापसर दृक्पथात् । आः पाप ! कौलटरोऽसि रे रे क्षत्रियपांशन ! ॥७५।। अथाङ्गारमुखोऽवादीन्मा रुषो वदतांवर!। नैवापमानमुर्वीशः सोढुं परिवृढस्तव ।। ७६ ॥ (१) सहस्व मन्तुमेकं मे सन्तो यन्नतवत्सलाः इत्यपि । (२) मुनिः पराङ्मुखीभूय चुक्रोश क्षितिनायकम् इत्यपि। Page #43 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। धैर्य भज महाराज ! प्रतीकारोऽस्ति पाप्मनः ।। 'मालिनस्यापि वस्त्रस्य शोधकं वारि किं नहि।। ७७ ॥ शुद्धिर्जायत एवास्य पापस्यापि प्रथीयसः ! ददासि राज्यं यद्यमै दानं हन्ति हि दुर्नयम् ॥७८॥ सोल्लासमिव राज्ञोचे प्रसन्नोऽस्म्युपदेशतः । भवानङ्गारवक्त्रोऽपि सुधावत्रो ममाभवत् ।। ७९ ॥ सकोशग्रामनगरा भूरियं वार्धिमेखला। तुभ्यं दत्ता तत्प्रसीदेत्युत्वा भूपोऽनमन्मुनिम् ॥ ८० ॥ प्रणत्यामारवक्त्रोऽपि तमवादीत् कृताञ्जलिः । अयं यदाभधत्ते राट् प्रतिपद्यख तत्तथा ।। ८१ ॥ एवंमस्त्विति भाषित्वा स साक्षेपमदोऽवदत् । अद्यप्रभृति धात्रीयं धात्रीव ध्यायतां त्वया ।। ८२ ॥ अथाभ्यधाद् धराधीशो धरा दत्तैव तेऽधुना । प्रतिभूरत्र कौटिल्यो भूमिदाने विचिन्तय ॥ ८३ ॥ अथ विज्ञपयामासं कोऽपि शिष्यो महामुनिम् । न तपो न जपस्तावद्यावदस्ति मृता मृगी ॥ ८४ ॥ सखेदं सोऽप्यभाषिष्ट कारयानलसंस्कृतिम् । वचनोचे मया साकमेतस्याः सा भविष्यति ।। ८५ ॥ उवाच विनयाद्राजा वचने ! दुर्नयं मम । सहस्खैकं महाभागे ! सार्दाऽसि नतदहिषु ॥८६॥ अहं तुभ्यं प्रदास्यामि स्वर्णलक्षं सुलक्षणे! । आमेत्युवाच सा यद्वा किं न स्यादानकर्मणा ? ||८७॥ महर्षिः प्राह मे याहि पुरी लक्ष्मीविकस्वराम् । सन्ध्याकृत्यं विधायाशु पश्येते वयमागताः।। ८८ ॥ एवमाकर्ण्य निर्वर्ण्य तं मुनिं क्षितिनायकः । सतोराजन्यमूर्द्धन्योऽयोध्यां पाप निजां पुरीम् ।।८९॥ Page #44 -------------------------------------------------------------------------- ________________ २४ मल्लिनाथमहाकान्ये आत्मानं निर्वसुं ज्ञात्वा यात्यस्तं तेजसा पतिः । तपस्विपाण्डुरच्छायाः प्रसस्रस्तारका अमी।। ९० ॥ इति वैतालिकीमुक्तिं भावयन भवितव्यताम् । जगाम धाम भूमीशोधाम्नां निधिरिवाम्बुधिम् ।।९१॥ राजामित्रद्वयात् ज्ञातवृत्तान्तः सचिवाग्रणीः । हतसर्वस्ववच्छ्न्यो वसुभूतिरचिन्तयत् ।। ९२ ॥ अनेन दम्भिना भूपो दम्भितो गर्भरूपवत् । अविचारितकर्तारो विमुह्यन्ति पदे पदे ॥ ९३ ॥ विधेर्विलसितं हन्त ! विचाराणामगोचरे । सुघट यो विषटयेदघट घटयेदपि ॥ ९४ ॥ विमृश्यैवं महामात्यः सशल्य इव दुःखितः। विलासमण्डपासीनं राजानं प्राणमत्तदा ।। ९५ ।। नत्वोपविष्टः सचिवस्तद् वृत्तं वक्तुमुद्यतम् । देव ! सर्व मयाऽज्ञायि मा वादीरित्यवारयत् ।। ९६ ॥ हरिश्चन्द्रस्ततः प्राह सधीरं नीरदध्वनिः। मा विषाद विदग्धोऽसि सत्त्वं यन्मानिनां धनम् ।।९७॥ सत्त्वमेकमिदं मा गात् सर्वमन्यद्भविष्यति । सति कन्दे न सन्देहो वल्याः पल्लवसम्पदाम् ॥९८।। कण्ठपीठी कुठारेण बाध्यतामस्तु बन्धनम् । न तु जातु प्रतिज्ञातमर्थमुज्झन्ति सात्त्विकाः ॥ ९९ ॥ इति राजवचः श्रुत्वा वसुभूतिर्धियां निधिः। हृदये चिन्तयांचक्रे सत्त्वमत्र विजृम्भते ।। ३०० ॥ सविनेयो मुनिः सोऽथ समागात्कृतशब्दवत् । अयाचत महीपालं स्वर्णलक्षमलक्ष्यधीः ॥ १॥ भाण्डागारिकमादिश्य कोशतः क्रोशतो मुनेः। आनाययत् क्षणादक्षः स्वर्णलक्षं नितीश्वरः ।। २ ॥ Page #45 -------------------------------------------------------------------------- ________________ . प्रथमः सर्गः । मुनिरूचे ततः कोपभृकुटीभङ्गभीषणः ।... चिकीर्षुरनृणं स्वं मद्वित्तेनापि विवक्यास? ॥३॥ व्रजामो वयमेन्यत्र दृष्टं सत्त्वं तवांधुना। वावदकाश्च वीक्ष्यन्ते निःशूकाश्च गृहे गृहे ॥ ४ ॥ अयोवाच महीभर्ता विलम्बध्वं गुणानघाः!। यावदप्यन्यतः स्वर्णमानयामि कलान्तरैः ॥ ५ ॥ वणिजो भूभुजामीशः समाकार्य समादिशेत् । ददत स्वर्णलक्षं मे दास्येऽहं वृद्धिसंयुतम् ।।६।। मुनिना दिव्यशक्त्या ते हरिश्चन्द्रे खिलीकृताः। तत्यजुस्ते तदादेशं नतमस्तककैतवात् ॥ ७ ॥ विलोक्य मापतिर्दध्यौ किं करोमि प्रयामि कम् ।। आनयेऽहं कथं स्वर्ण महेंदेशे यथा जलम् ? ॥ ८ ॥ ततः कुलपतिः कोपकम्पमानाधरोऽवदत् ।। पाप्मन् ! कियन्तमद्यापि विलम्बं मे विधास्यसि ।।९।। वमुभूतिस्ततः प्राह महर्षे ! हर्षवर्षक!। हरिश्चन्द्रसमः कापि दृष्टः किं सात्त्विकाग्रणीः१ ॥१ अथाङ्गारमुखोऽवादीत्सोपहासममुं प्रति । , दृष्टस्त्वत्तो न वाचालो हरिश्चन्द्राच वञ्चकः ॥ ११ ॥ अरे रे! कर्मचाण्डाल! किमभिर्भाषितैस्तव' । रुष्टो हि रूपकात् पादवन्दनैः किमु तुष्यति ।।१२।। अदत्तेऽस्मिन् दुराचार ! किनु वाञ्छसि जीवितम् ? । सव श्लोकस्य लोकस्य क्षय एष उपागतः ।। १३ ।। अथावादीन्नॅपः साधो ! कुतस्त्वत्तः कुलक्षयः ? । नहि पीयूषपोनेन मृत्युः कस्यापि जायते ॥ १४ ॥ जघान पाणिना भूपं मुनी राजा ननार्म तम् । कोपिनां क्षमिणामाचं संजातौ सौ निदर्शनम् ॥ १५॥ Page #46 -------------------------------------------------------------------------- ________________ २६ मल्लिनाथमहाकाव्ये ऊचेङ्गारमुखः कोपादिप्लावयसि किं मुनिम् । .: नाय हास्यपदे मूढ ! पत्रीभ्रातेव ते गुरुः ॥ १६ ॥ इत्याकर्ण्य वचः कर्णद्वयतप्तत्रपुप्रभम् । घसुभूतिरुवाचेदं मा वादीरिति राजनि ॥ १७ ॥ राजंस्त्वमेकमेवैनं वाचालं वारयाऽन्यथा। एतस्य प्रकटं शिक्षा कस्मिीत्यवदन्मुनिः ॥ १८ ॥ कुन्तलो बसुभूतिश्च पोचतुर्दावपि स्फुटम् । यावद्ददाति ते स्वर्ण तावदावा गृहाण मोः। ॥ १९ ॥ अरे ! जीर्णविरालाभ्यां मवद्भया कि प्रयोजनम् । इत्युक्तवति सत्यस्मिन् राजा कुन्तलमादिशत् ॥२०॥ सहितां रोहिताशेन देवीमाकारय द्रुतम् । विक्रयाय सवत्सां गामिवावक्रयवमनि ॥ २१॥ .. प्रतिपद्येदृशं दुःखी कुन्तलः श्लशकुन्तलः।। तामादाय समायातः सपुत्रां नृपपर्षदि ॥ २२ ॥ मुनिमानम्य राजाऽऽह गृहाणाभरणादिकम् । तपस्व्युवाच ते केयं दक्षता दानकर्मणि ॥ २३ ॥ नेपथ्यं मामकीनं यन्ममैव तद्वितीर्यते । स्वसुः पुष्पाणि अध्यन्ते स्वसुरेव हि सत्यगीः ॥२४॥ अथाङ्गारमुखोऽवादीत् स्वामिनिमां न वेत्सि किम् । कपटाम्भोधिचन्द्रस्य हरिश्चन्द्रस्य वल्लभाम् ॥ २५ ॥ अथोचे कुन्तलः कोपादाबद्धभृकुटीत्रयः । अरे! पतिव्रतां कान्तां वेत्सि नो सत्वशालिनः ॥२६॥ मुनिवेषधरा यूयं प्रत्यक्षा राक्षसा इव । मद्यमत्ता इवोन्मत्ता वाचाला बालका इव ॥ २७ ॥ ततः कुलपतिः कोपात्कमण्डलुजलेन तम् । आच्छोट्य कुन्तलं चक्रे जम्बुकं क्षणमात्रतः ॥ २८ ॥ Page #47 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । " कुन्तलो जम्बुको भूत्वा शब्दं कुर्बन बहिर्यया । hi महर्षे ! मा कार्षार्नत्वेदमवदन्नृपः ।। २९ ।। मुनिना विहितं दूरे पादेनाहत्य भूपतिम् । विलोक्य रोहिताश्वोऽथ रुरोद करुणस्वरैः ॥ ३० ॥ मां गृहाण सुने ! तातं मा मा ताडय निर्दयम् । इति श्रुत्वा शिशोर्वाक्यमृषिस्तुष्टो मनस्यभूत् ॥ ३१ ॥ क्रोधोत्तालं मुनिः प्राह सुतारां प्रति निर्घृणः । रे! त्वया शिक्षितो बालो जानाति कथमीदृशम् १ ॥ ३२ ॥ हरिश्चन्द्रोऽभ्यषादित्यं महर्षे ! ब्रह्मसेवधे ! | मासमेकं प्रतीक्षस्व तुभ्यं दास्यामि काञ्चनम् ॥ ३३ ॥ स मुनिः माह किं भिक्षां याचित्वाऽथ नृपोऽवदत् । ऐक्ष्वाकवोsपि किं भिक्षां याचन्ते मानिनो ननु ? ३४ ॥ कुतस्तति तेनोक्ते भूपः माह कृतस्मितः । कृत्वा स्वं परदास्येऽपि तुभ्यं दास्ये यथोचितम् ||३५|| भवत्वेवं महीपाल ! मम मुञ्च वसुन्धराम् । नैक्ष्वाकवस्त्यजन्त्येव सन्धां प्राणायादपि ॥ ३६ ॥ विमृश्योचे नृपः सुभु ! गच्छान्तः पुरमञ्जसा । नायं सोढ़ा शिशुर्मार्गखेदं मृदुशरीरकः ।। ३७ ।। सावष्टम्भं सुतारोचे यद्भाव्यं तद्भविष्यति । आयास्यामि त्वया साकं छायेवातुहिन शुना ॥ ३८ ॥ क यातासि सुतारे ! त्वं मुनिना समुदीरितम् । । साऽभ्वधादार्यपुत्रेण गन्ता, पत्यनुगाः स्त्रियः ॥ ३९ ॥ ममाधीतां हरिश्चन्द्र श्रेष्यति तदद्भुतम् । पारीन्द्रवक्त्रगामेण किं गृह्णन्ति मदद्विपाः १ ॥ ४० ॥ वसुभूतिरुवाचेदं प्रज्वलन क्रोधवहिना । अरे ! तापस! तो वेत्सि लोकमार्ग पुलिन्दवत् ॥ ४१ ॥ २७ Page #48 -------------------------------------------------------------------------- ________________ २८ मल्लिनाथमहाकाव्य परायताः कचिन्न स्युललनाः पत्तिदेवताः। इतिस्मृतिस्मृतौ मूर्ख ! कथं तापसपशिनः ? ॥ ४२ ॥ वसुभूतिस्ततस्तेन शपित्वा कीरकीकृतः । वचो हि बन्धनायैव निष्पस्तावमुदीरितम् । ४३ ।। रण्डे ! संत्यज नेपथ्यं याहीति मुनिनोदिते ।। सुतारा मुमुचे सघः किरीटादि शरीरतः ।। ४४ ॥ मुनीन्द्राविधवामात्रचिह्न में मुञ्च किश्चन । श्रुत्वेदं सपरीहासमवदनिष्ठुरो मुनिः ॥ ४५ ॥ चण्डि ! वैशिक एवास्ति दुर्भगाया विभूषणम् । सवाष्पं साततः सर्व नेपथ्यं तत्पुरोऽमुचत् ।। ४६ ।। ततः पुत्रकलत्राभ्यां धारेत्रीधवपुङ्गवः । अरण्यान्या इव स्वस्या नगर्या निर्ययौ तदा ॥ ४७॥ अनुरागाल्लुठद्वाष्पमनुयान्तं पुरीजनम् । अभाषिष्टेति भूपालः प्रीतिपेशलया गिरा ॥ ४८ ॥ चिरं परिचयात् क्रोधादज्ञानाद्वा प्रलोभतः। राज्यश्रीप्रणयोन्मादादपराद्धा यतस्ततः ॥ ४९ ॥ तत्तत् क्षाम्यन्तु मे सर्व यद्यदागो मया कृतम् । श्रुत्वेदमरुदन् पौरा मृतप्रियजना इव ॥ ५० ॥ स्मरन्तः स्वामिनः कामं गुणानेणाङ्कनिमेलान् । नगरी नागरा जग्मुर्देहेन मनसा नहि ॥ ५१ ॥ किश्चिन्मार्गमतिकान्ता परिश्रान्ता सुलोचना । कियदद्यापि गन्तव्यमित्यपृच्छद् महीपतिम् ।। ५२॥ उवाच क्ष्मापतिर्देवि ! किं ताम्यसि न पश्यसि ।। इमां वाराणसी श्रान्तनेत्रपान्थप्रपाप्रभाम् ॥ ५३॥ वहन्ती नन्दनं देवि ! यदि खिन्नाऽसि दूरतः। . अनुगामिमं चारु चम्पकं द्रुममाश्रय ।। ५४ ॥ . Page #49 -------------------------------------------------------------------------- ________________ - प्रथमः सर्गः। देव्या तथाकृते राजा स्वकरेण निजक्रमात् । दर्भाङ्करान्समाकर्षदय कीलकसन्निभान् ॥ ५५ ॥ कुर्वती पादरुधिरैरिन्द्रगोपाङ्किता धराम् । मन्दमन्दरवा देवी न्यग्मुखी रोदिति स्म सा ॥ ५६ ॥ रोहिताश्व उवाचेदं यदा पद्भयां महीमहम् । अचलं तात! मैं पादौ विद्धा दारुणकण्टकैः ।। ५७ ॥ राजा सकरुणं पाह कतरस्ते सुत! क्रमः । विद्धो यस्मादयःशल्यकल्पं कण्टकमाहरें ॥ ५८ ॥ कण्टकं कण्टकेनैव तत्क्रमाभ्यां हरत्यसौ । अग्निरेवानिदग्धस्य भैषजं हि निशम्यते ॥ ५९॥ रोहिताश्वस्ततः प्राह तात ! तात ! क्षुधार्दितः। अथोचे पूर्ववद्राजा देहि पुत्राय मोदकम् ॥ ६० ॥ देवी सुतारा श्रुत्वेदमन्ताहकरं वचः । " . किमिदं भाषसे स्वामिन् ! स्वमदृष्टसमं हहा? ॥ ६१ ॥ रोहिताश्वः पुनःप्रोचे मातरस्मि क्षुधार्दितः। तारस्वरं रुरोदासौ बलं नाम्यद् मृगीदृशाम् ॥ ६२ ।। सर्वलक्षणपूर्णस्य भरतान्वयजन्मिनः। अवस्था केयमायाता हन्त ! रोरशिशोरिव १ ॥ ६३ ॥ निदध्यौ भूपतिः सास्र केयं कालस्थितिर्मम । यदस्य गर्भरूपस्य कल्यवर्तेऽप्यशक्तिता ॥ ६४ ॥ आस्तां विनोदयाम्येनं विनोदैः कौतुकप्रियम् । ' पश्यैतां स्वर्धनी पुत्र! कलहंससमाकुलाम् ॥ ६५ ॥ इति विप्लावयत्यस्मिन् रोहिताश्व कुतूहलैः।" अकस्मादाययौ कोऽपि सपाथेया कुटुम्बिनी ॥ ६६ ॥ पृच्छन्ती नगरीमार्ग भूपयेषा व्यचारयत् । नृपलक्षणभाजोस्याऽवस्थेयं कथमीशी? ॥६७ ॥ Page #50 -------------------------------------------------------------------------- ________________ _ मरिकनाथमहाकाब्बेकुतस्त्योऽसि कुतधामास्तयेति व्याहते सति । अनाकपेव तद्वाक्यं मौन्यभूमिनायकः ॥ ६८॥ अयाचितं स्वपाथेयं वृद्धादात् नृपसूनवे । अयाचितं दीयते यत्तदानं श्रेयसे खलु ॥ ६९ । गतस्वेदाऽसि चेद्देवि ! तदोत्तिष्ठ पुरी प्रति । अथाने गौरिव पथा प्रवृत्ता साऽवदद् नृपम् ।। ७० ॥ राज्यलक्ष्मीपरिभ्रंशाल्लज्जते न किमु प्रियः । वैरिपुर्या कथमस्यामार्यपुत्रः प्रवेक्ष्यति ॥ ७१ ॥ सावष्टम्भं वभाषेऽथ का लज्जा सत्त्वशालिनाम् । आपदः सम्पदायन्ते प्रतिज्ञावार्थकारिणाम् ॥७२॥ प्रभवद् नार्यते केन कृतं कर्म शुभाशुभम् । तन्माहात्म्याशामा योषा किं परे द्विषः ॥७३॥ प्रचचाल ततः क्षमापः पुरीं वाराणसी प्रति । इतो देव्यवददेव ! समासनोऽवधिMने ।। ७४ ।। मां विक्रीय गृहाणाशु काननं किशनाचना । अय पुत्रोऽनवीतात ! विक्रेयोऽहं नहि खासा ॥ ७५॥ मातरिय तातं मे विक्रीणन्तं चतुष्पथे । . रुदत्याह सुताराऽयं वत्स! भूपो भविष्यसि ॥७६।। मा रोदीर्भद्र ! मारोदीस्त्वां विक्रेता न कश्चन । मत्समीपे निषीदाशुतुभ्यं दास्यामि मोदकम् ।।७७॥ सा निदध्यौ हहा ! दैवं भवे भवशतानि मे। :. शैलूष इव रूपाणि प्रपश्चयति नाटके ।। ७८ ॥ विक्रेतुमथ रथ्यायां गतोऽसौ सपरिच्छदः । व्यसनं सत्त्वहेम्नो हि कषपट्टो निगद्यते ॥ ७९ ॥ चित्तेऽवधार्य भूमीशस्तृणान्याधाय मस्तके । पुत्रस्य स्वकलत्रस्य तस्थौ साश्रुविलोचनः ॥ ८ ॥ Page #51 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। कसा शिरसि कोटीरकोटी रविशतायिता । कार्य पूलकविन्यासो निर्णाशः सर्वसम्पदाम् ॥८॥ ध्यास्वेति व्युत्सृजाम्येनां साङ्गजा शिविवेश्मानि । यद्भाव्यं भवतात्तन्मे ध्यात्वेदमवदन्नृपः ॥ ८२ ।। याहि देवि.! पितुर्धाम समादाय स्तनन्धयम् । यथातथाऽप्यहं हेम दास्येऽवश्यं तपस्विने ।। ८३ ।।:: साक्षेपमाचचक्षे सा न युक्तं भवतोदितम् । .. पतिकार्यविधायिन्यो निशम्यन्ते पतिव्रताः।। ८१ ।। इतश्च ब्राह्मणः कोऽपि भृतकक्रयकाम्यया । समया पृथवीनाथमागात् प्रतिजनं भ्रमन् ।। ८५ विलोक्य भूपमादाय मस्तकं शस्तलक्षणम् । ऊचे कस्त्वं कथं देहं भृतकीयसि रखत्..।। ८६ ।। कृतमौनं शुचा भूपं विलोक्य ब्राह्मणः स च । । सुतारां तां लुलत्तारां स निनिन्द विधर्विधिम् ।।८७।। सलक्षणं सुतं दृष्ट्वा तदाऽचिन्तयद् द्विजः।। त्रीण्यमूनि न सामान्यान्यत्र विश्वत्रयेऽपि हि ॥८८ ॥ किमस्या मूल्यामित्युक्ते ब्राह्मणेन मुहुर्मुहुः । .. मन्दगीरवदद् भूमानुचितं यद्ददस्व तत् ॥.८९ ॥ .. अस्या मूल्ये सहस्राणि तुभ्यं पञ्च ददामि भोः ।। गदतीति द्विजे मौनी समजायत भूपतिः ॥ ९ ॥ अनिषिद्धं मतं कार्यमिति ध्यात्वा नृपाश्चले. तावद्वबन्ध गाङ्गेयमहो ! विधिविडम्बना ॥ ९१ ॥ तां गामिवाग्रतः कृत्वा ब्राह्मणश्चलितः पथि : लग्नः सुतोऽश्चलेऽमुष्यास्तारतारस्वरं रुदन् ।। ९२ ॥ रुदन्तं तं सुतारोचे तिष्ठ त्वं पितुरन्तिके । आनेतुं मोदकान् हट्टे गच्छन्त्यस्मि गुणानय ? ॥९३ ॥ Page #52 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येअत्यजत्यश्चले तस्मिन् बोधितेऽपि सुतास्या। । किं किङ्कार! विलम्बोऽयमित्यऋध्यत्तरां द्विजः ।।९४॥ यान्ती मुतारां स्नेहेन यावन्मुश्चति नार्भकः । सावत्तेन पदाग्राभ्यां निहत्य भुवि पातितः ॥ ९५ ॥ सासं विलोक्य भूपालो लुठन्तं भुवि नन्दनम् । मुमूर्छ लब्धसंज्ञोऽसौ चिन्तयामास चेतसि ॥ ९६ ॥ इन्द्रस्याप्यङ्कलाल्योऽयं रक्षितोऽप्यङ्गरक्षकैः। उपयाचितसंप्राप्तः कृतोत्तारणमङ्गलः ॥ ९७॥ .. अनेकदेवताशेषाशेखरोत्तममस्तकः। .. : अयं विप्रेण पादेन पात्यते रहवझुवि ॥१८॥ (युग्मम्) अयोवाच द्विजं राजा नायं तिष्ठेदिमां विना । एषोऽपि हि भवद्गुहेकर्म किश्चित्करिष्यति ॥ ९९ ॥ रोषाद्वभाषे विमोऽस्याः कर्मविघ्नकरं शिशुम् । .न गृह्णामि मुधाऽप्येनं किं पुनः स्वर्णदानतः ॥४००। । सबाष्पं पट्टदेव्यूचे तात! पुत्रं विना मम । .. भविता हृदयं द्वेधा पकेवारुफलं यथा ।। १॥ मम प्रसादमाधाय गृहाणमं महाग्रहात् । अर्थिनां प्रार्थना सन्तो नान्यथा कुर्वते यतः ॥ २ ॥ श्रुत्वेदं ब्राह्मणो दत्त्वा सहस्रं काश्चनस्य च । ताभ्यां सार्द्धमगाद्धाम ब्राह्मणो हर्षपूरितः ।। ३ । दुःखधार्यमिदं वित्त यद्यागच्छत्यसौ मुनिः । समीचीनं, तदाऽऽयासीञ्चिन्तितोपनतोऽथ सः ।। ४ ।। सशिष्यमागतं वीक्ष्य तमृर्षि स्माह भूपतिः । : ऋषे! गृहाण हेमेंदं खेदं मनसि मा कृथाः ॥५॥ क्रोधान्धः स मुनिः प्राह ग्रहीयेऽल्पं न काश्चनम् । । अथोचेङ्गारवक्त्रोऽमुं चन्द्रशेखरमर्थय ॥ ६ ॥ Page #53 -------------------------------------------------------------------------- ________________ प्रथमः सर्ग: । राजोचेऽङ्गारव ! त्वं किं ब्रूषेऽनुचितं वचः १ । इक्ष्वाकवोsपि किं भिक्षामर्थयन्ति कदाचन १ ॥ ७ ॥ ऋषिरूचे पुरोऽस्माकं महत्त्वं स्वस्य जल्पसि १ । प्रतिज्ञाभ्रष्ट ! वाचाट ! किमात्मानं विकत्थसे १ ॥ ८ ॥ सुनीश ! मा कुपस्तुभ्यं लभ्यं दास्यामि काञ्चनम् । निषादस्यापि कर्माणि विधास्यामि गतत्रपः ।। ९ ॥ ततः कौपीनवसनः कालः काल इवापरः । सविषादमतेरस्य निषादः पुरतोऽभवत् ।। १० ।। भूपालं वीक्ष्य स प्रोचे रे ! त्वं कर्म करिष्यसि १ । तेनेत्युक्ते महीनाथो निदध्याविति चेतसि ॥। ११ ॥ क्रीडां कृत्वा नभःक्रोडे ययावस्तं गभस्तिमान् । न कश्चित् क्रायकोऽस्माकं मुनिः स्वर्णसमुत्सुकः ॥ १२ ॥ करिष्ये कर्म तेऽवश्यं राज्ञेत्युक्तेऽथ सोऽवदत् । कर्त्तासि किमु मे कर्म १, स ऊचे यन्निदेक्ष्यति ॥ १३ ॥ कालदण्डाभिधानोऽहं निषादः कोपकाननम् । गङ्गासव्यश्मशानेशो द्वितीय इव दण्डभृत् ॥ १४ ॥ रक्षितव्यं श्मशानं मे ग्रहीतव्यं मृताम्बरम् । किञ्चिद्दग्धानि काष्ठानि ग्राह्याणि चितितस्त्वया ॥ १५ ॥ यत्तत्रोत्पद्यते तस्य गृह्णात्यर्द्ध महीश्वरः । अन्यस्यार्द्धस्य भागौ द्वौ मामकस्तावकोऽपरः ॥ १६ ॥ इत्युक्ते तेन भूपाल आमेति न्यगदद्वचः । परं महर्षये देहि निःशेषं मम काश्चनम् ॥ १७ ॥ अथ दध्यौ मुनिः स्वान्ते नमस्ते सन्वशालिने । नमस्ते धैर्यपात्राय नमस्ते करुणात्मने ॥ १८ ॥ कालदण्डोऽपि तावत्तद् दत्त्वा स्वर्ण महर्षये । श्मशानमात्मनः प्राप- हरिश्चन्द्रसमन्वितः ।। १९ ॥ ३३ Page #54 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये इतो वाराणसीपुर्यामशिवं समभूत् महद् । निलीयास्थादिव कॉपि येनोचैर्मङ्गलथ्वनिः॥ २० ॥ अथाहास्त महीचन्द्रोऽतन्द्रधीश्चन्द्रशेखरः। मन्त्रिणं सत्यवस्वाख्यं प्रतिरूपमिवात्मनः ॥ २१ ॥ राजादेशात् समायातुर्मन्त्रिणः कोऽपि पूरुषः । अन्तरा मिलितः पाणौ बिभ्राणः कीरपञ्जरम् ॥२२॥ कलहंस ! क कीरोऽयं सम्पाप्तो मन्त्रिणोदिते ? । सोऽप्यूचे चम्पोपवनस्थितमेनमवाप्नुवम् ॥ २३ ॥ इति तद्वचनं श्रुत्वा सार्दै तेनैव मन्त्रिराट् । भागादुपमहीपालं यथास्थानमुपाविशत् ॥ २४ ॥ मन्त्रिन् ! पश्य पुरीलोको चिना व्याधिविडम्बनाम् । अकालेऽस्तं प्रयात्येव स्वस्वधर्मरतोऽन्वहम् ॥ २५ ॥ इतश्च कुट्टिनी काचिद् रुदती करुणस्वरैः । हा! दैव! दैव ! मुष्टाऽहं भाषमाणा सदस्यगात् ॥२६॥ मत्पुत्री नामतोऽनङ्गमञ्जरी मञ्जुलस्वरा । रोगयोगं विना सुप्ता मृताऽस्तीति विचिन्त्यताम् ॥२७॥ नगर्या जगतीनाथ ! विद्यते मारिरुत्थितः । तच्छोधय तदुत्पत्तिं सत्यार्थो नान्यथा नृपः ॥ २८ ।। मन्त्र्यूचे देव ! मार्यर्थे प्रष्टव्यो मान्त्रिकोत्तमः । आयातः स स्वयं पुर्या उज्जयिन्या निशम्यते॥२९ ।। अतीतानागतज्ञानाकालपुष्पोपदर्शनैः । वस्त्राकृष्टिकुटभ्रान्तिमुद्गलादिनियन्त्रणैः ॥ ३० ॥ दृष्टिमुष्टिशराकाशबन्धदृश्यादिशक्तिभिः । स्वमोपदेशशकुनप्रतिपात्रावतारणैः ॥ ३१ ॥ मन्त्रादाकृष्टदेवेशो मन्त्रात् यन्त्रितभास्करः । मन्त्रावर्तितशेषाहिर्मन्त्रात् स्तम्भितपाक्कः ॥ ३२॥ Page #55 -------------------------------------------------------------------------- ________________ ३५ प्रथमः सर्गः 1 चतुर्भिः कलापकम् ।। नृपादेशादसौ प्राप्तो ज्ञातवृत्तो महीपतेः । दधानो ध्यानमाचख्यौ राक्षसीललितं स्विदम् ॥ ३३ ॥ इतो वेश्याsse सोल्लासं पुत्रिका मग मान्त्रिक ! | मृता मारिप्रयोगेण विनाऽऽधिव्याधिगौरवम् ॥ ३४ ॥ अवादीद् मन्त्रवादी च मन्त्रात् प्राणिति ते सुता । इतोऽभ्येत्यागदच्चेटी स्वामिनी मम जीवति ।। ३५ ।। सत्यप्रत्यायितक्ष्मापसमादेशेन मान्त्रिकः । लिखित्वा मण्डलं हांहींमन्त्रविन्याससुन्दरम् ॥ ३६ ॥ क्षामकुक्षिललनेत्रां चण्डीं मूर्त्तिमतीमिव । आनयद्राक्षसी भीमां स्फारस्फेत्कारकारिणीम् ।। ३७ ( युग्मम् ) सविस्मयं नृपो दध्यौ महामन्त्रविजृम्भितम् । य एनां राक्षसीं मन्त्रिमानैषीत् पश्यतां हि नः ॥ ३८ ॥ मान्त्रिकः माह यत् कार्य्यं तत् कृतं तव सन्निधौ । भाकार्यतां ततो वेगान्निषादोऽस्य वधाय सः ४३९ ॥ अथास्माभ्येति चाण्डालो हरिश्चन्द्रसमन्वितः । अयोध्येशं ततो दृष्ट्वा शुकोवादीद् द्विजादिवत् ॥४०॥ स्वस्ति तुभ्यं हरिश्चन्द्र ! भरतान्वयभूषण ! | सत्त्वमानवतां धुर्य ! शौर्यचर्यातरङ्गित ! ॥ ४१ ॥ साक्षेपमथ राजोचे भाषसे किं प्रमत्तवत् ? । नात्र कोsपि हरिश्चन्द्रो मुधा भ्रान्तोऽसि रे शुक ! | ४२ ( युग्मम् ) सुतारां राक्षसीं वीक्ष्य हरिश्चन्द्रो व्यचिन्तयत् । कस्यचिद्दम्भिनो वृत्तं नेदं देवीविजृम्भितम् ॥ ४३ ॥ किं तु मत्कर्मघोस्त्वं प्रसरत्यनिवारितम् । यत्करिष्यति दैवं तन्मया सर्व सहिष्यते ॥ ४४ ॥ उशीनरमहीपालपुत्रि ! पावित्र्यदर्शने ! । सुतारे 1 ते नमः कीरः समथाममदोऽवदत् ।। ४५ ।। Page #56 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येअरे निषादभृतक ! हरिश्चन्द्रोऽसि सत्यतः। इयं ते गृहिणी सम्यगित्यपृच्छद् महीपतिः ॥ ४६ ॥ नाहं राजन् ! हरिश्चन्द्रो नेयं प्राणप्रिया मम । तिर्यग्योनित्वतः किश्चिच्छुको वक्ति यथा तथा ॥४७॥ शुकं प्रत्याह राजाऽथ किमस्मान् वश्चयस्यरे ! ?। तस्मादियमिव त्वं रे! वध्यो वन्ध्यगिरो गिरन् ॥४८॥ शुकोऽप्यूचे च्युता राज्यादरिवेश्मविहारिणः । नात्मानं हि प्रकाशन्ते सहन्ते विपदां पदम् ।। ४९ ॥ तस्यादेशाद् हरिश्चन्द्रः खरे तामध्यरोपयत् । अभीष्टार्थेऽपि किं कुर्यात् परायत्तो विचक्षणः ? ॥५०।। सुतारैषा हरिश्चन्द्रो यदुभौ स्तो न भूपते ! । दह्याद्देहं ममार्चिष्मान् सत्यं चेदस्तु वारिवत् ॥ ५१ ॥ प्रतिज्ञामिति कृत्वाऽय मन्त्रिणा रचितां चिताम् । झम्पां दत्त्वा शुकोऽविक्षदक्षताङ्गो विनिर्ययौ ॥ ५२ ॥ मन्त्र्यूचे देव ! मन्येऽहं किञ्चिन्मान्त्रिकवैशसम् । आकृत्या सुन्दराकारा सम्भाव्या राक्षसी कथम् ॥५३॥ इत्युक्ते तेन भूमीशो रासभादुदतारयत् । किं कुर्मः, कर्म केनापि निर्मितं मर्मवेधकम् ? ॥५४॥ इति कोपानुतापाभ्यां संपृक्तः काश्यपीपतिः। मान्त्रिकं व्यसृजत् कीरं पञ्जरेऽपि व्यधापयत् ॥५५ ।। हरिश्चन्द्रोऽपि चण्डालनिदेशादिवसात्यये । श्मशानं रक्षितुमसावाययौ सात्त्विकाग्रणीः ॥५६॥ कचिद्रक्षोगणाकीर्ण कचिद्योगीन्द्रसेवितम् । कचित्फेरण्डफेत्कारं कचिद्भूतविभीषणम् ।। ५७॥ कचिद्विभीषिकाभीष्मं श्मशानं स परिभ्रमन् । रुदती सुदती काश्चिद् हरिश्चन्द्रो व्यलोकयत्.॥ ५८ ॥ Page #57 -------------------------------------------------------------------------- ________________ - प्रथमः सर्गः। -- ३७ ऊचे च सुतनो! किं ते परिदेवनकारणम् । सोचे गत्वा पुरः पश्य न्यग्रोधं, स तथाऽकरोत् ।।५९।। ऊर्ध्वपादमधोवकं वटशाखावलम्बिनम् । नरमेकं निरैक्षिष्ट सर्वलक्षणलक्षितम् ॥ ६० ॥ तन्निरीक्ष्य नृपो दध्यौ प्रादायि मुनये मही । मुनिकन्याधनोपाये विक्रीते सुतवल्लभे ॥ ६१ ॥ जीवितस्यापि निर्विण्णो म्रियेऽहं यदि साम्प्रतम् । परमाणपरित्राणकारणाद्भावि मे शुभम् ।। ६२ ।। विचिन्त्येति नृपः प्राह कस्त्वं कस्यासि नन्दनः । अवस्था कथमीक्षा, बद्धः किं वटपादपे ? ॥ ६३ ।। : सोऽब्रवीद्देव ! काशीशचन्द्रशेखरनन्दनः ।। विद्याधर्याऽस्मि पल्ल्यङ्कात् समानीतोऽत्र सप्रियः॥६४॥ मांसेन मे महाहोम सा करिष्यति निश्चितम् । इतस्तरङ्गिणीतीरं गताऽस्ति स्नानहेतवे ।। ६५ ॥ तमुवाच हरिश्चन्द्रो गच्छ त्वं शाधि मेदिनीम् । यत्कार्य तत् करिष्येऽहं विद्याधर्याः स्वमांसतः ॥६६॥ प्रत्याह चन्द्रसूर्नेदं समीचीनत्वमञ्चति । खरस्यायुःक्षये कापि म्रियेत रजकः कथम् ? ॥६७।। पुनः प्रोवाच भूपो मे प्रार्थनां मा कृथा वृथा। इत्युत्का स्थान एतस्य स्खं बबन्ध तरोरधः ॥ ६८ ॥ सकलत्रः स वेगेन प्रययौ चन्द्रनन्दनः। । अथागाल्ललना व्योम्नि दधाना साऽऽर्द्रचीवरम् ।।६९।। उत्क्षिप्योत्क्षिप्य भूमीशो निजमांसं समार्पयत् । विद्यासिद्धिनिमित्तं सा चिक्षेपाग्नौ यथाविधि ।।७० ॥ इतो गोमायुफेत्कारः कुण्डकं परितोऽभवत् । आदिशत् खेचरं साऽथ विखिन्ना तस्य रक्षणे ॥७१ ॥ Page #58 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये-- तेनासौ वार्यमाणोऽपि समीपे प्रत्युताभवत् । जजागाराश्रममुनिस्तत्रागाद्वायुवद् द्रुतम् ।। ७२ ॥ अरे ! किमेतदारब्धं गदतीति महामुनौ । भीता विद्याधरी कापि ननाश सपरिच्छदा॥ ७३ ॥ शाखाबद्धं नृपं दृष्ट्वा श्वसन्तं रुधिराविलम् । उपलक्ष्याथ कौटिल्यस्तमौषध्याऽकरोन्भवम् ।। ७४ ।। इतश्च-अरे ! क त्वं गतोसीति शब्दितः श्वपचेन सः । उपसृत्य श्मशानान्तं शुश्राव करुणध्वनिम् ॥ ७५ ॥ हा पुत्र ! क गतोऽसीति मूच्र्छन्ती हरिणीदृशम् । विलोक्य भूपतिः प्राह कस्माते नन्दनो मृतः ॥७६॥ साऽब्रवीद्देव ! पत्न्यस्मि हरिश्चन्द्रमहीभुजः। रोहिताश्वाभिधानोऽयं नन्दनो नेत्रनन्दनः ।। ७७॥ मम निःक्षीणभाग्याया दष्टः फणभृता सुतः । अकृतोपकृतिर्दैवात् सम्पाप्त ईदृशीं दशाम् ।। ७८ ॥ हरिश्चन्द्रो रुरोदाशु धैर्य कस्य सुतव्यये । आश्लिक्षद् नितरां पुत्रं चुम्बति स्म च मूर्द्धनि ॥७९॥ रुष्टोऽसि वारितो वाऽसि किं नु यच्छसि नोत्तरम् ? । न मां प्रत्यभिजानासि चिरकालसमागमात् ।। ८०॥ इतश्च श्वपचः प्राह किमारेभेऽनया समम् । आनयाभकवासांसि स्वाचारे को विलम्बते १ ॥८१॥ इति चण्डालवाक्यानि दुःश्रवाणि निशम्य सः। भूत्वा पराङ्मुखोऽशक्तो याचितुं स्फुटया गिरा ॥२॥ आदित्सयाऽऽच्छादनस्य विच्छायवदनद्युतिः । करं प्रसारयामास हरिश्चन्द्रो, हहा ! विधिः ॥ ८३ ।। इतश्च विदधुः पुष्पवृष्टिं पीयूषभोजिनः । महो! सत्त्वमहो! सत्वमिति व्याहारचारवः ॥ ८४ ॥ Page #59 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। ततोऽयोध्यापुरीसंस्थमात्मानं दृष्टवान् नृपः ।। सेवितं गुरुवच्छिष्यैर्वमुभूत्यादिसेवकैः ।। ८५ ॥ यावञ्च विस्मयस्मेरः किश्चिद् ध्यायति भूपतिः । तावत्तत्र क्षणात् माप्तस्त्रिदशस्तमवोचत ।। ८६ ॥ न वयं तापसा राजन् ! नैते निकृतिवश्चने । किं त्वस्माभिः कृतं सर्व तव सत्त्वपरीक्षणे ।। ८७ ॥ शक्रः स्वयं महीशक! चक्रे सत्त्वस्तुतिं तव । सभामण्डपमासीनो वाचा धीरपशान्तया ।। ८८ ॥ हरिश्चन्द्रो नृपः सत्त्वाद् न देवैरपि चाल्यते । आपनेऽपि निजप्राणसंशयेऽपि कदाचन ॥ ८९ ।। अश्रदेयं वचः श्रुत्वाऽस्माभिरीहग विचेष्टितम् । तत्क्षन्तव्यं, महात्मानो विनम्र हि कृपालवः ॥ ९ ॥ सत्त्वेन भवतस्तुल्यो नास्त्यन्यस्त्रिजगत्यपि । तमःस्तोमापहः कोऽपि किं सूर्यादतिरिच्यते ? ॥९१।। स्तुत्वेति जगतीनाथं नत्वा योजितपाणयः। दिवौकसो दिवं जग्मुस्तत्पशंसापरायणाः ॥ ९२ ॥ अन्येधुर्बहिरुद्याने गतः क्षोणीपतिः स्वयम् । तीर्थ शक्रावताराख्यं जीर्ण शीर्ण व्यलोकयत् ।।९३॥ वसुभूतिरुवाचाथ ज्ञात्वा चेतो महीभुजः। इङ्गिताकारतत्त्वज्ञा मन्त्रिणः सर्ववेदिनः ॥ ९४ ॥ वृषभस्वामिनो विम्बं भासुरं शक्रनिर्मितम् । इदं शक्रावताराख्यं महातीर्थ महीतले ॥ ९५॥ कालक्रमादिदं जीर्ण बभूव क्षितिनायक!। उदारकारिणो यस्मात् प्रभवन्ति भवाशाः ॥९६ ।। भवानप्यादिमजिनसन्ताने समजायत । कुरुष्वेदं नवं तीर्य देहिनं रसवेदिवत् ॥ ९७ ॥ .: Page #60 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येभरतेशादित्ययशःप्रभृतीनां महीभुजाम् । स्वपूर्वजानामाख्याभिः ख्याताःस प्रतिमा व्यधात् ९८ अमारिपूर्वकं भूरिदानसम्प्रीणितार्थि च । प्रतिष्ठां कारयामास चैत्योद्धारमकारयत् ।। ९९ ।। सम्यत्वं निर्मलं बिभ्रद् विदधानः प्रभावनाम् । कालक्रमेण शुद्धात्मा देवभूयमगादयम् ।। ५०० ॥ अथोवाच बलः स्वामिन् ! तद्दृष्टान्तश्रुतेर्मम । अमन्दानन्दकन्दल्याः प्रमोदः समपद्यत ॥ १ ॥ एकं सर्वरसस्यन्दि हरिश्चन्द्रनिदर्शनम् । परं यौष्माकनिःसीमवचोडम्बरगौरवम् ॥ २ ॥ केचिद् मृता अपि जनाश्चरित्रैश्चित्रकारिभिः । जीवन्त इव जायन्ते कीर्तिरेवाविनश्वरी ॥ ३ ततोऽयोध्यासमायातविद्याभृन्नियमोत्सवम् । विदधुर्जुम्भका देवाः प्राक्तनभवबान्धवाः ॥ ४ ॥ अथ राजाऽपि सूरीणां प्रणिपत्य पदद्वयीम् । धर्मकर्मप्रवीणात्मा जगाम सदनं निजम् ॥ ५ ॥ अन्येद्यर्धारिणी देवी सुखसुप्ता महासती । शान्तं कान्तं मृगाधीशं प्रविशन्तं मुखाम्बुजम् ॥६॥ विलोक्य निद्राविच्छेदे स्मृत्वाऽभीष्टं जिनेश्वरम् । स्थित्वा वेत्रासने चित्रे निशाशेषमवाहयत् ।। ७ ।। (युग्मम्) प्रभाते धारिणी देवी महास्वप्नं महीभुजः । अचीकथद् महोत्साहक्षीरवार्तीन्दुमण्डलम् ॥ ८ ॥ विचार्यासौ महास्वप्नमेतस्या न्यगदत् पुरः। प्रवीरो जगदुत्कृष्टो भविता तनयस्तव ॥ ९॥ . अथावर्द्धत धारिण्या गर्भो वाञ्छाद्रुमाम्बुदः । दानपूजादिकृत्येषु भावश्चास्य प्रभावतः ॥ १० ॥ Page #61 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। पाणिना विधृतं सख्या अपास्य मणिदर्पणम् । कौक्षेयकेषु धौतेषु धारिणी मुखमैक्षत ।। ११ ॥ एणनाभिमपास्योचैर्विलासमकरीकृते ।। दन्वाबलमदं देवी प्रग्रहीतुं प्रचक्रमे ॥ १२॥ .. तस्यां गर्भप्रभावेन दोहदा हृत्प्रमोददाः । पर्यपूर्यन्त भूपेन लतायां मधुना यथा ॥ १३ ॥ क्रियमाणेषु सर्वत्र शान्तिकेषु महर्षिभिः । रक्षाभूतिषु धारिण्या बध्यमानासु दोर्युगे ॥ १४ ॥ घटीतात्पर्ययुक्तेषु निविष्टेषु द्विजेष्वपि । सूतिकर्मप्रवीणासु तल्लीनासु पुरन्धिषु ॥ १५ ॥ परिपूर्णेषु मासेषु सार्धाष्टमदिनेष्वपि । अमृत धारिणी पुत्र राजनीतिर्यथा धनम् ॥ १६ ॥ . (त्रिभिर्विशेषकम् ) . सर्वातिशायिशोभाऽऽढ्यं तदानन्दकृतं शुभम् । मङ्गल्यदीपैरखिलैः सूतिवेश्म तदा बभौ ॥ १७ ॥ .यथाविधि व्यतिक्रान्ते षष्ठीजागरणोत्सवे । मानयित्वा निजं ज्ञातिमित्रवर्गमनुद्धतः ॥ १८ ॥ गुरुलोकं समभ्यर्च्य मोचयित्वाऽरिबन्दिनः । दशमेऽह्नि बलोऽस्याख्यां महाबल इति व्यधात् ॥१९॥ स्वाङ्गैरिव तदाकारैस्तदा जातैः स्तनन्धयः । अन्वीयमानः सततं बलसूनुर्व्यवर्धत ॥ २० ॥ पश्चखितेषु वर्षेषु क्षीरकण्ठो महाबलः । पपाठ सकला विद्याः पूर्वाधीता इवाऽजसा ॥२१॥ कृतज्ञो विनयी धीरः परनारीसहोदरः। भविष्यचीर्थनामजीवानां लक्षणं स्विदम् ॥ २२ ॥ सम्यग्दर्शनलाभस्य विरहेऽप्येष शुद्धधीः ।। अयत्नमपि किं जात्यरत्नं रत्नैः समं परैः ? ॥ २३ ॥ Page #62 -------------------------------------------------------------------------- ________________ ४२ मल्लिनाथमहाकाव्येसारस्वतमिवोदामकामविभ्रमवाङ्मये । कामिनीमदजीवातुर्यौवनं समुपागतः ॥ २४ ॥ कमलश्रीप्रभृतिकाः कन्यकाः काश्यपीभुजा। शतानि पश्चैकदिने कुमारः पर्यणाय्यत ॥ २५ ॥ (युग्मम् ) तस्याऽऽसन् बालमित्राण्यचलो धरणपूरणौ । वसुर्वैश्रवणश्चाभिश्चन्द्र इत्यभिधानतः ॥ २६ ॥ षद्भिर्मिरमीभिः स वर्षक्षोणीधरैरिव । अधिकाधिकलक्ष्मीकैर्जम्बूद्वीप इवाऽद्युतत् ॥ २७॥ कदाचित् खेलयामास गजानैरावतायितान् । शक्रवद् विबुधैः साकं तच्चित्रं यद् बलाङ्गजः ॥२८॥ कदाचिदुद्यानगतो तो मित्रैर्गुणैरिव । चिक्रीड विविधैः क्रीडाचक्रैर्वक्रेतराशयः ॥ २९ ॥ कदाचिदुच्चैःश्रवसः सोदरान भूगतानिव । -- लातपातस्फुरद्धौर्यवर्यान् सोऽश्वानवाहयत् ॥ ३० ॥ कदाचिचित्रकाव्यानां रहस्यानि व्यचारयत् । एकस्थानधियाऽऽसीनैरसैः सर्वैरिव स्थितैः ॥३१॥ न सीदति यथा धर्मो नार्थो याति क्षयं यथा । यथा न तरलायन्ते बाह्याभ्यन्तरवैरिणः ॥ ३२ ॥ यथा न स्थानविन्यस्तः प्रकृत्योघो विरज्यते । संसाराशेषसर्वस्वमन्वभूद् भूपभूस्तथा ॥३३॥(युग्मम्) एवं संसारकल्पद्रोबुभुजे विषयावलीम् । भाविनस्तीर्थजीवा भावदेवा इवाऽवनौ ॥३४ ॥ अन्येधुर्बलबोधाय पुनारत्नेन्दुसंयमी । इन्द्रकुब्जे महोद्याने स्थितवान् शमतानिधिः ॥ ३५ ॥ प्रत्येकबुद्धं निर्ग्रन्थं श्रुत्वोद्यानसमागतम् । भवे संजातवैराग्य इति दध्यौ बलो नृपः ॥ ३६॥ Page #63 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । अलं मे पुत्रमित्रादिसुखैः क्षणविनश्वरैः । अलं मे संपदा कुम्भिकर्णतालविलोलया || ३७ ॥ अलं मे भववासेन पाशेनेवाऽन्तरात्मनः । ध्यात्वेति सुतमाहूय मन्त्रिणश्चाभ्यधादिदम् ॥ ३८ ॥ वयमत्रैव राजानो यूयमन्त्रयमन्त्रिणः । अतो राज्यधुराभारो मयि युष्मास्ववस्थितः ॥ ३९ ॥ भयेयं साधिता पृथ्वी भवद्भिः कृतसन्निधैः । सुत्रता सौरभेयी यत् तद् गोपालविशेषणम् ॥४०॥ यद् भवन्तो मयैश्वर्यात् खेदिताः शुभकर्मणि । यत्तु न्यायेतरं चक्रे भूमिपीठे मदान्ध्यतः ॥ ४१ ॥ चालिता जययात्रायै चलता ये निरागसः । उन्मूलिता महीपाला वात्ययेव महाद्रुमाः ॥ ४२ ॥ विधाय भस्मसाद् ग्रामान् यल्लोका निर्धनीकृताः । नश्यद्भीरुकरक्रोडाद् यच्च बाला वियोजिताः ॥ ४३ ॥ तदर्घ क्षालयिष्यामि मलक्लिन्नमिवाऽम्बरम् । गृहीत्वा प्रभुपादान्ते संयमं यमिनां मतम् ॥ ४४ ॥ सुते न्यस्यामि राज्यस्य जरसा जर्जरो भरम् । प्रदोषकाले पूषेव निजं तेजो हविर्भुजि ॥ ४५ ॥ अमुष्मिन् कवचहरे मयीव नृपसंसदि । वर्तितव्यं महाभागाः ! युष्माभिर्मम शिक्षया ॥ ४६ ॥ • अथेत्थं मन्त्रिणोऽप्यृचुः स्वामिन् ! जातो विरागवान् । अन्यथा कथमासन्नमोक्षस्येव वचस्तव ? ॥ ४७ ॥ यः श्रेयसि प्रवृत्तानां निषेधो मोहतो भवेत् । स शालीनूषरक्षेत्रेष्वारोपयति वप्रतः ॥ ४८ ॥ तवापि पूर्वजा राजन् ! वार्धके मुनिवृत्तयः । साम्प्रतं साम्प्रतं तत् ते कृतज्ञत्वं प्रसर्पति ॥ ४९ ॥ ४३ Page #64 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येइदं राज्यं कुमारेऽस्मिन् यत् त्वया विनिवेश्यते ।। विचार्य तत्र किश्चिद् नाऽस्माकमेष भवानिव ॥५०॥ पितुश्च सचिवानां च गिरं श्रुत्वा महाबलः । पोवाच तातचरणा अप्रसादाः कथं मम? ॥ ५१ ।। अथोचे जगतीपालो मत्पुत्रोऽसि क्वेिक्यसि । मिरो निराक्रियन्ते मे किमज्ञेनेक तत् त्वया? ॥५२॥ ततः पितृगिरः श्रुत्वा महाबलकुमारराट् । देवादेशः प्रमाणं मे रात्रिस्वनोपदेशवत् ॥ ५३॥ असौ निवेशयामास कुमारं संमदोद्धरः। अभिषेकासने शक्रपर्य इव तीर्थपम् ॥ ५४॥ मङ्गल्याऽऽतोद्यमालासु वाद्यमानासु सर्वतः । कुमार: सिषिचे मूर्ध्नि भूभुजा तीर्थवारिभिः ॥५५॥ अथ भूमी जोऽन्येऽपि सौवर्णकलशैर्नृपम् । वमभ्यषिञ्चन् तीर्थेशविम्बमिव प्रतिष्ठितम् ॥ ५६ ॥ अथोदितं द्वितीयेन्दुमिव नम्रशिरोधराः । प्राणमन् नवमुर्वीशमखिला अपि नागराः॥ ५७ ॥ सदशानि मनोज्ञानि वासांसि श्रीबलाऽऽज्ञया । च्युतानीवेन्दुकिरणैः पर्यधाद् नूतनो नृपः ॥ ५८ ॥ चन्दनैश्चन्द्रकान्ताश्मस्त्यानबिन्दूदकैरिव । तस्याऽङ्गरागं सर्वाङ्गं विदधुर्वारयोषितः ॥ ५९ ।। भूषणभूषितस्तैस्तैर्मुक्तामाणिक्यसंभवैः । नवो राजा राजाऽसौ कल्पद्रुः पल्लवैरिव ॥ ६० ॥ माणिक्यभासुरं रेजे मुकुटं तस्य मूर्धनि । उदयाद्रितटे टीकमानं बिम्ब रवेरिव ॥ ६१ ॥ श्रीबलो धारयामास च्छत्रं मूर्ति निवेशितम् । क्षीरसागरडिण्डीरपिण्डैरिव विनिर्मितम् ॥ ६२ ॥ १ एवमित्यपि । Page #65 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । चामरैर्वाररामाणामत्रीज्यत कृतादरैः । नवसङ्गकृतोल्लासै राज्यलक्ष्मीहसैरिव ॥ ६३ ॥ विशाले बलभूपालस्तद्भाले लटभभ्रुचि । -तिलकं रचयामास राज्यश्रीन्यासमण्डलम् ॥ ६४ ॥ ततः श्रीबलभूपालः पालिताऽखिलभूतलः । एवं शिक्षां ददौ तस्य नीतिशास्त्रविशारदः ॥ ६५ ॥ वारांनिधिजलोत्पत्तेरिव नीचत्वगामिनी । नैकत्रस्थायिनी वेला संक्रान्तव्यसनादिव ॥ ६६ ॥ उद्दाममददात्रीयं सहोत्पन्नद्विपादिव । लक्ष्मीर्देवी दुराराध्या वत्स ! राधापतेरपि ॥ ६७ ॥ एतस्या रक्षणे वत्स ! यामिक इव विक्रमः । जागरूकस्त्वया कार्यः प्रदत्तन्यायवृत्तिमान् ॥ ६८ ॥ नरो विक्रमवान् वत्स ! सच्चेन परिभूष्यते । तदेव यत्नतो रक्ष्यं स्वामिदत्तप्रसादवत् ॥ ६९ ॥ ससच्त्वेनाऽपि नाऽऽधेयं प्रचण्डकर ताण्डवम् । पश्य चण्डकरं लोको न दृशाऽपि विलोकते ॥७०॥ प्रचण्डकरचातुर्ये जायते व्यसनोदयः । तस्माद् भ्रश्यति संसारेऽरघट्टीयो वृषो यथा ॥ ७१ ॥ सप्तभिर्व्यसनैः सप्तनरकावाय कैरिव । अन्तरङ्गारिषडुर्ग उज्जागर्ति नवेश्वरः ॥ ७२ ॥ तदाधीनः पुमान् वत्स ! रज्यते मदनार्थयोः । तावपि स्त्रीमृषामूलौ तयोरेषाऽस्त्यवस्थितिः ॥ ७३ ॥ दोषोदयकरी सूरकराणामप्यगोचरी । क्षणं रक्ता विरक्ता च नारी सन्ध्येव राजते ॥७४॥ मृषावादात् क्षयं यान्ति प्रतिष्ठाः प्रत्ययाः किल । नदीपूरादिव ग्रामाः कोपादिव सुवासनाः ॥ ७५ ॥ इति विनयविनम्र शिक्षयित्वा नरेन्द्रं पूर्ण ह S ४५ Page #66 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाच्येनवमभिनवभङ्गया ताचिकप्रेमवृत्त्या ।.. बलनृपतिरुदारं मोहतां मोक्तु कामः सुगुरुचरणसेवालालसोऽगाद् वनान्तः॥५७६॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमदाचार्यप्रद्युम्नशोधिते श्रीमल्लि वामिचरिते विनयाङ्के महाकाव्ये प्रत्येकबुद्धश्रीरत्नचन्द्रसत्यहरिश्चन्द्रनिदर्शनगर्भितः श्रीबलनृपतिबोधबन्धुरः श्रीमहाबलराज्याभिषेकोत्सवव्यावर्णनो.. नाम प्रथमः सर्गः ॥ अहम् . अथ द्वितीयः सर्गः। अथ प्रहृष्टसर्वाङ्गः कृतस्नानादिमङ्गलः। सहस्रवाह्यां शिविकामारुरोह बलो नृपः ॥ १॥ ददानो विधिवद् दानं भावशुद्ध्या विशुद्धधीः । उपेत्योपवनं तस्या असतार भवादिव ॥ २ ॥ उज्झाञ्चकार निम्वेष नेपथ्यादि स्वमोहवत् । श्रीरत्नचन्द्रपादाब्ज ववन्दे मोदमेदुरः ॥ ३ ॥ सामायिकमहामन्त्रं सत्रं निर्वाणसंपदाम् । राजर्षिर्गुरुवक्त्रेणोचचार प्रकटाक्षरम् ॥ ४ ॥ विविधाभिग्रहग्राही निगृहीतकुवासनः। अनगारः शमागारो निर्निदानतपःपरः ॥ ५ ॥ विधिवत् पालयित्वाऽथ सुचिरं संयम यमी । जित्वा कर्माणि राजर्षिलेभे निर्वाणसंपदम् ॥ ६॥ (युग्मम् ) Page #67 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । महाबलनरेन्द्रेण सिंहस्वमेन सूचितः । कमलश्रीमहादेव्यामुदपादि शरीरजः ॥ ७॥ भविष्यद्बलभद्रत्वादिति ध्यात्वेव भूभुजा । बलभद्राभिधानेनाऽऽहूतः प्रेमकिरा गिरा ॥ ८॥ अन्यदा बहिरुद्याने चञ्चच्चम्पकचारुणि । वरधर्माभिधः मूरिभगवान् समवासरत् ॥ ९ ॥ तदाऽऽगमनमङ्गल्यमाकाऽऽरामपालकात् । यथेच्छं पीतपीयूषगण्डूष इव सोऽहषत् ॥ १० ॥ तं नमस्कर्तुमुर्वीशश्वचालाऽचलमानसः । पिदधानो वरच्छत्रैर्दिवं हंसगणैरिव ॥ ११ ॥ दन्ताबलैर्बलोदामैरभ्रमूवल्लभायितैः।। तुरङ्गश्चापि मार्तण्डरथादपहतैरिव ॥ १२ ॥ . रथैः श्रोत्रपथाध्वन्यचारुचीत्कारबन्धुरैः । अनन्तैर्भक्तसामन्तैः समन्तात् परिवारितः ॥ १३ ॥ भूचरखर्वधूभ्रान्तिप्रदवारपुरन्ध्रिभिः । चामरै रत्नखचितैर्वीज्यमानः पदे पदे ॥ १४ ॥ बन्दिभोगावलीपाठस्पर्धाप्रसृमरैरिव । नादैर्मङ्गलतूर्याणां पिदधन् रोदसीतलम् ॥ १५ ॥ धर्मातन्त्रैर्वृतो मित्रः षड्भिर्लक्ष्मीविकस्वरैः। पदातिभिश्च पारीन्द्रप्रौढविक्रमविश्रुतैः॥ १६ ॥ गजेन्द्रस्कन्धमारूढः प्रौढप्रसृतभावनः । तदुद्यानमथ प्राप नन्दनं वासवो यथा ॥ १७ ॥ (सप्तभिः कुलकम् ) दूरादेवाऽवनीनाथः करिस्कन्धाद् मदादिव ।। उत्तीर्य राजचिह्नानि पञ्चाऽमुश्चत् समाहितः ॥ १८ ॥ १ नवच्छत्रैरिति पाठान्तरम् । Page #68 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येक्रोधाऽन्धकारमार्तण्डं मानाऽचलपविप्रभम् । मायावल्लीतुषाराभं लोभाऽम्भोधिघटोद्भवम् ॥१९॥ आरामं साम्यवल्लीनामभिरामं महाव्रतैः। आत्मारामं महासत्त्वं मुक्तरामं विरागतः ॥ २० ॥ लब्धिरत्नाकरं श्रीमज्जिनधर्ममिवाऽङ्गिनम् । वरधर्माख्यमाचार्यमद्राक्षीत् क्षितिनायकः ॥ २१॥ (त्रिभिर्विशेषकम् ) अथ प्रदक्षिणीकृत्य मुनिनाथ जिनेन्द्रवत् । पुलकच्छमना बिभ्रद् भक्तिं मूर्ती ननाम तम् ॥२२॥ कांश्चित् पद्मासनाऽऽसीनान् कांश्चिद् वज्रासनस्थितान् । कांश्चिद् वीरासनस्थांश्च कांचन बर्हणाश्रितान् ॥२३॥ कांश्चिद् भद्रासनासीनान् कांश्चिद् दण्डासनाश्रितान् । कायोत्सर्गस्थितान् कांश्चिद् कांश्चिद् हंसासनश्रितान् ॥ कांश्चन शीलाङ्गरथपरावर्तनतत्परान् ।। कांश्चिदक्षैर्विनिक्षिप्तैर्भङ्गान् गणयतो भृशम् ॥२५॥ कालानुष्ठाननिष्ठांस्तांस्तन्वानान् बहुशोऽपि कान् । सिद्धान्तवाचिकाः कांश्चित् कुर्वाणान् परया मुदा ॥२६॥ पात्रलेपपरान् कांश्चित् कांश्चिद् मौनमुपागतान् । शैक्षान् शिक्षयतः कांश्चित् कांश्चन पठतः पदः ॥२७॥ कांश्चित् कर्मप्रकृत्यादिविचारग्रन्थनिर्णयम् । कुर्वाणांश्चूर्णिभाष्यादेः पदव्याख्याप्रकाशनैः ॥२८॥ कांश्चित् प्रकरणान्युच्चैनूतनानि प्रकुर्वतः । वन्द्यान् ववन्दे निर्ग्रन्थांस्त्रिविधं काश्यपीपतिः ॥२९॥ - (अष्टभिः कुलकम्) अथोपेत्य वनं मूरिं प्रणम्य प्रमदान्वितः। मित्रैः साकमुपाविक्षत् चक्रे च विनयाञ्जलिम् ॥३०॥ १ मूर्ध्नत्यपि। Page #69 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । अथो दन्तांशुभिः शुभ्रैज्र्ज्योत्स्नाव्यतिकरैरिव । सौधवच्छुभ्रयन् भव्यानुवाचेदं महामुनिः ॥ ३१ ॥ चतुर्गतिकसंसारक्षारवारांनिधाविव । पोतोपमानाश्चत्वारो धर्मा दानादिका अमी ॥ ३२ ॥ तेषां मध्याद् दानधर्मः पृथक्कृत्य वितन्यते । यः सिषेवे जिनाधीशैरावर्ष हर्षवर्षिभिः ॥ ३३ ॥ सर्वेषामपि जीवानां देहः सुकृतसाधनः । पुद्गलैः स तु निष्पन्न आहाररससंभवैः ॥ ३४ ॥ आहारैः माशुकैर्ये तु दानं ददति साधवे । ते सौख्यभाजिनो राजन् ! भवन्ति जिनदत्तवत् ॥ ३५ ॥ तथाहि पुष्करद्वीपे पुरी चन्द्रकलाइया । अभिधानविधानाभ्यां तत्र राजा परन्तपः ॥ ३६ ॥ तस्य सोमायशोवत्यौ हरस्येवाऽद्रिजनुजे । अमेयरूपलावण्ये पट्टदेव्यौ बभूवतुः ॥ ३७ ॥ पद्मशेखर आद्यायाः सोमायाः सूर इत्यपि । विमातृजावपि प्रीत्या तौ पुत्रौ युग्मजातवत् ||३८|| युगपज्जाग्रतोस्तुल्य हर्षयोस्तुल्यशोकयोः । आजन्माऽजायत प्रीतिरेतयोर्नेत्रयोरिव ॥ ३९ ॥ अन्येद्युः सोमयाऽध्याय सपत्नीजेऽत्र जीवति । कथं मामकपुत्रस्य राज्यं सूरस्य संभवि ९ ॥ ४० ॥ सापत्नेयश्च रोगश्च नोपेक्ष्यौ हितमिच्छता । मूलादेव समुच्छेद्यौ विषवृक्षाविवोद्गतौ ॥ ४१ ॥ विचिन्त्येति महादेवी सोमालीकप्रकोपना । वासागारे निलीयाऽस्थाद् मेघच्छन्नेन्दुकान्तिवत् ॥ ४२ ॥ प्रमादवशतो भ्रष्टविद्यां विद्याधरीमिव । सोमां वीक्ष्य नृपोऽप्यूचे प्रेममन्थरया गिरा ॥ ४३ ॥ उत्तरायणतिग्मांशुबिम्बवद् वदनं तव । ४९ Page #70 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येगततेजः कथं जातं सोमे ! सोमवरानने ! ? ॥४४॥. तवाज्ञाखण्डनं मोहाद् मादृशेन विनिर्मितम् । यदेवं कोपसंस्त्याये मोहभित्तिघने स्थिता ॥४५॥ अथाऽभ्युवाच भूपालं सोमा श्यामास्यमण्डला । । चित्तेन धर्तुं नो वक्तुं शक्यते यत् तदाऽभवत् ॥४६॥ अथो निर्बन्धतः पृष्टा दत्त्वोच्चैः शपथावलीम् ।। हृतनिःशेषसारेव साऽप्यूचे गद्गदाक्षरम् ॥ ४७॥ : तव वल्लभपुत्रेण पद्माख्येन स्मरान्थ्यतः। अभ्यर्थिता कृतस्नेहं प्रदोषे कुलरेणुनो ॥४८॥ . निशम्येदं महीपाल: कोपाटोपं विनिर्ममौ । युक्तियुक्तं वचो नैतदविचार्येति चेतसा ॥ ४९॥ : आहूय चण्डनामानमगरक्षं निशागमे । मारणीयो नवैारैर्भवता पद्मशेखरः ॥५०॥ इत्यादेशं नृपो दत्त्वा त्यक्तोद्गारमिव क्रुधम् । सौख्यभागी बभूवाशु कोपान्धानां कुतो मतिः॥५१॥ चण्डागरक्षकः सोऽथ लब्ध्वाऽऽदेशं सुदुःश्रवम् । विजने कथयामास पद्मस्य पुरतोऽखिलम् ॥ ५२ ॥ अश्रद्धेयमिदं श्रुत्वा कुमारो हृद्यचिन्तयत् । अप्रसादः कुतस्तातपादैर्मम विनिर्ममे ? ॥ ५३ ॥ पप्रच्छ चण्डमुर्वीशनन्दनः किमु कारणम् । भवानाकारभावज्ञो दैवज्ञ इव वर्तते ॥ ५४॥ चण्डोऽवदद् विमातुस्ते मन्ये कपटनाटकम् । नृपेङ्गितात्, क्रियातत्त्वं प्रत्ययादिव पण्डितः ॥ ५५ ॥ " ततोऽनया स्फुटं कृत्वा कूटं किञ्चित् कठोरया । व्यामोहितो महीपालश्छाया लेखनया यथा॥१६॥ जगन्मोहनिदानाय दुर्लक्षाय बुधैरपि । विवेकिजनमुक्ताय स्त्रीवृत्ताय नमोनमः ॥ ५७ ॥ Page #71 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । सुस्नेहपात्र संस्थायिदीमा दीपशिखा यथा । मलिनी तनुते लोललोचना निजमाश्रयम् ॥ ५८ ॥ एवं विभाव्य शुद्धात्मा विमुच्य नगरं निजम् । उत्तराशामुत्तराशः प्रतस्थे पद्मशेखरः ।। ५९ ॥ व्याधव्याहतसारङ्गशुन्य भ्राम्यन्मृगीकुलाम् । विलोक्यमानपारीन्द्रपादां पांशुलभूमिषु ॥ ६० ॥ नाहलैर्वद्धगोष्ठी के ज्ज्यमानपशुव्रजाम् । बंभ्रम्यमाणनिस्त्रासयोगिनीशतसङ्कुलाम् || ६१ ॥ कापालिकजनारब्धघोरमन्त्रप्रसादनाम् । निशम्यमान शार्दूलक्रूर फुत्कारदारुणाम् ॥ ६२ ॥ भववद् विपुलाकारां प्रेतभर्तुः प्रियामिव । दिनैः कतिपयैः पद्म आपपात महाटवीम् ॥ ६३ ॥ ( चतुर्भिः कलापकम् ) इतश्च पन्नगः कोऽपि नीचैः कृतमहाफणः । दैवदग्ध व श्यामो ददृशे तेन मार्गगः ॥ ६४ ॥ मन्दं मन्दं जगादाऽसाविति मानुष्यभाषया । कुमारवर ! मां पाथस्तृषार्त पाययाऽधुना ॥ ६५ ॥ अन्यथा मम जीवडुः शोषं यास्यति सत्वरम् । खिनेषु दुःखितेषूच्चे महात्मानः कृपापराः ॥ ६६ ॥ पश्चात् तव करिष्यामि परामुपकृतिं सखे ! | विस्मरिष्यसि न त्वं मां मनस्याऽऽहितया यया ॥ ६७ ॥ ततः कुमारः संप्राप्य नीरं तीरवतीभवम् । पन्नगं पाययामास नलिनीनालचर्यया ॥ ६८ ॥ अथाभवदसौ वेगाद् दिव्यरूपधरो नरः । दधानः करराजीवे चारु काञ्चनपङ्कजम् ॥ ६९ ॥ आहत्य करपादेन पद्मोऽसौ वामनीकृतः । अहो ! तस्योपकारस्य तेन पिना ॥ ७० ॥ .0. ५१ Page #72 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येअहो ! अस्य कठोरत्वं कुलिशेनेव निर्मितम् । अहो ! अस्य द्विजिह्वत्वं यथार्थमिक लक्ष्यते ॥७१॥ विमृश्येत्यचलत् पझ उत्तरां प्रति सत्वरम् । इतश्चैक्षिष्ट निश्छिद्रां रजोराजी प्रसर्पिणीम्॥७२॥ शृणोति स्म तुरङ्गाणां स्फुरत्खुरपुटारवम् । जयश्रीकरकेयूरतारात्कारसुन्दरम् ॥ ७३ ।। अस्त्राणि दीप्यमानानि दिवाकरकरोत्करैः। दृष्टवानवनीनाथसूनुः सौर्यगृहा इव ॥ ७४ ॥ उपलक्ष्य स्वकीयं तद् बलं बलवदाकुलम् । अपृच्छत् सादिनं कश्चिद् नामतः प्रकटाक्षरम् ।।७५।। अथाऽसौ न्यगदचन्द्रकलायां पुरि भूपतिः । परन्तपः सुतस्तस्य पद्मशेखरनामकः ॥ ७६ ।। मयोदास्तम्भमुन्मूल्य महान् मत्त इव द्विपः । देवीं यशोमती कामात् प्रार्थयामास पद्मकः ॥७७॥ अग्राह्यनामा नष्टः स चण्डकादङ्गरक्षकात् ।। तस्मादिदं बलं भद्र ! प्रेषितं दिक्षु सर्वतः ।। ७८ ॥ अन्यच्च मामकं नाम कथं विज्ञातवानसि । पद्मोऽप्युवाच त्वद्वस्वाञ्चलाऽक्षरविलोकनात् ॥७९॥ ततः पद्यो महाटव्या निःससार भवादिव। ... भुजङ्गकृतखर्वत्वं चिन्तयन् जीवनौषधम् ।। ८०॥ मस्या विनिर्गतः पद्मः प्राप शोभापुरं पुरम् । इतश्च चण्डो मार्तण्डो नभोमध्यं व्यगाहत ॥ ८१॥ नखम्पचासु धूलीषु दुःसञ्चारेषु वर्त्मसु । बिभ्राणेष्विव निक्षिप्तकारीपानलविभ्रमम् ।। ८२ ॥ हर्षादध्ययनस्थानाद् गृहीत्वा पुस्तिकावलीम् । बठरच्छात्रवर्गेत्तिष्ठत्सु निजकासनात् ॥ ८३॥ मार्गभ्रमपरिश्रान्तः क्षुधाक्षामकडेवरः।. . Page #73 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। सुष्वाप सहकारस्य च्छायायां पद्मशेखरः॥ ८४ ॥ इसश्चागत्य तत्पादाङ्गुष्ठं चश्चनखप्रभम् । अचालयत् कराग्रेण नरः कश्चिद् महामनाः॥ ८५॥ अथ निद्रां परित्यज्योपाविक्षत पद्मशेखरः। . कस्त्वं भवान् कथं निद्राविद्रावणपरोऽसि मे ॥८६॥ सोऽप्युवाच महाभाग ! पुरं शोभापुराभिधम् । अत्रास्ति भूपतिः सोमः सोमान्वयविभूषणम् ।।८७॥ तस्याहं सचिवाधीशः सुबुद्धिर्नाम सन्मते ! । मम राज्यभरं राजा न्यस्तवान् धुर्यवञ्चिरम् ॥८॥ भद्र ! सोमनृपो देवादाक्रान्तोऽस्ति रुजा भृशम् । यत्र मन्त्र इवाऽकर्णे निष्फला औषधक्रियाः॥८९॥ दुश्चिकित्स्यनृपव्याधिवीक्षणाञ्चिन्तयाऽऽकुलः । अहं निर्गमयामास दिनं संवत्सरोपमम् ॥ ९०॥ निशायामद्य निद्राणे माय काचन देवता। एवमादेशयामास मा मा चिन्तातुरो भव ॥ ९१ ॥ यः प्रातः सहकारस्य च्छायायां मार्गखेदतः । शयितं वीक्षसे राज्ये तं भद्र ! विनिवेशयः ॥ ९२ ॥ पद्मशेखर इत्यस्य नाम स्थाममनोहरम् । यस्माद् राज्यश्रियो वृद्धिः संभविष्यति निश्चितम्॥१३॥ सत्याकर्तुमहं मन्ये भवदागमनोत्सवः । समायातोऽसि नो भाग्यैः पाहि राज्यमखण्डितम्॥१४॥ ततः पयो निजं दृष्ट्वा वपुर्नैसर्गिकाकृति । अचिन्तयदहो ! कीहक् पुण्योदयविजृम्भितम् ॥१५॥ अथ राज्येऽसको न्यस्तो भूपोऽभूत् पद्मशेखरः। पुण्यानि सहचारीणि विदेशेऽपि महात्मनाम् ॥१६॥ इतश्च तत्रैव पुरे परकर्मोपजीवकः ।....... महोदराख्यया. ख्यातः समभूत् कुलपुत्रकः ॥९७॥ Page #74 -------------------------------------------------------------------------- ________________ ५४ मल्लिनाथमहाकाव्ये विज्ञातनिष्फलोपायो ऽसुकृताद्वैतमावहन् । उपवासान् वितन्वानः पददेव्याः पुरोऽपतत् ॥ ९८ ॥ महाशक्त्योपवासेषु कृतेषु निशि देवता । प्रादुरासीत् पुरस्तस्य दीप्यमाना तनुद्युता ॥ ९९ ॥ वरं वृणु महाभाग ! तुष्टाऽहं तव साहसात् । सुत्रमेक्षणवद् मोघं नाऽस्माकं दर्शनं यतः || १०० ॥ यदि तुष्टाऽसि पद्रेशे ! स्वर्णलक्षं प्रयच्छ मे । अन्यथा मम वाञ्छदुर्गतमूलः पतिष्यति ॥ १०१ ॥ स्मित्वा पद्रेश्वरी प्रोचे स्वर्णलक्षं न संनिधौ । ममास्ति भद्र ! किन्तूच्चैरुपायं दर्शयामि ते ॥ १०२ ॥ अथाभ्यधादसौ देवीमुपायं प्रकटीकुरु । न किं कलान्तराकृष्टाद् वित्ताद् वित्तमुपार्ज्यते ।। १०३ ॥ गृहाण पुरुषाकारं नरं मृत्स्नामयं तनु । दारिद्र्यमस्य नामेति दुःस्थितादयितान्वितम् ॥ १०४ ॥ स्मित्वाददसौ देवि ! प्रणतवत्सले ! | दारिद्र्यस्य प्रसादेन प्राप्त एतादृशीं दशाम् ॥ १०५ ॥ अनेन निधनेनेव न मे कार्य कदाचन । यास्यामि निजसंस्त्यायं लाभो मम तपस्यभूत् ॥ १०६॥ पुनरप्यवदद् देवी कश्चिदेनं विनिश्चितम् । ग्रहीता स्वर्णलक्षेण दधानः सत्वमद्भुतम् ॥ १०७ ॥ नो चे तुभ्यं प्रदास्यामि स्वर्णलक्षमसंशयम् । पुत्रस्येव तवानेन न कुर्वे विप्रतारणम् ॥ १०८ ॥ आदेशपमितिर्मेऽस्तु निगद्येति स पूरुषः । दारिद्र्यपुरुषं मूर्ध्नि न्यस्याऽस्माद् निरगाद् नरः॥ १०९॥ किमिदं लभ्यते भद्र ! पृष्टे सति पुरीजने । दारिद्र्यं स्वर्णलक्षेण प्राप्यते दयितान्वितम् ॥ ११०॥ हा ! पाप ! पाप ! हा! तापकारणं सुखवारणम् । Page #75 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। गृहीतं किमिदं गाढक्रोशायैतत् क्रयाणकम् ? ॥१११॥ इत्थं पौरजनोद्गीर्ण शृण्वानो वाक्यताण्डवम् । पर्यभ्राम्यदसौ पुर्या भूतात इव सर्वतः ॥ ११२ ॥ परिभ्राम्यन् परिभ्राम्यन् राजसौधमसौ गतः। . इतश्च तं गवाक्षस्थो वीक्षाञ्चक्रे क्षितीश्वरः ॥११३॥ तमाश्वाकारयामास मूर्तव्यसनचक्रवत् । सोऽप्यागत्य प्रणत्यैनं बभाषे योजिताञ्जलिः॥११४॥ देवैतद् देवतादत्तं दारिद्यं पुरुषाकृति । न केनापि गृहीतं तद् दधता सत्त्वमद्भुतम् ॥ ११५ ॥ अस्मिन् सत्त्वविनिर्मुक्ता वसन्ति पुरवासिनः। असात्त्विकं पुरं सर्वमिदं स्वामिन् ! त्वया विना ।११६॥ इत्थं तस्य वचः श्रुत्वा बभाषे नरपुङ्गवः । अर्पयाऽमुं गृहाण त्वं. स्वर्णलक्षं निजं यथा ॥११७॥ गृहीते सति दारिद्यपुरुषे धरणीभुजा । तद्भयादिव मार्तण्डो ययौ पश्चिमभूधरम् ॥ ११८ ॥ दौर्भाग्यमिव दारिद्ये प्रससार तमस्ततिः । दूराद् ध्वस्तो गालोकः साधुवाद इव द्रुतम् ॥११९॥ इतश्च स्मेरराजीवं दधाना करपद्मयोः । लक्ष्मीः प्रादुरभूदग्रे पुण्यक्षीराम्बुधेः सुता ॥१२०॥ देव! यस्मिन्नयं भद्रः सुखं खेलति कौतुकी। अहं तत्र न तिष्ठामि सतीव गणिकौकसि ॥ १२१॥ अहो ! विदधताङ्गेऽहं सत्य आभानकः कृतः। ऊर्णायुः प्रज्वलंस्तार्णपाणीकसि निविक्षिपन्॥१२२॥ कार्य किमपि नो कार्यमविचार्य विचक्षणैः। प्रत्यक्षेणाऽनुमानेन परीक्षा च विधीयते ॥ १२३ ।। अविचार्य कृते कार्ये पश्चाद् बुद्धिविचारणम् । सेतुबन्धनवद् धिर धिग् गतपाथसि भूयास ॥१२॥ Page #76 -------------------------------------------------------------------------- ________________ ५६ मल्लिनाथमहाकाव्ये इत्थमुक्त्वाथ देवी श्रीनिर्ययौ राजवेश्मनः । इतश्चागाद् नरः कोऽपि पुरस्तात् पृथिवीपतेः || १२५॥ अथाभ्युवाच भूपालः कस्त्वं कस्मात् समागतः ? | सोsप्यूचे देव ! दानाख्यं पुरुषं मां विचिन्तयेः ॥ १२६॥ यत्र लक्ष्मीरवस्थानं तनुते सुकृतोदयात् । प्रायशस्तत्र तिष्ठामि मराल इव मानसे ।। १२७ ॥ चिरं स्थितस्तवाssवासे प्राप्तं लक्ष्मीफलं मया । यास्यामो वयमेतर्हि स्वस्ति तुभ्यं महात्मने ॥ १२८॥ इत्थं दाननरो भूपं प्रत्युक्त्वाऽथ श्रियं प्रति । चलितो दत्तसंकेत इव राजनिकेतनात् ॥ १२९ ॥ इतश्रागाद् नरस्तद्वत् पुरतः पृथिवीभुजः । देव ! त्वं विद्धि मां श्लोकनामानं वेगवत्तरम् ॥१३०॥ लक्ष्मीलताफलं यत्र देव ! दानं विजृम्भते । तत्राहं सततं कुर्वेऽवस्थानं गुणवद्धवत् ।। १३१ ॥ तूष्णींभाजि महीनाथे श्लोकनामा नरः क्षणात् । तत्पादाभ्यामचलत् तदाहूत इवोच्चकैः ।। १३२ ।। इतश्च चण्डकोदण्डं दोर्दण्डे कलयन् कलम् । प्रादुर्बभूव मनुजः कोऽपि कार्तस्वराकृतिः ।। १३३ ।। कस्त्वं भवसि भूपेन पृष्टे सति महात्मना ।। सोऽभाषिष्ट वचश्चारु रूप्यघर्घरनिस्वनः ॥ १३४ ॥ भूपते ! सच्वनामानं मां विद्धि नररूपिणम् । श्रियं प्रति प्रयातास्मि न स्थास्यामि तवान्तिके ॥ १३५ ॥ विहस्येत्यगदद् राजा त्वां समुद्दिश्य चित्तगम् । गृहीतमिदमुद्दामं दारिद्र्यं दयितान्वितम् ॥ १३६ ॥ श्रीर्यातु यातु दानं च यातु श्लोकोऽपि लोकतः । गमनमा जीवमनुमन्यामहे वयम् ।। १३७ ॥ Page #77 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । ५७ सर्वेऽप्यास्त्वयि सति प्राप्यन्ते पाणिपङ्कजे। ' : न नरस्त्वां विना भाति वक्ता निर्लक्षणो यथा ॥१३८॥ अर्थास्तावद् गुणास्तावत् तावत् कीर्तिः समुज्ज्वला । यावत् खेलसि सत्त्व! त्वं चित्तपत्तनमध्यगः ॥१३९॥ निशम्येदमुवाचाथ सत्त्वनामा महामतिः। । देव! स्थास्यामि यौष्माकगुणसंबन्धवद्धधीः ॥१४०॥ इतोऽभाणि श्रिया देव्या हंहो! दान! नरोत्तम । नैवाद्यापि समायाति सत्त्वनामा महाबलः॥१४१॥ वयमेकाकिनः सर्वे तमेकं पुरुषं विना । लोचनं हि विना सर्वमङ्गोपाङ्गं हि पङ्गुवत् ॥१४२॥ ततो दाननरोऽचालीदाहातुं सत्त्वपूरुषम् । वृपपार्श्व समागत्य दृष्ट्वाऽमुं तत्र संस्थितः॥१४३॥ अनायाते नरे दाने दध्यौ लक्ष्मीः स्वचेतसि । बन्दिग्राहेण मां कश्चिद् ग्रहीता गतयामिकाम् ॥१४४॥ अथ श्लोकेन सा साकं समागत्य नृपाग्रतः । उवाच देवी भूपालं दीप्यमाना रदद्युता ॥ १४५ ॥ देवाऽहं पद्रदेव्यस्मि त्वत्पुरद्वारवासिनी। मत्सखी चन्द्रभागाऽस्मि चन्द्रज्योत्स्नेव निर्मला॥१४६॥ तयाऽभाणि विहस्येदं तव नव्यस्य भूपतेः । किं यदस्तितरां सत्वं राज्यश्रीप्रतिभूनिभम् ॥१४७॥ ततो दारिद्यनामाऽयं मया चक्रेतरां नरः। तव सत्त्वपरीक्षायै महासत्त्वशिरोमणेः ॥ १४८ ॥ वरं वृणु महाभाग ! तुष्टाहं तव साहसात् । अथोवाच नृपो देवि! हृषितासि यदि स्फुटम्॥१४९॥ शत्रोरमारकं राज्यलक्ष्मीवृद्धिनिबन्धनम् । वरं प्रयच्छ मे देवि! यदि तुष्टासि सत्यतः॥१५०॥ अंथ तस्मै ददौ देवी दिव्यरत्नं स्फुरत्प्रभम् । Page #78 -------------------------------------------------------------------------- ________________ ५८ मल्लिनाथमहाकाव्येअस्मिन् बद्धे धनुर्दण्डे निद्रात्यरिबलं रणे ॥१५१॥ अथो तिरोदधे देवी तत्सत्वालोकविस्मिता। राजापि नितरां दधे परमामोदसंपदम् ॥ १५२ ॥ अथान्येार्यशो नाम दूत एत्य व्यजिज्ञपत् । देव ! चन्द्रकलापुर्या भूमीनाथः परन्तपः ।। १५३ ॥ तस्य सोमाङ्गभूः सूरः पद्मो यशोमतीभवः । भुजाविव सममाणावभूतां तनुसंभवौ ॥ १५४ ॥ कैतवेन विनिक्षिप्तः सोमया पद्मशेखरः। तद्वियोगेन भूपालः परलोकमुपेयिवान् ॥ १५५ ॥ - - बभूव तत्पदस्वामी सूरः सोमासमुद्भवः । सोऽपि त्वद्देशभागेषु समागाच युयुत्सया ॥ १५६ ॥ सहजं कृत्रिमं वापि यत्तु वैरं समं मया । तदहं वेनि नः स्वामिन् ! गूढमन्त्रः स भूपतिः॥१५७॥ सोऽयं भवानिवाऽऽकृत्या लक्ष्यतेऽलक्ष्यतेजसा। .: युवयोर्न तिलेनापि भेदः क्षीराम्बुनोरिव ॥ १५८ ॥ तत्क्षणं कणिकागुप्यद्गुर्वादिभिरनेकशः। व्यानशे नगरीबाह्यप्रदेशोऽङ्गीव कर्मभिः ॥ १५९ ॥ बभूवुर्मण्डलाधीशाः सर्वसन्नहनोद्यताः। जहपुर्वीरभोगीणवाहवो बाहुसंभवाः ॥ १६० ॥ : विन्ध्याद्रिभूरिवाऽऽभाति निर्यद्भिर्भूर्मतङ्गजैः। हयैश्च सिन्धुवाहीकाऽऽकरनिर्मितवद् भृशम् ॥१६॥ सुषमाकालजातैर्वा पत्तिभिश्च पदे पदे । स्थैरनेकनिष्पन्नप्रद्योतनरथैरिव ॥ १६२॥ प्रयाणैरुत्पयाणैश्च बहुभिः पद्मशेखरः। खकीयदेशसीमस्थः समभूद् भूरिसैन्यवान् ॥ १६३ ॥ सूरोऽपि निकटीभूय तस्थिवान् बलमेदुरः। आवाससंस्थया बिभ्रत् सार्वभौमबलश्रियम् ॥१६॥ Page #79 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । संजग्माते क्रमेणाऽथ सेनाम्भोधी महारयौ ।। खनत्समरतूर्यालीगम्भीररवभीषणौ ॥ १६५ ।। गजा गजैरयुध्यन्त योधा योधै रथा रथैः।। दन्तादन्ति खड्गाखड्गि तुण्डातुण्डि यथाक्रमम्।।१६६॥ रजोराज्याऽम्बरे छन्ने घण्टानादैर्महागजाः । सुभटैरन्वमीयन्त प्रोद्गारैरिव भोजनम् ॥ १६७ ॥ मुद्गरैः केऽपि पात्यन्ते पवनैरिव पादपाः । अधावन् केचनोदग्रा उद्दन्ता इव दन्तिनः ॥ १६८ ॥ पद्मशेखरभूपालबलं निर्बलतां गतम् । सूरभूमीपतेः सैन्यसन्निपातेन सर्पता ॥ १६९ ॥ . दत्तं देवतया रत्नं कोदण्डे पद्मशेखरः। ध्वान्ताधायि परबले वंशे ध्वजमिवादधे ॥ १७० ।। अथाऽवष्टभ्य कोदण्डे स्वदोर्दण्ड इवार्पिते । निद्रान्ति स्म भटाः सौमाश्चिरं भ्रान्ताऽध्वगा इव॥१७॥ केचिद् रथेषु रथिनस्तल्पेषु रचितेष्विव । प्रसार्य चरणद्वन्दं शेरते स्म रणाङ्गणे ॥ १७२ ॥ केषां पाणितलादत्रं हियेव गलितं ततः। पूर्वाधीतं यथा शास्त्रमिव स्मरणवर्जनात् ।। १७३ ॥ तुरंगा अपि निद्रान्ति किश्चिन्मीलितलोचनाः। ऊर्ध्वस्था नवमुद्गांनां खेच्छया खादनादिव ॥१७४॥ अथो पद्ममहीपालो नियम्य निजबान्धवम् । सूरं निजे रथे न्यस्यत् गुम्फेर्थमिव सत्कविः।।१७५॥ कोदण्डाद् देवतारत्नमुद्दधे पद्मशेखरः। सुप्तोत्थिता इव भटा बभूवुः सूरसेविनः ॥१७६॥ : जितकाशी नृपः पद्म आसाद्य विषयं निजम् ।। पुरी चन्द्रकलां प्राप प्रतापजितभा पतिः ॥१७७॥ परन्तप इव प्राज्यं राज्यं प्रबलविक्रमः। Page #80 -------------------------------------------------------------------------- ________________ ६० मल्लिनाथमहाकाव्ये आससाद पुरं चापि स त्वरितबलान्वितः ।। १७८ ॥ अन्येद्युः कोऽपि निर्ग्रन्थो ग्रन्थवद्वर्णभाखरः । सतत्त्वः सज्जनानन्दी पूर्व हि समवासरत् ॥ १७९ ॥ तं वन्दितुं महीनाथः सनाथः परया मुदा । अगादुपवने तस्मिन् महामुनिपवित्रिते ।। १८० ॥ प्रणम्य परया भक्त्या सुखासीने क्षितीश्वरे । महामुनिरुवाचेदं मोहध्वान्तदिवामुखम् ।। १८१ ॥ अमुष्यां संसृतौ सर्वमस्थैर्यस्य मुखं सुखम् । दाराः कारागृहाणीव जीवितं फेनवच्चलम् ॥ १८२ ॥ श्रुत्वेदं पद्मभूपालो भववैराग्यभावतः । अवोचत प्रभो ! कर्मविपाकेभ्यो विभेम्यहम् ॥ १८३॥ कर्मबन्धच्छिदं कञ्चिद् मार्गे सन्मार्गदेशक ! | निवेदय परं पूर्वभवं श्रोतुं समुत्सुकः ॥ १८४ ॥ अथाभ्युवाच निर्ग्रन्थः पुरातनभवेऽभवः । भाल्लूकनामानि ग्रामे जिनदत्तः कृषीवलः ॥ १८५ ॥ भीष्मे ग्रीष्मे त्वमन्येद्युर्गृहीत्वा शकटावलीम् । अनेकैः किंकरैः पूर्णामायासीभमकाननम् ॥ १८६ ॥ लङ्कोद्देशमिवोत्ताल पलाशशतसंकुलम् । गेयवद् विलसत्तालं सशालं नगरं यथा ॥ १८७ ॥ पाण्डुपुत्रमिव दर्जुनेन प्रसाधितम् । हरिवक्ष इव क्रीडद्वनमालाविभूषितम् ॥ १८८ ॥ (त्रिभिर्विशेषकम् ) कांश्चिदुच्छेदयामास मूलादपि विरोधिवत् । शाखोपशाखाविकलां के कांचन भूपवत् ॥ १८९ ॥ गगनाङ्गणमाध्यस्थ्यं गते गगनदीपके । अगाः समं कर्मकरैः सरो मानसविभ्रमम् ॥ १९० ॥ हस्तपादादिकं शौचं विदधुः किंकरास्तव । Page #81 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। इतवागाद् मुनिः कश्चिद् मार्गभ्रष्टस्तदन्तिके ॥१९१।। दिष्ट्या दृष्टा मुनिं दध्यौ धन्योऽहं यदसौ मुनिः। मया दृष्टो महारण्ये कल्पद्रुम इवाऽङ्गवान् ॥ १९२ ॥ तदेव भोजनं शस्यं यद् दत्तं गुरवे भवेत् । सैव प्रज्ञा यया पापं न कुर्याद् विधुरेष्वपि ॥ १९३ ॥ विमृश्येदं विशुद्धात्मा भूरिभावविशेषतः।। द्विः करम्बेण पीयूषशीतेन प्रत्यलाभयत् ॥ १९४ ॥ तवाभ्यर्णचरचण्डो भवन्तं दानतत्परम् । विलोक्य धन्योऽयमिति मुहुस्त्वामन्वमोदत ॥१९५॥ वसन्ती जगतीं प्राप त्वत्सार्थेन महामुनिः। क्रमेण च भवांल्लेभे सौधर्मे त्रिदशश्रियम् ॥ १९६ ॥ अथ च्युत्वा भवाञ्जझे नरेन्द्रः पबशेखरः। । करम्बदानाद् द्विलाभोऽभवद् राज्यद्वयस्य ते ॥१९७॥ चण्डोऽपि क्रमशो जज्ञे तस्मिन् यक्षो महावने । भवान् यत्र समायातो देवीकूटप्रयोगतः ॥ १९८ ॥ यक्षेण फणिनो रूपं विधाय त्वं च रक्षितः। संहृतं तव खर्वत्वं राज्यलक्ष्मीसमागमे ॥ १९९ ॥ अहो ! सुपात्रदानस्य यत् फलं जायतेऽङ्गिनाम् । वागीशोऽपि गिरां गुम्फैस्तद् वर्णयितुमक्षमः॥२०॥ यत्वयाअच्छि भूनाथ ! समुपार्जितकर्मणाम् । विपाको बन्धसत्तात्मा चतुर्गतिनिबन्धनम् ॥२०१॥ स विपाकः क्षितेर्नाथ ! सर्वकर्मलतापनः । जिनभर्तुर्विना दीक्षां बध्यमानो न रक्ष्यते ॥ २०२॥ यतःप्रव्रज्या भवपाथोधिनिस्तारणतरीनिभा । प्रव्रज्या साम्यमाकन्दवसन्तसमयोपमा ॥ २०३ ।। श्रुत्वेदं पद्मभूपालो राज्यसौस्थ्यं विधाय च । ... Page #82 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येप्रवज्यामाददे राजपुत्रः साकं तदन्तिके ॥ २०४ ॥ परिपाल्य चिरं चारु चारित्रं राजसंयमी । एकावतारः समभूद् वैजयन्ते स नाकसत् ।। २०५॥ तस्माच्युत्वा विदेहेऽसौ प्राप्य तीर्थङ्करव्रतम् । अक्षयं नीरुजं कान्तं निर्वाणपदमष्यति ॥ २०६ ॥ श्रुत्वेदं हन्त ! सत्पात्रं फलं न विकलं श्रिया । उवाच विस्मितो राजा राजमानो महाबलः ॥२०७॥ साम्प्रतं श्रोतुमिच्छामि गुरोः शीलनिदर्शनम् । उत्सुकोऽस्मीति गदिते बभाषे संयमीश्वरः ॥ २०८ ॥ सर्वेषामपि धर्माणां दुष्करं शीलपालनम् । इदं वशंवदं सर्व भुवनं पुष्पधन्विनः ।। २०९ ।। शीलं भावलतामूलं शीलं कीर्तिनदीगिरिः। शीलं धर्माब्दपाथोधिः शीलं पापगिरेः पविधा२१०॥ यथा महीपतिर्नीत्या यथा रात्रिः शशिद्युता। यथा च दयया धर्मो यथा पूर्वप्रसंपदा ॥ २११॥ यथा क्षान्त्या च निग्रन्थो यथा ग्रन्थः सदाख्यया । यथा ज्ञानं क्रिययाङ्गी तथा शीलेन भूष्यते ॥२१२।। (युग्मम् ) . इलथसद्भावनाधर्मः स्त्रीविलासशिलीमुखैः । सुनयोद्वाहतोऽधस्ताद् निपतेच्छीलकुञ्जरात् ॥२१शा अकीर्तेः कारणं योषिद् योषिद् वैरस्य कारणम् । संसारकारणं योषिद् योषितं परिवर्जयेत् ॥२१४॥ सुशीलापावना काचित् स्तूयते विबुधैरपि । यथा पौतिकवृत्तान्ते श्रूयते वनमालिका ॥ २१५ ॥ तथाहि पुष्करद्वीपे कालम्भोधिमनोहरे । पुरं बिभूषणं नाम भूतधात्रीविभूषणम् ॥ २१६॥ .. निरालम्बपरिभ्रान्तो यत्र श्रान्तो दिवाकरः। Page #83 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। अभ्रंलिहगृहेष्वस्थात् प्रदत्तेष्वासनेष्विव ॥ २१७ ॥ सौधजालकनिर्गच्छद्धृपधूमं घनोपमम् । . विलोक्य केकिनः केका कुर्वते यत्र वेश्मगाः॥२१८॥ तस्मिन् बभूव भूपालो विमलो विमलाशयः। मूर्त्या सोमोऽपि यः सूरः प्रतापेन प्रकाशते ।।२१९॥ नाम्ना चम्पकमालेति पुष्पमालेव सद्गुणा । तस्यासीत् प्रेयसी प्रेमरत्नरोहणचूलिका ॥ २२० ॥ अन्येधुर्मगयाऽऽसक्तो महावनमगाद् नृपः । पीतवस्त्रपरीधानैः साकं व्याधैघृणोज्झितैः ॥२२१॥ ततो हेरम्बवत् केपि समुद्यतपरश्वधाः । केचित् प्राकारवद् भूरिन्यस्तयन्त्राः पदे पदे॥२२२॥ जघान निशितैः कुन्तैः कश्चिदाहूय शूकरम् । कश्चिच्छशग्रहव्यग्रो निलीनोऽस्थालतान्तरे ॥२२३ ॥ उड्डीनपक्षिपक्षोत्थविरावैः करुणाकरैः। अहो ! अन्यायवाक्यं तु व्याजहारेव काननम् ॥२२४॥ एतन्मरन्ददम्भेन रुदत्स्विव वनेष्विव । भयेन कम्पमानासु वल्लरीषु भुजाखिव ॥ २२५॥ केषुचित् पादहीनेषु धार्यमाणेषु केषुचित् । केषुचित् प्रोथहीनेषु पुच्छहीनेषु केषुचित् ॥ २२६ ॥ केषुचिद् बध्यमानेषु मार्यमाणेषु केषुचित् । केषुचिद् नश्यमानेषु श्वापदौघेषु सर्वतः ॥ २२७ ॥ इतश्च कश्चिदागत्य प्रणम्य परया मुदा । व्यजिज्ञपद् महीपालं कालं काननचारिणाम् ॥२२८॥ . .... (चतुर्भिः कलापकम्) देव ! ऋक्षाध्वचारेण गच्छता दूरतो मया। । एका निरीक्षिता बाला कामसंजीवनौषधम् ॥२२९॥ तस्या रूपप्रतिच्छन्दो दर्पणे यदि वीक्ष्यते । Page #84 -------------------------------------------------------------------------- ________________ ६४ मल्लिनाथमहाकाव्येसुधारसस्य किं तुल्यं त्रिजगत्यपि वर्तते ॥ २३०॥ तद्रूपं वीक्षमाणोऽहं निर्निमेषविलोचनः । कोऽहं कुतश्च किं नाम न जानामीति मत्तवत् १ ॥२३१॥ सर्वाश्चर्यनिधानाया यदि तस्या भवान् पतिः। पुरुषार्थस्तृतीयोऽपि ततः प्रथमतां गतः ॥ २३२ ॥ निशम्येदं महीपालो विमलश्चित्रिताशयः। तन्मार्ग दर्शयाऽस्माकमकारणसुहृत्तमः ।। २३३ ॥ तस्याध्वदर्शनेनाऽथ ध्रुवस्य गुरुपोतवत् । संचेरे धरिणीनाथस्तत्काननमहोदधौ ॥ २३४ ॥ दूरादेव समायान्तमवलोक्य तपोधनाः। उत्तस्थुरुदयाहार्योदिततिग्मांशुबिम्बवत् ॥ २३५॥ षडंशभागिने तस्मै पाद्यमर्थ्य यथाविधि । दत्त्वा कुशाऽऽसने राजा महर्षिभिनिवेशितः ॥२३६॥ तषां मुख्यो जगादैवं चन्द्रः कुलपतिस्ततः। . धन्या वयं यतो दिष्ट्या दृष्टस्त्वमसि तत्त्ववित् ॥२३७॥ भवते तत्रभवते सपर्या काञ्चनाऽधुना। करिष्यामोऽतिथिभ्यो हि प्रदत्तं श्रेयसे किल।।२३८॥ अथाह धरिणीनाथः पाथोनाथपृथुध्वनिः। युष्माकमिदमातिथ्यं यदाशीर्वादमङ्गलम् ॥ २३९ ॥ अथ प्रोवाच स ऋषिर्विहस्य जगतीपतेः । यदाशीर्वाददुष्पापं तद् मया दास्यतेऽधुना ॥२४०॥ ततः पुरस्थितां कन्यां धृतवल्कलवाससम् । साक्षात्सिद्धिमिवात्मीयामदीदृशदसौ ऋषिः॥२४१॥ उक्तिमत्युक्तिकालोऽयं नैवाऽस्माकं गुणानघ। परमेकां वरां कन्यां कृतार्थय करग्रहात् ॥ २४२ ॥ अथो बभाषे भूपालः केयं किं नाम कन्यका । कमलङ्कुरुते वंशं किमर्थमिह संस्थिता ॥ २४३॥ Page #85 -------------------------------------------------------------------------- ________________ --द्वितीयः सर्गः। इत्युक्ते धरिणीभळ जगादर्षिर्महातपाः। . शुभाख्ये पत्तने भूमान् समभूद् मेघवाहनः ॥२४४॥ निजनाथमनःपान्थविश्राममान्तरमपा। तस्य लक्ष्मीवती देवी लक्ष्मीर्लक्ष्मीपतेरिव ॥२४५॥ वार्धकोत्पन्नवैराग्यो लक्ष्मीवत्या समन्वितः । गिरिगर्भाश्रमे रम्ये तापसव्रतवानभूत् ॥ २४६॥ देव्या पूर्वभवो गर्भः पूर्व राज्ञोऽप्रकाशितः । अवर्धिष्टाऽऽश्रमस्थाया वल्ल्याः फलमिवोच्चकैः॥२४७॥ सुषुवे सा सुतां कान्तां गङ्गेव स्वर्णपद्मिनीम् । वनमालेति नामाऽभूदस्या दत्तं महर्षिभिः ॥२४८॥ बाल्यावस्थां व्यतीत्याऽसौ वल्कलाम्बरधारिणी। रूपसौन्दर्यराजिष्णुयौवनं समुपाययौ ॥ २४९ ॥ अस्याः प्रियो भवानेव ज्ञानाज्ज्ञातो महीपते।। दिनाधिपं विना नान्यः कमलिन्या यतो वरः॥२५०॥ अर्थिनां कामधुक्कल्पः कल्पद्रुरिव जङ्गमः । लावण्यजलपाथोधिदृशां विश्रामपल्लवः ॥२५१॥ कलानामेक आधारः क्षत्रवंशसमुद्भवः । एवं विमृशतामत्रभवानत्र समाययौ ॥२५२॥ (युग्मम्) वल्लीनिभालिता यैव सैव लग्ना पदाम्बुजे । एकं हरिः परं गेहमायात इति सत्यगीः ॥२५३॥ इत्युक्त्वा कुलपो भूपं सुमुहूर्ते शुभे दिने । लक्ष्मीमिवाऽम्बुधिः कृष्णं पर्यणाययदङ्गजाम् ॥२५४॥ प्रणत्य मुनिमुर्वीशो निवृत्तः स्वपुरं प्रति । ऊचे परिजनं सर्व गिरा मेघगभीरया ॥२५५॥ यः कश्चिद् मोहतो लोभाद् यद्वा कलहकौतुकात् । इमां चम्पकमालायाः पुरतः कथयिष्यति ॥२५६॥ स्वयं गतदयं हन्त ! हनिष्याम्यहितं हि तम् । ., Page #86 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येइत्युक्ते तज्जनोऽवादीद् नाथ ! शोश्रूयतां वचः॥२५७॥ युष्मत्प्रसादपात्रं स नर्मकेलिर्विदूषकः।। रक्षणीयः प्रयत्नेन शपथैरपि सर्वथा ॥ २५८ ।। नर्मकेलिरथाऽवादीद् मुक्त्वा व्यतिकरं त्वमुम् ।. नान्यद् भोः! कथयिष्यामि यतःसत्ययुधिष्ठिरः।२५९। हहो! ग्रहिल ! मा ग्रामं ज्वालयेति निवारिते। स्मारितोऽहं शुभमिति लोकोक्तिः सत्यवाक् कृता॥२६०॥ इत्थं निर्भय॑ भूपालो नर्मकेलि विदूषकम् । न्यक्षेपयत् क्षणात् कारागारे नरकसनिभे ॥२६१॥ योगीन्द्रो भैरवानन्दी खवाङ्गीह समागमत् । तमुपासितुमेतर्हि गच्छामि मृगलोचने ! ॥२६२॥ व्यपदिश्यति भूपालो देवी चम्पकमालिकाम् । वनमालां नवावासवासिनीमभ्यपद्यत ॥ २६३ ॥ कियत्यपि गते काले देवी चम्पकमालिका। ब्राह्म मुहूर्ते विदुषी चिन्तयामास चेतसि ॥२६४॥ योगीन्द्रव्यपदेशेन निषिध्य स्वपरिच्छदम् । नवोढां योषितं काञ्चिद् यात्यसौ कपटे पटुः ॥२६५॥ विमृश्येति सहाऽस्तोकलोका चम्पकमालिका। यावत् कारागृहाभ्यर्णे संप्रापत् कोपनाऽऽशया॥२६६॥ तावदैश्यत सा देवी तत्क्षणं नर्मकोलिना । मेघदृष्टिरिव शुष्यच्छस्यौघेन कुटुम्बिना ॥२६७॥ करमूर्ध्व वितन्वानः शाखोद्धारमिवाऽऽयतम् । उवाच देवि! त्वत्कार्ये मम जातं निबन्धनम् ॥२६८॥ श्रुत्वेदं विस्मिता देवी तत्रागत्येत्युवाच सा । किमर्थं तव संजाता मम कार्ये हि दुःखता ?॥२६९॥ देवि ! श्रीविमलो राजा मृगयायामुपागतः। वनमालां परिणिन्ये प्रदत्तां तापसर्जनैः ॥ २७० ॥ Page #87 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। भयपूर्व निषिद्धेऽथ समस्ते स्वपरिच्छदे। मया संलपितं देव्याः कथयिष्यामि निश्चितम्॥२७१॥ तां चित्ते बिभ्रता भस्माङ्कुरां राज्ञा ममोपरि । प्रीतिं विमुच्य मयुच्चैरीदृशी विदधे दशा ॥२७२।। प्रदीप्यमाना कोपेन कारागारादमुं ततः । आकृष्य नर्मकेलिं च बभाषे बान्धवोऽसि नः॥२७३॥ जगाम वनमालायाः सौधं चम्पकमालिका । विदूषकप्रणीतेन सा मार्गेण निरर्गला ॥ २७४ ॥ अवस्कन्दमिवायान्तीं तां दृष्ट्वा सौधरक्षकाः । पलायाश्चक्रिरे भीतिश्लथमूर्धजबन्धनाः॥२७५।। असूनथ समादाय वनमाला भयद्रुता । सौधोत्सङ्गाद् ददौ झम्पां भयार्ताः किं न कुर्वते ॥२७६॥ निपतन्तीं द्विजः कश्चित् स्वामिदत्तप्रसत्तिवत् । वनमालां गृहीत्वाऽऽशु न्यक्षिपद् गर्भवेश्मनि।।२७७॥ बिभ्राणाः सुभटाः केचिद् रोमाश्चान् कवचानिव । कौक्षेयकान् समाकर्षन् यमजिह्वाभयङ्करान्।।२७८॥ केचिद् दृढतरं दत्त्वा भीत्या द्वारं स्तनन्धयान् । रुदतोऽपि निषेधन्ति दत्त्वा पाणिं मुखाग्रतः ॥२७९॥ अक्रियन्त प्रतोल्योऽपि दत्तद्वारा महाभटैः। निषिद्धलोकसंचारा महतीषु निशाखिव ॥२८०॥ नृपः कृत्वा समागच्छन् वाहाल्यां वाहवाहनम् । श्रुत्वा तुमुलमप्राक्षीत् किमेतदिति रक्षकान् ? ॥२८१॥ ततः कलकलं राजा निशम्योचे स्वरक्षकान् । किमागात् परचक्रं भोः! किंवाऽकाण्डयुगक्षयः॥२८२।। उवाच रक्षको ज्ञात्वा समुद्भूतं तदद्भुतम् । तच्छ्रुत्वा शून्यचेतस्कः सोऽभवद् गतवित्तवत्॥२८३॥ १ निषिद्धे तु इत्यपि पाठः। २ साक्षेपमिति च। Page #88 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येअथ चम्पकमालापि भूपतेः पार्श्वमेत्य च । अभाषिष्ट मृषावादी त्वत्तो नान्यो जगत्यपि।।२८४॥ योगिनं भैरवं नन्तुं प्रयामीत्युपदिश्य माम् । भैरवीं तां मुहुर्यासि सेवितुं निजवल्लभाम् ॥२८५।। इत्युक्त्वा कोपना देवी कोपागारमुपेत्य च । उद्वन्धनं व्यधादाऽऽशु नास्ति कोपवतां मतिः।।२८६॥ अन्वेषिताऽपि शतशो महीशेन जनैरपि। न दृष्टा वनमाला सा हस्तभ्रष्टाणुरत्नवत् ॥ २८७॥ यः कश्चिद् वनमालाया उदन्तं कथयिष्यति । तस्मै लक्षं प्रदास्यामि दीनाराणां विनिश्चितम् ॥२८८॥ इति घोषणया राजा ताडयामास डिण्डिमम् । शुद्धिस्तथापि न कापि लेभे दुःखी ततो नृपः॥२८९॥ निवृत्ते सर्वथाऽमुष्या उदन्ते दिक्षु विस्तृते । समातृको द्विजस्तस्मात् तया साकं विनिर्ययौ।।२९०॥ किश्चिागमतिकान्तो द्विजः प्रोवाच तां निशि । दुःखाद् रक्षितपञ्चत्वे! साम्पतं वल्लभा भव ॥२९१॥ आकर्येत्यवदद् देवी द्विजोऽसि मतिमानसि । क्षत्रियाण्या समं कामं संगमं किं विधित्ससि ॥२९२॥ प्रतापाक्रान्तलोकोऽपि परासक्तो दिवाकरः। अपराधीव दैवेन पात्यते वार्धिपाथसि ॥ २९३ ॥ पुराणवेदिनो यूयं यद्यन्यायं करिष्यथ ? । तदा सत्येति गीरासीत् समुद्राद् धूलिरुत्थिता॥२९४॥ आपातरम्यैर्विषयैः किम्पाकद्रुफलैरिव । कथं स्वकुलमर्यादां त्यजसि क्षयवाधिवत् ? ॥२९५॥ दिवा न वीक्षते घूकः काको नक्तं न वीक्षते । कामातः कोऽपि पापीयान् दिवा नक्तं न वीक्षते ॥२९६॥ १ अभाषतेति पाठान्तरम् । Page #89 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। जीवितं शीलमेवैकं कुलीनस्य क्षमातले ।। आयुर्मुतादभ्यधिको यतः शीलमृतोऽशुभः ॥२९७॥ गुरुस्त्वं प्राणदातृत्वाद् महीशस्तव नन्दनः। ... अहं पुत्री स्नुषेवाऽथ कथमन्यद् विभाषसे ? ॥२९८॥ एष प्रोवाच कोपेन विदुष्यसि दुरात्मिके ! । अतस्त्वां मारयिष्यामि मारैर्नवनवैरहम् ॥ २९९ ॥ त्वदर्थे विषयस्त्यक्तः सेवितोऽपि हि पूर्वजैः । परं तवेदृशी चेष्टा निकृष्टे ! दुष्टचेष्टिते ! ॥ ३०० ॥ त्यक्तं राज्यं त्वदर्थेन देशो बन्धुः कुलं गृहम् । वित्तं मित्रं निजा भूमिः परं ते चेष्टितं ह्यदः ॥३०१॥ वनमालाऽप्यथोवाच रक्षताद् मां महापदः । जनकोऽसि सदाचारपरोपकृतिसुन्दरः ॥ ३०२ ॥ . अथाकर्षद् द्विजश्चर्मकोशादस्त्री भृशं सिताम् ।.. कामान्धा इव कोपान्धाः कृत्याकृत्यपराङ्मुखाः३०३॥ ब्राह्मणस्य ततो माता बभाषे प्रेमबन्धुरम् । जीवन् प्राणी सुते ! भद्रशतं पश्यति निश्चितम् ३०४॥ वनमालाऽगदद् मातः ! पञ्चत्वं मम जायताम् । तथापि शीलविध्वंसो मा मे भवतु जातुचित् ॥३०५॥ ज्ञात्वेति निधनत्वेऽपि सस्पृहां शीलपालनात् । सहस्रेण सुवर्णस्य विक्रीणीते स्म स द्विजः ॥३०६॥ क्रायकेणापि तेनाशु प्रार्थिता द्विजवद् भृशम् । तद्वत् प्रोवाच सा साध्वी ह्येकरूपा सती यतः॥३०७॥ ततो बर्बरदेशे सा विक्रीता तेन विप्रवत् । एकत्रापि हि दुर्दैवाद् भवे भवशतं भवेत् ॥ ३०८ ॥ कदनभोजिनी कामं मलाविलकलेवरा । वनमालाऽभजद् नूनं शुष्कमालेव हेयताम् ॥३०९॥ अन्येास्तृणकाष्ठौघमानेतुं काननं गता। Page #90 -------------------------------------------------------------------------- ________________ ७० मल्लिनाथमहाकाव्येततः सा मूर्च्छयाऽभ्रश्यत् पृथिव्यां छिन्नक्षवत्३१०॥ मृतेव गतनिःश्वासा मौनिनी योगिनीव सा । अलब्धसंज्ञा सुचिरं स्थिता ही विधिजृम्भितम्।।३११॥ मृतकल्पामिमां चञ्च्चा ततो भारण्डपक्षिराट् । जगृहे नीरधेरन्तीपे चन्द्रकलाह्वये ॥ ३१२ ॥ अम्भोधिवीचिभिर्लब्धसंज्ञाऽभूद् वनमालिका । संशुष्यद्वल्लरीवोच्चैः प्रथाम्भोददृष्टिभिः ॥ ३१३ ॥ किश्चिञ्चलत्तनूं दृष्ट्वा तां मुक्त्वा च नभस्तले । दयाधर्मपरायत्तश्चलति स्म स पक्षिराद् ॥ ३१४ ॥ वस्था सा हृदये दध्यौ तद् वृत्तं स्वप्नदृष्टिवत् । क चाश्रमो महर्षीणां क च राज्यपरिक्रिया॥३१५॥ क चाऽयमन्तरद्वीपे निवासो जनवर्जिते । क्व च मूर्छागमोऽरण्ये क्व चाऽयं वीचिसङ्गमः१३१६॥ अथवा दुःखसंदोहो ममाऽन्योऽपि प्रसर्पताम् । पश्चादपि हि यद् देयं तत्पूर्व किं न दीयते ? ॥३१७॥ इति मीमांसमानायां तस्यां कश्चन पूरुषः । समभ्येत्याऽभ्यधादेवं प्रेममन्थरया गिरा ॥ ३१८ ॥ कासि विस्मेरपद्माक्षि ! कस्मादिह समागता ? । इत्युक्ते तेन सा कामं मौनमुद्रामशिश्रियत् ॥ ३१९ ॥ सोऽथाऽभाषिष्ट वृत्तं मे शृणु शोभनदर्शने !। कासारनगरावासी भग्नपोतो महोदधौ ॥ ३२० ॥ दैवात् फलकमासाद्याऽन्तरीपं प्राप्य सुन्दरि ! । एकाकिनोऽद्वितीया मे द्वितीया त्वं भविष्यसि ॥३२१॥ श्रुत्वाथ दध्यावित्येषा हा ! दूरक्षमिदं व्रतम् । यत्र वा तत्र वा यातु कर्पासो लोठ्यते जनैः ॥३२२॥ उवाच वनमालेदं मा बान्धव ! वदेदृशम् । १ तस्थुषः इत्यपि पाठः। Page #91 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। लोकद्वयविरुद्धं हि किं कुर्वन्ति विवेकिनः ? ॥३२३॥ अथ बौहित्थिकस्तस्याः कण्ठपाशं ददौ दृढम् । एवं सौधर्मकल्पस्य पश्यन्ति स्म सुधाभुजः ॥३२४॥ तां पञ्चत्वदशां प्राप्तामपि पालितसवि॒ताम् । वनमालां विलोक्यते प्रादुरासन् सुधाशनाः ॥३२५॥ रे पौतिक ! परस्त्रैणसङ्गलालसमानस !। कथमेतां सती हंसि शौनिको वर्करीमिव ? ॥३२६॥ शीलव्रतप्रभावेण वयमस्याः पदातयः । तवैतत्प्राणघातेन कृतान्ताऽनुचरा इव ॥ ३२७ ॥ ततः पोतवणिग् भुञ्जनिवाऽऽस्येऽक्षिपदङ्गुलीः । सर्वासामपि भीतीनां मरणं हि महद् भयम् ॥३२८॥ अथैतैः करुणासान्द्रस्तं विमुच्य नृपप्रिया। विज्ञायाऽवधिना नीता विभूषणपुरे पुरे ॥ ३२९ ॥ आवासमध्यमासीनां तां निरीक्ष्य क्षितीश्वरः। विस्मयस्मेरहदयो यावद् ध्यायति किञ्चन ॥३३०॥ अथोचुस्ते सुपर्वाणो देव ! धन्या वयं ननु । सतीचूडामणेरस्याः प्रणतं यत् पदद्वयम् ॥ ३३१ ॥ अमुष्याः शीलमाहात्म्यं वागीशो वक्तुमक्षमः । मन्ये शून्यपदभ्रान्ति नित्यं नित्यं दधात्यलम् ॥३३२॥ ततः पौतिकवृत्तान्तमनल्पं कल्पवासिनः। प्रजल्पन्ति स्म विस्मेरवदनाम्भोजराजिताः ॥३३३॥ अस्याः शीलमनश्लील हरेर्वर्णयितुं पुरः।। गच्छामो वयमित्युक्त्वा प्रचेलुः कल्पवासिनः॥३३४॥ सस्नेहमगदद् देवी देव ! कस्मात् कृशाङ्गकाः । भवन्तः श्वेतवसनाः संप्राप्तदर्शना इव ? ॥ ३३५ ॥ देवि! त्वद्विरहे प्राप्ते क्षमिणः साम्यभाजिनः । जैनाचार्याः समाजग्मुर्विहरन्तः कृपालवः ॥ ३३६॥ Page #92 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येतेषामन्तेऽर्हतो धर्म श्रुत्वा न्यगदमञ्जसा । दीक्षां दत्त भवाम्भोधौ मङ्गिनीमङ्गिनीमिव ॥३३७॥ राजन् ! भोगफलं कर्म तवाद्यापि हि वर्तते । ततोऽहं न्यगदं तूर्णमपूर्णखमनोरथः ॥ ३३८ ॥ वनमालां विना स्वामिन् ! सर्वस्त्रीनियमो मम । तस्याः शुद्धिर्मया लब्धा न चरैरपि भूरिभिः।।३३९॥ अखण्डशीलालङ्कारारुन्धतीव महासती। राजन् ! द्वादशवर्षान्ते मिलिष्यति तव प्रिया॥३४०॥ स्वामिन् ! मम कथं दुःखं जातं द्वादशवार्षिकम् । अथोचे भगवानेवं ज्ञानज्ञातजगत्त्रयः ॥ ३४१ ॥ अनेकगोधनखामी भद्रसंज्ञः कृषीवलः। शालिग्रामे पुराऽऽसीस्त्वं दीनदानपरायणः ॥३४२॥ शरत्काले समायाते केदारे शालिशालिनि । गतस्त्वं हंसमिथुनमपश्यः काममोहितम् ॥ ३४३ ॥ गृहीत्वा वारलां पाशैर्टषस्यन्तीमथैकदा । आलिम्पस्त्वं कुङ्कुमेनात्मानं चाशुभकर्मणा ॥३४४॥ तद्वियोगातुरो हंसः परिभ्रमन्नितस्ततः । नैवाऽऽद विशखण्डानि नैवाऽऽप सलिले रतिम् ॥३४५॥ अथ तं तादृशं वीक्ष्य वारलां जलधारया । अन्ते द्वादश नाडीनां प्रक्षाल्य दययाऽमुचः ॥३४६॥ दीनदानप्रभावेण त्वमभूद् धरणीश्वरः। दानेन परमा भोगा भवन्ति भववर्तिनाम् ॥३४७॥ त्वया द्वादशनाडीभिर्यत् कर्म समुपार्जितम् । वादशभिर्बादं तदशेषं सहिष्यते ॥ ३४८ ॥ यतःअदीर्घदर्शिभिः क्रूरैटैरिन्द्रियवाजिभिः । हसद्भिः क्रियते कर्म रुदद्भिरनुभूयते ॥ ३४९ ॥ Page #93 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। तव प्राग्भवपत्नीयं त्वत्कृतमन्वमोदत । ततोऽस्या अपहारोऽभूत् कृतं कर्मैव नाऽन्यथा॥३५०॥ श्रुत्वेदं सुगुरुन् नत्वा प्राप्य श्राद्धव्रतावलीम् । अतिष्ठं पौषधग्राही चतुष्पा निजौकसि ॥ ३५१॥ देवैरसि त्वमानीता मम भाग्यैरिव द्रुतम् । न प्राप्नोति किमु प्राणी धर्मकर्मणि कर्मठः ॥३५२॥ अथ भूमिपतिः साकं तया वैषयिकं सुखम् । भुञ्जानो न्यगमत् कालं सुधाभुगिव भूचरः॥३५३॥ पर्यन्तेऽनशनं कृत्वा द्रव्यभावविभेदतः । जगाम लान्तकं कल्पं क्रमाद् निर्वाणमेष्यति ॥३५४॥ वनमालापि संप्राप्तद्वादशश्रावकवती। इतवत्यच्युतं कल्पं तस्माद् मोक्षमवाप्स्यति ॥३५५।। यथाऽनया निष्कलङ्क सुशीलं परिपालितम् । तथान्यैरपि भूपाल! पालनीयं महाबल! ॥३५६॥ वामिन् ! शीलवतीमध्ये धन्यैका वनमालिका । त्वरते ब्रह्मचर्याय यच्चरित्रेण मन्मनः ॥ ३५७ ॥ मूढो विषयसेवाभिर्विधत्ते जन्म निष्फलम् । विक्रीणीते न किं बालो रत्नं स्वल्पैः कपर्दकैः ॥३५८॥ नरकाय प्रजायन्ते विषया हन्त ! सेविताः । तेषां त्यागस्तु भावेनापवर्गपथदर्शकः ॥३५९ ॥ यथोद्देशं हि निर्देश इति ध्यायन् मेहामुनिः। उपाक्रमत माहात्म्यं तपसो वक्तुमप्यथ ॥३६०॥ तपो विजयतामेकं कार्मणं भुवनश्रियः। धर्मरोहणमाणिक्यं कर्मकक्षाऽऽशुशुक्षणिः ॥३६१॥ विधिवद्विहितादस्मात् कर्ममर्मविभेदकात् । सुगतिं लभते विद्याविलासो नृपतिर्यथा ॥३६२।। (युग्मम्) १ 'त्वर्यते' इत्यपि । २ — महामतिः' इति पाठान्तरम् । Page #94 -------------------------------------------------------------------------- ________________ ७४. मल्लिनाथमहाकाव्येतथाहिअस्ति स्त्रीस्पर्शवत् सर्वविषयेष्वादिम पुरम् । काञ्चनाख्यं लसद्भद्रशालं काश्चनशैलवत् ॥३६३॥ तत्रासीत् पृथिवीपालः सूरसेनो महारथः । धरणीधारिणीनाम्नी तस्य देव्यौ बभूवतुः ॥३६४॥ विज्ञातजीवाजीवादिनवतत्त्वः सदाऽऽस्तिकः । तस्मिन्नेव पुरे श्रेष्ठी श्रीपालः परमाईतः ॥३६५॥ सुशीललालसा धर्मे दानशौण्डा दयावती । श्रीमती तस्य जायाऽभूद् धीमती परमाहती ॥३६६॥ चत्वारो नन्दनास्तस्य लक्ष्मीभतुर्भुजा इव । श्रीधरः श्रीपतिश्च श्रीदत्तः श्रीवत्स इत्यपि ॥३६७॥ अन्येयुः कौतुकाच्छ्रेष्ठी तल्पस्थः सर्वनन्दनान् । पप्रच्छ केन केन स्वमुपायेनार्जयिष्यथ ? ॥ ३६८ ।। तन्मध्यात् प्रथमोऽवादीत् तात! चिन्तातुराः कथम् । वित्तार्जनं करिष्यामि नानारत्नपरीक्षया ॥३६९॥ सुवर्णस्य तथा वस्त्रसमूहानां च विक्रयैः । वित्तोत्पत्तिं विधास्याव इत्यन्यौ पोचतुः सुतौ ॥३७०॥ श्रीवत्सोऽथ जजल्पोचैर्गेयदत्तमना मनाक् । लक्षपाकादितैलेन कृताभ्यङ्गाङ्गमर्दकैः ॥ ३७१ ॥ विहितस्नानमङ्गल्यः पञ्चतूर्यलयान्वितम् । सौवर्णरत्नप्रतिमाः पूजयन् लास्यबन्धुरम् ॥ ३७२ ॥ नानाप्रसादपात्रौघैः पत्तिभिः परिवारितः । कुर्वाणो भोजनं भोज्यलेह्यपेयसुपेशलम् ॥ ३७३ ॥ सुश्लिष्टशाटकमान्तनिधरितकरद्वयः । शलाकाऽवसरस्फूर्जद्गेयदत्तश्रवोयुगः ॥ ३७४ ॥ शय्यायां पुलिनाभायां निविष्टस्त्रिदशेशवत् । , 'मरसेनोऽभिधानतः' इति । Page #95 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। एकस्यां मूर्ध्नि बध्नत्यां धम्मिल्लं नवभङ्गिभिः॥३७५॥ निक्षिपन्त्यां द्वितीयस्यां तालवृन्तानिलं मृदु । तृतीयस्यां ददत्यां तु ताम्बूलं प्रेमगर्भितम् ॥३७६।। चतुर्थ्यां दयितायां तु मर्दयन्त्यां क्रमाम्बुजे । एवंभूतः करिष्यामि राज्यं श्रीसूरसेनवत् ॥ ३७७ ॥ (सप्तभिः कुलकम् ) अरे रे ! वक्षि वाचाटाऽसंबद्धं किमिदं वचः ? । मामकं त्यज धामेदममुं श्रेष्ठीत्यतर्जयत् ॥ ३७८ ॥ तेजः संगृह्य चण्डांशुर्वारिधेरिव रंहसा। क्षीरकण्ठोऽपि तद्गेहाद् निर्ययौ श्रेष्ठिनन्दनः ॥३७९।। अपमानेन तातस्य प्रेरितः प्राप सुन्दरम् । . पुरं रत्नपुरं नाम सश्रीकं स्मेरपद्मवत् ॥ ३८० ॥ तत्र श्रीरत्नकेत्वाख्यो हरिवंशान्वयी नृपः। सुदक्षिणा प्रिया तस्य क्रतोरिव सुदक्षिणा ॥ ३८१ ॥ चारुसौभाग्यसौधाग्रपताकाकाश्चनच्छविः। . सौभाग्यमञ्जरी तस्य नन्दनी नेत्रनन्दनी ॥ ३८२ ॥ नयसारो यथार्थाख्यो मन्त्रिपुत्रः पवित्रधीः । अपाठीद् विमलाख्यस्योपाध्यायस्यान्तिके तथा।३८३॥ अधीयानश्छात्रवर्गः सेवितक्रमपङ्कजम् । श्रीवत्सो नगरस्यान्नस्तमुपाध्यायमैक्षत ॥ ३८४॥ तं प्रणम्याऽवदत् पूज्य ! मह्यं विद्याप्रदो भव । इत्युक्तेऽपाठयदसौ सुतवच्छ्रेष्ठिनः सुतम् ॥ ३८५ ॥ पुरातनभवोपात्तज्ञानावरणकर्मणा। पठन्नपि न जानीते किञ्चनाऽसंज्ञिजीववत् ॥३८६॥ मूर्खचट्ट इति स्फीतं गुणनिष्पन्नमीदृशम् । तस्य नाम ददुश्छात्रा यतस्ते केलिवृत्तयः ॥३८७॥ अनेनाहूयमानोऽसौ दूयते स्म क्षणे क्षणे । Page #96 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येप्रनष्टेनेव शल्येन घनाघनघनोदये ॥ ३८८ ।। .. निह्रोतव्यमिदं केनाप्युपायेन मया कथम् । विमृश्येति मुहुश्चके छात्राणां भक्तिमद्भुताम् ॥३८९॥ उत्तितेज कपर्देन पट्टिकाः प्रतिवासरम् । पर्यपूर्यन्त पात्राणि विधाय खटिनीद्रवम् ॥ ३९० ॥ छात्राणामासनान्येष विन्यस्यति दिवानिशम् । पदसंवाहनादीनि कर्माणि विदधेतराम् ॥३९१॥ नाम च्छात्रैर्ददेऽथास्य विनयचट्ट इत्यपि । दुर्भिक्षं नाम तेषां हि किमाख्यासु विजृम्भते ? ॥३९२॥ अमुष्य भक्तिचट्टस्य पाठकुण्ठस्य सर्वथा । एवं द्वादश वर्षाणि हर्षोत्कर्षजुषोऽव्रजन् ॥३९३॥ तस्यां तु लेखशालायां पठन्ती राजकन्यका । सौभाग्यमञ्जरी नाना जज्ञे यौवनपावना ॥३९४॥ कस्मैचिद् गतविद्यायाऽवद्यवाक्यवराय माम् । दास्यते जगतीनाथः कन्यार्थो मत्यगोचरः॥३९५॥ नयसारः पुनरसौ मन्त्रिपुत्रो निधिर्धियाम्। वीरःशूरो नयी शान्तः सुदाक्षिण्यः प्रियंवदः॥३९६॥ यद्येष मम जीवेशो जायते पुण्ययोगतः। तुष्टा मे देवताः कुल्याः सत्याचाशी परम्पराः॥३९७।। इत्थं विचिन्त्य सप्रेमप्रपञ्चवचनं च सा। नयसारं प्रति प्रीत्या बभाषे रहसि स्थिता ॥३९८॥ नयसारोऽप्युवाचेदं कैतवेन कृतस्मयः। युक्तमुक्तं त्वया भद्रे ! शृङ्गारदुधनावलि ! ॥३९९॥ देवानामर्थनीया त्वं यदि प्रार्थयसे च माम् । तद् मे सभाग्यं सौभाग्यं किन्तु किश्चन वचम्यहम्।४००॥ त्वं कन्यकासि भूमीन्दोस्तत्पत्तेरस्मि नन्दनः। १ 'खटिकाद्रवम्' इत्यपि। Page #97 -------------------------------------------------------------------------- ________________ ७७ द्वितीयः सर्गः । मृगद्विपेन संबन्धः किं भद्रायाः प्रशस्यते ? ॥ ४०१॥ अथोचे भूपतेः पुत्री सत्यमेव त्वयोदितम् । परं विद्यागुणैः कोऽन्यस्तव तुल्यो जगत्यपि?॥४०२॥ कस्यापि गुणहीनस्य किं करिष्यामि पाणिगा। ककुद्मतो गले बद्धाऽनड्डाहीव वराकिका ॥४०३॥ नयसारोऽदधाच्चित्तेऽनुरक्तं मयि मानसम् । रक्षितुं शक्यते नैव निषिद्धमपि युक्तिभिः ॥४०४॥ यतःअपि चण्डानिलोद्भुततरङ्गस्य महोदधेः । शक्येत प्रसरो रोढुं नानुरक्तस्य चेतसः॥ ४०५ ॥ उवाच राजपुत्री च यदि त्वं सदयो मयि । तदा सत्यं कुरु वचोऽपरथाऽग्निर्वरो मम ॥ ४०६॥ ओमित्युक्ते नयेनाऽथ दाक्षिण्यन क्षणादपि । अन्येयुः प्रेषयामास तदन्ते चेटिकां च सा ॥४०७॥ अस्मिन्नेव दिने लग्नं परमोचग्रहान्वितम् । आकृष्टमावयोः पौण्यैरंशैरिव पुरःसरम् ॥ ४०८ ॥ करभ्यो वायुवेगिन्यो गोणी पूर्णा मणीगणैः । प्रगुणीकारिताः सन्ति प्रच्छन्नं मन्त्रिनन्दनः॥४०९॥ आमेत्युक्तेति कापट्यादसौ विनयचट्टकम् । रहस्युवाच भोः! राजकन्यकां दापयामि ते ॥४१०॥ अश्रद्धेयमिदं श्रुत्वा व्योमपुष्पमिवाऽवदत् । नयसार! कथं दैवहतं हससि केलिना? ॥४११॥ अयुक्तं वक्तुमन्याय्यं हन्त ! युष्मादृशां विशाम् । न भाति चरणे बद्धं करभस्य हि नूपुरम् ॥४१२॥ हंहो! विनय ! जल्पामि वचनं सत्यमीदृशम् । नात्र हास्याऽऽस्पदं किञ्चिद्भवता सह तन्यते ॥४१३॥ कृत्वा सौभाग्यकन्दल्या पाणिग्रहमहोत्सवम् । Page #98 -------------------------------------------------------------------------- ________________ ७८ मल्लिनाथमहाकाव्येउष्ट्रीमारुह्य गन्तव्यमुज्जयिन्यां त्वया द्रुतम् ॥४१४॥ अथ प्रमाणमेवास्तु जजल्प श्रेष्ठिनन्दनः । - सक्तुमध्ये घृतक्षेपो हर्षोत्कर्षाय कस्य न? ॥४१५॥ प्रदोषेऽध्यापकं नत्वाऽवादीद् विनयचट्टकः । तात ! प्रातर्गमिष्यामि पितृपादनमस्यया ॥४१६॥ हंहो ! वत्स! ममाभ्यणे स्थितो विनयभृच्चिरम् । परं विद्यालयो ज्ञातो न त्वया पूर्वकर्मतः ॥४१७॥ गुरूणां क्रमसेवा हि निष्फला न प्रजायते। एष प्रवादो मा भूयादसत्य इति चिन्तयन् ॥४१८॥ अभिमन्य पवित्रात्मा श्रीसारखतविद्यया । अपाययद् घर्षयित्वा चन्दनं श्रेष्ठिनन्दनम् ॥४१९॥ प्रणिपत्य गुरोः पादौ नयसारनिवेदिते । तस्मिन् स्थाने गतो रात्रौ हृष्टो विनयचट्टकः ॥४२०॥ तस्य साहायकं कर्तुमिव ध्वान्तं जगत्यपि । प्रसृतं पुण्यपात्राणां सहायः को न संभवेत् ॥४२१॥ नयसाराम्बरं प्रीत्या परिधाय वणिक्सुतः । तामायातां परिणीयाऽध्यासामास क्रमेलकीम् ॥४२२॥ गतवत्यथ भूयस्यां काश्यप्यां राजकन्यका । अद्राक्षीद् विनयं सर्वपाठकानां विदूषकम् ॥ ४२३ ॥ तप्तग्रावतलक्षिप्तविमुग्धशफरीयिता। सर्वाङ्गतप्ता समभूद् नितरां सजकन्यका ॥ ४२४ ॥ अविचार्य कृतं कार्य यत्तत् स्फुटं निरीक्षितम् । गुरुद्रोहपराया मे सर्वमल्पमिदं पुनः ॥ ४२५ ॥ अन्यासामपि स्वच्छन्दचारिणीनां जगत्यपि । भनो मार्गो मयाऽवश्यं नयसारप्रयोगतः ॥ ४२६ ॥ आत्मकुलक्षयत्रासाद् नयसारेण बुद्धितः । उद्वाहितो धिया न्यूनो नूनं विनयचट्टकः ॥ ४२७ ॥ Page #99 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। इत्थं चिन्तातुरा दूरं तरुणं तरणिं यथा । दृशा संभावयामास तं न श्रेष्ठितनूद्भवम् ॥४२८॥ . अथोज्जयिन्यां संप्राप्तो गृहीतोत्तुङ्गमन्दिरः। जनगोष्ठीषु विचरन् रञ्जयन् जनमानसम् ॥ ४२९ ॥ नव्यैः काव्यैः शुभैः श्राव्यैः सरसाथैः स्वयंकृतैः । विद्याविलास इत्याख्यां लेभे पुर्या मनोहराम् ॥४३०॥ (युग्मम् ) गृहापवरकासीना रुदती करुणस्वरैः। वासरान् गमयामास कृच्छ्रात् सौभाग्यकन्दली॥४३१॥ अन्येयुरवदद् धात्री देव्यसौ श्रेष्ठिनन्दनः। शास्त्राम्भोनिधिपारीणोधुरीणः सक्रियावताम्॥४३२॥ यौवनोद्यानदहनं मानं मुक्त्वा मनस्विनि! । प्रेमामृतरसापूर्ण तूंर्ण ब्रूहि स्ववल्लभम् ॥ ४३३॥ प्रत्युवाच सुता राज्ञो यादृशोऽस्त्येष धात्रिके । जानामि तादृशं दृष्टो मया द्वादशवत्सरीम् ॥४३४॥ कलानां कौशलाद् देवि ! रञ्जितो नागरो जनः । विद्याविलास इत्याख्यां ततो नामास्य निर्ममे ॥४३५॥ कथञ्चित्तेन खगित्वाद् रञ्जितो धात्रिके ! जनः । जानाति कनकमध्यं स्वर्णकारः, परो नहि ॥ ४३६॥ इतश्वकाश्मीरमण्डलाधीशभीमनाम्ना महीभुजा । लेखः श्रीरत्नकेतोश्च प्रेषितः सन्धिविग्रहे ॥ ४३७ ॥ सलिप्यन्तरसंपूर्णो लेखः केनापि नैव सः । वाचितो गुरुणा नूनं दत्तमुद्र इवोच्चकैः ॥ ४३८ ॥ जगाद सचिवः स्वामिन् ! वाच्यते केवलं धिया । यदि विद्याविलासेन शास्त्राम्भोधिहिमाता ॥४३९।। १ मन्जरी' इति च। २ 'भाषख निजवल्लभम्' इत्यपि । Page #100 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये नृपादेशात् समाहूतः पूर्वं पठितवत्सुखम् । तं लेखं वाचयामास निःशेषलिपिकोविदः || ४४० ।। तत्क्षणं परितुष्टेन महीनाथेन सन्मतिः । स्थापितः सचिवत्वेऽसौ न श्रद्धालुर्गुणेषु कः ? ॥४४१ ॥ नृपप्रदत्तसाम्राज्यभारः सुमतिहेतिभिः । दुःसाध्यान् साधयामास सचिवः शुचिभूषणः || ४४२॥ कदाचित् कथयामास कोऽपि क्षोणीपतेः पुरः । जगत्प्रियोऽपि देवायं न प्रियो निजयोषितः || ४४३ || कथं वेत्सि नृपोक्तोऽसौ बभाषे हन्त ! होरया । देव ! जानामि कामिन्या निजाया वल्लभो न यः । ४४४ । श्रुत्वेदं कौतुकादेष सेवावसरमागतम् । उवाच सचिवं चारु समक्षं निजपर्षदः ॥ ४४५ ॥ मन्त्रिन्नभिनव मन्त्री राज्ञो भोजनदायकः । इत्यस्माकं सदाचारः कर्तव्यः सत्वरं त्वया || ४४६ ॥ आमेत्युक्त्वा गतो गेहं विमनस्को गतस्ववत् । उवाच धात्रिका मन्त्रिश्रेष्ठं श्रेष्ठगिरा तया ॥ ४४७॥ अपमानं महीभर्त्रा किं ते वत्स ! प्रकाशितम् । किंवा धीविषयेऽप्युच्चैः कश्चिदर्थस्त्वगोचरः १ ॥४४८ ॥ न मे मातर्महीभर्त्रा मानम्लानिः प्रकाशिता । कश्चिदर्थो न मे धात्रि ! मत्यगोचरतां गतः ॥ ४४९॥ परं क्रूरनिदेशोऽयं दत्तः क्षोणीभुजा स्वयम् । यत्तवौकसि भोक्तव्यं कल्पोऽस्माकं कुले ह्ययम् ॥४५० ॥ गृहessed महीनाथे मन्त्रिण्याः किल चेष्टितम् । प्रकटं भविता सर्वं तदर्थं खेद एष मे ।। ४५१ ॥ मन्त्री ! चिन्तया चित्तं खेदक्रान्तं करोषि किम् ? | भोजने सज्जयिष्यामि राज्ञः सौभाग्यकन्दलीम् ||४५२ ॥ ८० Page #101 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। ८१ सद्वचःश्रवणादेव सुधासिक्त इवाभवत् । हस्तावलम्बनं पुंसां पततां किं मुदे नहि ? ॥४५३॥ उवाच धात्रिका मन्त्रिगेहिनी धीरया गिरा। एकाग्रहाऽसि हे वत्से ! कृत्याकृत्यबहिर्मुखि! ॥४५४॥ मामकं वचनं वेगादेकं कुर्वभिमानिनि!। जनन्या इव नाज्ञा मे लेजितुं युज्यते कचित् ॥४५५॥ सचिवो जगतीपालं त्वद्गृहे भोजयिष्यते । अभ्यधादिति ते भर्ता मन्मुखेन तवाग्रतः॥४५६॥ मातः! केनापि भूपालो ज्ञापितश्चरितं मम । बुभुक्षुर्मा दिक्षुश्च तद् मन्ये तेन हेतुना ॥ ४५७ ॥ मातस्तईि मदाकारा मद्यामय इचाऽपराः। समानवस्त्रालङ्कारास्तिस्रस्तूर्ण समानय ॥ ४५८ ॥ भोजयन्ती महीपालं ताभिः साकमलक्षिता ।। यथा भवाम्यहं मातस्तथा कुरु गुणाकरे! ॥४५९॥ तस्या वचसि सत्यार्थे प्रगुणे विहिते चिरात् । भूपमामन्त्रयामास सचिवो भक्तिमेदुरम् ॥४६० ।। आवासे मन्त्रिणोऽथास्य विमानसदृशे श्रिया। राजाऽगात् कृतशृङ्गारः परीवारपरीवृतः ॥४६१॥ भोजनायाऽऽसनासीने भूपाले सपरिच्छदे । एका मुमोच सौवर्ण विशालं स्थालमुत्तमम् ॥ ४६२ ।। पीयूषरसनिष्यन्दिसंपूर्णानीव तत्क्षणम् । एका चिक्षेप पकानि फलान्यविकलान्यपि ॥४६३॥ अपरा कापि हृयानि पकानानि समन्ततः । द्राक् परिवेषयामास कणकङ्कणपाणिना ॥ ४६४ ॥ एका परिमलोद्गारहृद्यमोदनमद्भुता । अक्षिपद् भूपतेः स्थाले विशाले साधुचित्तवत्॥४६५।। १ हस्तावलम्बद इत्यपि । २ लजिताऽर्हनिदेशवत् । ११ Page #102 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येइयं त्वियमियं मन्त्रिगेहिनीति विचिन्वता । न सम्यग् विविद राज्ञा सादृश्यं भ्रमकारिहि ॥४६६॥ कृतभुक्तिर्महीपालोऽशक्नुवन् प्रष्टुमञ्जसा। - समीपे मन्त्रिणो मौनमाधत्ते स्म सविस्मयः ॥३६७॥ सपर्या मन्त्रिणः प्राप्य गतवान् मन्दिरं नृपः। . स्वानुवाच नरानेवं न ज्ञाता सचिवाङ्गना ॥४६८॥ तस्या निरीक्षणे कार्यः कोऽप्युपायो विशारदाः। ते प्रोचुर्देव ! नगरबाह्येऽस्ति पुरदेवता ॥ ४६९ ॥ कार्य नृत्यं मन्त्रिपन्या मन्त्रिण्याऽऽतोद्यवादके । पुरो देव्याः पुरः पौरैर्देवेन ज्ञायते यथा ॥ ४७०॥ भवत्वेवं नृपः मोच्य द्वितीयेऽह्नि महीपतिः। पुरतः कथयामास तमादेशं मनोगतम् ॥ ४७१ ॥ क्षुद्राऽऽदेशमिमं श्रुत्वा गत्वौकसि सविस्मयः। अशेत मन्दिरस्यान्तश्चिन्तासन्तानतापितः ॥ ४७२ ॥ मन्त्री खेदपरो धाच्या पृष्टः प्रोचे महत्तमः । क्षुद्राऽऽदेशस्य पृथ्वीशोधात्रि! पात्रीचकार माम् ४७३॥ जगाद भूपतेः पुत्रीं धात्री पावनया गिरा। समादेशं महीभर्तुर्दुःश्रवं धीमतामपि ॥ ४७४ ॥ पटहे पटुपाटं च वाद्यमानेऽमुना मुदा। अहं नृत्यं विधास्यामि हसन्तीति जगाद सा ॥४७५॥ वादयितुममुं पुत्रि! चेदसौ ज्ञास्यते नहि । । लप्स्यते हास्यतां मन्त्री समक्षं नृपपर्षदः ॥ ४७६ ॥ तदाभाषिष्ट हृष्टा सा पुरतः सचिवेशितुः । दुष्पापार्थस्य लाभे हि हर्षो याति प्रकर्षताम् ॥४७७॥ अथ देवीगृहस्यान्तर्मश्चविन्याससुन्दरम् । साकं पौरजनैः सर्वैरुपविष्टे महीभुजि ॥ ४७८ ॥ मन्द्रमध्यादिभेदेन तत्तेतिध्वनिनादतः। Page #103 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । मन्त्रिणा वाद्यमानेऽपि पटहे पटुनिःखने ।। ४७९॥ विहितोदामशृङ्गारा रम्भेव क्षितिगोचरी । हरन्ती पौरचेतांसि समागाद् मन्त्रिगेहिनी ॥ ४८०॥ (त्रिभिर्विशेषकम् ) ध्वनिमाकर्णयत्येषा पटहस्य यथा यथा । तथा तथाsने रोमाञ्चोऽकूरपूरमपूरयत् ।। ४८१ ॥ अहो ! ईदृक कुतोऽनेन ज्ञातं पटहवादनम् || चित्रीयमाणा हृदये नर्नर्त्ति स्म लयोत्तरम् ॥ ४८२ ॥ नृणां निरीक्षमाणानां दम्पत्योस्तं कलाक्रमम् । शेषेन्द्रियभवा वृत्तिर्लोचनेषु लयं ययौ ॥ ४८३ ॥ मूर्धानं भूपतिर्धुन्वन् विस्मयस्मेरतां गतः । सर्वतत्रप्रवीणोऽसि व्याजहारेति मन्त्रिणम् ॥ ४८४ ॥ तापूर्वी कलां दृष्ट्रा पद्मिनीप्राणवल्लभः । माप द्वीपं परं द्रष्टुमिवान्यत्रापि तादृशीम् ॥ ४८५ ॥ परिस्पन्दैः समं राजा प्रतस्थे नगरीं प्रति । ऊचेऽथ मन्त्रिणी नाथ ! करमुद्रा ममापतत् ||४८६ ॥ सान्वया सुभगाssनेया सस्नेहमिति वादिनी । प्राविशद् नगरस्यान्तर्हृष्टा सौभाग्यकन्दली ॥ ४८७ ॥ तदाऽऽदेशवशादेष प्रमोदोन्मादमासदत् । धन्योऽहमद्य सद्गाच्या भाषितो गौरवोत्तरम् ||४८८ ॥ विजने तत्र तां वीक्ष्य लब्ध्वा च करमुद्रिकाम् । अचालीदुज्जयिन्यां हि बहिःस्थानां भवेद् मृतिः ॥ ४८९ ॥ शीघ्रमायन पुरीं दत्तकपाटं गोपुरं पुरः । निरीक्ष्य वप्रविस्तीर्णपयो मार्गमुपाययौ ॥ ४९० ॥ विश्रान्तोऽन्तर्भुजङ्गेन दष्टः स्पष्टमयो करे । हाहेति न्यगदद् मन्त्री मृत्योः पटहविभ्रमम् ॥ ४९१ ॥ इतव सौधमासीना वारवेश्याऽवनीशितुः । ८३. Page #104 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये तं शुश्राव महानादं कर्णयोर्विषसेचनम् ।। ४९२ ।। अद्राक्षीत् पतितं क्षोण्यां सचिवं प्रसरद्गरम् । अक्षालयच्च पाणिस्थं मणिं नीरेण भूरिणा ।।४९३॥ अपाययदमुं तच्च परोपकृतितत्परां । सोऽभूदपविषो यस्मादचिन्त्यं मणिवैभवम् ॥४९४।। पुनर्जातमिवात्मानं मन्यमानः कृतज्ञराद् । सचिवस्तामुवाचेदं किं कुर्वे तव वाञ्छितम् ॥ ४९५ ॥ चेद् नाथ! वरदोऽसि त्वं मत्तोऽन्यत्र त्वया ततः। भवेनैव भवानीतो न गन्तव्यं कदाचन ॥ ४९६ ॥ तया साकं चतुर्यामीमतिबाह्य घटीमिव । प्रातःकृत्यानि कृत्वाऽसौ निषसाद महासने ॥४९७॥ केनचिद् योगिना दत्तं प्रभावौषधिकण्डकम् । अवधात पणपद्माक्षी चरणे सचिवेशितुः ॥४९८॥ तत्प्रभावादसौ जज्ञे चन्द्रकी वरचन्द्रकः। एकस्मिन् जन्मनि प्राप्तजन्मान्तर इव क्षणात् ॥४९९॥ उड्डीय बर्हिणो भ्राम्यन् गतत्रासं पुरेऽखिले । सन्ध्यायां तत्र पण्यस्त्रीगेहं याति स्म सर्वदा ॥५००॥ कण्डकव्यत्ययादेष यवनिकान्तरादिव । प्राप्तपुंस्त्वो नट इव वाहयामास शर्वरीम् ॥५०॥ रमयित्वा निशां सर्वा पणस्त्रीणां करण्डकात् । प्रत्यहं विदधे मन्त्रिपुङ्गवं बर्हिणाकृतिम् ॥ ५०२ ॥ इतस्ततोऽपि गेहेषु भ्राम्यन्नेष दिने दिने । रात्रौ पणाङ्गनागेहमागच्छति वशीकृतः ।।५०३॥ इतो मन्त्रिण्यनायाते मन्त्रिण्यधृतिकारिणी । रतिं न क्वापि सा प्राप ग्रीष्मे हंसी मराविव ॥५०४॥ सोऽन्येशुबर्हिरूपेण भ्राम्यन् स्वगृहतोरणम् । . १ मुहूर्तवदिति च पाठः । Page #105 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । आच्छाद्य पिच्छसंभारे वितेने तोरणश्रियम् ||५०५ ॥ पत्युर्वि रहतप्ताया मातरेष कलापवान् । प्रियागमनवत्प्रीतिं प्रदत्ते मम नेत्रयोः ॥ ५०६ ॥ अज्ञानतो मया पूर्व दृष्टः प्राणप्रियोऽप्रियः । इदानीं पूर्वदुष्कर्मविपाकाद् दूरतो गतः ।। ५०७ ॥ छद्म श्री सद्मनस्तस्य प्रियस्याहमजानती । पुराsपि रोदनं चक्रेऽधुनाऽपि चिरशिक्षितम् ||५०८॥ भोगिभोगविषज्वालालीढं दहतु चन्दनम् । कथं दहतु मे देहं निःसन्देहं हिमद्युतिः || ५०९ ।। इत्थं विलापं कुर्वाणा मुहुः सौभाग्यकन्दली । निपपात महीपीठे हतजीवेव केनचित् ।। ५१० ।। धात्र्या परिजनेनापि प्रतीकारे कृते सति । अतुच्छमूर्च्छाऽपगमात् स्वस्था तस्थौ कथञ्चन ॥ ५११ ॥ एवं च भाषमाणायां तस्या गेहादथो शिखी । अन्येद्युरगमद्भूपपुत्र्याः सौधे मनोहरे ।। ५१२ ॥ तत्सख्या कौतुकादेष विधृतो गृहिजातवत् । अर्पितो मदनावल्या विश्राम इव चेतसः । ५१३ ॥ कण्डकं त्रोटयामास वीक्षमाणा शिखण्डिनम् | नररूपिणमद्राक्षीदमुं सा सचिवोत्तमम् ॥ ५१४ ॥ किमेतदिति विस्मेरनयना मदनावली ? | रोमाञ्चकण्टकभयादिवासनमथामुचत् ।। ५१५ ॥ सत्यस्मिन्नासनासीने किमेतदिति साऽवदत् ? अथोचे सचिवः सर्वमेतस्याः पुरतो मुदा ।। ५१६ ॥ मन्त्रिन् ! त्वद्विरहे राजा निखिला नागरा अपि । विमूढमनसोऽभूवन् दिग्मूढाः पथिका इव ॥ ५१७॥ मन्त्रिन् ! निष्ठुरचित्तोऽसि रूपं संगोपयन्निजम् । कुरुते लेख्यमेकोsन्यो लेखामपि ददाति न ॥ ५१८ ॥ ८५ Page #106 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येयत्पजल्पसि तत्सत्यं वाचा बद्धोऽस्मि निश्चितम् । मुश्च मां बर्हिणं कृत्वा बद्धा च क्रमकण्डकम् ।।५१९।। इत्युक्ते केकिरूपेऽस्मिन्ननया विहिते गते । इतवाभाणि तद्धाच्या नरशब्दो मया श्रुतः ॥५२०॥ उपमातः ! कथं पुंसः संचारः संभवेदिह । . यदीदग्भाषसे नूनमसंबद्धमिवाधुना ॥ ५२१॥ पौनःपुन्येन धात्री सा तामूचे शपथान्वितम् । अथ सा कथयामास तत्सर्व सचिवोदितम् ॥५२२॥ द्वितीयेऽहयेष स भ्राम्यन् कृतसङ्केतशब्दवत् । समागात् तत्र धात्री साऽवर्द्धयज्जगतीपतिम् ॥५२३॥ ज्ञातवृत्तः समेत्यासौ कर्तित्वा करकण्डकम् । मुख्यरूपधरं चक्रे धरणीशोऽथ मन्त्रिणम् ॥ ५२४ ॥ सानन्देनाथ राज्ञोचे मम पुत्री समुद्रह । वेश्यावृत्तं च तेनास्य समस्तं विनिवेदितम् ॥५२५।। साकूतमथ साऽऽहूता क्षोणीशेन पणाङ्गना । खामिन् ! प्रसादमाधेहि ममाऽऽदेशनिदेशतः॥५२६॥ वाचा बद्धममुं मुश्च सचिवं दत्तजीवितम् । यथाऽङ्गजाया मे पाणिं गृह्णाति शुभवासरे ॥५२७॥ आमेत्युक्ते नृपस्तस्याः प्रसादं बहकारयत् । उचितानुचितज्ञानं वारवेश्यास्ववस्थितम् ॥ ५२८॥ सुन्दरवेष्ठिनः पुत्र्या सहितां मदनावलीम् । पर्य्यणाययदुर्वीशो मन्त्रीशं शुभवासरे ॥ ५२९ ।। स्थापितो युवराजत्वे दत्त्वा देशान् महत्तमः । न पुण्यं देहिनां मातुं शक्यतेऽम्भोऽम्बुधेरिव ॥५३०॥ तिसृभिः परिणीताभिर्वेश्यया सह मन्त्रिराट् । बुभुजे विषयान् मर्त्यजन्मचूतफलोपमान् ॥ ५३१ ॥ कालेन कियता रत्रकेतुः क्षितिपतिर्भृशम् । Page #107 -------------------------------------------------------------------------- ________________ - द्वितीयः सर्गः। भवोद्विग्नोऽग्रहीद दीक्षां तापसानां यथाविधि ॥५३२॥ विद्याविलासः समभूद् भूपालः पालयन् प्रजाम् । प्रचण्डशासनः पाकशासनः स्वरिवाऽऽगतः ॥५३३॥ अन्येाः श्रेष्ठिम् राजा चतुरङ्गचमूतः। रुरोध काश्चनपुरं जम्बूद्वीपमिवाऽम्बुधिः ॥ ५३४ ॥ तेजोऽधिगम्य दुःसह्यं तस्य व्योममणेरिव । उलूक इव वाग्मूकः सूरसेनो ननाश च ॥५३५॥ नीलपत्रावलीकीर्णे बद्धकाञ्चनतोरणे । तत्राविक्षत् पुरे राजा सविद्युद्वारिदोपमे ॥ ५३६ ॥ स्वर्णपात्राणि संभृत्य रत्नैः पौरा डुढौकिरे । प्रसादं तेषु चक्रेऽसौ वाञ्छितार्थसमर्थकम् ॥५३७॥ श्रेष्ठ्यागाद् नगरीमुख्यः श्रीपालः सूनुभिः सह । श्रेष्ठिन् ! मामभिजानासि भाषते स्मेति भूपतिः॥५३८॥ सोऽप्यूचे सूर्यवत् ख्यातं राजानं त्वां न वेत्ति कः । वस्तुतस्तु यथावस्थं नो वेमि त्वां महीपते ॥५३९॥ समक्षं सर्वलोकानां ततः श्रीवत्सभूपतिः । चरित्रं मूलतः सम्यग् संक्षेपेणेत्यवोचत ॥ ५४०॥ तव सूनुरहं श्रेष्ठिन् ! श्रीवत्स इति विश्रुतः।। रामाचतुष्टयीयोगमभृतेर्वचनात् पुरा ॥ ५४१॥ कोपाटोपोत्कटं स्पष्टं विज्ञाय त्वां विनिर्गतः। इमाश्चतस्रः संप्राप्तास्तव पादप्रसादतः॥५४२॥(युग्मम्) सच्चक्रे पृथिवीपालः श्रीपालश्रेष्ठिनं ततः । वध्वः सर्वाश्व हृष्टाङ्गयो ह्याचारःकुलयोषिताम् ।।५४३॥ यौवराज्ये पदे न्यस्य श्रीधरं प्रथमाजम् । 'राज्ययुग्ममथ प्राज्यं नयवृत्त्या शशास सः॥ ५४४ ॥ अन्यदोपवनस्यान्तः सूरिः श्रीमतिसागरः। सवितेव तपोदीप्त्या पूर्बहिः समवासरत् ॥५४५॥ Page #108 -------------------------------------------------------------------------- ________________ . मल्लिनाथमहाकाव्येतं वन्दितुं महीपालः पालयन पावनी क्रियाम् । :: जगाम भक्तितस्तत्र पौरवृन्दपरीवृतः ।। ५४६॥ देशनाऽन्ते महिपालः पृष्टवानिति तान् गुरुन् । पुरा कथं ममाज्ञानं सर्वत्रोल्लसितं प्रभो ॥ ५४७॥ कथं पश्चाद् मुने ! ज्ञानं प्रसृतं मम कोविदात् । इत्युक्ते न्यगदच्छ्रीमान् मूरिभूरिगुणोत्तरः ॥ ५४८॥ पुराजन्मनि पठतां महाविघ्नस्त्वया कृतः।। अतस्तत्कर्मबन्धेन ज्ञानोल्लासोऽभवद् न ते ॥५४९॥ गुरुणा केनचित् पश्चात् सद्वाक्यैः प्रतिबोधितः । भक्तिं चक्रे धिया तेषु प्रत्यहं पुस्तकादिभिः ॥५५०॥ सत्कर्मबन्धतोऽभूस्त्वमुपाध्यायविशारदः । ज्ञानविघ्नाच्च मूर्खत्वं पूर्व संप्राप्तवानसि ॥ ५५१॥ श्रुत्वेदमवदद् राजा कर्मबन्धो महान् कृतः। कथं श्लथी भवेद् नाथ ! ततः प्रोवाच संयमी?॥५५२॥ बद्धस्पृष्टनिधत्ताख्यास्त्रयो भेदा महीपते । मिथ्यादुष्कृतभणनादिभिर्जेयाः सुहेतिभिः ॥५५३॥ तदन्यः कर्मबन्धो यो निकाचित इति स्मृतः । भूयसा तपसा सोऽपि विजेतव्यो मुमुक्षुभिः ॥५५४॥ यथा तुषारपातेन दह्यतेऽनोकहव्रजः । यथाऽऽम्लरसविष्टब्धं लङ्घनेनापदिश्यते ॥ ५५५ ॥ यथा दवाग्निनाऽरण्यं दह्यतेऽसह्यतेजसा । तथा सर्वाणि कर्माणि जीयन्ते तपसा चिरात् ॥५५६॥ (युग्मम् ) कीर्तेर्गर्वाद् भयाद् वाऽपि सुदेयं दानमङ्गिनाम् । कुललज्जाभराभ्यां च सुकरं शीलपालनम् ॥५५७॥ मृषाऽन्यरञ्जनाद् वाऽपि सुकरा हन्त ! भावना । दुष्करं तु तपस्तप्तुं देहधातुक्षयावहम् ॥ ५५८ ॥ Page #109 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। श्रुत्वेति नन्दने राज्य मदमावलिसंभवम् । संस्थाप्य सूरिषादान्ते श्रीवत्सो जगृहे व्रतम् ॥५५९॥ सोऽभ्यस्य द्विविधां शिक्षा दक्षः कक्षीकृतक्रियः। विशेषतस्तपस्तप्तुं त्रैविध्येन प्रचक्रमे ॥ ५६० ॥ यथा यथा तपो देहतनुतां तनुते तनौ । सथा तथाऽस्य सद्भावमहिमा नहि हीयते ॥५६॥ परितक्ष्य तपष्टङ्कः शिलामिव निजां तनूम् । उच्चकार तथा सोऽभूद् यथा जङ्गमदैवतम् ॥५६२॥ आयुःक्षये स राजर्षिर्गृहीत्वाऽनशनं चिरात् । एकावतारखिदशो जज्ञे तस्माच्च सेत्स्यत्ति ॥५६३॥ विद्याविलासराजर्षिर्यथा वेपेवरा तपः। तथाऽन्यैरपि मावेन पालनीय महाबल ! ॥५६४॥ ततो महाबलो राजा जगादेति कृत्तसितम् । करिष्यामि तपः शुद्धं स्वामिन् ! विद्यानरेन्द्रवत्॥५६५॥ दानशीलतपोधर्मा अमी भावं विना त्रयः । न फलन्ति महीपाल ! शाला इव ऋतुं विना ॥५६६॥ यद्वद् रूपं दृशा यद्वदलत्कृत्या कवेर्वचः। यदचन्द्रो गुता तद्वद् धर्मो भावेन भूष्यते ॥ ५६७ ॥ भविनो भावनैवैका मुक्तिसङ्गमदूतिका । भवे भवेदिहैवाऽऽशु दृढमहारिसाधुवत् ।।५६८॥ तथागासीत् पुरे कश्चिद् महाकोपी द्विजात्मजः। अम्बायकारिणामाबो यौवनं चाप्युपाययौ॥५६९॥ ग्रन्थिभेदं व्यधत्वोच्चैः स कदाचन भन्यवत् । कचिच्च खानखात्राणि लोल कोल इवानिशम् ।।५७०॥ अवध्यत्वादसौ राजनृभिनिर्वासिता पुरात् । अथाऽगाच्चौरभूपल्ली चौरीहल्लीसंकाकुलाम् ॥५७१॥ चौरसेनापतिं शश्वत् सेवते स्म द्विजात्मजः । Page #110 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येस्थानलाभात् कृतार्थ स्खं मन्यमानो मनोऽन्तरे ॥५७२।। तैस्तैरुदनचरितैरात्मतुल्यं विलोक्य तम् । अमन्यत सुतत्वेन चौरसेनापतिः स्वयम् ॥५७३॥ दस्युखामिनि पञ्चत्वमुपेयुषि स दस्युभिः । तत्पदे स्थापितश्चण्डकर्माऽजनि विशेषतः ॥५७४॥ सुदृढं प्रहरत्येष प्राणिनो निष्कृपं यतः । ततो दृढपहारीति सान्वयं नाम 'निर्ममे ॥ ५७५ ॥ बभञ्ज नगराण्येष जग्राह पथिकवजान् । ग्रामान् प्रज्वालयामास पञ्जिकार्थ कृताग्रहः ॥५७६।। अन्येद्युस्तस्करैः साकं स्वांशैरिव पृथग्गतैः । भक्तुं कुशस्थलं ग्राममगादेष महाभुजः ॥५७७॥ तत्रास्ति देवशर्मेति ब्राह्मणः शर्मवर्जितः। . वाङ्गवत् सहजं यस्य दौर्गत्यं प्रसृतं चिरम् ॥५७८॥ । तदैव बालकैरेष क्षीरानं याचितो द्विजः । बालका न हि जानन्ति सदसत्त्वं निजौकसि ॥५७९॥ .. यतःदस्यवो डिम्भरूपाणि राजानश्च द्विजा अपि । परपीडां न जानन्ति गृह्णते च यथा तथा ॥ ५८०॥ परिभ्रम्याऽखिलं ग्रामं याचित्वा च कचित् पयः। कचिच्च तन्दुलान् स्त्यानीभूतेन्दुकिरणानिव ॥५८१॥ कापि कापि गुडं हृद्यमभ्यर्थ्य स्वस्तिभाषणात् । क्षरेयी पाचयामास स्नातुं चागाद् नदीरये ॥५८२॥ इतश्चोग्रदृशो गेहमागच्छंस्तस्य तस्कराः । तेषामेकतमोऽनश्यत् क्षैरेयीं प्राप्य रङ्कवत् ॥५८३॥ अथोचैम्भिरूपाणि चक्रन्दुर्विरसस्वरम् । उदितं रुदितं ह्यस्त्रं वालानां योषितामिव ॥५८४॥ १ निर्मितमित्यपि पाठः । .. २ पृथूनतैरिति च । Page #111 -------------------------------------------------------------------------- ________________ - द्वित्तीयः सर्गः। रुदन्तस्ते नदीं गत्वा तूर्ण जनकमूचिरे । केनचित् पश्यतां तात ! जहे नः पायसं गृहात् ॥५८५॥ तदाकाऽदधाचित्चे दैवं दुर्बलघातकम् । अन्येषु वेश्मसु ग्रामे दुर्भिक्षं किं विजृम्भते ॥५८६॥ अध्यनथ द्विजस्ताम्रवर्दनो ग्राममीयिवान् । ... भुजाभ्यां परिघं प्रेतभर्तुर्दण्डमिवायतम् ॥५८७॥. आदाय गेहमागत्य स भूत इव नूतनः। समुल्लासितदोर्दण्डो जघान स्तेनमण्डलम्॥५८८॥ (युग्मम् ) दृष्टा वित्रस्यतश्चौरास्तेन वातेन तूलवत् । . .. दधावे तस्कराधीशो यमदूत इव स्वयम् ॥ ५८९ ॥ सत्वरं धावमानस्य प्रवाहस्य शिला यथा।.. अन्तराले बभूवाऽस्य सौरभेयी गतिच्छिदे ॥५९०॥ मेरित इव दुर्गत्याधिष्ठित इव रक्षसा । निष्कृपस्तां कृपाणेन निजघान निषादवत् ॥५९१॥ तस्कराणामधीशस्य संमुखीनोऽभवद् द्विजः। मृगो मृगाधिपस्येव शिशुपालनवत्परः ॥५९२॥... रे ! रे ! तस्कर! मद्देश्म विशन् मूर्ख! मुमूर्षसि ।। शापेनापि ममाऽनन्ताः क्षयं नीता वधं विना ॥५९३॥ तदाफाऽथ चौरेशो मण्डलारेण चोप्रधीः।. . फलवत् पातयामास शिरो रोरद्विजन्मनः ॥५९४॥ ; आः पाप! पापिनामाद्य ! ब्रह्महत्याविधायक !। : एवमुक्त्वाऽभ्यगादस्य वेलामासवती वधूः॥५९५॥ दुर्गतेः सङ्गदूतेन धौतेन तरवारिणा । विददारोदरं तस्याश्चण्डः कूष्माण्डखण्डवत् ॥५९६॥ गर्भ जरायुमध्यस्थं कम्पमानं भयादिव । निरीक्ष्य पुरतस्तस्य करुणा तरुणायते ॥५९७॥ -नस्ताम्रपौत्रादित्यपि पाठः । २ -रानमुष्मा तूलपूलबदिति च । . . Page #112 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकावेहा मातस्तात ! हा! मातविलपन्त इति स्फुटम् । एते स्तनन्धया मोहाद् मयैक निहताः खलु ।।५९८॥ पितृमातृपरित्यक्ताः किमु जीवन्ति बालकाः। कठोरेण कुठारेण विलूनाः पल्लवा इव ॥ ५९९ ।। गोब्रह्मवनिताभ्रूणहत्यामित्यादपद् भृशम् । पातकं पातकं जन्तोधिगार्जयमनार्यवत् ॥६००। स्वयं खं हन्मि किं शस्च्या कूपे झम्पां ददामि किम् । विशामि चलने किंवा विषादा विषमनि किम्?।।६०१॥ एवं विचिन्तयनेष जातवैराग्यभावनः । व्यावर्तमान उद्याने स्थितान् साधूनवैक्षत ॥६०२॥ प्रणिपत्येति तानूचे पापात्माऽहं दुराशयः । दृशाऽप्यदृश्यो वचनैरभाष्योऽहं भवादृशैः ॥६०३॥ नास्ति मत्तः कचित् पापी नास्ति मत्तोऽपि निघृणः । नास्ति मत्तोऽपि निर्धर्मा नास्ति मत्तोऽधमाधमः।।६०४॥ ईदृक्षमपि मां त्रातुं यूयमहंत सांप्रतम् । प्रायश्चित्तरहस्यज्ञाः सर्वसाधारणा यतः ॥६०५|| ततस्ते साधवः साधुधर्मतचमुपादिशन् । श्रामण्यमेष जग्राह पापपङ्कनदीरयम् ॥६०६॥ यस्मिन्नहि स्वतोऽन्यस्मादपि स्मास्मि पातकम् । तत्र तत्रैव नो भोक्ष्ये कृतपर्वतपा इव ॥६०७॥ कर्तास्मि शान्तिमक्षणामित्यभिग्रहयोयुगम् । अग्रहीदेष शुद्धात्मा भववैराग्यरङ्गितः ॥६०८॥ अथावस्कन्दिते ग्रामे तस्मिन्नेव कुशस्थले । विजहार महासत्त्वः कर्मक्षयकृताग्रहः ॥६०९॥ विधायैष महापापी नटवद् वेषमोचनम् । पुनर्खण्टयितुं ग्राममाययौ हेरिकोपमः ॥६१०॥ १ -मनार्जवः इति च। Page #113 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ॥ रे ! भ्रूणादिमहापापकारकोऽपि न मारितः । दर्शनव्याजतोऽस्माभिरित्यतयेत तैर्जनैः ॥ ६१.१॥ भिक्षार्थं प्रविशनेष ग्रामवेश्मसु संयमी । कीटकैर्भक्षितश्चैव लोटखण्डैरताच्यत ॥ ६१२॥ विशेषतस्ताड्यमानस्तत्पापं संस्मरन्नसौ । नाथु किमुत क्षान्तिं विधत्ते स्म दिवानिशम् ॥ ६१३॥ यष्टिभिस्ताडयामासुस्तं दुर्दान्तमहोक्षवत् । जघ्नु मुष्टिभिः कामं वपुर्गुल्मविधायकम् ॥६१४ ॥ कायोत्सर्गस्थितं ग्राम्याः पिदधुः पांशुवृष्टिभिः । देशारिष्टसमुद्भूता उत्पाता इव पत्तनम् ||६१५॥ इत्थं कदर्थ्यमानोऽसौ ग्रामीणैः प्रतिवासरम् । एवं विभावयामास मुध्यमानरजोगुणः ॥ ६१६॥ दूयसे किमु रे ! जीवाऽनर्गलैः खलु जल्पितैः । प्रदत्तं लभ्यते नैवाप्रदत्तं हि कदाचन ॥ ६१७ || शुभेतर परीणामाकृष्टमेतत् तवाऽमतम् । तेनार्जितं स्वयं भोक्ता हेतुमात्रं परः पुमान् ॥ ६१८॥ यदुपात्तं त्वया पापं भोग्यं जननकोटिभिः । तदिहैव शुभखान्तो भोक्ष्यसे क्षणमात्रतः ॥६१९ ॥ यतः अज्ञानी यत् कृतं कर्म क्षिपेद् वत्सर कोटिभिः । तज्ज्ञानी गुप्तिसंपूर्णः क्षिपेदुच्छ्वासमात्रतः ॥६२० ॥ जात्यरत्नमिवाऽप्राप्तं प्राप्य चारित्रमद्भुतम् । शमेन जयकर्माणि शर्माध्यपि तथाऽर्जय ||६२१|| प्रथमं कटुकं पश्चात् पीयूषति यथौषधम् । तथा ग्राम्यवचो जीव ! विचिन्तय सचेतनः ॥ ६२२|| कर्मक्षयसखा asसौ जीव ! मा क्लीवतां भज । एतत्साहाय्यतः सर्वकर्मनिर्मूलकोऽसि यत् ॥ ६२३|| ९३ Page #114 -------------------------------------------------------------------------- ________________ A मल्लिनाथमहाकाव्ये चिरं सहित्वा दुःखानि त्वं चेद् नेदं सहिष्यसे । तद् वृथा प्राक्तनं सर्व मतिर्याऽन्ते हि सा गतिः ।। ६२४॥ यादृक् कर्म कृतं जीव ! भेज तादृगवेदनम् । न शालियते कापि वपने कोद्रवस्य यत् ।। ६२५ ॥ वदनच्छायया कर्म यया जीव ! त्वयाऽर्जितम् । 'तामेव विभृहीदानीमेकरूपा महत्तराः || ६२६॥ एवं भावयतस्तस्य भावनाशुद्धचेतसः । उत्पन्नं केवलज्ञानं लोकालोकप्रकाशकम् ||६२७॥ निःशेषक्षीणकर्मशोऽयोगिस्थो योगिनां वरः । दृढप्रहारी भगवान् प्रपेदे परमं पदम् ।। ६२८ ॥ भावनायाः फलं राजन् । न सम्यग् वक्तुमीश्वरः । यदीदृशोऽपि तमसः परं पदमवाप्तवान् ।। ६२९ ॥ इत्यादितीर्थ कृद्धर्म श्रावं श्रावं महाबलः । रोमाञ्चरञ्चितो देहे भावनाऽम्भोदविन्दुभिः ||६३०॥ अथाऽचलादयोऽप्यूचुर्नृपमित्रा मुनीश्वरम् । व्रतं वयमपि प्रीत्या ग्रहीष्यामो नरेन्द्रवत् ||६३१ ॥ यावद् राज्येऽङ्गजं न्यस्य समागच्छामि सत्वरम् । भवद्भिस्तावदत्रैव स्थेयं मयि कृपापरैः ||६३२ || अथ प्रोवाच भगवान् वरधर्मा मुनीश्वरः । देवानुमिय! माकार्षीः प्रमादं श्रेयसः कृते ॥ ६३३॥ प्रभो ! प्रमादः सुतरां तदैव तत्यजे मया । दैव भवतां वाणी सुश्रुवे तसारिणी || ६३४ ॥ अथ नत्वा गुरुं गत्वा पर्षदं जगतीपतिः । बलभद्रकुमारस्याभिषेकार्थं कृतोद्यमः ||६३५|| पप्रच्छाऽष्टाङ्गनिमित्ततत्त्वज्ञं गणकोत्तमम् । ब्रूहि लग्नं यथा शुद्धं राज्यलक्ष्मीप्रवर्धकम् ॥६३६॥ १ भव तादृगवेदने इति पाठान्तरम् । . Page #115 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। अथो विचार्य संस्थाप्य लग्नं धरणिमण्डले । - नैमित्तिक उवाचोच्योति शास्त्रमहोदधिः ॥६३७॥ पातेन लत्तया वेधो प्रग्रहैकार्गलादिभिः । दोषैरेभिर्विनिर्मुक्तं रोगैरिव कलेवरम् ॥६३८॥ त्यक्तक्रूरग्रहग्रामं क्रूरालिङ्गितमेव च । वारस्य जन्मभं यत्तु तस्माच दशमं परम् ॥६३९॥ . अष्टादशं तथैकोनविंशैकविंशमेव च । वर्जनीयं मया प्रोक्तं नक्षत्रं क्षितिवासव ! ॥६४०॥. ... (त्रिभिर्विशेषकम् ) सक्रूरा जन्मभूर्दग्धा तारा साम्यवती तथा । त्रिदिनस्पर्शिनी चापि रिक्ता भद्राऽन्विता तथा॥६४१॥ संक्रान्तिग्रहणाभ्यां च हीनकालमुखी तिथिः । अद्यानेकगुणा राजन् ! पुण्या तिथिरिवागता ॥६४२।। राहुकेतुयमच्छाया क्रूरवारस्तथैव च । दिनवारारिहोरा च क्रूरवारस्य सा पुनः ॥६४३॥ यमघण्टकर्कयोगावुत्पातो मृत्युकाणको।। संवर्तक इति दोषा वारेऽस्मिन् सन्ति न कचित्॥६४४॥ विष्कम्भगण्डशूलाश्वातिगण्डो ववैधृती। व्याघातः परिश्चापि व्यतीपातयुता नव ॥६४५॥ एतैर्योगैः परित्यक्तं शुभयोगैः परावृतम् । कुनामकालदण्डाद्युपयोगैरुज्झितं दिनम् ॥६४६॥ मुहूर्त पावनं राजन् ! बबबालवकौलवैः । त्रिसंख्यैः करणैहृयैत्रिलोकीशत्वसूचकैः ॥६४७॥ अजन्ममासि निर्मुक्तधनुर्मीनस्थभास्करम् ।। असिंहस्थसुराचार्य लग्नमेतद् मनोहरम् ॥६४८॥ मघा पुनर्वसुः पुष्यो हस्तः स्वातिश्च रेवती । १ -रिवाजनेति च पाठः । .. ... ... ... . . . Page #116 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येरोहिणी श्रवणं चैव धनिष्ठा चोत्तरात्रयम् ॥६४९॥ मृगशीर्ष तथा मूलमनुराधा नराधिप । पश्चदशापि ऋक्षाणि प्रतिष्ठायां शुभान्यहो । ॥६५०॥ शन्यर्कक्षितिजाः षष्ठतृतीयस्थाः शुभावहाः। . द्वित्रिस्थश्चन्द्रमाः श्रेष्ठः सर्वकार्यप्रसाधका ॥६५१॥ एकद्वित्रिचतुष्पञ्चदशमस्थो बुधो मतः । एकद्वित्रिचतुष्पश्चनवसप्तदशस्थितः ॥६५२॥ गुरुः शुभतरः प्रोक्त एकपञ्चचतुःस्थितः । नवचतुर्दशस्थश्च शुक्रः प्रीतिकरः सताम् ॥६५३॥ केतुविधुन्तुदो नूनमेकादशगतौ शुभौ । प्रतिष्ठायां ग्रहा एते लग्नस्यातिशयप्रदाः ॥६५४॥ श्रुत्वेदमुचितं दत्त्वा तेभ्यः स्वं क्षितिवासवः । लग्नेऽस्मिन्नेव राज्ये श्रीबलभद्रं न्यवीविशत् ॥६५५॥ अथाधिरूढशिविको नरेन्द्रः श्रीमहाबलः । मुनिपादरजःपूतं महोद्यानमुपेयिवान् ॥६५६॥ खपदन्यस्तसत्पुत्रोऽथाञ्चलो निश्चलाशयः । गुणैः स्थैर्यादिकैर्वर्धरणो धरिणीयितः ॥६५७॥ सप्तक्षेत्र्यां धनं न्यस्य पूरणोऽप्यनृणो नृणाम् । वसुभिः पूरयन् विश्वं वसुर्वसुरिव श्रिया ॥६५८॥ वैश्रमणः श्रमणत्वे बद्धकक्षो महामतिः । अभिचन्द्रस्तु निस्तन्द्रो गुरुशुश्रूषणाशया ॥६५९॥ सर्वेऽप्यमी यथा वित्तं ददाना भावनोद्धताः। शिविकास्था गुरोः पार्थे व्रतमाप्तुमुपागमन् ॥६६०॥ (चतुर्भिः कलापकम् ) अथाऽवामान् वामपार्चे कृत्वैतान विधिपूर्वकम् । धर्मध्वजादि तत् सर्वमदादथ मुनीश्वरः ॥६६१॥ Page #117 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। पञ्चभिर्मुष्टिभिः केशान् मूर्तिमद्विषयानिव । खयमुत्पाटयामासुरेते गुरुनिदेशतः ॥६६२॥ सामायिकमहामन्त्रं पात्रं निःश्रेयसश्रियाम् । गुरोरुच्चारयामासुस्ते पीयूषकिरा गिरा॥६६३॥ तत्कालमाप्तसाधुत्वलिङ्गिनोऽपि तपोधनाः। संवृताङ्गाः समाधिस्थाश्चिरंदीक्षितवद् बभुः ॥६६४॥ प्रदक्षिणात्रयीं दत्त्वा प्रणिपत्य गुरुक्रमौ । उपाविक्षन् पुरस्तात् ते विनयाऽऽनम्रकन्धराः॥६६५।। अथोपश्लोकयामास गुरुस्तद्भाववृद्धये ।। असारेऽपि भवे प्राप्तं श्रामण्यं मुक्तिपूरथः ॥६६६॥ चक्रित्वं त्रिदशत्वं च नृपत्वमहमिन्द्रता । विदन्तु सुलभं चैतद् दुर्लभं तु जिनव्रतम् ॥६६७॥ , यतःएकाहमपि निर्मोहः प्रव्रज्यापरिपालकः । न चेद् मोक्षमवामोति तथापि स्वर्गभार भवेत्॥६६८॥ किं पुनस्ते महाभागास्त्यक्त्वा तृणमिव श्रियम् । आद्रियन्ते परिव्रज्यां सुचिरं पालयन्त्यपि १ ॥६७९।। इति विनयविनम्रा देशनां पावनां तां ___ कुमततिमिरवीथीभावदंशुप्रकाराम् । श्रुतिपथमुपनीय प्रीतिभाजो मुनीन्द्रा विदधति मुदमेते सप्त साम्यैकतानाः ॥ ६७० ॥ इति श्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिखामिचरिते विन- . . याङ्के महाकाव्ये दान-शील-तपो-भावनासु जिनदत्त- वनमाला-श्रीविद्याविलासक्षितिपति-श्रीदृढप्रहारिमहर्षिकथागर्भितः श्रीमहाबलराजर्षि-अचल-धरणपूरण-वसु-वैश्रमणा-ऽभिचन्द्रव्रतमहोत्सव व्यावर्णनो नाम द्वितीयः सर्गः । Page #118 -------------------------------------------------------------------------- ________________ .. . अहम् अथ तृतीयः सर्गः। अथ स्वगुरुणा साकमवियुक्ता गुणा इव । सत्त्वराशिहितोत्कृष्टा विजदुस्ते तपोधनाः ॥ १॥ गुर्वाज्ञामिव समिती रक्षन्तस्ते यथाविधि । अभजन्ततरां साम्यं निःसीमाचरणप्रियाः ॥२॥ कायोत्सर्गजुषामेषां स्कन्धकण्डूयनं मृगाः । विदधुनिशितैः शृङ्गैस्तीक्ष्णैर्वासीमयैरिव ॥३॥ क्षुधार्ता अप्यमी धीराः कुर्वाणा दुस्तपं तपः । एषणा न व्यलवन्त निजच्छाया इवाङ्गिनः ॥ ४ ॥ अरण्यानीपथि भ्रान्ता बाढं पिपासिता अपि । नो ववाछुर्जलं शीतं स्फीतं पीतामृता इव ॥ ५॥ शीतेन बाध्यमानास्ते तुषारकणवाहिना । ईपु! ज्वलनज्वालां ग्रीष्मसन्तापिता इव ॥ ६॥ उष्णेन दह्यमानाङ्गा न च्छायां फलिनस्य ते । अस्मरन् कायमानस्थाः सुस्था इभ्यजना इव ॥ ७॥ मशकैरपि संदष्टा अयःशूचीमयैरिव । नोद्वेगं विदधुः कापि न द्वेषं च मनागपि ॥८॥ इत्थं परीषहचमूं जयन्तस्ते तपोधनाः । वीतशोकां पुरी जग्मुर्गु देशवशंवदाः॥९॥ तदागमनकल्याणमुद्यानतरुरक्षकः।। तत्क्षणात् कथयामास जयेत्याशीःपुरःसरम् ॥ १० ॥ ततः प्रकृतिभद्रोऽसौ बलभद्रः क्षितीश्वरः । तान् वन्दितुमगाद् भक्त्या पौरलोकैरलङ्कृतः ॥११॥ 1 -गुक्ता इति च । Page #119 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। पन्दित्वा खोचिते स्थाने निषण्णे पृथिवीभुजि । तेषां मुख्योऽवदद् वाग्मी महाबलमहामुनिः॥ १२ ॥ अनादिमूलपर्यन्तः संसारो नाम पत्तनम् । विना केवलिनं यस्य स्वरूपं न निगद्यते ॥ १३ ॥ यस्मिन् देवकुलायन्ते सौधर्माद्याः सुरालयाः। पण्याकुलापणायन्ते कर्माऽकर्मभुवोऽखिलाः॥ १४ ॥ शैवा वैशेषिका बौद्धाः कापिला नास्तिका अमी। वाणिज्यकारकायन्ते यत्र चाटुविचक्षणाः॥ १५ ॥ मोहो वप्रायते यत्र तृष्णोचैः परिखायते । विशालविशिखायन्ते सुखासुखसमागमाः॥१६॥ शब्दाद्या विषया यत्र पश्चामी पद्रदेवताः । विशालकाननायन्ते जन्तुदेहाः समन्ततः ॥ १७ ॥ तत्र कर्मपरीणामो नाम भूपो महाबलः। यदाज्ञा माल्यवत् सर्वैरुह्यते नृसुरैरपि ॥ १८ ॥ . सर्वत्राऽलयरचना वचनाऽगोचरोधमा । तस्याग्रमहिषी कालसङ्गतिर्गतिशोभना ॥ १९ ॥. देवपूजापरः शान्तः शोभनः स्वमसूचितः। अल्पक्रोधोऽल्पमानोऽल्पमायोऽल्पाहङ्कृतिः कृती २० आस्तिकः सात्त्विकः प्राज्ञः शुभमार्गप्ररूपकः । भन्यो नाम तयोः पुत्रः पवित्राचरणप्रियः॥ २१ ॥ . (युग्मम् ) . कलही क्लिष्टकर्मज्ञो महामोहसखः खलु। . . निगोदपृथ्वीकायादिस्थितितत्त्वकृतोत्सवः ॥ २२ ॥ पुद्गलानां परावर्तक्षायसेवधिरक्षकः । अभव्यनामा समभूद् द्वितीयश्च तयोः सुतः ॥२३॥ ....... (युग्मम् ) क्रमादुद्यौवनं भव्येतरं पुत्रं विलोक्य सा । Page #120 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये चिन्तासन्तानविधुरा समजायत जातुचित् ॥ २४ ॥ तामालोक्य महीपालो बभाषे सुभगोत्तमे ! । कथं चिन्तापराऽसि त्वं ब्रूहि वर्णैः सुकोमलैः १ ॥ २५॥ देवाsभव्यसुतः प्राप्तयौवनोऽपि कथं त्वया । उत्तमकुलनन्दिन्या साकं नो परिणाय्यते १ || २६ ॥ अथोवाच नृपः सुष्ठु स्मारितोऽस्मि सुलोचने ! | अनेककार्यनिघ्नस्य विस्मृतिर्मे गरीयसी ॥ २७ ॥ ततः क्लिष्टाशयं नाम दैवनं कर्मभूपतिः । आजूहवत् प्रतीहारप्रेषणात् सर्वकार्यवित् ॥ २८ ॥ तस्मिन्नुपागते राजा बभाषे वदतां वरः । ज्ञानादभव्यपुत्रस्य स्नुषां योग्यां निवेदय ।। २९ ॥ ज्ञानात् सम्यग् विचार्योच्चैः क्षणं स्थित्वा जगाद सः । अस्ति कालप्रतिष्ठाख्यमव्यवहारपत्तनम् || ३० ।। तत्रानादिवनस्पतिनामा राजति राजराट् । अनन्तकालचक्राख्या तस्य प्राणप्रिया प्रिया ॥३१॥ तीव्रमोहोदितिर्नाम तयोरेका तनूद्भवा । यस्या रूपमतिशायि न द्रष्टुमपि पार्यते ॥ ३२ ॥ अमुं भव्येतरं पुत्रं तया योजयसे यदि । स्वर्ण सुरभि जायेत रत्नं स्वर्णेन योज्यते ॥ ३३ ॥ श्रुत्वेदं नास्तिको नाम दूतो भूमीभुजा स्वयम् । प्रेषितस्तस्य सामीप्ये स प्रणत्येत्यवोचत ।। ३४ ॥ मन्मुखेन मम स्वामी स्वामिन्! व्याहरते वचः । निजां मोहोदितिं पुत्रीं मत्पुत्राय प्रयच्छत ।। ३५ ॥ युवयोर्यद्यपि स्नेहः कुलक्रम समागतः । तथापि तं स्थिरीकर्तुं संबन्धः क्रियतेऽधुना ॥ ३६॥ . वनस्पतिरथोवाच विस्मिताननपङ्कजः । लुलोठ स्वर्धुनीमध्ये नालस्योपहतस्य मे ॥ ३७ ॥ १.०० Page #121 -------------------------------------------------------------------------- ________________ .तृतीयः सर्गः। असंभाव्यमभाग्यानां मनोरथशतेऽपि यत् । . . . तदेतन्मम संपन्नं पात्रनामातृलाभतः ॥ ३८ ॥ श्रीमत्कर्ममहीपालसमादेशः सुदुर्लभः । सुचिरं विधृतो मौलौ हरिचन्दनदामवत् ॥ ३९ ॥ ताम्बूलवस्त्रपात्रायैः पूजयित्वा समुच्चकैः । . मुख्यं संख्यावतां मध्ये आत्मानं मन्यते स्म सः॥४०॥ नास्तिकोऽथ समागत्य निःशेष कर्मभूभुजः। तदुक्तं कथयामास संयोज्य करकुड्मलम् ।। ४१ ॥ तद्वचःश्रवणादेव जातरोमाञ्चकञ्चुकः। . . . . आजूहवन्निमित्वज्ञं क्लिष्टं क्लिष्टाशयाभिधम् ॥ ४२ ॥ दैवज्ञ ! वद सल्लग्नं परमोचग्रहान्वितम् । यत्प्रभावेण मत्पुत्रो जायतेऽनन्तसन्ततिः॥.४३ ॥ दैवज्ञः पट्टके न्यस्य ग्रहचक्रं यथाविधि। . देवामुष्मादिनाल्लग्नं पञ्चमेऽह्नि विमृश्यताम् ॥ ४४ ॥ ततः शुभतरं लग्नं वत्सरान्ते महीपते ।। विलम्बः पुण्यकार्याणां न क्षोणीश! विधीयते ॥४५॥ मिथ्यादर्शननामानं मन्त्रिणं पृथिवीश्वरः । . तत्क्षणं प्रेषयामास. समीपे श्रीवनस्पतेः ॥ ४६ ॥ वनस्पतिमहीभर्तुः पुरतः कर्ममन्त्रिराट् । नैकट्यं कथयामास लग्नस्योत्तमताजुषः ॥४७॥ वनस्पतिरथ प्रोचे प्रमाणमिदमस्तु भोः।। सत्वरं कारयिष्यामि विवाहस्योचितं विधिम् ॥४८॥ यतः-देवानां मनसा साकं पार्थिवानां गिरा समम् । धनिनामर्थदानेन कार्य. स्यात् क्षणमात्रतः॥४९॥ अथादिक्षद् नृपो भृत्यान् निगोदान बादरानसौ । क्रियन्तामिन्दुविशदाः पकानस्य हि.पर्वताः ॥ ५० ॥ १ महीपाल इत्यपि । .. Page #122 -------------------------------------------------------------------------- ________________ १०२ मल्लिनाथमहाकाव्ये आज्यैः प्राज्यैः प्रपूर्यन्तां महावाप्यः पदे पदे । . वररूपैः सुचित्राढ्यमण्डपा अपि वेश्मनाम् ॥ ५१ ॥ भवितव्यताप्रभृतिः सर्वः सुवासिनीजनः । पर्पटादिकृते भूयात् कलोलुलुस्वरोत्तरम् ॥५२॥ लेख्यन्तां गोत्रिणां लेखा विवाहाऽहोनिवेदिनः। कुङ्कुमैः क्षुल्लकभवग्रहणाभिधलेखकैः ॥ ५३॥ अथ संप्रेषितो राज्ञा मन्त्री प्राप्य पुरं निजम् । विवाहप्रगुणः स्वामिन् ! जज्ञेऽनन्तवनस्पतिः ॥५४॥ उन्मार्गदेशकाभिख्या वराकृष्टिविधायिनः । संसारपत्तनं प्रापुर्वनस्पतिनिदेशतः ॥ ५५ ॥ प्रवेशिता महोत्साहपूर्वकं कर्मभूभुजा । नृत्वाऽभिधानमावासमास्थिताः समदेक्षणाः ॥ ५६ ।। मर्मोद्घट्टनया वध्वा कृतस्नानमहोत्सवाः । क्षारम्पकृता नीता दुर्वाक्रसवतीगृहे ॥ ५७॥ विन्यस्तमत्सरस्थाला अनार्याचरणादिकाः । द्राक् परिवेषयामासुः कुरङ्गार्भकलोचनाः ॥५८ ॥ भोजनान्ते नृपस्यान्ते संस्थायोन्मार्गदेशिनः । अमुमामन्त्रयामासुः करग्रहणपर्वणि ॥ ५९॥ .. वस्त्रायैस्तान् स संपूज्य जन्ययात्राकृतोद्यमः । खावासान् दापयामास निधत्तस्तम्भवेश्मनि ॥ ६ ॥ अभिगृहीतप्रभृतिभ्रातरः पञ्च दुर्जयाः । तत्राऽऽगच्छन् सशृङ्गारा भ्रातृव्यकरमङ्गले ॥६१॥ द्वादशारकनामानः कालसङ्गतिसोदराः । उपाजग्मुर्गृहीत्वोचैर्मातृशालाविधिक्षणम् ॥ ६२ ॥ रतिप्रियरतिप्रीतिगीयमानोरुमङ्गलः । वरो भव्येतरोऽचारीद् रजःकालीकृताम्बरः ॥६३।। आपतन्तं वरं श्रुत्वा वनस्पतिमहीपतिः। ......... Page #123 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। पुरं व्यधापयत् केतुलोलमालासमाकुलम् ॥६४॥ वनस्पतिसमादिष्टं रागाख्यं जन्यमन्दिरम् । हंसः सरोजवनवदलचक्रेतरां वरः॥६५॥ कुवासनामयं तत्र धृलीभक्तं वनस्पतिः। सोत्साहं प्रेषयामास कामेच्छाधवलोत्तरम् ॥ ६६ ॥ निकाचिताह्वये चारुवर्णके कर्मनन्दनः । विन्यस्तः स्वस्तिवचनरचनाभिः पुरन्ध्रिभिः॥६७॥ नीरङ्गीपूर्वकं श्वेतपोतप्रातविग्रहः।। उन्मादाख्यं वरो नागमारुरोह यथाविधि ॥ ६८ ॥ द्रव्यक्षेत्रकालभावस्थूलसूक्ष्मविभेदिभिः । धवलैः पुद्गलपरावर्तेः संगीतविक्रमः ॥ ६९ ॥ वित्रीन्द्रियादिभिर्जीवैर्बन्दिवृन्दैरिवोच्चकैः। । पुरःस्थैर्वर्णिताशेषगुणग्रामः पदे पदे ॥ ७० ॥ कौतुकागारसामीप्यं प्राप्य भव्येतरो वरः। उत्ततार द्विपादस्मात् प्रबोधादिव दुर्मतिः ॥७१॥ (त्रिभिर्विशेषकम् ) अनन्तकालचक्राख्यखस्राकृष्टः स्ववाससा । संव्यानसंपुटस्फोटं चक्रे पादमहारतः ॥ ७२ ॥ यथाप्रवृत्तिनामाख्यां कुलदेवीं प्रणम्य सः। मोहोदयवधृतारामेलकं विदधे तदा ॥७३॥ अनादिभवरूपेण कृतज्ञेन द्विजन्मना । कारितः करसंयोगोऽनयोर्मन्त्रपुरःसरम् ॥ ७४ ॥ .. वनस्पतिमहीपालः करमोचनपर्वणि । भववेद्याभिधां विद्यां ददावक्षयकारिणीम् ।। ७५ ॥ वृत्ते विवाहमङ्गल्ये दशाऽहानि महोत्सवात् । स्थित्वा वरः समागच्छद् निज संसारपत्तनम् ॥७६॥ भुञ्जानः पञ्चधा भोगान् तया साकं नरेन्द्रजः ।.... Page #124 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येअमृत नन्दनान् पश्च विकारान् विदितान् भुवि ॥७जा आसन्नदूरसिद्धिकवेश्मान्येष दिवानिशम् । उपाद्रौषीत् सुतैः साकं पञ्चभिर्वामचेष्टितैः ॥ ७८ ॥ आसन्नदूरभव्याद्या मिलित्वा तैरुपद्रुताः। आगमन् कर्मभूमीशसमीपे प्राभृतोत्तराः ॥ ७९ ॥ प्रणम्य कर्मभूपालं तत्सर्व ते व्यजिज्ञपन् । परैर्हि परिभूतानां सर्वेषां पार्थिवो गतिः॥ ८० ॥ यदूचे दुर्बलानामनाथानां बालवृद्धतपस्विनाम् । अन्यायैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥८१॥ तं निशम्याऽवदद् भूमान् रे रे नगरवासिनः। मद्वल्लभसुतस्यायमन्यायः पूत्कृतः कथम् ॥ ८२॥ यद्यन्ममाङ्गभूर्लोकान् गृह्णाति गृहमध्यतः। तत्तस्य शेषमन्यस्य प्रसाद इति यत्कृतः ॥ ८३ ॥ . यद्यत्र स्थातुमीशा न ततो गच्छत मे पुरात् । नगरस्य न कोणेऽपि ममायं कूणयिष्यति ।। ८४ ॥ . ततः कलिः प्रतीहारः संज्ञितो नेत्रसंज्ञया । तानर्द्धचन्द्रयामासानाथानिव नृपाग्रतः ॥ ८५॥ : ते खिन्नमानसा दीनवदना भ्रष्टबुद्धयः । विमृश्य सुचिरं चित्ते भव्यप्रासादमासदन ॥८६॥ तानायातश्चिरं दृष्ट्वा मुहुः स्नेहलचेतसा । अभ्युत्थानमलचक्रे सर्वस्याभ्यागतो गुरूः ॥ ८७ ॥ किञ्चिदुच्छ्रसितास्तेऽथ प्रदत्तद्रविणा इव । प्राणमन् कर्मभूपालकुमारं परया मुदा ॥८८॥ कर्मणा विहितं यच्च तेऽजल्पन्नपमाननम् । सुहृदां कथितं दुःखं लघूभवति निश्चितम् ॥ ८९ ॥ Page #125 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। समीपवर्ती तन्मित्रं सदागम इति श्रुतः। ... द्वितीयं मानसमिव भव्यस्य नृपजन्मनः ॥ ९० ॥ निदध्यौ तन्मुखं भव्यः सोऽप्यूचे देव ! मद्वचः। शृण्वमीषां यथा त्राणसामर्थ्य तैव जायते ॥ ९१ ॥ अमुष्मिन् भवपाथोधौ द्विघ्नसप्तकरज्जुके । ग्रन्थिभेदाभिधो द्वीपोप्राप्तोऽभव्येतरैर्नहि ॥ ९२ ॥ अपूर्वानिवृत्तिसंज्ञकरणारक्षकान्वितः । कोहः सास्वादनो नामाऽतिक्रम्यो यः षडावलिः ॥१३॥ सम्यग्दृष्टिरिति ख्यातं तस्मिन्नस्ति महापुरम् । सुबोधो यत्र भूपालस्तद्भार्या बुद्धिसुन्दरी ॥ ९४ ॥ त्रिपुञ्जीकरणो नाम तस्य बन्दी महामतिः। यः सदा वीतरागस्य पठेद् भोगावली किल ॥ ९५ ॥ ततः परमविरतिनामाऽस्ति नगरी शुभा।। त्रयस्त्रिंशदब्धिमानाऽनुत्तरसुरभासुरा ॥९६ ॥ तस्या देशविरत्याख्यो महाग्रामो विराजते । यस्मिन्नुपासको भव्यसंज्ञः खेलति धार्मिकः ॥१७॥ ततः सर्वविरत्याख्यं नामाऽस्ति नगरं महत् । यस्मिंश्चारित्रभूपालः पराक्रममहानिधिः ॥९८॥ तस्य क्षमाभिधा पट्टदेवी कोमलगीः सुधीः। मुनीन्द्ररपि यद्रूपं गीयते ज्ञानगीतिभिः ॥ ९९ ॥ अस्ति तस्य महामात्यः सम्यग्दर्शनसंज्ञकः । मिश्राख्यः प्रणिधिर्यस्य सर्वगः पवनो यथा ॥१०॥ समीपे तस्य चेद् भव्यमहाभाग्येन गम्यते । अवश्यं कर्तुमस्योचैरपमानं हि शक्यते ॥१०॥ निःसहायैर्महाभाग ! न किञ्चिदपि शक्यते । वायुना कृतसानिध्यो.दहेत् कक्षं हुताशनः ॥१०२॥ १ ममेति पाठान्तरम् । . ... Page #126 -------------------------------------------------------------------------- ________________ १०६ मल्लिनाथमहाकाव्ये यतः असहायः समर्थोऽपि तेजस्वी किं करिष्यति ? | निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति ॥ १०३ ॥ श्रुत्वेदं निशितैः सर्वैः समित्रः कर्मनन्दनः । चचाल शकुनैश्वारु प्रेरितः सुकृतैरिव ॥ १०४ ॥ प्रातस्तेषां गृहाण्येष शून्यान्यालोक्य सर्वतः । लोको विज्ञपयामास राजानं कोपनाऽऽशयम् ॥ १०५ ॥ तनिशम्य वचो राजा कोपवह्निप्रभञ्जनम् । आजूहवद् महामात्यं मिथ्यात्वं बहुसंमतम् ॥१०६ ॥ अथावादीद् महाभाग ! सनीरजलदखरः । ममा मिश्रतेन जगदे जगदेकधीः ॥ १०७ ॥ भव्यो भव्यसमूहेन साकं स्वामिन् ! निशीथतः । उच्चल्य सर्वविरतौ नगरे गतवान् खलु ॥ १०८ ॥ स च चारित्रभूपेन कृतसंमानपूर्वकम् । समीपे स्थापितः पुत्रवद् दृष्टश्च दिवानिशम् ॥ १०९ ॥ चारित्रभूपतेः साधु धर्मपुत्रेण सङ्गतम् । नीली रक्ताम्बरमिव जज्ञे तस्याऽविनश्वरम् ११०॥ सन्मार्गदेशनानाम्नी वारवेश्या सुलक्षणा । तस्या गेहे स्थितो भव्यो विरागी भवतः प्रति । । १११ ॥ क्रमशः क्रमशस्तेन तत्पुरं कर्मभूपते ! | उद्वासितं सुबोधेन स्तोकलोकं भविष्यति ॥ ११२ ॥ श्रुत्वेति कर्मभूपालः क्रोधेनौष्ठदलं दशन् । ऊचे चारित्रभूपालं हनिष्यामि शृगालवत् ॥११३॥ मया चारित्रनामापि श्रुतमद्य महत्तम ! । मां मुक्त्वाऽन्यो महीपालो न कापि श्रूयते क्षितौ ॥ ११४॥ अथवा कल्पवृक्षेsपि विद्यमानेऽर्थिनां प्रिये । स्नुहीमहावृक्ष इति किं मूढैर्नो निगद्यते ? ।। ११५ ॥ Page #127 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। १०७ यस्तायपक्षः पक्षालीचिकीर्मङ्घ स्वसायके । 'दिग्दन्तिदन्तैः प्रेयस्याः सत्कङ्कणचिकीर्नरः॥११६।। सिंहस्य केशरै क्षारसदिग्धैरिवारुणैः। वेणीबन्धचिकीर्यश्च स मे पितृसपत्नति ॥११७॥ (युग्मम् ) दुर्नयस्य फलं सद्यो दर्शयामि रणाङ्गणे । मद्विक्रमकथाः सभ्याः ! वीक्षन्तां पौनरुक्त्यतः॥११८॥ अथ कर्ममहीपालः प्रज्वलन् क्रोधवह्निना । कुवासनाभिधां बाढं जैत्रढक्कामवीवदत् ॥ ११९ ॥ तस्या नादं समाकर्ण्य शौर्यद्रुमघनाघनम् । कामाद्या मण्डलाधीशाः सर्वे संनहनं व्यधुः ॥१२०॥ आहारभयसंज्ञाश्च चतस्रो यानकाहलाः। चतुर्दिक्षु जयायेव ताडिताः कर्मभूभुजा ॥१२॥ कदाग्रहमयास्तत्र निःस्वानाः सस्खनुस्तराम् । पश्चेन्द्रियविकाराश्च पञ्च तूर्याण्यपि स्फुटम् ॥१२२॥ अथ कर्ममहीपालः कृतप्रस्थानमङ्गलः । आरुराहाभिमानाख्यं नागं नगमिवोन्नतम् ॥१२३॥ अभव्यैर्मण्डलाधीशैश्चलत्कर्मगुणैरिव । दूरभव्यैस्तथा वर्गपत्तिभिः परिवारितः ॥ १२४ ।। प्रभञ्जन इवोद्दामो नस्खलत्पौरुषोत्तरः। ददौ योजनमानेन प्रयाणं कर्मभूपतिः॥१२५॥ इत्थं प्रयाणकं कुर्वन् सर्वगः कर्मभूपतिः । ग्रन्थिभेदाभिधे द्वीपे कृतवासो व्यराजत ॥१२६॥ मिश्रनामा महादूतः प्रेरितः कर्मभूभुजा। सम्यक्त्वमन्त्रिणो गेहमभ्यगाञ्चित्तवद् द्रुतम् ॥१२७॥ स्वामिन् ! कर्ममहीपालो मन्मुखेन तवाग्रतः । ईदृशं कथयामासाऽवधार्य तन्मयोदितम् ॥ १२८ ।। Page #128 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये भव्यसार्थान्वितो भव्यकुमारो यत्त्वया धृतः । तत् प्रसुप्तो मृगाधीशो हतो हन्त ! चपेटया ॥ १२९ ॥ एतावताऽपि नो नष्टं किमप्यस्ति महीपते । । गत्वा क्षमय निःशेषं नतिग्राह्या हि साधवः ॥ १३० ॥ इति ब्रुवाणं तं दूतं श्रुत्वा चारित्रभूपतिः । सहास्यमवदत् पाथः पूर्णपाथोदनिःखनः ।। १३१ ॥ त्वन्नाथनगरलोकैः सदागमविमोचितैः । मदीयं नगरं भद्र ! वसदस्ति निरन्तरम् ।। १३२ ॥ अमुमर्थं तव स्वामी जानन्नपि निजे हृदि । कथमद्योद्यतो जज्ञे विग्रहाय समं मया ? ॥ १३३ ॥ अथवा विग्रहं मत्वा सर्वोऽपि परमण्डले । प्रवेशं कुरुते धीमान् कीर्तिहासोऽन्यथा भवेत् ॥ १३४ ॥ न न्यूनं तव नाथेन तोलनीयं ममाधुना । इत्युक्त्वा व्यसृजद् दूतं ततश्चारित्रभूपतिः ।। १३५ ॥ अथ प्रभावनां जैत्रढक्कां चारित्रभूपतिः । तत्क्षणात् ताडयामास वैरिंगर्वगिरेः पविः ॥ १३६ ॥ शमसंवेग निर्वेदप्रमुखास्तस्य भूपतेः । सर्वाभिसारप्रयता बभूवुर्मण्डलेश्वराः ।। १३७॥ ज्ञानमौनक्रियाशीलसंपदो यानकाहलाः । समताड्यन्त भव्येन श्रवणप्रमदमदाः ।। १३८ ॥ अथ चारु मुहूर्त्तेऽह्नि कृतप्रस्थान मङ्गलः । आरुरोह व्रतक्ष्माभृत् संयमाभिधकुञ्जरम् ॥ १३९ ॥ जैनधर्माभिधो बन्दी भावनातुरगीस्थितः । एवं वचोऽगदत् काममाशीर्वादपुरस्सरम् ॥ १४० ॥ जय चारित्रभूपाल ! मलीनाशेषकल्मष ! । जय भव्यजनारामवसन्तसमयायित ! ।। १४१ ॥ १ - वर्ग - इति च पाठः । १०८ Page #129 -------------------------------------------------------------------------- ________________ .. तृतीयः सर्गः। - १०९ जय त्रैलोक्यमाणिक्य ! जय साम्यमहानिधे । जय दुर्जयदर्पोग्रकन्दर्पपवनाशन !॥ १४२ ॥ अहिंसा ध्यानयोगश्च रागादीनां विनिर्जयः। साधर्मिकानुरागश्च सारमेतत् तवाऽऽगमे ॥ १४३ ॥ अर्हन् देवो गुरुः साधुस्तत्त्वं तीर्थकरोदितम् । इति यस्य स्फुरत्यन्तः संसारोऽस्य करोति किम्।१४४॥ इत्याधैर्वचनैर्षीरैः पूरयन् रोदसीतलम् । चारित्रभूपतेरग्रे प्रासरद् बन्दिसुन्दरः ॥ १४५॥ शुक्लध्याननरो दधे मूर्ध्नि च्छत्रं समुज्ज्वलम् । केवलज्ञाननामाऽस्य लोकालोकप्रकाशकम् ॥ १४६ ॥ आरोहकः समत्वाख्यः कुम्भिकुम्भे व्यवस्थितः । अन्येऽपि बलिनो योधाः सन्तोषशमसंज्ञकाः ॥१४७॥ प्रयाणकशतैर्मिश्रकोटदुर्गसमीपगः। बभूव व्रतभूपालो विहितावाससंहतिः ॥ १४८ ॥ : शमस्य मार्दवस्याऽप्यार्जवसंतोषयोरपि । रणपट्टा अबध्यन्त श्रीमच्चारित्रभूभुजा ॥ १४९ ॥ क्रोधाहङ्कारयोर्मायालोभयोरपि तत्क्षणम् । कर्मक्षोणीभुजा भालेऽवध्यन्त रणपट्टकाः ॥ १५ ॥ अथ सैन्यद्वयं तत्र डुढौंके रणरङ्गतः। . ब्रियन्ते सुभटा यत्र साभिज्ञानपुरस्सरम् ॥ १५१ ।। रणतूर्वाद्यमानैर्बन्दिकोलाहलैस्तथा। वीराणां सिंहनादैश्च शब्दाद्वैतमभूत्तदा ॥ १५२ ॥ शरच्छन्नपतद्दण्डैरुच्छलद्भिर्मुहुर्मुहुः । तदा जज्ञे सितच्छत्रैः शतचन्द्रं नभस्तलम् ॥१५३॥ रणकृत्तशिरोभिश्च हुङ्काररवभीषणैः । परिव्याप्तं नभो भाति वाचालैरिव राहुभिः ॥१५४॥ १ -ग्रहघस्मर इति च पाठः । . Page #130 -------------------------------------------------------------------------- ________________ ११० मल्लिनाथमहाकाव्ये नास्त्यात्मा नास्ति देवोऽपि नास्ति काचन नितिः। नास्ति पुण्यं तथा पापं किन्तु भूतमयं जगत् ॥१५५।। एकस्मिन् दृषदि न्यस्य पादद्वन्द्वमुपासकैः। अभ्यर्च्यते शिला त्वन्या शवमण्डनलीलया ॥१५६॥ किं तया विहितं पापं यस्या उपरि संस्थितम् । स्थाप्यन्ते चरणा अन्याः पूज्यास्तत्किं कृतं शुभम् ११५७ यद् बुद्धयते न तत्त्वं तद् यत्तत्वं तन्न बुध्यते । अतत्त्वलोलुपो लोको धिग्मूखैर्विप्रतार्यते ॥ १५८ ॥ इत्थं वचनवीथीभिर्भल्लीभिरिव ताडिताः। द्रव्यश्राद्धा अभव्यस्तैः क्षणादेव विनिर्जिताः ॥१५९॥ (चतुर्भिः कलापकम् ) अत्र चारित्रभूपालं प्रणम्य परमाहताः । अभव्यस्तैः समं योद्धं प्रवृत्ता रणरङ्गिणः ॥ १६० ॥ यदुच्यते भवद्भिश्च नास्तीति वचनं भृशम् । अस्तीत्युपेक्षया तच्च घटाकोटिमुपैति भोः! ॥ १६१ ॥ चरणस्थापनं भक्तिपूजनं यच्छिलावलम् । तत्प्रतिष्ठाफलं नाऽऽभिः पुण्यापुण्यमुपार्जितम् ॥१६२॥ इत्थं वाक्यैः सर्वलोहमयैरस्वैरिवोच्चकैः । पलायाश्चक्रिरे वेगादभव्यास्ताडितास्ततः॥ १६३ ॥ साकं संचारिभी राजपुत्रैः क्रमागतैरिव । सात्त्विकैरनुभावैश्च शान्तैः प्रहरणैरिव ॥ १६४ ॥ लीलाविलासविच्छित्तिविब्बोकादिमविभ्रमैः । इत्याद्यैः सहजैर्युक्ता रागवार्द्धिहिमांशुभिः ॥१६५॥ मण्डलाधिपकन्दर्पनिदेशाद् विषया भटाः । स्थायिभिमूर्ततेजोभिरिव योद्धु डुढौकिरे ॥१६६॥ (त्रिभिर्विशेषकम् ) तेषां दर्शनतः श्रीमद्वतराट्पक्षवर्तिनः। . Page #131 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । द्रव्यतो यतयो नेशुः किंकर्तव्यविमोहिताः ॥ १६७॥ स्वबलं भग्नमुद्वीक्ष्य बलात्कर्ममहीभुजः । अशिक्षतेति निर्ग्रन्थान् श्रीमच्चारित्र भूपतिः ॥ १६८ ॥ यूयं धन्या महासत्त्वा आजन्मब्रह्मचारिणः । यथाख्यातव्रतास्तीर्णघोरसंसारसागराः ॥ १६९ ॥ युष्मदीयं व्रतं भद्राः ! पालितं सफलं तदा । यदाऽमून् विषयान् घोरान् जेतारो ब्रह्मविक्रमैः ॥ १७० ॥ अन्यथा विषयैरेभिर्ब्रह्मचर्यमहानिधिः । १११ अवश्यं गृह्यते सर्वो भवतां जीवतामपि ॥ १७१ ॥ अमुष्मिन् दुर्ग्रहे दुर्गे निर्जिते विषयाभिधे । भवादृशैर्निजं गोत्रमद्यैवाऽलं विभूष्यते ।। १७२ ॥ एषामपि पतिः कामः प्रकामबलदुधरः । ब्रह्माद्यास्त्रिदशा येन लीलयैव वशीकृताः ॥ १७३ ॥ एतज्जयो विधातव्यः शुचिब्रह्मनिषेवणैः । वसतिस्त्रैणवार्तादिनवगुप्तिविशेषितैः ।। १७४ ॥ इत्युपबृं भूपालो विजितेन्द्रियसंज्ञकम् । ताम्बूलं प्रददौ तेषां स्वहस्तेन प्रसादवत् ॥ १७५ ॥ अथ चारित्र भूपेन समादिष्टाः समन्ततः । सर्वाङ्गमलसन्नाहा ब्रह्मगुप्त्यस्त्रभासुराः ।। १७६ ॥ निरीहतातुरङ्गस्था निशातशमसेल्लकाः । योद्धुं ताभिः समं विष्वग् ढौकन्ते स्म महर्षिताः ॥ १७७॥ ( युग्मम् ) तेषां दर्शनमात्रेण प्रणेशुर्विषया भटाः । उदये तेजसां भर्तुः किमु खेलन्ति कौशिकाः १ ॥ १७८॥ शमः कोपमथो मानं मृदुता रणपट्टभृत् । मायामार्जववीरेशो लोभं तोषस्ततोऽजयत् ॥ १७९ ॥ अथ कर्ममहीपालः साकं चारित्रभूभुजा । Page #132 -------------------------------------------------------------------------- ________________ ११२ मल्लिनाथमहाकाव्ये योद्धुं प्रववृतेऽत्यन्तं बन्धसत्ताऽऽदिवर्मभृत् ॥ १८० ॥ मतिश्रुताऽवधिमनः केवलावरणैः समम् । • ज्ञानावरणकर्माऽथाऽचलत् कर्मद्विपानुगम् ॥ १८९ ॥ चक्षुरचक्षुरवधिकेवलदर्शनावृतिः । आद्या निद्रा निद्रानिद्रा मचला च तृतीयका ॥१८२॥ प्रचलाप्रचला स्त्यानधिरेवं नवभिस्ततः । दर्शनावरणं कर्म पाणिभागेऽभवत्तराम् ।। १८३ ॥ सातासातभिदाभ्यां तु वेदनीयं तदग्रतः । तिर्यग्नारकतृस्वर्गभेदादायुश्चतुर्विधम् ॥ १८४ ॥ गतिजातितनूपाङ्गबन्धनादिविशेषतः । त्र्युत्तरशतेन नाम संनह्य प्रगुणं स्थितम् ॥ १८५ ॥ उच्चैनीचैर्द्विधा भिन्नं गोत्रं तस्य पुरस्सरम् । अन्तरायो दानलाभीर्यभोगोपभोगयुक् ।। १८६ ॥ कषायैनकषायैश्च योधैरिव महाबलैः । रणकामी भवस्वामी रणक्षेत्रममण्डयत् ॥ १८७ ॥ ततो व्रतमहीपालः सत्क्रियाकवचोत्तरः । अवर्षद् धर्मचापेन देशनानिर्मितैः खगैः ॥ १८८ ॥ पात्रस्यानुपघातेनाऽनिडवेन गुरोरपि । जिगाय ज्ञानावरणदर्शनावरणे नृपः ।। १८९ । जिनेन्द्रसिद्धचैत्यौघसंघस्य द्वेषवर्जनैः । अनन्तदुःखसंभारं सोऽजयद् दृष्टिमोहनम् ॥१९०॥ तीव्रक्रोघपरीहारैर्भवभ्रमणवारणैः । चारित्रमोहं चारित्रभूपालो जितवांस्तदा ।। १९१ ॥ महारम्भपरित्यागैस्तीत्ररागविवर्जनैः । व्रतेशो नरकायुष्कं समूलमुदपाटयत् ।। १९२ । सन्मार्गदेशकत्वेन तिर्यगायुस्ततः परम् । विजयेन कषायाणां मनुष्यायुरथाऽजयत् ॥ १९३ ॥ Page #133 -------------------------------------------------------------------------- ________________ .. तृतीयः सर्गः। ११३ तपोभिर्निर्मलैः कामं निर्जराभिः पदे पदे । देवायुष्कं लीलयैव जितवान् संयमाधिपः ॥ १९४ ॥ गारवाणां परित्यागाद् नीचैर्गोत्रमधिक्षिपत् । उच्चैर्गोत्रं तु चारित्रव्रतायुःपरिपूरणैः ॥ १९५ ॥ अन्तरायं पराजिग्ये दानलाभाऽनिवारणैः । .. इत्थं कर्ममहीपालो मूलादुन्मूलितस्तदा ॥ १९६ ॥ जितकाशी ततः श्रीमच्चारित्रक्षितिनायकः । निर्वाणनगरी पाप भासुरां शाश्वतैः सुखैः ॥१९७ ॥ तदाऽऽदेशेन भव्यानां प्रतिबोधपरायणः । बलभद्रमहीपाल! बंभ्रमीमि यथाविधि ॥ १९८ ॥ तत्त्वार्थरसिकामेनां देशनां कर्मनाशिनीम् । । श्रुत्वा संसारभीतः सन् उवाच बलभद्रराट् ॥ १९९॥ तावदर्कभवस्तापो यावच्छत्रं न तन्यते । तावद्भवस्य भीर्यावद् न श्रुता धर्मदेशना ।। २०० ॥ प्रभो! देशविरत्याख्ये यथा पुरि वसाम्यहम् । तथा कुरु गुरूपास्तेः सर्वमल्पमिदं मम ॥ २०१॥ क्रमात्तत्रोषितेनेशश्चारित्रो द्रक्ष्यते मया । तस्मादभीष्टसिद्धिर्मे भवितैव महामते ! ॥ २०२ ॥ ततो देशविरत्याख्यगुणान् देहि महामुने!। ततोऽप्युवाच निर्ग्रन्थः क्षमादिपुरुषोपमः ॥ २०३ ।। सम्यक्त्वपूर्वकं पञ्चाऽणुव्रतानि गुणास्त्रयः । शिक्षाव्रतानि चत्वारि व्रतान्येतानि गेहिनाम् ॥२०४॥ 'श्रुत्वेदं स सम्यक्तेन पूर्वकं गृहमेधिनाम् । व्रतानि द्वादशाऽगृह्णाद् महाबलनिदेशतः ॥ २०५॥ तद्वदन्येऽपि भावेन जगृहुादशवतीम् । सम्यश्रद्धानसंशुद्धा यथा राजा तथा प्रजा॥२०६॥ प्रतिज्ञेयमभूत् तेषां सप्तानामपि धीमताम् । १५ Page #134 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येअन्यैरपि हि तत्कार्य ययेकः कुरुते तपः ॥२०७॥ ते सर्वेऽथ चतुर्थादि कर्मग्रन्थविभेदकृत् । ... चतुर्थपुरुषार्थस्य कारणं तेपिरे तपः ॥२०८ ।। अद्य दुष्यति मे मूर्धा दुष्यत्यद्य ममोदरम् । वर्ततेऽद्याऽरुचिः प्राज्यरसवीर्यविपाकतः ॥ २०९ ॥ अद्याहारस्य नामापि सर्वथा न सुखायते । अथोद्गारैर्मुखं वाऽपि कटुकैः कटुकैरिव ॥ २१ ॥ व्यपदिश्यति राजर्षिः स्वस्याऽधिकफलेच्छया। .. पारणाहेऽपि नाऽभुत मायया तान् ववञ्च सा२११॥ भूयसा तपसा शश्वद् मायामिश्रेण सर्वतः ।। स्त्रीवेदकर्म सोऽबध्नाद् महाबलमहामुनिः ॥ २१२॥ अर्हद्भक्त्यादिभिः स्थानविंशत्या नृपसंयमी। तीर्थकुनामकर्मोच्चै/मानर्जितवानिति ॥ २१३ ॥ . अर्हतां प्रतिमाऽऽर्चाभिरहतां स्तवनादिभिः। एकमर्जितवान् स्थानमवर्णादिनिवारणैः ॥ २१४॥ सिद्धिस्थानेषु सिद्धानामुत्सवः प्रतिजागरैः। एकत्रिंशत्सिद्धगुणकीर्तनैश्च द्वितीयकम् ॥ २१५॥ प्रवचनोन्नतेः सम्यग् ग्लानबालादिसाधुषु । अनुग्रहमनोज्ञायाः स्थानमेतत् तृतीयकम् ॥ २१६ ॥ गुरूणामञ्जलेबन्धाद्वस्वाहारादिदानतः। असमाधिनिषेधेन स्थानमेतत् तुरीयकम् ॥ २१७ ।। स्थविरा द्विविधा मोक्ता वयसा सुगुणैरपि । तेषां भक्तिविधानेन पञ्चमं स्थानकं विदुः ॥२१८॥ बहुश्रुतानां ग्रन्थाऽर्थवेदिनां तत्त्वशालिनाम् । पाशुकाऽनादिदानेन षष्ठं स्थानमुदीरितम् ॥ २१९ ॥ तपस्विनां सदोत्कृष्टतपःकमेस्थिरात्मनाम् । विश्रामणादिवात्सल्यात् सप्तमं स्थानमिष्यते ॥२२०॥ Page #135 -------------------------------------------------------------------------- ________________ . तृतीयः सर्गः ।। ज्ञानोपयोगसातत्यं द्वादशाङ्गाऽऽगमस्य च । सूत्रार्थोभयभेदेन स्थानं ननु तदष्टमम् ॥ २२१ ॥ शङ्काविहीनं स्थैर्यादिसहितं दर्शनं स्मृतम् ।। शमादिलक्षणं यत्तु स्थानकं नवमं मतम् ॥ २२२ ॥ विनयो यश्चतुर्भेदो ज्ञानाद् दर्शनतोऽपि च । चारित्रादुपचाराच्च स्थानं तद् दशमं मतम् ॥ २२३ ॥ आवश्यकं भवेत् स्थानमेकादशमिदं पुनः । । इच्छादिदशधा या सा सामाचारी जिनोदिता॥२२४॥ शीलव्रतं विशुद्धं यद् नवगुप्तिनियन्त्रितम् । तत्पाल्यं निरतीचारं स्थानं तद् द्वादशं भवेत् ॥२२५।। त्रयोदशमिदं स्थानं क्षणे क्षणे लवे लवे । शुभध्यानस्य करणं प्रमादपरिवर्जनात् ।। २२६ ॥ तपो विधीयते शक्त्या बाह्याभ्यन्तरभेदतः। असमाधिपरित्यागात् स्थानमुक्तं चतुर्दशम् ॥२२७॥ त्यागोऽतिथिसंविभागः शुद्धानोदकदानतः। .. तपखिनां स्वयं शक्त्या स्थानं पञ्चदशं तु तत् ॥२२८॥ वैयावृत्त्यं तु गच्छस्य बालादिदशभेदतः। भक्तविश्रामणायैः स्यात् स्थानं षोडशकं किल ॥२२९।। समाधिः सर्वलोकस्य पीडादिकनिवारणात् । मनःसमाधिजननं स्थानं सप्तदशं भवेत् ॥ २३०॥ अपूर्वज्ञानग्रहणात् सूत्रार्थोभयभेदतः । अष्टादशमिदं स्थानं सर्वज्ञैः परिभाषितम् ॥ २३१॥ श्रुतभक्तिः पुस्तकानां लेखनादिषु कर्मसु । व्याख्याव्याख्यापनैरेकोनविंशं स्थानकं भवेत् ॥२३२॥ प्रभावनाप्रवचने विद्यावादनिमित्ततः। : शासनस्योनतेर्या स्यात् स्थानं विंशतिसंज्ञकम्॥२३३॥ 1 'भेदिनः' इत्यपि। Page #136 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये ११६ एकैकं तीर्थकृन्नामकर्मबन्धस्य कारणम् । सर्वैराराधितैरेभिस्तद् बबन्ध स संयमी ॥ २३४ ॥ पूर्वलक्षचतुरशीत्यायुष्को नृपसंयमी । पर्यन्तमात्मनो ज्ञात्वा व्यधादाराधनामिति ॥ २३५॥ अकालविनयाद्यैर्यो ज्ञानाचारेऽष्टरूपिणि । अतीचारः कृतस्तत्र स्याद् मिथ्या दुष्कृतं मम ॥ २३६ ॥ अष्टधादर्शनाssचारे भेदैर्निःशङ्कितादिभिः । योsaiचारः कृतस्तत्र भूयाद् मे दुष्कृतं खलु ॥ २३७॥ समितिभिः पञ्चभिश्च गुप्तिभिस्तिसृभिर्वृतम् । **** -2 पालितं यद् न चारित्रं तत्र मे दुष्कृतं तथा ॥ २३८ ॥ तपसि द्वादशभेदे बाह्याभ्यन्तरभेदतः । योsaiचारः कृतस्तत्र मिथ्या मे दुष्कृतं भवेत् ॥ २३९ ॥ निगृहितं बलं यच धर्मानुष्ठानकर्मसु । तमहं भावतो वीर्याचारं निन्दामि सर्वतः ॥ २४० ॥ सानां स्थावराणां च या हिंसा प्राणिनां कृता । क्रोधादिभिः कषायैश्च यदलीकं मयोदितम् ॥ २४१ ॥ यत् कापि भूरि वाऽल्पं च परद्रविणमादृतम् । तैरथं दिव्यमानुष्ये यन्मैथुनमकारि च ॥ २४२ ॥ लोभोद्रेकाद् मयाऽकारि बहुभेदपरिग्रहः । प्रत्यक्षं सर्वसिद्धानां सर्व निन्दामि तत् त्रिधा ||२४३ || ( युग्मम् ) प्राणिघातो मृषावादोऽदत्तादानं च मैथुनम् । परिग्रहस्तथा कोपो मानो माया च लोभकः ॥ २४४॥ रागो द्वेषो रत्यरत्याभ्याख्यानं कलहस्तथा । पैशुन्यं परिवादश्च माया सूनृतमेव च ॥ १४५ ॥ मिथ्यादर्शनशल्यं च भवसन्ततिकारणम् । अमून्यष्टादशाऽवद्यस्थानानि व्युत्सृजाम्यहम् ॥ २४६ ॥ Page #137 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। ११७ एकेन्द्रियादिका जीवा ये केचन भवाम्बुधौ । भ्रमता पीडितास्वैधं तान् क्षमयामि शुद्धहृत् ॥२४७॥ यच्चक्रे पापशास्त्रादि तद् निन्दामि समाहितः। शीलं यत् पालितं शुद्धं तदभिष्टौमि तत्त्वतः ॥२४८॥ ग्लानानां यत्समाचीर्ण वैयावृत्त्यादिकं मया। षड्विधावश्यकं शुद्धं यच्चक्रे तत् स्तवीम्यहम् ॥२४९॥ शरणं मम तीर्थेशाः सिद्धाश्च शरणं मम । साधवः शरणं सर्वे धर्मः शरणामाईतः॥ २५० ।। उपधिं देहमाहारमुछासेनान्तिमेन च । त्रिविधं व्युत्सृजाम्युच्चैर्निर्ममत्वविभूषितः ॥२५१ ॥ ये जानन्ति जिनाः सम्यगपराधान् मया कृतान् । तान् भूरिभावतः सर्वान गर्नेऽहं सिद्धसाक्षिकम्।।२५२।। एष जीवः क्रियत् पापं छमस्थः स्मरति स्वयम् । यदहं न स्मराम्यत्र मिथ्या दुष्कृतमस्तु तत् ॥२५३।। वर्तमानजिनेन्द्राणां सिद्धानां च पुरस्सरम् ।। प्राक् कृतं दुष्कृतं सर्व निन्दामि व्युत्सृजामि च॥२५४॥ शुभध्यानपरो मृत्वा नमस्कारपरायणः ।. ... भासुरे वैजयन्त्याख्ये विमाने जातवान् सुरः ॥२५५॥ अन्येऽपि मुनयः कृत्वाराधनां पावनाशयाः। तस्मिन्नेव विमानेऽगुः पूर्व सङ्केतिता इव ॥ २५६ ॥ : षडपि मुनय एते भावनापावनान्त:-- करणकमलभाजो ज्ञातसिद्धान्ततत्त्वाः। सुगुरुचरणसेवालब्धकीर्तिप्रचाराः सुरसदनमगच्छन् वैजयन्ताभिधानम् ॥२५७॥ इत्याचार्यश्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिखामिचरिते. महाकाव्ये विनयात्रेऽन्तरङ्गदेशनागर्भितः प्रथम., द्वितीयभवव्यावर्णनो नाम तृतीयः सर्गः ॥ .. ~ Page #138 -------------------------------------------------------------------------- ________________ अर्हम् अथ चतुर्थः सर्गः। जिनानामिव नाभेयः सरसामिव मानसम् । तरूणामिव कल्पद्रुर्भरतश्चक्रिणामिव ॥ १॥ देवानामिव सुत्रामा ग्रहाणामिव भास्करः । द्वीपानामादिमो द्वीपो जम्बूद्वीपोऽस्ति विश्रुतः ॥ २ ॥ ... (युग्मम् ) तत्रास्ति भरतक्षेत्रं क्षेत्रवत् प्राज्यविस्तरम् ।। बहुधान्यायसामर्थ्य यतः प्रसरति क्षितौ ॥३॥ विदेहविषयस्तत्र ग्रामाकरपुराकुलः। नोपमानं नोपमेयमन्येषां दधते श्रिया ॥ ॥ ४ ॥ निधानानीव पुण्यानां कुण्डानीव यशोऽर्णसाम् । प्रतिग्राम प्रतिपुरं यत्र चैत्यानि रेजिरे ॥५॥ यत्र ग्रामाः पुरायन्ते स्वर्गायन्ते पुराण्यपि । उपमानविहीनानि नगराणि गुरूणि तु ॥ ६ ॥ तत्रास्ति मिथिलानाम नगरी श्रीगरीयसी। श्वस्तनीवचनानीव गुणिन्यो यत्र योषितः ॥ ७ ॥ यञ्चैत्यधूपवेलोत्थधूमवल्लीभिरम्बरे। अयनपटवासत्वं खेचरीणां वितन्यते ॥ ८ ॥ दधाना जगतीं श्लाघ्यास्तु रङ्गः शुभदर्शनैः । प्रासादा यत्र राजन्ते मत्तवारणभासुराः ॥९॥ यस्यां गणकृतं व्यर्थ शास्त्रेष्वेव निशम्यते। . विद्वद्गणकृतं विष्वक् प्रमाणं जिनवाक्यवत् ॥१०॥ Page #139 -------------------------------------------------------------------------- ________________ ११९ . चतुर्थः सर्गः। कुम्भभूवैरिगाब्धेः कुम्भः कीर्तिसुधाम्भसः। तत्राभूद् भूपतिः कुम्भः कामकुम्भ इवार्थिनाम् ॥११॥ सश्रीके यस्य खड्गान्धौ शङ्खशीतांशुपुष्करे । कीर्तयः प्रत्यनीकानां निपेतुर्निम्नगा इव ॥ १२ ॥ भ्रमन्त्याः शेषकैलासविधुव्याजाद् जगत्त्रये । यत्कीर्तेश्चण्डिकाकान्तेर्वाऽसुकः स्थानभूरभूत् ॥ १३ ॥ यत्खड्गः समितौ स्वर्गिमुक्तामुभयतः स्रजम् । समासाद्य दधौ कक्षान्वितदन्ताबलश्रियम् ॥ १४ ॥ वक्त्रप्रभापराभूतपार्वणेन्दुः प्रभावती । सतीमतल्लिका तस्य जज्ञे देवी प्रभावती ॥ १५॥ तस्याः शीलमनश्लीलं लोकंमीणा गुणा अपि । रूपं सुरूपमुर्वश्याः वाचोऽपि च सुधामुचः ॥ १६ ॥ सुविस्तीर्णनितम्बश्रीर्या चचार शनैः शनैः।। मत्पतेधृतभूपीठभारो मा भूद् महानिति ॥ १७ ॥ बुभुजे कुम्भभूपालो भोगसौख्यं तया समम् । लक्ष्म्येव लक्ष्मीरमणः शच्येव च शचीपतिः॥१८॥ इतो महाबलस्याथ जीवः पूर्णनिजस्थितिः। प्रच्युत्याऽच्युतसत्कर्मा वैजयन्तविमानतः ॥ १९॥ अश्वयुक्संस्थिते चन्द्रे क्रूरग्रहविवर्जिते । फाल्गुनश्वेतचतुर्थ्या दिवसे विजयाभिधे ॥ २० ॥ श्रीमत्कुम्भनृपागारे देव्याः कुक्षाववातरत् । कन्दरायां सुवर्णाद्रेः कल्पोपपदशाखिवत् ॥ २१ ॥ .... (त्रिभिर्विशेषकम् ) तदावतारयामिन्यां सुखसुप्ता महासती। वीक्षाश्चक्रे क्रमादेतान् महास्वमान् प्रभावती ॥ २२॥ गोक्षीरधारागौराङ्गः ककुमान् मदमेदुरः । उन्नदन् मधुरध्वानमानन्दं मोद्विरभिव ॥ २३॥ Page #140 -------------------------------------------------------------------------- ________________ १२० मल्लिनाथमहाकाव्ये चतुर्भिर्दशनैः शुभैरुपायैरिव भूपतिः । करी मदरुचिः प्रेडद्रोलम्बरवडम्बरी ॥ २४ ॥ रज्यद्भिरिव काश्मीरैः राजितः स्कन्धकेशरैः ।। केशरी सौम्यकामास्यः शरलीकृतबालधिः ॥ २५ ॥ करीश्वरकरकोडस्वर्णकुम्भजलोमिभिः । संसिच्यमानपुण्यदुरिव लक्ष्मीः पुरःस्थिता ॥ २६ ॥ कल्पद्रुपारिजातादिप्रसूनस्तोमगुम्फितम् । दाम दामाऽच्छिन्नमिव चञ्चलायाः सदा श्रियाः ॥ २७ ॥ तन्वन् कुवलयोल्लासं दृक्चकोरमुदं दिशन् । राजमानः करै राजा पुण्यपादपदोहदः ॥२८॥ भाभिरुयोतिताशेषदिक्चक्रश्चक्रवान्धवः । पूर्वाद्रिमौलिमाणिक्यपद्मिनीवनवल्लभः ॥ २९॥ सुवर्णकिङ्किणीकाणैर्जगतोऽशेषसंपदः । व्याहरन्निव सद्वंशभ्राजिष्णुश्चपलो ध्वजः ॥ ३० ॥ नीलाम्बरोऽम्बरेणेव रोचिष्णुः प्रबलैर्दलैः। कामकुम्भः श्रियो देव्याश्चित्रं लीलाविलासभूः ॥ ३१ ॥ आकण्ठं पूर्णमम्भोभिः सुधाकुण्डमिवापरम् । तापोपतापविध्वंसि पदरम्यं सरोवरम् ॥ ३२॥ मर्यादोदयरोचिष्णुर्कीजिष्णुर्वाहिनीशतैः । सार्वभौमभ्रम चिन्वन् गम्भीरः सरितांपतिः॥ ३३.॥ गर्भजीवस्फुरत्माज्यहर्षव्यतिकरादिव। ..... विमानमनुगं स्फूर्जकिङ्किणीकाणभासुरम् ॥ ३४ ॥ कि रोहणं करे कृत्वा किंवा रत्नाकरं पुनः। .. रत्नोच्चयः पुरः पुण्यसम्पदा प्राभृतीकृतः ॥ ३५ ॥ दधानो वैद्रुमी भ्रान्ति ज्वालामालाकरालितः । उद्यदिनेशसदृशो निर्धूमश्च विभावसुः ॥ ३६॥ . Page #141 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। १२१ इत्येतान् हर्षकल्पद्रोः सुमेरुगिरिकन्दरान् । प्रभावती महादेवी दृष्ट्वा स्वमान् व्यबुध्यतः ॥ ३७॥ - (पञ्चदशभिः कुलकम् ) इतस्तत्र समागत्य सर्वेऽपि त्रिदशेश्वराः। चलत्कुण्डलमाणिक्यरचितेन्द्रधनुर्युतः ॥ ३८ ॥ किरीटस्पृष्टभूपीठा नेत्रैर्नीलोत्पलैरिव । प्रभावतीं समभ्यर्च्य पेठुस्तवनमीदृशम् ॥ ३९ ॥ प्रभावति ! नमस्तुभ्यं प्रभावातिशयान्विते ! । सद्वृत्ताऽदोषतीर्थेशरत्नरोहणचूलिके ! ॥ ४० ॥ प्रभावमहिमालास्यमौषधं सुदृशां परम् । अनूपेऽम्बुनिपानं च मरौ नद्यवतारणम् ॥४१॥ दरिद्राणां धनमिदं प्रपा भवपथे नृणाम् । यत्त्वया त्रिजगन्नाथो ध्रियते कुक्षिकन्दरे॥४२॥ (युग्मम् ) प्रभावतीमिति स्तुत्वा द्वीपे नन्दीश्वराभिधे । कृत्वा महोत्सवं स्थानं स्वं स्वमीयुः सुरोत्तमाः॥४३॥ स्वमान्तादपि जाग्रत्या प्रभावत्या महीपतेः। कथयामासिरे प्रातर्यथादृष्टममून्यथ ॥ ४४ ॥ ऋजुना मनसा स्वमान् विचार्य क्षोणिनायकः। आचख्याविति ते देव्यपत्यरत्नं भविष्यति ॥ ४५ ॥ विशेषतस्त्वमीषां तु फलं ज्ञातुं धरेश्वरः। आजूहवत् प्रतीहारात् स्वमशास्त्रविशारदान् ॥ ४६॥ पार्वणेन्दुवदाऽऽनन्दसम्पादनकृतोद्यमाः। वंशगोरोचनापुण्ड्रा आजग्मुः स्वमपाठकाः ॥४॥ आर्यवेदोद्भवान् मन्त्रानुच्चार्योदामया गिरा। उपाविक्षनासनेषु मराला नलिनेष्विव ॥४८॥ आसयामास भूपालो जायां जवनिकान्तरे । अथैषा न्यगदत् स्वमानाऽऽप्ततत्त्वयुजा गिरा ॥४९॥ Page #142 -------------------------------------------------------------------------- ________________ १२२ मल्लिनाथमहाकाव्ये स्वमान् द्वासप्ततिं राजन् ! प्रशस्तान् कोविदा विदुः । तन्मध्यात् त्रिंशतं तेषु महास्वमांश्चतुर्दश ॥ ५० ॥ अर्हतां चक्रिणां माता चतुर्दशैव पश्यति । हरेर्माता तथा सप्त चतुरः सीरिणोऽपि च ॥५१॥ अमुत्र भरतक्षेत्रे जिना अष्टादशाऽभवन् । चक्रिणोऽष्टौ भरतायाः षट्खण्डभरतेश्वराः ॥५२॥ एकोनविंशतीर्थेशजनिरुद्भाव्यतेऽधुना। अथवा चक्रिणोराजन् ! नवमस्य हि साम्पतम् ॥५३॥ परितुष्टोऽथ भूनाथस्तद्वचःश्रवणादसौ । ददौ ग्रामाकरायुच्चैर्वासोऽलङ्करणादि च ॥ ५४॥ वस्त्रालङ्करणैरेते कल्पद्रुमदलैरिव । राजमाना ययुगेंहं श्रिया श्रीदविडम्बिकाः ॥ ५५ ॥ देवानुभावसम्पूर्णमनोरथतया भृशम् । मुदितायाः सुखेनैव गर्भो देव्या व्यवर्धत ॥५६॥ सार्धाष्टमदिने मासनवके गतवत्यथ । मार्गविशुद्धैकादश्यामश्विन्यां च निशाकरे ॥ ५७ ॥ ग्रहेपूच्चस्थितेषूच्चैस्तजन्मौको दिदृक्षया । एकोनविंशमहन्तं नीलाभ कुम्भलाञ्छनम् ॥ ५८॥ प्राग्जन्ममाययोपात्तस्त्रीकर्मत्वेन कन्यकाम् । प्रभावती प्रसूते स्म गङ्गेच स्वर्णपद्मिनीम् ॥ ५९॥. (त्रिभिर्विशेषकम् ) अनुकूला ववुर्वातास्तजन्मसुखिता इव । सुप्रसन्ना दिशोऽभूवन् कृतकृत्या इव प्रजाः ॥ ६ ॥ अरिष्टानि क्षयं जग्मुः शुभशस्यमभूद् जगत् । नारकाणामपि सुखमाकस्मिकमभूत् क्षणम् ॥ ६१॥ दिक्कुमार्यो विदित्वाऽथ तजन्मासनकम्पतः । अधोलोकात् समाजग्मुरष्टौ देव्यः ससंभ्रमम् ॥६२॥ Page #143 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। __ताश्चैता:भोगङ्करा भोगवती सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा च पुष्पमाला त्वनिन्दिता ॥६३ ॥ एकोनविंशतीर्थेशमम्बां च जगतां पतेः। अनुप्रदक्षिणीकृत्य नत्वा भक्त्येत्थमूचिरे ॥ ६४ ॥ समुयोतितभुवने ! जगन्नायकजन्मना । जगद्वन्द्यगुणाधारे ! जगन्मातर्नमोऽस्तु ते ॥ ६५ ॥ अधोलोकनिवासिन्यो वयमष्टौ जगन्नते ! । तीर्थकृज्जन्ममहिमां क कामा इहागताः ॥ ६६ ॥ अस्मत्तस्तद् न भेतव्यमुक्त्वा पूर्वोत्तरस्थिताः । पाङ्मुखं सूतिकौकस्ताश्चक्रुः स्तम्भसहस्रयुक् ॥६७॥ अभितः सूतिकाधाम ततः संवर्त्तवायुना । कण्टकतृणकाष्ठाघमायोजनमपाहरन् ॥ ६८॥ अथ संहृत्य पवनं प्रणम्य जिननायकम् । आसन्नाऽऽसनमासीना गायन्त्योऽस्थुर्यथाविधि ॥६९॥ सुवर्णाद्रिकृतावासास्तद्वदासनकम्पतः । ऊर्ध्वलोकात् समाजग्मुरष्टौ देव्यस्तथाऽपराः॥७॥ मेघङ्करा मेघवती सुमेघा मेघमालिनी । तोयधारा विचित्रा च वारिषेणा बलाहिका ॥ ७१ ॥ विकृत्य जलदं कृत्वा प्रशान्तरजसं महीम् । विधाय पुष्पवृष्टिं च तागायन्त्योऽवतस्थिरे॥ ७२ ॥ पौरस्त्यरुचकादष्टौ पूर्वस्या दिश आगताः । हस्तस्थदर्पणा देव्यो जगुस्तत्राहतो गुणान् ॥ ७३ ॥ ताश्च नन्दोत्तरानन्दे सुनन्दानन्दिवर्द्धने । । । विजया वैजयन्ती च जयन्ती चाऽपराजिता ।। ७४ ॥ अपाच्यरुचकादिस्था दक्षिणस्या दिशोऽपराः । १ त्रिजगत्पतेः' इत्यपि। . Page #144 -------------------------------------------------------------------------- ________________ १२४ मल्लिनाथमहाकाव्येअष्टावेत्य स्वदिग्भागेऽगायन् भृङ्गारपाणयः ॥७५ ॥ ताश्चेमा:समाहारा सुप्रदत्ता सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ॥ ७६ ।। ततस्तस्य गिरेरेव प्रहृष्टा वारुणीदिशः। संस्थानं तत्र देव्योऽष्टौ चक्रुर्व्यजनपाणयः ॥ ७७॥ ताश्चेमाःइलादेवी सुरादेवी पृथिवी पद्मवत्यथ । एकनासाऽनवमिका भद्रशोकेति नामतः॥ ७८ ॥ एवमुत्तरदिग्भागादपि रुचकवर्तिनः । समेत्याष्टौ स्थितिं चक्रुस्तत्र चामरपाणयः॥ ७९ ॥ ताश्चेमाःअलम्बुशा मिश्रकेशी पुण्डरीका च वारुणी। . हासा सर्वप्रभा चैव श्री_रित्यभिधानतः ॥ ८० ॥ चतस्रो विदिग्रुचकात् सदीपा दिकुमारिकाः। चित्रा चित्रकनका सुतारा सौत्रामणी तथा ॥ ८१ ।। प्रणिपत्य जगन्नाथं जगन्नाथस्य मातरम्।। ईशान्यादिविदिक्संस्था बभूवुर्दीपपाणयः ॥ ८२ ॥ देव्योऽन्या मध्यरुचकात् चतस्रः समुपस्थिताः। रूपा रूपाश्चिका चाऽपि सुरूपा रूपकावती ॥ ८३ ।। ताश्चतुरङ्गुलीवर्ज नालं छित्त्वा भुवोऽन्तरे। क्षिप्त्वा रत्नमयं रत्नदूर्वापीठं विचक्रिरे ॥ ८४ ॥ विहाय पश्चिमां जन्मगृहाद् दिक्षु तिसृष्वपि । रम्भागृहाणि चत्वारि देव्यस्ताश्च विचक्रिरे ॥ ८५ ॥ तेषां मध्ये चतुःशालं विशालं निजचित्तवत् । प्रत्येकं रचयामासुः सिंहासनविकस्वरम् ॥ ८६॥ दाक्षिणात्ये चतुःशाले नीत्वाऽमुं विनिवेश्य च । Page #145 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः सिंहासने सुतैलेनाऽभ्यानञ्जुर्मृदु मर्दनम् ॥ ८७ ॥ जनन्या सममभ्यर्च्य शीघ्रमुद्वर्त्य च प्रभुम् । निन्यिरे निभृतं देव्यः पौरस्त्ये कदलीगृहे ॥ ८८ ॥ तत्र गन्धाम्बुभिः पुष्पाम्बुभिः शुद्धाम्बुभिस्तथा । द्वावपि स्नपयित्वाथ भूषयन्ति विभूषणैः ॥ ८९ ॥ नीत्वोत्तरस्या रम्भायाः सदने हरिचन्दनैः । प्रज्वाल्याऽरणिना वह्निं ताथ भूतिं विचक्रिरे ॥ ९० ॥ रक्षाबन्धं व्यधुस्ताश्च जननीस्वामिनोः करे । रक्षा दुरितभिद्रेखां लभते सर्ववस्तुषु ॥ ९१ ॥ पर्वतायुर्भवेत्युच्चैरुक्त्वा कर्णान्तिके प्रभोः । अवादयंस्ततो रत्नपाषाणौ कांस्यतालवत् ।। ९२ ॥ सूतिकाधाम ता निन्युर्जननीं जिनमप्यथ । षट्पञ्चाशद्दिक्कुमार्यस्ता गायन्त्योऽवतस्थिरे ।। ९३॥ इतश्च सौधर्मे प्रथमे कल्पे कल्पेशोऽनल्पवैभवः । अनेक देवदेवीनां कोटीभिः परिवारितः ॥ ९४ ॥ गीयमानगुणग्रामो गन्धर्वैः कोमलस्वनैः । स्तूयमानयशाश्चारु चारणैर्विरुदालिभिः ।। ९५ । दोधूयमानचमरो देवनारीभिरादरात् । यावदास्ते हरिस्तावदासनं कम्पमासदत् ॥ ९६ ॥ (त्रिभिर्विशेषकम् ) १२५ तत्प्रकम्पादसौ रुष्टस्ताम्रीकुर्वन् दृशोर्युगम् । अन्तर्ज्वलत्कोपवह्निज्वालाः प्रकटयन्निव ॥ ९७ ॥ वक्रीकुर्वन् भ्रुवोर्युग्मं कोदण्डमिव भीषणम् । ज्वलज्ज्वालाकुलं पाणौ वज्रं वज्रधरोऽधरत् ।। ९८ ॥ तत्कोपाटोप मुद्वीक्ष्य नम्रमौलिः कृताञ्जलिः । प्राचीनवर्हिषं प्रोचे नैगमेषी चमूपतिः ।। ९९ ॥ Page #146 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये कथङ्कारं प्रभो ! कोपो मयि सत्यपि तन्यते । शृणु स्वाऽऽसनकम्पस्य कारणं श्रोत्रपारणम् ॥ १०० ॥ द्वीपाये जम्बूद्वीपेऽस्मिन् वर्षे दक्षिणभारते । मिथिलायां महापुर्या श्रीमत्कुम्भमहीपतेः ।। १०१ ॥ पट्टदेव्याः प्रभावत्या अद्यैव त्रिजगत्पतिः । एकोनविंशतीर्थेशो भगवान् समजायत । १०२ || ( युग्मम् ) तेनासनप्रकम्पोऽयं तीर्थकृज्जन्मसूचकः । दिव्यसौख्यप्रमत्तानां कथं वोsवधिरन्यथा ॥ १०३ ॥ श्रुत्वेदं त्रिदशाधीशस्तस्मिन् दुश्चिन्तिते निजे । मिथ्यादुष्कृतमवदन् निन्दन्नात्मप्रमादिताम् ।। १०४ ॥ अथोत्थायाssसनादिन्द्रः सप्ताष्टौ च पदान्यऽदात् । संमुखं जिननाथस्य ततः स्तोतुं प्रचक्रमे ।। १०५ ॥ सम्पूर्णस्त्वं त्रिभिर्ज्ञानैर्गर्भवासादपि प्रभो ! । अतोऽपि यो गुणोच्छ्रायः स भवेत् कस्य गोचरः ॥ १०६॥ एवं जिनस्तुतिं कृत्वा सेनान्यं हरिणाननम् । आदिदेशेति सुत्रामा गिरा धीरप्रशान्तया ।। १०७ ॥ जम्बूद्वीपे मिथिलायां श्रीमत्कुम्भस्य भूपतेः । एकोनविंशस्तीर्येशः प्रभावत्यामजायत ।। १०८ ॥ कर्तुं तस्या जनिस्नात्रमाहूयन्तां दिवौकसः । कल्याणिकोत्सवविधेरधिकारो यतोऽस्ति नः ॥ १०९ ॥ अवादयदसौ घण्टां परिमण्डलयोजनाम् । सुघोषां तन्निनादेन घोषः सर्वास्वजायत ।। ११० ॥ द्वात्रिंशतीविमानानां घण्टालक्षेष्वथ स्वनः । समकालं समुत्तस्थे शब्द | द्वैतमभूत् तदा ।। १११ ॥ संभ्रान्तान् रणनैस्तासां दृष्ट्वा तानिति सोऽवदत् । जन्मस्त्रात्रे जिनेन्द्रस्य सहेन्द्रेण प्रसर्पताम् ॥ ११२ ॥ केsपि शक्राज्ञया चेलुः केचिद् भक्त्या जिनं प्रति । १२६ Page #147 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। १२७ विचित्रैर्वाहनै रूढास्त्रिदशाः शक्रसन्निधौ ॥ ११३॥ पालको घुसदीशेनाऽऽभियोगिकशिरोमाणः । आदिष्टो विदधे वेगाद्विमानं बहुमानतः ॥ ११४ ॥ भुजैरिव ध्वजैर्नृत्यच्छत्रैर्हसदिवोज्ज्वलैः। वीक्षयमाणं यदुत्तुङ्गैर्गवाक्षर्नयनैरिव ॥ ११५॥ ततः प्रदक्षिणीकृत्य प्राच्यसोपानवर्त्मना । धुसन्नाथो विमानं तदारुरोह समं सुरैः॥११६॥(युग्मम्) गन्धर्वनाट्यानीकाभ्यां कौतुकाक्षिप्तमानसः। अभिस्वयम्भूरमणं तेनाचालीत् पुरन्दरः॥ ११७॥ हस्तिवाहन ! मा गास्त्वं पुरः सिंहभृतो मम । अश्वसादिनितो याहि महिषो मम वाहनम् ॥११८॥ सर्पगामिन्नितो याहि न मे तायः सहिष्यते । मद्विमानं विमानाप्रैः किं घट्टसि सुधाशन !? ॥११९॥ इत्थं सौधर्मकल्पस्य देवानां परिसर्पताम् । कोलाहलै भो व्यापि सरिद्घोषैरिवाम्बुधिः ॥१२०॥ अथाऽसंख्यातद्वीपाब्धीनतिक्रम्य क्षणादपि । संक्षिपन् संक्षिपन्नुच्चैस्तद्गन्थवत् पुरन्दरः ॥ १२१ ॥ भारते दक्षिणे पुर्या मघवा समुपागतः । तस्मादुत्तीर्य तीर्थेशं तदम्बां चाऽनमत्तराम् ॥१२२॥ प्रभावति ! प्रभायुक्ते ! जिनकल्पद्रुमप्रदे ।। नमो दत्तजगद्दीपे ! नमश्चिन्तामणिप्रदे !॥ १२३॥ इति प्रभावतीं स्तुत्वा दत्त्वा च स्वापिनीं हरिः। प्रतिरूपं प्रभोर्मुक्ता चलितोऽभिसुराञ्चलम् ॥१२४॥ वजं छत्रं जिनं बिभ्रचामरे च पृथक् पृथक् । इतीन्द्रः पञ्च रूपोऽभूद् मार्गे मेरुं प्रति व्रजन् ॥१२५॥ ततो देवाङ्गनादेवकोटिलक्षसमन्वितः।। पूरयन् गगनं तूर्यघोषैहेर्षमयैरिव ॥ १२६ ॥ .. .. Page #148 -------------------------------------------------------------------------- ________________ १२८ मल्लिनाथमहाकव्येनिमेषार्धेन गत्वाऽसौ सुवर्णाचलचूलिकाम् । अतिपाण्डुकम्बलायां शिलायां प्राङ्मुखः स्थितः।।१२७।। एवमीशानकल्पेशः सनत्कुमारसंज्ञिकः। .. माहेन्द्रो ब्रह्मलोकेशो लान्तकस्त्रिदशाधिपः ॥१२८ ॥ शुक्रशक्रः सहस्रार आनतः प्राणतेश्वरः । आरणाच्युतराजोऽपि दशेत्थं कल्पवासवाः॥१२९॥ श्रेणिद्वयनिकायेषु दशसूभयतः क्रमात् । अमी विंशतिरिन्द्राः स्युभवनानामधीश्वराः ॥१३०॥ पुर्यां चमरचश्चायां चमेरन्द्रो बलिस्तथा । धरणेन्द्रो भूतानन्दो हरिस्सहहरिस्वभौ ॥ १३१ ॥ वेणुदेवो वेणुदारी त्वग्निशिखाग्निमाणवौ । वेलम्बप्रभञ्जनाख्यौ सुघोषो भवनेश्वरः ॥ १३२ ॥ महाघोषो जलकान्तो जलप्रभ इति स्मृतः । पूर्णो विशिष्टशक्रश्च त्वमितामितवाहनौ ॥१३३ ।। एवं च व्यन्तरश्रेण्योर्दक्षिणोत्तरकोणयोः । अष्टावष्टनिकायाः स्युस्तेष्विन्द्राः षोडश क्रमात्॥१३४॥ कालशको महाकालः सुरूपः प्रतिरूपकः। पूर्णभद्रो माणिभद्रो भीमो यक्षगणेश्वरः ॥ १३५ ॥ महाभीमः किन्नरश्च किंपुरुषस्ततः परम् । तथा सत्पुरुषमहापुरुषो वासवाविमौ ॥ १३६॥ अतिकायमहाकायौ महोरगप्रभाविमौ । गीतरतिर्गीतयशा गन्धर्वाणामधीश्वराः ॥ १३७ ॥ तद्वदाप्रज्ञप्तिपञ्चज्ञप्त्यादीनां तु षोडश । व्यन्तराष्टनिकायाणां वासवाः समुपागताः॥१३८॥ तथाप्रज्ञप्तीनां शक्रः संनिहितः समानकः । धाता विधाता च हरी ऋषिश्व ऋषिपालकः॥१३९॥ ईश्वरो महेश्वरश्च सुवत्सकविशालको । Page #149 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः । हासहासरती श्वेतमहाश्वेतौ पुरन्दरौ ॥ १४० ॥ पवकपावकपती पत्रकानां तु वज्रिणौ । एवं षोडश देवेन्द्रा आययुर्मेरुमूर्द्धनि ॥ १४१ ॥ ज्योतिष्काणामशेषाणां चन्द्रादित्यावधीश्वरौ । चतुःषष्टिरितीन्द्राणां मेरुमूर्द्धानमाययौ ॥ १४२ ॥ आदिदेशाऽच्युतेन्द्रोऽथाऽऽभियोगिकदिवौकसः । क्षीरोदादि समानेतुं जिनस्त्रपनहेतवे ।। १४३ ॥ क्षीरोदादिसमुद्रेषु गङ्गादिषु नदीषु च । तीर्थेषु मागधाद्येषु ते गत्वा जगृहुर्जलम् ॥ १४४ ॥ तद्वन्मृत्स्नापयोजादि लात्वा क्षीरोदवार्द्धितः । गोशीर्षचन्दनादीनि ते शक्रेभ्यो डुढौकिरे ।। १४५ ॥ सौवर्णान् राजतान् रात्नान् स्वर्णरूप्यविनिर्मितान् । रत्नस्वर्णमयान् दिव्यान् रजतस्वर्णरत्नजान् ॥ १४६॥ रूप्यरत्नमयान् भौमान् विचक्रुः कलशांश्च ते । अष्टोत्तरं सहस्रं स्यात्तेषां प्रत्येकमेव च ॥ १४७॥ (युग्मम्) अतिपाण्डुशिलापीठरत्नसिंहासने स्वयम् । सौधर्मेन्द्रो निषद्या दधौ त्रिजगतां पतिम् ॥ १४८॥ अच्युतेन्द्रस्ततो भक्त्या कर्पूरागरुधूपितम् । मुमोच विश्वनाथस्य पुरतः कुसुमाञ्जलिम् ।। १४९ ॥ ताड्यमानासु भेरीषु मृदङ्गेषु स्वनत्स्वथ । मुहुरास्फाल्यमानासु कांस्यतालासु निर्दयम् ।। १५०॥ स्मयमानैरिव न्यस्तविस्मेरकुसुमोत्करैः । अधीयानैरिव स्नात्रश्लोकान् गुञ्जदलिच्छलात् ॥ १५१ ॥ अच्युतेन्द्रेण तैः कुम्भैर्योजनाऽऽस्यैर्जगद्गुरोः । स्नात्रं चक्रे महानन्दात् सुधाशुग्भिः समं निजैः ॥ १५२ ॥ (त्रिभिर्विशेषकम् ) एवं द्वाषष्टिरन्येऽपि स्नात्रं चक्रुर्जगत्पतेः । १७ १२९ Page #150 -------------------------------------------------------------------------- ________________ १३० मल्लिनाथमहाकाव्येभक्त्या महत्याऽनुज्येष्ठं सोदर्या इव हर्षतः ॥ १५३ ॥ यदैकः कुरुते स्नानं शक्रोऽन्ये हरयस्तदा । सर्वेऽर्हतः पुरः सन्ति धृतचामरपाणयः ॥ १५४ ॥ विकृत्य पञ्च रूपाणि तद्वदीशानवासवः । सौधर्मेन्द्राधिपस्थाने दधन्नाथमवस्थितः ॥ १५५ ॥ अथ सौधर्मनाथोऽपि चतुर्दिक्षु व्यधात् क्रमात् । वृषभांश्चतुरः स्फारस्फाटिकोपलनिर्मितान् ॥ १५६ ॥ तेषामुत्तुङ्गशृङ्गाग्रप्रसृता गगनाङ्गणे । प्रसमुरम्भसामष्टौ धाराश्चन्द्रकलोज्ज्वलाः ॥ १५७ ॥ एकीभूय पतन्त्यस्ताश्चन्द्रकान्तसमुज्ज्वलाः । निम्नगा इव पाथोधौ निपेतुः प्रभुमूर्द्धनि ॥ १५८ ॥ स्नपयित्वेति तीर्थेशं भाविनं त्रिदशाधिपः । रत्नदर्पणवद्वेगाद् ममार्जाङ्गं विभोरथ ।। १५९ ।। ततो रत्नमये पट्टे स लिलेखाऽष्टमङ्गलीम् । निजपुण्यैरिवाखण्डैस्तण्डुलै रूप्यनिर्मितैः ॥ १६० ॥ ततो विलेपयामास वासवोऽहं जगत्पतेः । भूषणानि च प्रत्यक्षं वासवः पर्यदीधपत् ॥ १६१ ॥ विनिद्रपारिजाताद्यैः कुसुमैः परमेश्वरम् । मुखकोशमनोहारि पूजयामास वृत्रहा ॥ १६२ ॥ उत्तार्य लवणं त्रिश्च सर्वदोषविभेदकृत् । आरात्रिकमुपादत्त पुरोभूय हरिविभोः ॥ १६३ ॥ इतश्च विस्मिताः केचिद् मैजु गुञ्जन्ति भृङ्गवत् । केचिच्च बृंहितं चक्रुः कुञ्जरा इव निर्जराः॥१६४॥ केचित्तकारधीकारं वायैरिव मुखैर्व्यधुः । सिंहनादं मुहुः केचिद् नटा इव वितेनिरे ॥१६५॥ १ 'त्रिदिवाधिपः' इत्यपि । २ 'दीप्राणि' इति च । ३ 'संजगुर्जातिभृङ्गवत् ' अयमपि पाठः । Page #151 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः । १३१ केचित् कोलाहलं चक्रुर्जितद्यूतपणा इव । अहासयन् सुरान् केचिद् विटवद् नर्मभाषणैः ॥१६६॥ एवं जन्मोत्सवे कोऽपि हर्षो जज्ञे दिवौकसाम् ।। वागीशोऽपि गिर गुम्फैर्य वर्णयितुमक्षमः ॥ १६७ ॥ वाम जानुमथाऽऽकुञ्च्य शिरोन्यस्तकरो हरिः । परमानन्दनिर्मग्नः शक्रस्तवनमुज्जगौ ॥ १६८ ॥ नमोऽर्हते भगवते आदितीर्थकृते नमः । खयंसंबुद्धतत्त्वाय नराणामुत्तमाय च ॥ १६९ ॥ नरसिंहाय पुरुषपुण्डरीकाय ते नमः । नृवरगन्धकरिणे नमो लोकोत्तमाय च ॥ १७० ॥ लोकनाथाय लोकानां कृतोत्तमहिताय च । लोकानां तु प्रदीपाय लोकप्रद्योतकारिणे ॥ १७१ ॥ नमोऽस्त्वभयदात्रे च चक्षुर्दात्रे च सर्वदा । मार्गदाय शरण्याय बोधिदात्रे नमो नमः ॥ १७२ ॥ धर्मदात्रे धर्मदेष्ट्र धर्माधिपतये नमः । धर्मसारथये धर्मचतुरन्तैकचक्रिणे ॥ १७३ ॥ नमः सदाप्रतिहतज्ञानदर्शनधारिणे । विगतच्छमने नित्यं जिनाय जापकाय च ।। १७४ ॥ तीर्णाय तारकायोचैर्बुद्धाय बोधकाय च । मुक्ताय मोचकाय सर्वज्ञाय सर्वदार्शने ॥ १७५ ॥ शिवाऽचलाऽरुजाऽनन्ताऽक्षयाऽव्याबाधनिर्वृतौ । । सम्प्राप्ताय नमस्तुभ्यमिति शक्रः स्तवं व्यधात् ॥१७६॥ कृतकृत्यमिवात्मानं मन्यमानोऽर्हतो नतौ । रोमाञ्चितवपुः शक्र इति स्तोतुं प्रचक्रमे ॥ १७७ ॥ नमस्तुभ्यं जिनाधीश ! परमानन्ददायिने । उल्लसत्करुणाक्षीरपाथोधिशशलक्ष्मणे ॥ १७८ ॥ त्वया त्रिजगतां नाथ ! फलिनीदलकान्तिना। : Page #152 -------------------------------------------------------------------------- ________________ १३२ मल्लिनाथमहाकाव्ये बद्धेन्द्रनीलमुकुट इवाऽऽभाति सुराऽचलः ॥ १७९ ॥ स्तुत्वेति मिथिलां गत्वा हृत्वा च स्वापिनीमपि । भूत्वा मातुर्जिनं पार्थे मुक्त्वा शक्रोऽभ्यधादिदम्।।१८०॥ अस्मिन् स्वामिन्यकल्याणं योऽधमश्चिन्तयिष्यति । तस्यार्जमञ्जरीवाऽऽशु स्फुटिष्यति शिरः स्वयम्॥१८१॥ पूरयित्वा विभोर्वेश्म रत्नस्वर्णादिभिः स च । यात्रां नन्दीश्वरे कृत्वा खं स्थानं हरयो ययुः॥१८२।। प्रभावतीमथ ज्ञात्वा प्रसूतां सम्भ्रमान्विताः। स्त्रियः श्रीकुम्भभूपस्य सुतोत्पत्तिं बभाषिरे ॥१८३॥ स्वकिरीटं विना ताभ्यः स्वाङ्गिकं भूषणं ददौ । वृत्तिं च चक्रिरे यावद् वेणिकामपि सप्तमीम् ॥१८४॥ रत्नस्वर्णादिभिः पूर्ण गृहं वीक्ष्य नरेश्वरः। अज्ञासीत् तनयोत्पत्तौ देवेन्द्राणां समागमम् ॥ १८५।। ततो मुमुचिरे राज्ञा कारागाराद् द्विषन्नृपाः । कारयाश्चक्रिरे पूजा जैनचैत्येषु सर्वदा ॥ १८६ ॥ समाजग्मुरुपाध्यायाः पठन्तः सुतमातृकाम् । उच्चावच्चपदैश्छात्रैवेग्लद्भिर्मर्कटैरिव ॥ १८७ ॥ चन्द्रार्कदर्शनं भर्तुस्तृतीयेऽह्नि प्रमोदतः । षष्ठीजागरणं षष्ठे पितृभ्यां च व्यरच्यत ॥ १८८ ॥ गर्भस्थेऽस्मिन् प्रभौ मातुर्माल्यशयनदोहदम् । बभूव तन्मल्लिरिति प्रभो म प्रतिष्ठितम् ॥ १८९ ॥ अङ्गुष्ठस्थां पपौ स्वामी शक्रसंक्रमितां सुधाम् । उदयेऽपि क्षुधः स्तन्यं न पिबन्ति जिनेश्वराः॥१९०॥ रेजे देहः शुचिर्भर्तुरप्रक्षालितनिर्मलः । निरामयः सुगन्धिश्च पूर्णकर्पूरपात्रवत् ॥ १९१ ॥ पद्मकिञ्जल्कसुरभिर्बभौ श्वासो जगत्पतेः । गोक्षीरधारागौरे च रेजाते रुधिरामिषे ॥ १९२ ॥ Page #153 -------------------------------------------------------------------------- ________________ १३३ चतुर्थः सर्गः । विभोराहारनीहारौ चर्मचक्षुरगोचरौ। : ... चत्वारोऽतिशया एते सहजोत्था गुणा इव ॥ १९३ ॥ मजनस्तन्यनेपथ्यक्रीडालालनकर्मसु । . कर्मठाः पञ्च धान्योऽथ शक्रेण विनियोजिताः॥१९४॥ लाल्यमानः प्रभुस्ताभिर्देहोपचयमागमत् । क्रमेण यौवनं पाप त्रैलोक्यश्रीगौषधम् ॥ १९५ ।। पञ्चविंशतिधन्वोच्चो नीलोत्पलदलच्छविः । वज्रर्षभसंहननधारी कलशलाञ्छनः ॥ १९६ ॥ .. मल्लीसुरभिनिःश्वासो निवासः सर्वसम्पदाम् । पाशो रतिप्रियन्यकोः श्रीमन्मल्लिरभात्तराम् ॥ १९७॥ . (युग्मम् ) नमन्नृपतिशीर्षेषु कुन्दकान्तमखेन्दवः। ... विस्मेरकेतकीपत्रशोभा भेजुर्जगत्पतेः ॥ १९८ ॥ एणीजङ्घोपमं जङ्घायुग्मं भाति जगत्पतेः । नाभिश्च सरितां भर्तृकल्पो लवणिमाश्रयः ॥ १९९ ॥ प्रभोर्वक्त्रश्रियं प्राप्तुं मग्नमाकण्ठमम्बुजम् । रोलम्बरवजव्याजाद् मन्त्रजापं तनोत्यलम् ॥२०॥ प्रभोर्नेत्राब्जयोर्लक्ष्मीर्वाचि देवी सरस्वती । कलङ्कमिव संमाष्टुं स्नेहादेकत्र तिष्ठतः ॥ २०१॥ नव्यः श्रियः पतिः स्वामी हिरण्यकशिपुपदः । यस्य वक्षःस्थिता लक्ष्मीर्जगत्काम्या विराजते ॥२०२॥ विद्रुमैरिव किंकिल्लिपल्लवैः कोमलैरिव । कुरुविन्दैरिवालिप्तं प्रभोः पाणितलं बभौ ॥ २०३ ॥ अलीकत्वं प्रभोः केशे वक्रत्वं लटभभ्रुवोः। । तुच्छत्वं मध्यदेशेऽपि नान्यत्र स्वामिनि स्थितम्॥२०४॥ अहंपूर्विकया सर्वैर्लक्षणैः पर्यलकृतः। १ तुमुल ' इत्यपि । Page #154 -------------------------------------------------------------------------- ________________ १३४ मल्लिनाथमहाकाव्येबभौ देहो जगद्भर्तुनंद्योपैरिव वारिधिः ॥ २०५॥ को भवेद् जिनरूपस्य निपुणो वर्णनं प्रति । देवदेहा अपि बभुर्यत्पुरोऽङ्गारका इव ॥ २०६ ॥ अलिककलितपाणिद्वन्द्वविभ्राजमानो __ भवजलधिनिमज्जजन्तुपोतोपमस्य । जिनपरिढमल्ले: पुण्यवल्लेः स्वरूपं विनयविनतमूर्तिवर्णयामास रूपम् ॥२०७।। इत्याचार्यश्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिस्वामिचरिते महाकाव्ये विनयाङ्के च्यवनजन्मकल्याणिक द्वितयव्यावर्णनो नाम चतुर्थः सर्गः ।। - अहम् अथ पञ्चमः सर्गः इतश्च वैजयन्ताख्यविमानात् स परिच्युतः। जीवोऽचलस्य साकेते प्रतिबुद्धिपोऽजनि ॥१॥ कामो वयसि पीयूषं यो वचसि महीयसि । गीष्पतिः सदसि त्वष्टा महसि क्षात्रसंम्भवे ॥२॥ देवी पद्मावती तस्य पद्मा पद्मापतेरिव । निश्छद्मसद्म निःशेषगुणानामनणीयसाम् ॥३॥ इतश्च तस्मिन्नगरे गरीयो नागवेश्मनि । ईशान्यां दिशि नागानां प्रतिमाश्चिन्तितप्रदाः ॥ ४ ॥ आनचुस्ताः प्रतिदिनं नागरा भक्तिसागराः।। उपयाचितसन्ताने सम्पूर्ण सति सर्वदा ॥ ५ ॥ आपृच्छय क्षितिपं तासां यात्रायै हर्षिताशया । अगात पद्मावती देवी नागदैवतवेश्मनि ॥ ६॥ प्रतिबुद्धिर्महीपालः सशृङ्गारोऽसमः श्रिया। Page #155 -------------------------------------------------------------------------- ________________ १३५ . पञ्चमः सर्गः। इमामन्वगमद् देवीं केतकीमिव षट्पदः ॥ ७॥ पुष्पमण्डपिकां नागप्रतिमामनुनिर्मिताम् । विलोक्य मुद्गरं पौष्पं चाऽवदद् नृपपुङ्गवः ॥ ८॥ सुबुद्धे ! सचिवाधीश ! त्वमस्मत्प्रेषणोत्सवैः । ईदृक्स्वरूपं स्त्रीरत्नं जात्यरत्नमिवोज्ज्वलम् ॥९॥ राज्ञां वेश्मनि कुत्रापि दक्ष ! वीक्षितवानसि । कौसुमं मुद्गरं बिभ्रमद्भमरधोरणीम् ॥१०॥ (युग्मम्) विहस्य सचिवाधीशः सुबुद्धियंगदद् नृपम् । त्वदादेशेन भूमीश ! गतोऽहं मिथिलां पुरीम् ॥११॥ कन्यकां कुम्भभूपस्य नेत्रसारङ्गवागुराम् । मनोऽध्वनीनविश्रामद्रुमच्छायासहोदरीम् ॥ १२ ॥ अनेकैर्लक्षणैः पुण्यैः पुण्यैरिव समन्विताम् । मल्लीमित्यहमद्राक्षमस्राक्षमपि संमदम् ॥ १३ ॥ तस्याः स्त्रीरत्नमुख्याया आयुर्ग्रन्थौ महीपते ।। विधीयते सकोऽप्युच्चैर्निस्सीमः पुष्पमुद्गरः॥ १४ ॥ तवैष पुरतो यस्य लक्षांशेनापि सर्वथा । . न भाति किन्तु विच्छायदर्पणत्वं दधात्यहो! ॥१५॥ यद्येकदापि श्रीमल्लेर्ददृशे रूपवैभवम् । तदा भूमिस्थितेनापि प्राप्यतेऽनिमिषस्थितिः ॥१६॥ मल्लेः प्रतिकृतिः स्वामिन् ! दर्पणेष्वेव दृश्यते । उपमानं महाम्भोधेर्महाम्भोधिर्निगद्यते ॥ १७ ॥ न मेरोरधिकः शैलो मानसाद् न परं सरः । नाकाशादधिकं किञ्चित् तद्रूपादधिकं नु किम् ॥१८॥ मल्लीरूपं न दृष्टं यैः स्फारतारैर्विलोचनैः । स मन्ये नररूपेण कूपमण्डूकसनिमः ॥ १९ ॥ सकर्णकर्णपीयूषं श्रुत्वेति प्रतिबुद्धिराट् । रोमाञ्चैरश्चितो देहे कदम्बः कुसुमैरिव ॥ २० ॥ Page #156 -------------------------------------------------------------------------- ________________ १३६ मल्लिनाथमहाकव्ये स पूर्वजन्मनः स्नेहाद् वीरीतुमथ कन्यकाम् । दूतं प्रैषीद् निसृष्टार्थ कुम्भभूपान्तिके निजम् ॥ २१ ॥ इति मल्लिवा मिपूर्वभवाचलप्रथमपरममित्रोत्पत्तिः । इतश्च च्युत्वा धरणजीवोsपि वैजयन्तविमानतः । अभूत् चम्पामहापुर्या चन्द्रच्छायाभिधो नृपः ॥ २२ ॥ विज्ञातजीवाऽजीवादितत्त्वः सवकृपापरः । चतुः पर्व्या कृततपाः समाधिश्रितपौषधः ।। २३॥ लब्धगृहीत पृष्टार्थो पिहितद्वारबन्धुरः । वस्त्रपात्राऽऽसनावासप्रदः साधुजनेष्वलम् ॥ २४ ॥ कृतज्ञो विनयी धीरः परनारीसहोदरः । तस्यामेव महापुर्थी श्रावकोऽर्हन्नयाह्वयः ॥ २५ ॥ (त्रिभिर्विशेषकम् ) सोऽन्यदा वार्द्धियात्रायै मनश्चक्रे महामतिः । क्षणमात्राद् दरिद्रघ्नं सामुद्रं पर्युपासनम् ॥ २६ ॥ यतः इक्षुक्षेत्रं समुद्रश्च योनिपोषणमेव च । प्रसादो भूभुजां चेति क्षणाद् घ्नन्ति दरिद्रताम् ||२७| विविधं वित्तमादाय समेतः सुहृदां गणैः । असौ वारांनिधेस्तीरमचालीदचलाशयः ॥ २८ ॥ चारुवस्त्रपरिधानां गृहीताक्षतभाजनाम् । अर्थसिद्धिमिवाद्राक्षीदायान्तीं पुरतः स्त्रियम् ॥ २९ ॥ शकुनैः प्रेरितः पुण्यैरिव श्रेष्ठितनूद्भवः । प्राप वारांनिधेः कूलं मूलं वाणिज्यशाखिनः ||३०|| स्वनामेव महाम्भोधेरावर्तादि विदन्ति ये । तेभ्यो निर्यामिकेभ्यः स्वं ददौ सांयात्रिकाग्रणीः ॥३१ ॥ Page #157 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १३७ नीलीगुग्गुललाक्षाश्च निम्बचीवरसंहतीः । असौ संग्राहयामास हरिद्रादि विशेषतः ॥ ३२ ॥ शुक्रवारेऽथ विस्फूर्जजैत्रवादित्रसुन्दरम् । पोतं प्रपूरयामास समुद्रा_पुरस्सरम् ॥ ३३ ॥ ध्रुवचक्रप्रमाणेन सिद्धान्तेनाऽथ साधुवत् । संचेरे सरितां नाथे पोतो वेगेन वायुवत् ॥ ३४ ॥ शक्रः सभामुपासीन उपार्हन्नयमाहताः । त्रिदशानां पुरश्चक्रे वर्णनं कलया गिरा ॥ ३५॥ मनुष्यकीटको धर्मादचाल्यस्त्रिदशैरपि । अवोचद् यद्वचः शक्रस्तदद्याऽलीकयाम्यहम् ।। ३६ ॥ इति ध्यात्वा सुरः कश्चिद् मत्सराध्मातमानसः। अधिवार्षि महामेघं विचक्रे व्योममण्डले ॥ ३७ ॥ नीलीरक्तेव सर्वत्र जजृम्भे घनमण्डली। पोतस्थजनजीवानां ग्रसने राक्षसीयिता ॥ ३८॥ सत्त्वहेम्नः परीक्षायां शाणायन्ते चिरयुतः। गर्जितान्यपि जीवानां ठात्कारा इव निग्रहे ॥ ३९ ॥ यथा यथा प्रवहणं कम्पते चैत्यकेतुवत् ।। तथा तथाऽगिनां भीतिग्रहिलानि मनांस्यपि ॥ ४०॥ कम्पमाने प्रवहणे वीचिभिः पूरिताम्बरे। स्पर्धया धीवरा वारि चिक्षिपुश्चटसैबहिः ॥४१॥ विचक्रेऽथानिलं स्वर्गी झञ्झावातभयङ्करम् । येनेक्षणानि पोतस्था मिमीलुः स्वधिया समम् ॥४२॥ हा मातस्तात ! हा भ्रातहीं बन्धो ! कुलदेवताः।। अस्माकं कुरुताऽमुत्र साहाय्यं महदापदि ॥ ४३ ॥ इत्यादिलोकसंलापैः कर्णाय सूचिकोपमैः । व्यानशे रोदसीकूपो निर्भीमैर्यर्जितैः समम् ॥ ४४ ॥ कुम्भलक्षैः करिष्यामि स्नानं कुङ्कुमवाहिभिः । १८ - Page #158 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये अमुष्माद् विधुरादाशु देवि ! तारय तारय ।। ४५ । एवंरूपा विदधिरे उपयाचितसंहतीः । आर्ता हि देवतापादभक्तिं विदधतेतराम् ॥ ४६ ॥ इत्युपद्रवमालोक्य स्मृतपञ्चनमस्कृतिः । पवित्रासनमासीनः प्रत्याख्यानसमाहितः ॥ ४७ ॥ वीतरागं मनोऽम्भोजे विदधानः शुभाशयः । श्रावकोऽर्हन्नयोऽस्मार्षीदनित्यादिकभावनाम् ॥४८॥ ( युग्मम् ) अमीदृग्विधं वीक्ष्य क्षोभाय सुरपांसनः । 'विचक्रे रक्षसो रूपं कालरात्रिसहोदरम् ॥ ४९ ॥ मुखज्वालास्फुलिङ्गोच्चैर्द्या खद्योतमयीमिव । कुर्वन् हास्यच्छटापातैः क्षमां फेनमयीमिव ॥ ५० ॥ पाददर्दुरिकाघातैरधः क्षोणीं क्षिपन्निव । उच्चैः कलकलारावं तन्वन् प्रलयरुद्रवत् ॥ ५१ ॥ उद्वहन् कर्तिकां पाणौ प्रेतभर्तुः प्रियामिव । ऊचे नक्तंचरः क्रूरो रे रे श्रावकपांसन ! ॥ ५२ ॥ मुञ्च धर्ममिमं मुञ्च नो चेत् कर्तिकया मुया । पातयिष्यामि ते मुण्डमखण्डं फलवत्तरोः ॥ ५३ ॥ बलाद् बलिं करिष्यामि यादसां त्वां दुराशय ! | नायं धर्मोऽलो भावी पततोऽम्भोधिपाथसि ॥५४॥ आत्मानं श्रावकत्वेन भाषमाणः पदे पदे । कुरुषेऽम्बुनिधो यात्रामहो ! निर्घृणधूर्वर ! ॥ ५५ ॥ एवं विभाषमाणेऽस्मिन्नर्हन्नय उपासकः । स्वध्यानाद् नाऽचलच्छैलः किं वातेन प्रकम्पते ॥५६॥ भद्र ! सौधर्मशक्रेण संस्तुतोऽसीति पर्षदि । त्रिदशैरपि स्वधर्मादचाल्योऽर्हन्नयः सुधीः ॥ ५७ ॥ तत्प्रशंसामिमां श्रुत्वा परीक्षार्थमिहाऽऽगमम् । १३८ Page #159 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः । १३९ मेह चेष्टितं सर्वं क्षमस्व करुणानिधे ! ॥ ५८ ॥ शिलोच्चय इवासि त्वं मनागपि न कम्पितः । मत्तस्य दन्तिनों दन्तघातेनेव मया ननु ॥ ५९ ॥ दिव्यं कुण्डलयोर्द्वन्द्वं तस्मै दत्त्वा स नाकसद् । संहृत्य मेघवातादि तिरोऽभूद भ्रगेन्दुवत् ।। ६० ।। क्षेमेणाऽन्नयो वार्धि तीर्त्वा गोष्पदवत् क्रमात् । गृहीताsशेषभाण्डौघो नगरीं मिथिलां गतः ॥ ६१ ॥ एकं श्रीकुम्भभूपस्य प्राभृते कुण्डलद्वयम् । ददेऽनयः पोतवाहकः सादराशयः ।। ६२ ॥ तदेवं पृथिवीनाथस्तां दिव्यां कुण्डलद्वयीम् । दुहित्रे नेत्रमित्रायै श्रीमत्यै मल्लये ददौ ॥ ६३ ॥ अर्हन्नयाय पात्रज्ञो दत्त्वोच्चैः पारितोषिकम् । विससर्ज महीपेन्दुर्यथाऽम्बु जलधिर्घनम् ॥ ६४ ॥ क्रीतविक्रीतनिःशेषभाण्डश्चम्पामुपागतः । चन्द्रच्छायनरेन्द्रस्य सभामण्डपमभ्यगात् ।। ६५ ॥ चकार प्राभृते श्रेष्ठी द्वितीयां कुण्डलद्वयम् । पदार्थाः खलु युज्यन्त उत्तमानामिहोत्तमाः ॥ ६६ ॥ राजोचेऽर्हन्नय ! श्रेष्ठिन् ! कुतोऽदः प्राप्तमीदृशम् ? | नेह मर्त्यतले भाविकान्त्या जितदिवाकरम् ॥ ६७॥ आदौ समुद्रवृत्तान्तं विधाय श्रेष्ठिनन्दनः । अन्ते वितत्य चम्पाया आगमं सर्वमब्रवीत् ।। ६८ ।। केयं मल्लीति पप्रच्छ चन्द्रच्छायक्षितीश्वरः । अपूर्वश्रवणे यत्नः किं सकर्णस्य नो भवेत् १ ॥ ६९ ॥ अथाऽसौ न्यगदच्छ्रेष्ठी देव ! श्रीमिथिलापुरि । विजयी श्री कुम्भभूपाल इक्ष्वाकुकुलभूषणम् ॥ ७० ॥ तत्सुता जननेत्राणामध्वगानामिव प्रपा । मल्लिमल्लिस्मिता चारुगुणवल्लीव जङ्गमा ॥ ७१ ॥ Page #160 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येपुरो यस्या मुखस्योच्चनिर्माल्यमिव चन्द्रमाः । यस्याश्च नेत्रयोलक्ष्मीरलक्ष्मीरम्बुजबजे ॥ ७२ ॥ इत्थमाकर्ण्य चन्द्रेशः प्राग्जन्मस्नेहमोहितः । मल्ली वरीतुं पाहैषीद् दृतं कुम्भमहीपतेः ॥ ७३ ॥ ॥ इति श्रीमल्लिस्वामिपूर्वभवद्वितीयमित्रोत्पत्तिः ॥ : इतश्च पूरणप्राणी वैजयन्तं विहाय सः । श्रावस्त्यामभवत् पुर्या रुक्मी नाम क्षितीश्वरः॥७४॥ तस्याऽभूद्धारिणी नाम स्वर्देवीव महीचरी । रूपातिशायिनी शान्ता कान्ताकारा सुलक्षणा ॥७॥ अजनिष्ट तयोः सौम्या सुबाहुनाम कन्यका। लक्ष्मीरिव सुरेन्द्रस्य समुद्रस्येव वार्धिजा ।। ७६ ॥ साऽतीव धरणीभर्तुः स्वप्राणेभ्योऽपि वल्लभा। इतरेभ्योऽप्यपत्यानि किं पुनः पृथिवीभुजाम् ॥७७॥ साऽन्येाः परिवारेण चतुर्मास्यां विशेषतः । अकार्यततरां स्नानक्षणं मङ्गल्यपूर्वकम् ॥ ७८ ॥ अन्तःपुरवधूलोकमुदितैः स्नपिताऽसको । लवणोत्तारणायुक्तवस्त्रालङ्कारपूर्वकम् ॥ ७९ ॥ अङ्गीचङ्गीप्रभृतिभिश्चेटीभिः परिवारिता। प्रणन्तुं जनकं प्राप सभामण्डपमुत्तमम् ॥८०॥(युग्मम् ) तामुत्सङ्गे समारोप्य वल्लकीमिव सद्गुणाम् । सौविदल्लामभाषिष्ट नृपः प्रेमतरङ्गितम् ॥ ८१ ॥ कन्यायात्रोत्सवो भद्रमुखेदृग्वीक्षितः कचित् । अथ स्मित्वाऽनददसौ राजन् ! शृणु गिरं मप्र ॥२॥ त्वदादेशेन भूमीश ! गतोऽहं मिथिलापुरीम् । श्रीकुम्भस्वामिनः पुत्र्याः श्रीमल्लेः प्रवरघुतेः ॥८३॥ आयुग्रन्थौ भवत्युच्चैः स कोऽपि स्नपनक्षणः । १ 'कलाकलापकलिता भाग्यभृङ्गया महोत्पलम् ' इत्यपि पाठः । Page #161 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः [: १४१ यः स्वर्गेऽपि न संभाव्यः किं पुनः पृथिवीतले । || ८४ ॥ जलधेर्जलधिर्यद्वत् सुधायाश्च सुधा यथा । मल्लिरूपस्य ताद्रूप्यं मल्ले रूपे व्यवस्थितम् ॥ ८५ ॥ मर्त्यमण्डलपाथोधेः स्त्रीरत्नं पृथिवीतले । तदेवोत्पन्नमाभाति जगन्नयनकार्मणम् ॥ ८६ ॥ श्रुत्वेति प्राग्भवस्नेहाद् भूमिनाथेन रुक्मिणा । अप्रेष्यततरां दूतो निसृष्टार्थो धियां निधिः ॥ ८७ ॥ ॥ इति श्रीमल्लिस्वामि पूर्वभवतृतीयमित्र पूरणोत्पत्तिः ॥ इतश्च वसुजीवोsपि वैजयन्तविमानतः । वाणारसीपुर्या शङ्खो नाम नृपोऽजनि ॥ ८८ ॥ श्रीमल्लेः कुण्डलद्वन्द्वं तद्दिव्यं दैवयोगतः । तदा विजघटे कामं रामणीयकमन्दिरम् ।। ८९ ॥ राज्ञा संघट्टनायाsस्य मीलिताः स्वर्णकारकाः । तद्वीक्ष्य शून्यमनसोऽभूवन् संज्ञीतरा इव ॥ ९० ॥ देव ! दिव्यमिदं दीप्यद् नो संघट्टयितुं क्षमाः । दिव्यानां हि पदार्थानां दिव्या एवं विधायिनः ॥ ९१ ॥ ततो निर्वासिता राज्ञा रुष्टेन स्वर्णकारकाः । नृपाप्रसादादीदृक्षं न दूरे पुरवासिनाम् ।। ९२ ।। से च वाराणसीं गत्वा प्रणमुः शङ्खभूभुजम् । कौतस्कुता इति क्ष्मापः पप्रच्छ मधुराक्षरम् ॥९३॥ देवा मी मिथिलापुर्यां वासिनः स्वर्णशिल्पिनः । बिज्ञानवल्लरीजालमातृकालघनाघनाः ॥ ९४ ॥ वसतां तत्र चास्माकं पूर्वजानां महीपते ! । वेणयः सप्त संभूताः स्वर्णताडनभाजिनाम् ।। ९५ ॥ मिथिलास्वामिना कुम्भराज्ञा कुण्डलयोजने । अनीशा ईश ! सर्वेऽमी पूर्या निर्वासिता हठात् ॥ ९६ ॥ कुण्डलप्रक्रमप्राप्तं श्रीमल्ले रूपमुत्तमम् । Page #162 -------------------------------------------------------------------------- ________________ १४२ मल्लिनाथमहाकाव्ये सद्वर्णैर्वर्णयामासुहर्षोत्कर्षमुपागताः ॥ ९७ ॥ आस्यस्य पुरतो यस्याः शङ्के दासायते शशी । एतावतैव तद्रूपमसरूपं निरूप्यते ॥ ९८ ॥ पूर्वस्नेहातिरेकेण तद्रूपश्रवणादपि । श्रुत्वेति तां वरीतुं तु विशिष्टं विससर्ज सः ॥ ९९ ।। ॥ इति श्रीमल्लिस्वामिपूर्वभवचतुर्थवसुमित्रोत्पत्तिः ॥ जीवो वैश्रमणस्याऽथ वैजयन्तात् परिच्युतः। अदीनशत्रुनामाऽभूद् भूपालो हस्तिनापुरे ॥१०० ॥ इतश्चश्रीमल्लेरनुजो मल्लो नान्ना यौवनमागतः । आजूहवचित्रकरान् लेप्यकर्मविशारदान् ॥ १०१ ॥ भित्तिर्विभज्य तेभ्योऽसौ गोत्रिभ्य इव सम्पदः । सचित्रं कारयामासोन्मीलितं भागवर्तनः ॥ १०२ ॥ तेष्वेकश्चित्रकद्वर्यो लब्धदैवतसद्वरः। एकाङ्गदर्शनेनाऽपि यथावस्थितरूपवित् ॥ १०३॥ अन्तर्जवनिकं पादाङ्गुष्ठं मल्लेनिरीक्ष्य सः। यथावद्रूपमलिखत् सर्वाङ्गोपाङ्गशोभनम् ॥ १०४ ॥ मल्लस्तत्राऽगमत् क्रीडारसिको मित्रसंयुतः। श्रीमल्लिस्वामिनीरूपं चित्रस्थमवलोकयत् ॥ १०५॥ साक्षात्स्वसारमूर्ध्वस्थां मन्यमानस्तथा पदैः। लज या प्रसरत्कुल्याजलवत् सेतुहेतुना ॥ १०६॥ (युग्मम् ) निवृत्तं वेगतो धात्री दृष्टिपात्रीचकार तम् ।। कथं पुत्र ! निवृत्तोऽसि त्वरितं त्वरितैः पदैः॥१०७॥ कुमारोऽप्यब्रवीदेवं मातमें भगिनी पुरः। ऊर्ध्वा समस्ति खेलामि कथं मित्रैरहं वृतः ॥१०८॥ सम्यग निरूप्य धान्योचे नेयं मल्ली तव स्वसा। Page #163 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १४३ किन्तु चित्रकृता पुत्र ! कृता भ्रान्तिप्रदा मुदा॥१०९॥ अथ क्रुद्धोऽनुजो मल्लेस्तस्य चित्रकृतो भृशम् । निकृत्य दक्षिणं पाणिं स्वदेशाद् निरवासयत्॥११०॥ विष्वग् भ्राम्यन् महीपीठं गतवान् हस्तिनापुरे । अदीनशत्रुभूपाय नमश्चक्रे कृताञ्जलिः ॥ १११ ॥ खवृत्तान्तं यथाभूतं मूलादारभ्य भूभुजः। श्रीमल्लिस्वामिनीरूपमेवं वर्णितवानथ ॥ ११२ ॥ नदीनां स्वर्धनी यद्वत्सुमनस्वपि मालती । यद्वत् कामगवी गोषु तद्वद् रूपवतीषु सा॥११३॥ न दृष्टा येन सा मल्लिमनाकेकिघनाघनः । तस्य नेत्रद्वयं डित्थडवित्थयुगमश्चति ॥११४॥ यदीयं लिह्यते रूपं लोचनैश्चुलुकैरिव । यदीयं वय॑ते चारुचरितं कविकुञ्जरैः ॥११५॥ एवं तद्वर्णनां कृत्वा चित्रकृच्चित्रसंस्थिताम् । अर्चामदर्शयद् मल्लेदशोरायुष्यकारिणीम् ॥११६॥ वीक्ष्येमा विस्मितः पूर्वस्नेहमोहितमानसः। ... तद्याचनाय दूतं खं प्रैषीदुपमहीपति ॥११७॥ ॥ इति श्रीमल्लिस्वामिपूर्वभवपर+मित्रपञ्चमवैश्रमणोत्पत्तिः ॥ इतश्च जम्बूद्वीपेऽस्मिन् काम्पिल्यनगरे वरे । अभिचन्द्रस्य जीवोऽपि च्युत्वा तस्माद्विमानतः॥११८॥ जितशत्रुर्यथार्थाख्यः समभूत्पृथिवीपतिः । यत्प्रतापाद् विलीयन्ते द्विषः स्त्यानाज्यपिण्डवत्॥११९॥ ___(युग्मम् ) धारिणीप्रमुखास्तस्य सहस्रं प्राणवल्लभाः। अगण्यपुण्यलावण्या भूचर्यो देवता इव ॥ १२०॥ इतोऽभूद् मिथिलापुर्या चोक्षा नाम विचक्षणा। मन्त्रकार्मणरत्नानां रोहणाचलचूलिका ॥ १२१ ॥ Page #164 -------------------------------------------------------------------------- ________________ १४४ मल्लिनाथमहाकाव्येत्रिदण्डमण्डितकरकोडा काषायिताम्बरा। शौचाय दधती दर्भसगर्भी जलकुण्डिकाम् ॥ १२२ ॥ (युग्मम् ) साऽन्यदा कुम्भभूपस्य कन्यान्तःपुरमुत्तमम् । अस्खलितगतिरगात् सा वात्येव निरत्यया ॥१२३॥ श्रीमल्लिस्वामिपादान्ते सोपाविक्षद् यथाविधि । निजं दर्शयितुं धर्म दम्भसंरम्भया गिरा ॥ १२४॥ जलशौचमयो धर्मस्तया ख्यातः सविस्तरः। तस्याः पुरः पुराणस्य वाक्यैर्वाक्यविधिज्ञया ॥१२५॥ अथ प्रोवाच श्रीमल्लिधर्मोऽस्ति जलसङ्गमात् । जितं तर्हि झोंके जलस्थाननिवासिभिः ॥१२६॥ सैवं शैवं निराचक्रे शौचधर्म सुयुक्तिभिः। मुखमर्कटिकां दत्त्वा तां चेट्यो निरवासयन् ॥१२७॥ भवेद् यथेयं दुःखार्ता सपत्नीजनमध्यगा । तथा वेगात् करिष्यामि सा यान्तीति व्यचिन्तयत् ।। एवं विचिन्त्य दर्पणाध्माता निर्गत्य पूर्वरात् । काम्पिल्यनगरं पाप पञ्चालमुखमण्डनम् ॥ १२९ ॥ जितशत्रुः सभाप्राप्तां तां प्रीक्ष्य स्मितचक्षुषा । विष्टरं दापयामास पूजनीया हि लिङ्गिनी ।। १३० ॥ महत्या प्रतिपत्त्या सा पूजिता जगतीभुजा ।। औचित्याचरणं सन्तः शिक्ष्यन्ते किमु तादृशाः॥१३१॥ सा प्रोदिताशीर्वचना तदासनमशिश्रियत् । आशीर्मूलधनं यस्मादक्षयं लिङ्गधारिणाम् ॥ १३२ ।। साऽवाद्यत महीभा महाभक्तितरङ्गितम् । नृपप्राणप्रियाभिश्च, पतिमार्गाऽनुगाः स्त्रियः ॥१३३॥ जलशौचपरो धर्मो राजन् ! राजीवलोचने ! । न भूतो न च संभावी प्रेत्याऽमुत्र प्रियङ्करः ॥१३४॥ Page #165 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः - एवमाख्याय विरतां तामुदीक्ष्य नृपोऽवदत् । भगवत्यखिला दृष्टा मही सागरमेखला ।। १३५ ।। ईदृगन्तःपुरं मातः ! कापि दृष्टं कचिच्छ्रुतम् ? | वाशा दूरदृश्वानो यद्भवन्ति व्रतस्थिताः ।। १३६ ॥ विलक्षं विस्मितं कृत्वा चोक्षोचे भूभुजं प्रति । कूपमण्डूकसंकाशो राजन् ! त्वमसि भूतले ||१३७|| या श्रीममिथिलापुर्वी कुम्भराजस्य पुत्रिका । श्रीमल्लिस्वामिनी देवललनाललिताकृतिः ।। १३८ ॥ तस्याः पादद्वयाङ्गुष्ठसंपदः पुरतस्तव । इदमन्तःपुरं सर्वमङ्गारादपि हीयते ।। १३९ ।। शरीरलक्ष्मीः सा काऽपि यस्या उपमितिः कचित् । 'न विद्यते त्रिभुवने किमन्यत्परिगद्यते १ ।। १४० ॥ जितशत्रुरिति श्रुत्वा प्राग्जन्मस्नेहमोहितः । उपकुम्भमयुकाऽसौ तत्कृते दूतमग्रिमम् ॥ १४१ ॥ ॥ इति श्रीमल्लिस्वामिप्राग्भवषष्ठ मित्राऽभिचन्द्रोत्पत्तिः ॥ इत्थं प्राग्जन्ममित्राणां पण्णावपि महाधियाम् । समागुर्युगपद् दूता मिथिलायां महापुरि ।। १४२ ।। ज्ञानत्रयधरः स्वामी मल्लिस्तेषु कृपापरः । एवं विनिर्ममौ यस्मात्प्रतिबोधोद्यता जिनाः ॥ १४३ ॥ अशोकवनिकायां तु स्वर्णभित्तिविकखरे । । सौधमध्यापवर के रनपीठमनोहरे ।। १४४ ॥ आत्मनः सदृशीं हैमीं प्रतिमां सदलङ्कृताम् । इन्द्रनीलदृशं सोमां विद्रुमाधरपल्लवाम् ॥ १४५ ॥ कज्जलश्यामलकचां प्रवालारुणपाणिकाम् । सद्वर्णा कलशाकारशिरसं लटभभ्रुवम् ॥ १४६ ॥ आजानुदोर्युगां मध्यतुच्छां स्वच्छतनुद्युतिम् । १९ १४५ Page #166 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येगूढगुल्फा वृत्तजवां त्रिवलीमिस्तरङ्गिताम् ॥ १४७॥ ____- (पञ्चभिः कुलकम् ) तस्यापवरकस्योच्चैः पुरो भित्तावकारयत् । षड् द्वाराणि कपाटाभ्यां पिहितानि बृहन्ति च॥१४८॥ द्वाराणां पुरतस्तेषां लघ्वपवरिकास्तु षट् । प्रतिमापृष्ठभागेऽपि द्वारमेकमकारयत् ॥ १४९ ॥ आतालुशुषिरोदर्यामर्चायां त्रिजगद्गुरुः । सकलाहारपिण्डी तु प्रक्षिप्य बुभुजेऽन्वहम् ॥१५०॥ इतश्चैषां समं दूताः श्रीकुम्भनृपवेश्मनि । आगत्य प्रणिपत्येदं क्रमेणाऽथ बभाषिरे ॥१५॥ देव ! साकेतपूर्नाथशत्रून्माषप्रतापवान् । प्रतिबुद्धिः सुबुद्धीनां रत्नानामिव सेवधिः ॥ १५२॥ वीरभोगीणदोर्दण्डो महाबाहुर्महाबलः। रूपन्यक्कृतकन्दर्पः सदर्पपरिविग्रहः ॥ १५३ ॥ खेष्टसोदरवद् मेने यो धर्म धर्मवत्सलः। गुरुवाक्यमिवाऽमंस्त वचनं मन्त्रिणां शुचि ॥१५४॥ असौ मल्ली तव सुतां परिणेतुं महीपतिः । याचते हि सतां याच्या विफलापि न होकरी॥१५५।। यस्य कस्याऽपि देयेयं कन्या परधनं यतः । जामाता त्वीदृशः प्राप्यो न कुत्रापि गवेषितः।।१५६॥ अथ द्वितीयदूतोऽपि जगाद वदतां वरः । देव! चम्पापुरीस्वामी पीनस्कन्धो महाभुजः॥१५७॥ कुल्यः कलङ्कविकलः सत्यगीः सत्यसगरः। सङ्गरार्जितसत्कीर्तिः कीर्तनीयगुणोत्करः ॥ १५८ ॥ पूर्णेन्दुवदनच्छायश्चन्द्रच्छायक्षितीश्वरः । मार्गयति तव सुतां मल्लीमुद्वाहपणि ॥ १५९ ।। तृतीयेनाऽपि बभणे श्रावस्तीनगरीश्वरः । Page #167 -------------------------------------------------------------------------- ________________ पत्रमः सर्गः। १४७ अग्रणीभेटकोटीनां कृतज्ञः प्राज्ञपुङ्गवः ॥ १६० ॥ निकपः शूरताहेम्नः शरण्यः शरणार्थिनाम् ।। उद्यानं दानदाक्षिण्यस्थैर्यधैर्यमहीरुहाम् ॥ १६१ ॥ रुक्मी नाम महीपालः पालितक्षत्रियव्रतः । परिणेतुं महानन्दात् कन्यकां तव वाञ्छति ॥१६२॥ (त्रिभिर्विशेषकम् ) चतुर्थोऽप्यप्रवीदेवं देव ! काशीपुरीश्वरः। निशाकरोज्ज्वलयशाः कल्पद्रुरनुजीविनाम् ॥ १६३ ॥ नयकन्दलिनीमेघोऽमोघगीरघहानिकृत् । दानशौण्डः प्रतापेन दुर्निरीक्षः खरांशुवत् ॥ १६४ ॥ सदा सदाचारपथप्रवीणः क्षितिनायकः । शङ्खभूमानिमां पाणिगृहीती कर्तुमीप्सति ॥ १६५ ॥ (त्रिभिर्विशेषकम् ) इतश्च पश्चमोऽप्यूचे यद्धास्तिनपुरेश्वरः। स्मररूपोपमः संख्यनियूंढप्रौढविक्रमः ॥ १६६ ॥ सालमांशुमहास्कन्धो गुणज्ञो गुणिनां घरः। अदीनशत्रुभूपालस्त्वत्कन्यां हन्त ! याचते ॥ १६७॥ (युग्मम् ) षष्ठोऽपीत्थमयोवाच देष ! काम्पील्यभूपतिः । अमेयसेनो निर्मायः शुनासीरपराक्रमः ॥ १६८ ॥ जितान्तरारिषड्वर्गो जितदुर्दान्तशात्रवः । जितशत्रुस्तव सुतां मद्वाचा याचतेतराम् ॥ १६९ ॥ (युग्मम्) श्रुत्वेदं कुम्भराजोऽपि जगादैवं कृतक्रुधः । ईदगाशापराः किं वः स्वामिनो नेह लज्जिताः॥१७०॥ त्रैलोक्यजनतारत्नं कन्यारत्नमनुत्तरम् । शरैरपि नमस्कार्य विवाहाय कथं भवेत् ॥ १७१ ।। Page #168 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येअस्या जन्मनि देवाद्रौ मिमीलुस्त्रिदशेश्वराः। .. अस्याः शरीरवृद्धिश्च बभूव सुधयाऽन्वहम् ॥ १७२ ॥ येनाऽचिन्ति विरूपं भो एनां प्रति दुराशया। तस्यार्जमञ्जरीवोच्चैरस्फुटत् खण्डशः शिरः ॥१७३॥ वधाहो अपि भो ! नूनं विमुक्ता दौत्यकर्मणा । . स्त्रीवालदूतमूकादीन् न घ्नन्ति न्यायवेदिनः ॥१७४॥ भ्रूसंज्ञाप्रेरिता राजपुरुषाः परूषाक्षरम् । शीघ्र निष्काशयामासुरेतांस्ताडनपूर्वकम् ॥ १७५ ॥ एवं ते न्यक्कृताः कामं गत्वाऽख्यन् स्वामिनोऽखिलम् । अथ तेषां मनःकुण्डे क्रोधवह्निरदीप्यत ॥ १७६ ॥ प्रयाणभेरीमाङ्कारैर दूरं प्रसर्पिभिः । व्यानशे रोदसीकूपो नदीघोषैरिवार्णवः ॥ १७७।। तेषां बलजलैोलैराच्छाद्यत समन्ततः। प्रलयक्षुभिताम्भोधिवीचीभिरिव भूतलम् ॥ १७८ ॥ चेलुः षडपि मानार्ता मूर्ता वर्षधरा इव । विततैर्वजिनीपः क्षोभयन्तः क्षितेस्तलम् ॥१७९।। रथै रथमयीवाभूद् गजैगजमयीव भूः। ..... अश्वैरश्वमयीवाऽपि भटैर्भटमयीव नु ॥ १८० ॥ धातुमत्तामिव कुथान् विकिरन्तो विकखराम्।। गण्डशैलश्रियं भेजुर्जङ्गमां गन्धहस्तिनः ॥ १८१॥ कुर्वाणाः स्थलवद् धूलीपटलीभिः सरांस्यपि । स्थलान्यपि हयखुरपुरैश्च कमलाकरान् ॥ १८२ ।। स्फारस्फारस्फटावन्तश्चन्दनद्रुलताभिव। . देहयष्टिमिव श्वासनिरोधाद् योगवेदिनः ॥ १८३ ॥ प्रवेशनिर्गमद्वारं निषेधन्तः पदे पदे । अरुन्धन् मिथिलां वार्धिवीचयो द्वारकामिव ॥१८४॥ (त्रिभिर्विशेषकम् ) Page #169 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १४९ तेन रोधेन कुम्भोऽपि खिमाऽऽखिन्नः कदाचन। : चिन्तासन्तानवान् जज्ञे हृतपाणिस्थवित्तवत् ॥१८५॥ उद्विग्ना इव किं तातपादास्तिष्ठन्ति साम्प्रतम् ? । इत्यूचे भगवान् मल्लियोजिताञ्जलिकुड्मलः॥१८६॥ उद्वेगकारणं रोधलक्षणं क्षितिनायकः । सर्वमाख्यत् पुरो मल्ले सद्गुरोरिव भाविकः॥१८७॥ मल्लिरप्यवदत् तात ! युगपद् गूढपूरुषैः। युष्मभ्यं दास्यते मल्लीत्युक्त्वा सर्वान् प्रबोधय॥१८८॥ आकार्या मम ते सर्वे ततोऽपवरकेष्वपि। ... प्रच्छन्नाः सायमानेयाः स्वल्पलोकपरिच्छदाः ॥१८९॥ तथैव विहिते सायं राजानो मुदिताशयाः। उपागताः पुरो मल्ले प्रतिमां वीक्ष्य विस्मिता॥१९॥ मल्लीति ददृशे दिष्टया ध्यायन्त इव चेतसि । कृतकृत्यममन्यन्त स्वात्मानं सिद्धमन्त्रवत् ।।१९१॥ पृष्ठद्वाराविभागेन प्रतिमाया नृपात्मजा। उदघाटयत् प्रतिमान्तःस्थितं तालुचीवरम् ।। १९२॥ निक्षिप्तकुथितग्रासगन्धः प्रासरदुच्चकैः। दुःसहो लशुनस्येव सर्वतोऽपसरजनः ॥ १९३॥ अहिगोश्वानमृतकदुर्गन्धादपि दुःसहः ।। गन्धः षण्णामपीशानां व्यानशे नासिकापुटीम् ।।१९४॥ तद्न्धाच्छातकुन्ताग्रमहारादिव कातराः। अधोमुखा अजायन्त मृतप्रियसुता इव ॥ १९५ ॥ तनिवाचो विलोक्योचैरूचे मल्लिर्जगद्गुरुः। किं यूयं न्यङ्मुखा जाता भासतशिरसो यथा ॥१९६॥ * सोडुं न शक्नुमो नूनममुं दुर्गन्धमुच्चकैः। एवं बभाषिरे वस्त्रप्रान्तैः पिहितनासिकाः ॥१९७।। तान् स्वामी प्रत्युवाचेदं प्रतिबोधपरायणः ।.... Page #170 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येसौवर्णी प्रतिमा यद् दृश्यमाना मनोहरा ॥ १९८ ॥ तथा वराङ्गनाः स्मेरनीलेन्दीवरलोचनाः। विण्मूत्रश्लेष्ममज्जासृग्मलधातुप्रपूरिताः ॥ १९९॥ : अकाम्यानपि रामाणां काम्यानिव शरीरके । शरीरांशान् प्रपश्यन्त्यनुरागहतलोचनाः ॥२०॥ पीतोन्मत्तो यथा लोष्ठं सुवर्ण मन्यते जनः । . तथा स्त्रीसङ्गजं दुःखं सुखं मोहान्धमानसः ॥२०१॥ जटी मुण्डी शिखी मौनी वल्कली सुतपा अपि । ब्रह्माऽप्यब्रह्मशीलश्चेत्तदा मह्यं न रोचते ॥ २०२॥ कण्डूयन् कच्छुरः कच्छू यथा दुःखं सुखीयति । दुर्वारमन्मथावेशविवशो रतिजं तथा ॥ २०३ ॥ नार्यो यैरुपमीयन्ते काञ्चनमतिमादिभिः । आलिङ्गयालिङ्गय तान्येव किमु कामी न तृप्यति।२०४॥ यदेवाङ्गं गोपनीयं कुत्सनीयं च योषिताम् । तत्रैव हि जनो रज्यन् केनाऽन्येन विरज्यते ॥२०५॥ मोहादहह ! नारीणामङ्गैर्मासास्थिनिर्मितैः । चन्द्रेन्दीवरकुन्दादि सदृक्षीकृत्य दूषितम् ।। २०६ ॥ एवं संसारकाराया रामाया रूपवर्णनाम् । श्रुत्वा कुर्वन्तु मा रागमनाङ्गस्य सङ्गमे ॥ २०७ ॥ इतो भवात् सृतीये मे भवन्तः सुहृदोऽभवन् । समानवयसस्तुल्यभुक्तवैषयिकक्षणाः ॥२०८ ।। युगपत् तुल्यनिर्मुक्तसावद्यावद्यचेष्टिताः । युगपत् तुल्यविहितचतुर्थादितपःपराः ॥ २०९ ॥ स्मरतेति न किं यूयं प्राक्तनं भवचेष्टितम् । अहं वः सप्तमं मित्रं कथाख्यानाद् महाबलः॥२१०॥ श्रुत्वेदं वचनं वाणीदेवताहस्तपुस्तकम् । जातिस्मरणमेतेषामुत्पेदे कर्मलाघवात् ॥ २११ ॥, Page #171 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १५१ अथ जालकपाटानि तीर्थेश उदघाटयत् ।' एतेऽभ्यागत्य सर्वेऽपि प्रमोदाश्रुजलाविलाः ॥२१२॥ प्रबोधोन्मुक्तकालुग्या शारदीन घनाइव । भगवन्तं प्रणम्येदमाख्यन् षडपि भक्तितः ॥२१३।। स्मरामः प्राग्भवे पूज्यपादाः ! सप्ताऽपि सत्तपः । अकृष्महि चतुर्थादि कर्मधर्मघनोदयम् ॥ २१४ ।। बोधिता अधुना स्वामिपादैर्देशनयाऽनया। आदिशन्तु विधेयं यद्भवन्तो गुरवो हि नः ॥२१५॥ अथोवाच जगनाथः पाथःपूर्णघनस्वनः। अहं संसारकान्तारं विमुच्यानिष्टगेहवत् ॥ २१६ ।। मुक्तिसंवननं कर्मनिनाशनकृतोद्यमम् । सत्तपस्यां प्रहीष्यामि भविष्यामि च निर्ममः॥२१७॥ . (युग्मम् ) खामिन्नमी वयं तावद् युष्मन्मार्गप्रवर्तनम् । करिष्यामो गुरोर्मार्गे प्रवृत्तानां शुभं नृणाम् ॥२१८॥ इत्युदीर्य पुनर्नाथं नमस्कृत्य शुभाशयाः । षडपि क्ष्माभुजोऽगच्छन् खां पुरी खबलैः सह॥२१९॥ इतः पञ्चमकल्पस्य विमानेऽरिष्टनामनि । लोकान्तिकानां देवानामासनानि चकम्पिरे ॥२२०॥ तत्कम्पादवधिज्ञानप्रयोगादपि ते सुराः । सारखतादयः सर्वेऽजानन् दीक्षाक्षणं प्रभोः॥२२१॥ एत्य श्रीमल्लिनाथाग्रे तेऽवोचन्निति भक्तितः । सर्वजगज्जीवहितं स्वामिन् ! तीर्थ प्रवर्तय ॥ २२२ ॥ खामी गार्हस्थ्यवासेऽपि वैराग्यैकनिकेतनम् । विज्ञप्तस्तैर्विशेषेण दीक्षायां सत्वरोऽजनि ॥ २२३ ॥ अथ वात्सरिकं दानं समारेभे जगत्पतिः । सर्वे येन महारम्भा दानपूर्वा महात्मनाम् ॥ २२४ ॥ Page #172 -------------------------------------------------------------------------- ________________ १५२ मल्लिनाथमहाकाव्ये शृङ्गाटकचतुष्कादिस्थानेषु प्रतिवासरम् । आरभ्यः सूर्योदयतो घोपणां खाम्यकारयत् ॥२२५॥ यो येनार्थी स तद्वस्तु गृह्णातु निजयेच्छया । ... एवं वर्षावधि प्रातः प्रातरुद्धोष्यते जनैः ।। २२६ ॥.. धनानि धनदो यक्षः शक्रादेशाद् दिने दिने । . . . आहृत्य भ्रष्टनष्टानि पूरयत्यम्बुवद् घनः ॥ २२७ ।। सर्वत्रेच्छानुमानेन दीयन्ते कुञ्जरा हयाः । रथाभरणवस्त्राणि रत्नानां राशयस्तथा ॥ २२८ ॥ करभा वेसराश्चापि नगराणि गुरुण्यपि । ग्रामग्रामा धराऽऽरामा यथाकामं धनादयः ॥२२९॥ .:(युग्मस् ) स्वेच्छया याचमानेभ्यो यद् गृहादस्तु दीयते । पल्यङ्कासनयानादि संख्यातुं शक्यते न तत् ॥२३०॥ कोटीमेकां सुवर्णस्य लक्षाण्यष्टौ दिने दिने । .. सूर्योदयात्मातराशकालं यावद् ददौ विभुः ॥ २३१ ।। सर्वाङ्के दत्तवान् स्वामी हेमकोटित्रयीशतम् । 'अष्टाशीतिं च कोटीनां लक्षाशीतिं च सर्वतः।।२३२॥ सांवत्सरिकदानान्ते सौधर्मादिपतिः स्वयम् । . दीक्षोत्सवं विधित्सुः सन् समागाचलितासनः॥२३३॥ सलिलापूर्णसौवर्णकुम्भसम्भृतपाणिभिः । सुरैः शक्रः समं दीक्षाभिषेकं कृतवान् प्रभोः॥२३४॥ विलिलेप प्रभोरङ्गं दिव्यैर्गोशीर्षचन्दनैः। मौलौ सन्तानपुष्पैश्वाऽबध्नाद्धम्मिलमद्रिभित् ॥२३५॥ वासांस्यलकृतीः शक्रः स्वामिनं पर्यधापयत् । जयन्तीनामशिबिकां रचयामास च स्वयम् ॥२३६॥ दत्तहस्तसुरेन्द्रेणारुरोहैनां जगद्गुरुः। पश्चादमयमंत्र्यैश्वाग्रभागे सा समुद्धृता ॥ २३७ ॥ Page #173 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः । T पार्श्वतो मल्लिनाथस्य चकाशे चामरद्वयम् । धर्मशुक्लाभिध्यानयुग्मं मूर्तमिवाऽमलम् ॥ २३८ ॥ वादित्राणां महाघोषैर्व्यानशे सकला दिशः । अधर्मवर्ती सर्वत्र सर्वतस्तिरयन्निव ।। २३९ ।। वृन्दारकाणां वृन्देभ्यः स्पष्टो जयजयारवः । उत्तस्थे मोहराजस्य प्रवासपटहोपमः || २४० ॥ क्षणमग्रे क्षणं पृष्ठे पौरास्तस्थुः प्रमोदतः । स्वामिनो विरहं सोमप्रौढा इव सर्वतः ।। २४१ ॥ asoorरुरुहरहाi सौधाग्राणि च केचन । सन्मश्चाग्राणि केचिच प्रभोदर्शनकाम्यया ।। २४२ ॥ हस्त्यश्वरथपादात पौरवृन्दपरावृतः । श्रीमत्कुम्भमहीपालचचाल जिनपृष्ठतः ।। २४३ ॥ करिणीपृष्ठविन्यस्तमञ्चिकासनमासिता । प्रभावत्यपि गोत्रस्त्रीसंहृत्या पर्यलङ्कृता ।। २४४ ॥ स्वामिदीक्षा श्रुतेरुत्कैः प्रविव्रजिषुभिः समम् । राजभित्रिशती संख्यैः सहर्षेरग्रतः स्थितैः ॥ २४५ ॥ स्त्रीणामप्यान्तरपरीवाराणां च त्रिभिः शतैः । दिदृक्षुभिः परं पौरैरुत्सवं समुपागतैः ॥ २४६ ॥ पूर्णपार्श्वो जगन्नाथो मिथिला मध्यवर्त्मना । वधूपाणिमिवादातुं दीक्षामुत्को वरो यथा ॥ २४७ ॥ शिविकावाहिनस्तत्र दिव्याभरणभासुराः । अदधुर्भूगतानेकाश्विनीनन्दनवैभवम् ॥ २४८ ॥ तदा श्रीमल्लिनाथस्य तस्मिन्निष्क्रमणोत्सवे । गतक्षूणो दिदृक्षूणां क्षोभः स्त्रीणां क्षणादभूत् || २४९॥ अर्धमोतस्फुरत्काञ्च्या प्रस्खलन्त्यः पदे पदे । तुङ्गजालकमध्यासुः काश्चित् स्वामिदिदृक्षया ||२५०॥ काश्चिद् देशान्तरायातप्रियवार्ता अपास्य ताः । २० १.५३ Page #174 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये स्वामिदीक्षोत्सवं द्रष्टुं चेलुचपललोचनाः ।। २५१ ॥ काश्चिदिभ्याङ्गनाः पौत्रजन्म श्रुत्वाऽपि पावनम् । न दवा हर्षदानान्यधावन्तोदामवल्गितम् ।। २५२ ।। चेलाञ्चलांश्चलदृशचश्चच्चामरवैभवात् । काविच चालयामासुश्चलहाववपुलताः ।। २५३ ॥ पुण्याङ्कुरानिवाsपोघान् लाजान् काश्चन चिक्षिपुः । कावन तन्दुलान्मौलौ शुक्लध्यानलवानिव ।। २५४ ॥ शीतांशुकरमित्राणि पूर्णपात्राणि काश्चन । विदधुः करराजीवे यशांसीव जगद्गुरोः ।। २५५ ॥ स्वाम्यङ्कपूर्णकुम्भस्य स्पर्धिनः काचिदङ्गनाः । पूर्णकुम्भान् करक्रोडे दधुः श्रेयः फलोपमान् ॥ २५६॥ तत्र काचित् प्रनृत्यन्ति जातपुत्रोत्सवा इव । गोत्रवृद्धा इव जगुर्मङ्गलान्यपि काश्चन ।। २५७ ॥ सुरेन्द्राणां चतुःषष्टिनाव्यानीकैः प्रभोः पुरः । नाट्यानि चक्रिरे व्योम्नि गन्धर्वनगराणि वा ।। २५८ ।। मर्त्यैरमर्त्यैः पातालवासिभिस्तैरुपागतैः । एकत्रैव कृतवती त्रिलोकी कौतुकादिव ।। २५९ ।। मिथिलामण्डनं राजगन्धर्वा नवगीतिभिः । अगायंस्त्रिजगन्नाथगुणग्रामाननेकधा ।। २६० ।। इभ्य सामन्तवर्गाणां संमर्दाद् गलितच्युतैः । हारै रचितपूजेव पूरभूत् सर्वतोमुखी ॥ २६९ ॥ निर्ममोsपि जगन्नाथो मङ्गलानि पदे पदे । प्रतीयेषाऽनुचराणां सेवास्थितिविदो जनाः ॥२६२॥ कांश्चिन्नमस्यतो देवानाकाशे भुवनाधिपः । कृतार्थान् विदधे स्मेरनयनाम्भोजवीक्षणैः ॥ २६३ ॥ एवं सुरासुरनरैः क्रियमाणमहोत्सवः । पुरीमोपुरमुल्लङ्घय भववासनिवासवत् ॥ २६४ ॥ १५४ 4: Page #175 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १५५ कुमुदामोदसंमत्तरोलम्बरवडम्बरैः। अर्थैरिव महाकाव्यं सूचितस्मरकेतकैः॥ २६५ ॥ एलालवङ्गककोलनागरङ्गादिभूरुहैः। . सदाशापसृतैः पूर्णमिव साधुमनोरथैः ॥ २६६ ॥ अभ्रलिहानोकहेषु बद्धदोलं कुमारकैः । मुखासवाधैः पौरीभिः पूर्यमाणद्रुदोहदम् ।। २६७ ॥ चाल्यमानलताचक्र क्रीडया पौरबालकैः । उच्चीयमानसुमनोमालिनीभिः कराम्बुजैः ।। २६८ ॥ मजुगुञ्जस्पिकीनादैराबदिव जगद्गुरुम् । महोद्यानमथ पाप श्रीमन्मल्लिजिनेश्वरः ।। २६९ ॥ अथामयाग्छिविकारत्नात्यांतादिव महाभुजः । उत्ततार स्वबाहुभ्यां तरीतुं भववारिधिम् ॥ २७० ॥ उज्झाञ्चकार निःशेषं नेपथ्यादि जगद्गुरुः। निर्मोकमिव नागेन्द्रो मिथ्यात्वमिव तत्त्ववित् ॥२७॥ अदृष्यं देवदूष्यं स्वाराजस्त्रिजगदीशितुः। स्कन्धे चिक्षेप सुज्ञानाप्रयानमिव मूर्तिमत् ॥२७२।। पञ्चविंशतिधन्वोच्चः कृतषष्ठमहातपाः । मार्गशुक्लस्यैकादश्याः पूर्वाह्न भेऽश्वयुज्यथ ।। २७३ ।। श्रीमन्मल्लिजिनाधीशः पञ्चभिर्मुष्टिभिः स्वयम् । केशानुत्पाटयामास मूर्तिमद्विषयानिव ॥ २७४ ।। प्रत्यैच्छत् त्रिदशाधीशः स्वामिदत्तप्रसादवत् । अब्दमुक्तोम्बुवत् पृथ्वी निजचेलाञ्चलेन सः॥२७५।। अद्रिभित्स्वामिनः केशान् कज्जलश्यामलश्रियः । प्राक्षिपत् क्षीरपाथोधौ निर्मलीकरणाय वा ॥२७६॥ वेगात् तत्रैत्य सद्भक्तिरू/कृतकरद्वयः । तुमुलं वारयामास वासवो नटवद् नृणाम् ॥२७७॥ उक्त्वा सिद्धनमस्कारं सामायिकमथोच्चरन् । Page #176 -------------------------------------------------------------------------- ________________ १५६ मल्लिनाथमहाकाव्ये चारित्रं जगृहे स्वामी मुक्तिसंवननौषधम् ॥२७८॥ मनःपर्यायसंज्ञं च ज्ञानं भर्तुरभूत् तदा । केवलज्ञानलाभस्य सत्यङ्कार इवानघः ।। २७९ ।। नारकाणामपि सुखमाकस्मिकमजायत । सौदामिन्या इव द्योतः क्षणं च नरकेऽजनि ॥ २८०॥ त्रिशतीप्रमिता भूपास्त्रिशतीप्रमिताः स्त्रियः । संवेगाम्भः कृतस्नानाः प्राब्रजन्ननु तीर्थपम् ॥ २८१||. ततः प्रदक्षिणीकृत्य श्रीमल्लिस्वामिनं जिनम् । वाचा पीयुपहारिण्यारेभे स्तोतुं पुरन्दरः ॥ २८२॥ नमो मल्लिजिनेशाय कुमारब्रह्मचारिणे । वैराग्यपयोदय क्लेशादेशाभिवारिणे ॥ २८३॥ .. कर्मभिस्त्वमसंस्पृष्टः पद्मपत्रमिवोदकैः । तव संसारवासोऽपि मुक्तिवास इवाऽजनि ॥ २८४ ॥ मैत्र्यादिवासनापूतं दूतं शाश्वतशर्मणि । P नाभिभूतं मदेनापि स्मरामि तव शासनम् ॥ २८५ ॥ स्वामिन् ! विश्वोपकाराय तपस्यां प्राप्तवानसि । मार्गदुः पान्थसार्थाय फलैः फलति पेशलैः ॥ २८६ ॥ त्वजित त्रिजगन्नाथाऽनङ्गत्वं दधते स्मरः । दग्ध दुग्धेन यो लोके सः फूत्कृत्य पयः पिवेत्॥ २८७॥ इत्थं जगत्पतिं स्तुत्वा भक्तिमहः पुरन्दरः । अनुनाथं धरापीठं त्रिर्नमो विदधेतराम् || २८८ || "अथ च्छत्रायमाणस्याऽशोकद्रोः प्रवरे तले । अतिष्ठत् प्रतिमागां श्री जिनो लम्बिभुजद्वयः || २८९|| अप्रमत्तः संयतादिगुणस्थानानि तत्क्षणम् । आश्रित्य प्रातिकर्माणि पुप्लोष ध्यानपावके ।। २९०॥ तस्मिन्नेव क्षणे विश्वभर्तुर्विश्वप्रकाशकम् । उत्पेदे केवलज्ञानं सर्व पर्यायतन्त्रवित् ।। २९१ ।। Page #177 -------------------------------------------------------------------------- ________________ . पञ्चमः सर्गः। १५७ अथ क्षणात् सहस्राक्षः प्रयुक्तावधिना स्वयम् ।.. उत्पन्न केवलज्ञानमज्ञासीदुक्तवत् तदा ॥ २९२ ।। अपनिन्युहेरेराज्ञाविधेर्वायुकुमारकाः । योजनप्रमिते क्षेत्रे तृणकाष्ठादि विस्तृतम् ॥ २९३ ॥ तत्र गन्धाम्बुभिः शुद्धस्खातिज्योतिर्भवामिव । ' रजःपुञ्जपशमनीं वृष्टिं चक्रुर्दिचौकसः ॥ २९४ ॥ . स्वर्णरत्नशिलाजालस्तूद्रबन्धुर्महीतलम् । .. सुरास्तत्र भृतेश्चैत्यमध्यवद् मेध्यबुद्धयः ।। २९५ ॥ जानुदनीं पञ्चवर्णामामोदाद् मत्तषट्पदाम् । विकूणिका कूणयन्तीं वृष्टिं पौष्पी व्यधुः सुराः॥२९६।। कृत्वाऽन्तर्मणिमयस्तूपमभितस्तमधः सुराः । रैकपिशीर्षकं वर्म व्यधु वनवासिनः ॥ २९७ ॥ ज्योतिष्कास्तद् द्वितीयं तु सदनकपिशीर्षकम् । चक्रिरे काञ्चनैः सूर्यरश्मिभिरिव पिण्डितम् ।।२९८।। रत्नैः प्राकारमुत्तुङ्गं रोहणा हेतैरिव । ... सुरा वैमानिकाचक्रुर्माणिक्यकपिशीर्षकम् ॥२९९॥ वर्ष वर्ष प्रति कृता प्रतोलीनां चतुष्टयी । चतुर्दिगन्तलोकानामाह्वातुमिच दूतिकाः ॥३००॥ : उपरिष्ठात् प्रतोलीनां तोरणानि चकाशिरे। विलोकितुं दिगन्तानि स्थितानीचोर्ध्वमम्बरे ॥३०॥ मुखन्यस्ताम्बुजाः पूर्णकलशास्तोरणस्थिताः। रेजिरे मोहसंतप्तान् भव्यान् सेक्तुमिवोद्यताः ॥३०२।। १. प्रतोलीनां पुरो दिव्या वाप्यः सौवर्णपङ्कजाः ।। क्रीडार्थमिव कैवल्यलक्ष्मया इच सुदीर्घिकाः ॥३०३।। मतिद्वारं धूपघक्यः स्फुरदूपाः पदे पदे। विपदंशविनाशाय निर्मितास्त्रिदशेश्वरैः ॥३०४॥ देवच्छन्दं जगद्भर्तुर्विश्रामाय दिवौकसः । Page #178 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये प्राकारे मध्यमे चक्रुः पूर्वोदीच्यां यथास्थिति || ३०५|| धनुःशतत्रयं प्रांशुं चैत्यतुं पत्रलं ततम् । तृतीयशालमध्यो विदधुर्व्यन्तरामराः ||३०६ || १५८ : ( युग्मम् ) ततः सिंहासनं दिव्यं चारुणी चामरे अपि । त्रैलोक्यविभुताशंसि शुभ्रं छत्रत्रयं सुराः ॥३०७॥ सर्वाश्वर्यैरिव कृतं निर्मितं मङ्गलैरिव । संकीर्णामिव लक्ष्मीभरिवावृतम् ॥ ३०८ ॥ जगच्चित्रैरिव व्याप्तं निधानैरिव सेवितुम् । चक्रे समवसरणं शरणं पर्वणामिव ॥ ३०९ ॥ एकत्र दिव्यरम्भोरुकरताडितदुन्दुभीः । एकत्र पञ्चसुग्राममपश्चस्थिर किन्नरम् ॥ ३१० ॥ एकत्र लेप्यललनाकरकुम्भगलज्जलम् |TM एकत्र रममाणस्वः कुमारकृतहुंकृति ।। ३११ ॥ एकत्र स्वर्वधूलो हल्ली सककृतोत्सवम् । एकत्र किन्नरीगानदत्तश्रवणकिन्नरम् ।। ३१२ ॥ (पञ्चभिर्द्वितीयश्लोक मध्य क्रिया कुलकम् ) मुहुः संचार्यमाणेषु लक्ष्मीलीला गृहेष्विव । स्वर्णमयेषु पद्मेषु न्यस्य पादौ सुकोमलौ || ३१३ ।। पुरस्ताद् बन्दिभिरिव त्रिर्जयेति विभाषकैः । अमरैर्दर्यमानाऽध्वा देवीभिर्गीतमङ्गलः ॥ ३१४ ॥ पूर्वद्वारात् प्रविश्योच्चैश्चैत्यद्रोश्च प्रदक्षिणाम् । विदsarकार्याणि जिना अपि वितन्वते ।। ३१५ ।। नमस्तीति वचो धीरधीरमुदीरयन् । दिव्यसिंहासने तस्थौ कुम्भाङ्कः कुम्भभूर्जिनः ॥ ३१६॥ कन्दर्पजयन नाथ ! त्वां दृष्ट्राऽशोकपादपः । मनृत्यति चलैः पत्रैः सलीलमित्र पाणिभिः ॥ ३१७॥ Page #179 -------------------------------------------------------------------------- ________________ १५९ पञ्चमः सर्गः । दिव्यध्वनि रसास्वादलुब्धास्त्वत्पादपङ्कजम् । तदेकतानहृदयाः सेवन्ते सततं मृगाः ।। ३१८ ॥ स्यूते इव करैरिन्दोः फेनैरिव करम्बिते । तव पार्श्वे जगन्नाथ ! रेजाते चामरे इमे ॥ ३१९ ॥ तव सिंहासनं नाथ ! धत्ते सुरगिरिश्रियम् । अप्रकम्प्यं परैः कामं चारुकल्याणभाजनम् ॥ ३२० ॥ भाति भामण्डलं पृष्ठे पिण्डीकृतमहः सुरैः । उदयद्वादशादित्य तेजः स्तोमविडम्बकम् || ३२१ ॥ श्रीमल्लेर्भुवनाधीशदिवि दुन्दुभिवादनम् । विधत्ते मोहनीयादिमलिम्लुचपराभवम् ॥ ३२२ ॥ ये स्युत्रिजगन्नाथ ! जम्बूद्वीपे यदीन्दवः | तेनोपमीयते छत्रत्रितयं मूर्ध्नि भासुरम् || ३२३ ॥ स्तुत्वेति विरते शक्रे श्रीकुम्भः पृथिवीपतिः । विरचय्याञ्जलीबन्धं स्तुतवानिति भक्तिभाक् ॥ ३२४॥ धन्य ईक्ष्वाकुवंशोऽयं प्रसिद्धोऽजनि भारते । यस्मिन् भवादृशा जाताः सुवृत्ता मौक्तिकोपमाः॥ ३२५ ॥ येन स्मरेण तीर्थेश ! कुम्भदासीकृतं जगत् । सत्वयोन्मूलितो जीर्णपादप इव वात्यया ॥ ३२६॥ स्तुत्वेति सत्यमर्हन्तं श्रीकुम्भो मुदिताशयः । अतृप्त इव तीर्थेशवक्त्र जीवमैक्षत || ३२७|| सांवत्सरिकदानान्तं विज्ञाय स्वपुरीं तदा । विहाय षडपि प्राप्ता भूभुजस्ते शमादृताः ।। ३२८ ॥ स्पृष्ट्वा भूमीतटं मूर्ध्ना योजिताञ्जलयोऽखिलाः । एवमारेभिरे स्तोतुं गिरा धीरप्रशान्तया ।। ३२९ ॥ पूर्वस्मिन् जन्मनि स्वामिन्! तारकोऽसि यथा भृशम् । तदेदानीं विवाहस्य क्षणं देशनया नया ॥ ३३० ॥ भवप्रतिभयं नष्टं तव मूर्तिविलोकनात् । Page #180 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये खेलन्ति कौशिकास्तावद् यावन्नोदेत्य हर्षति ॥ ३३ शी इति विनयविनम्रा भक्तिभाजो नरेन्द्रात्रिभुवनगुरुमेनं मल्लिनाथं प्रणम्य । मरुदधिपतिपृष्ठे पृष्ठतामादवाना जिचवचनवितानं श्रोतुपुत्का न्यषीदन् ||३३२|| इत्याचार्य श्रीविनयचन्द्रविरचिते श्रीमल्लिखामिचरिते महाकाव्ये विनयाङ्के दीक्षाकेवलज्ञानोत्पत्तिसंकीर्तनो नाम पञ्चम सर्गः । १६० अर्हम् अथ षष्ठः सर्गः । यो लङ्केश विलोपनत्रतधरो रौद्रं च धर्म भजन् संप्राप्तः सकलत्र एव तपसे वातानुमत्या बने । राज्यमाज्यसुखोत्सवस्य विमुखो रामावतारो जिनः स श्रीमल्लिरपौरुषेयचरितः पायादपायाज्जगत् ॥ १॥ अथारभत विश्वेशः क्लेशनाशाय देशनाम् । गिरा संदेहहारिण्या पञ्चत्रिंशद्गुणस्पृशा ॥ २ ॥ भो भो भव्याः ! भवाम्भोधौ भ्रमद्भिर्नित्यमङ्गिभिः । दुष्प्रापमेव मानुष्यं समिलायुगयोगवत् || ३ || कथञ्चित् तत्र लब्धेऽपि सम्यक् तत्त्वं सुदुर्लभम् । देवतत्त्व- गुरुतत्त्व-सम्यक्तत्वस्वरूपभृत् ॥ ४ ॥ एवं स्वरूपं सम्यक्त्वं ये रक्षन्ति दिशन्ति च । परेषां दवदन्तीव लभन्ते परमं पदम् ।। ५ ।। उपाष्टापदमस्त्यत्र भारते सङ्गरं पुरम् । मम्मणस्तत्र भूपोऽभूद् वीरमत्यस्य वल्लभा ॥ ६ ॥ Page #181 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । पापदृद्ध्यै सोऽन्यदाऽचालीत्सकलत्रः पुराद् बहिः । मुनिं वीक्ष्य समायान्तमशकुनममन्यत ॥ ७ ॥ पृथक्कृत्य द्रुतं सार्थाद् नीत्वा राजकुले ततः । घटिका द्वादश द्वाभ्यां ताभ्यामृषिरखेदि सः ॥ ८ ॥ ताभ्यां कृपावशात् पृष्टः कुत आगाः क यास्यसि ? | तेनोक्तमष्टापदाद्रौ याता विम्बानि वन्दितुम् ॥ ९ ॥ वियोजितो भवद्भयां च सार्थादस्मि शुभाशयौ ! | श्रुत्वेति लघुकर्मत्वात् तौ कोपं जहतुः क्षणात् ॥ १० ॥ ततो जीवदयामूलं धर्ममाख्यद् महामुनिः । धर्माभिमुख्यं तौ प्राप्तौ प्रत्यलाभयतां च तम् ॥ ११ ॥ ताभ्यामनुमतः सोऽष्टापदं प्राप ततो मुनिः । आईतं तौ पुनर्धर्म पालयामासतुश्चिरम् ।। १२ ।। निन्येऽन्यदा वीरमती धर्मस्थैर्यप्रवृद्धये । देव्या शासनवाहिन्याऽष्टापदे पुण्यसंपदे ॥ १३ ॥ प्रतिमां पूजयन्ती सा परमानन्दमाप च । वन्दित्वा पुनरप्यागात् स्वपुरे देवतावशात् ॥ १४ ॥ सा विंशतिमाचाम्लानि चक्रे जिनं जिनं प्रति । चतुर्विंशतिसंख्यानि तिलकान्यप्यकारयत् ।। १५ ।। अन्यदाऽष्टापदे गत्वा स्नात्रपूजापुरस्सरम् । प्रतिमानां ललाटेषु तिलकानि व्यधत्त सा ॥ १६ ॥ दवा दानं च साधूनां तपस्तदुददीपयत् । कृतार्थाऽथ प्रनृत्यन्ती चेतसाऽगाद् निजं पुरम् ॥१७॥ पालयित्वाऽऽर्हतं धर्मं समाधिमरणेन तौ । पूर्णकाले देवलोके दाम्पत्येन बभूवतुः ॥ १८ ॥ प्रच्युत्य मम्मुणो जम्बूद्वीपे भरतमण्डने । बहलीसंज्ञके देशे पुरे पोतननामनि ॥ १९ ॥ धम्मिलाभाभीरपत्नीरेणुकाकुक्षिसम्भवः । २१ १६१ Page #182 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येधन्यो नाम सुतो जज्ञे धन्यंमन्यः पिता यतः ॥२०॥ . (युग्मम् ) वीरमत्या अपि प्राणी प्रच्युत्य विबुधालयात् । धन्यस्य गृहिणी जज्ञे धूसरी नामधेयतः॥ २१ ॥ धन्योऽथ चारयाश्चके महिषीरनुवासरम् । वर्षाकालोऽन्यदा कालः प्रोषितानां समाययौ ॥२२॥ वर्षत्यपि घने हर्षाद् महिषीचारणोद्यतः। विभ्राणश्छत्रकं मूर्ध्नि धन्यो वन्यामथाऽभ्रमत् ॥२३॥ कायोत्सर्गस्थितं साधुमेकमेकपदे स्थितम् । वृष्टिशैत्येन सर्वाङ्ग कम्पमानं ददर्श सः ॥ २४ ॥ तं दृष्ट्वा सकृपश्छत्रं तस्य मूर्धन्यधारयत् । वृष्टिकष्टमजानानः सुखेन स मुनिः स्थितः ॥२५॥ वृष्टेन व्यरमद् मेघः कायोत्सर्गाद् मुनि च । छत्रधारणतो धन्यो, बद्धस्पर्धा इवात्र ते ॥ २६ ॥ मेघेऽथ विरते साधुः कायोत्सर्गमपारयत् । प्रणम्य चांहिसंवाहपूर्वकं तमुवाच सः ॥ २७॥ महर्षे ! कुत आयासीः किल कालेऽत्र पङ्किले ?। पाण्डुदेशादिहायातो यास्यामि च गुरुं प्रति ॥२८॥ प्रोचे धन्यो मुनि नत्वाऽध्यारोह महिषं मम । मुनिराह न जीवेषु समारोहन्ति साधवः ॥ २९ ॥ धन्योऽथ महिषीं दुग्ध्वा दुग्धकुम्भमुपानयत् । पारणं कारयाश्चके वक्रेतरमना मुनिः ॥ ३० ॥ वर्षाकालमतिक्रम्य पोतनात् स मुनिर्ययौ । धन्योऽपि सह धूसर्या विशिष्टश्रावकोऽभवत् ॥३१॥ दीक्षां गृहीत्वा सप्ताब्दी पालयित्वा समाहितौ । विपद्य युग्मधर्माणी जाती हैमवतेऽथ तौ ॥ ३२॥ ततो मृत्वाऽनातरौद्रध्यानसन्धानबन्धुरौ । Page #183 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। अभूतां दम्पतीत्वेन क्षीरडिण्डीरनामकौ ॥ ३३ ।। देवश्च्युत्वाऽत्र भरते देशे कोशलनामनि । . कोशलायां महापुर्या निषधस्य महीभुजः ॥ ३४ ॥ सुन्दरायां महादेव्यां नलो नामाऽभवत् सुतः । सात्त्विको विपरीतस्तु तल्लघुः कूवराभिधः ॥ ३५ ॥ (युग्मम् ) इतो विदर्भदेशेषु नगरे कुण्डिनाभिधे । . अभूद् भीमरथो राजा पुष्पदन्तीति तत्प्रिया ॥३६॥ अन्यदा-क्षीरडिण्डीरा देवी प्रच्युत्य नाकतः। सुतात्वेनाऽवततार तस्याः कुक्षौ शुभे क्षणे ॥ ३७ ॥ सुखप्रसुप्ता सा स्वमं प्रेक्ष्य राज्ञे व्यजिज्ञपत् । . जाने हस्ती दवत्रस्तस्तवौकसि समाययौ ॥ ३८ ॥ व्याजहार ततो राजा देवि ! राजश्रियाऽधिकम् । सैन्येषु मुख्यो दन्तीव गर्भस्तव भविष्यति ॥ ३९ ॥ एवं च कुर्वतोर्वार्ता तयोर्दन्ती समागमत् । व्याकर्तुमिव तत्स्वमविचारं चारु संचरन् ॥ ४०॥ सकलत्रं नृपं स्कन्धे समारोप्य परिभ्रमन् । नागरैः पूजितः सौधे तावानीयोदतारयत् ॥ ४१ ॥ आलाने च स्वयं लीनः सिन्धुरो गोत्रबन्धुरः। सुमनोभिः सुमनोभी रत्नैश्च वधेऽधिकम् ॥ ४२ ॥ विलिप्य द्विपमर्चित्वा चक्रे नीराजनां नृपः । स्थितः स तत्र गर्भस्य पुण्येनेव स्थिरीकृतः ॥ ४३ ॥ पूर्णे काले राजकान्ताऽजनयत् तनयां च सा । तद्भाले तिलको नित्योऽभवद् रविरिव द्यवि ॥४४॥ स्वयं तेजस्विनी तेन विशेषात्तिलकेन सा । दिद्युते विद्युतेवोच्चैर्धारा वारिधरोद्भवा ॥ ४५ ॥ प्रभावाजन्मनस्तस्या भीमो भीमपराक्रमः ।.... Page #184 -------------------------------------------------------------------------- ________________ १६४ मल्लिनाथमहाकाव्ये अधृष्यो भूभुजा जज्ञे वाडवेनेव वारिधिः ॥ ४६॥ तस्यां स्वप्रगतं प्रत्यक्षागतं च मतङ्गजम । वीक्ष्य भीमरथो नाम दवदन्तीति निर्ममौ ॥४७॥ पद्मसुन्दरनिःश्वासा पद्मास्या पद्मलोचना । जितपमा पाणिपादैमूर्ता पोव सा बभौ ॥ ४८ ॥ तामष्टवर्षदेशीयां कलाज्ञापनहेतवे । कलाचार्यस्य धुर्यस्यार्पयामास शुभे दिने ॥ ४९॥ तस्याः प्रज्ञातिशायिन्याः साक्षिमात्रमभूद् गुरुः। . स्याद्वादवादवादिन्याः प्रतिवादी न कश्चन ॥ ५० ॥ तां पारदृश्वरी वागीश्वरीमिव कलाम्बुधेः। . राजा निरीक्ष्य दीनारलक्षं तद्गुरवे ददौ ॥५१॥ तामुवाचाऽन्यदा साक्षाद्भूय नितिदेवता । भाविनः शान्तिनाथस्य पूज्येयं प्रतिमा त्वया ॥५२॥ देवी तिरोऽभूदित्युक्त्वा प्रतिमां दवदन्त्यथ । अजस्रं पूजयामास निवेश्य सदने निजे ॥ ५३॥ समं सखीभिः क्रीडन्ती सा लताभिरिवालिनी । अनङ्गरतिविश्रामोपवनं प्राप यौवनम् ॥ ५४॥ .. दन्तीव दवदन्ती तामन्यूनकुचकुम्भिनीम् । निरीक्ष्य पितरौ चित्तं चक्रतुस्तद्विवाहने ॥ ५५ ॥ दूयेतां पितरौ चित्ते तद्योग्यवरचिन्तया । दवदन्ती बभूवोचैरष्टादशसमाप्रमा ॥ ५६ ॥ योषितां स्यादनूढानां प्रौढानां हि स्वयंवरः। विचिन्त्येत्याऽऽदिशद् राज्ञामाहानाय नरान् नृपः॥५७॥ भूपा भूपालपुत्राश्च तत्र लावण्यशालिनः । एकैकशोऽधिका लक्ष्म्या त्वरितास्तत्र चाययुः॥५८॥ तत्र दूतसमाहूतो निषधोऽपि समाययौ। . . पुत्रावपि समं तेनाऽऽजग्मतुर्नलकूबरौ ॥ ५९ ॥ .. Page #185 -------------------------------------------------------------------------- ________________ १६५ . षष्ठः सर्गः। . सर्वेषामपि भूपानां स्वागतं कुण्डिनेश्वरः। चकार युज्यते ह्येतदागतेऽभ्यागते जने ॥ ६०॥ । अचीकरदथो भीमः स्वयंवरणमण्डपे । मश्चास्तदन्तःसौवर्णसिंहासनमनोहरान् ॥ ६१ ॥ आययुस्तत्र राजानो दिव्यालङ्कारभासुराः । निषेदुरथ मश्चेषु कुर्वाणाः स्फुटचोष्टितम् ॥ ६२ ॥ कश्चित् करसरोजेन लीलासरसिज जितम् । लीलयोल्लालयामास निरस्यन्निव दूरतः ॥ ६३ ॥ कश्चिच मल्लिकामाल्यमाजघौ भृङ्गवद् युवा । यशसो मल्लिकायाश्च परीक्षितुमिवान्तरम् ॥ ६४ ॥ कश्चिदुल्लालयाश्चक्रे करात् कुसुमकन्दुकम् । दधानो गोलकाभ्यासं पुष्पायुध इवाधिकम् ॥६५॥ पस्पर्श पाणिना कश्चिद् मासुरी वामनुक्षणम् । .. अहमेव पुमानेवमिव शंसितुमादरात् ।। ६६ ॥ अनर्तयच्छुरी कश्चिद् मुष्टिरङ्गे मुहुर्मुहुः । क्वणकङ्कणतालेन नाट्याचार्य इवोद्भटः ॥ ६७ ॥ दीपदीपप्रभेव द्रागाययौ वरमण्डपम् । योतयन्ती दवदन्ती पितुरादेशतस्तदा ॥ ६८॥ मौक्तिकमायसच्छायाऽलङ्कारसमलङ्कृताम् । जङ्गमामजडां स्वच्छां ताम्रपर्णीमिवाऽपराम् ॥ ६९ ॥ रवेरिवाग्रजं भाले तिलकं बिभ्रती सतीम् । निर्मार्जितमिवाऽदर्श भूपालप्रतिबिम्बने ॥ ७० ॥ . नीलोत्पलचलनेत्रां कजलोज्ज्वलकुन्तलाम् । दवदन्तीं नृपाः प्रेक्ष्य विश्रामं चक्षुषोय॑धुः ॥७१॥ _ (त्रिभिर्विशेषकम्) पुरोभूय प्रतीहारी श्रीभीमरथशासनात् । नामग्राहं महीपालानारेभे शंसितुं ततः ॥ ७२ ॥ Page #186 -------------------------------------------------------------------------- ________________ १६६ मल्लिनाथमहाकाव्येमुकुटेशाभिधो भूपः कुसुमायुधनन्दनः । उपेव पत्नी भवितुं चेदस्येच्छसि तद् वृणु ॥ ७३ ॥ जयकेशरिपुत्रोऽयं शशलक्ष्मा क्षमापतिः। किमस्य रोहिणीव त्वं पत्नीत्वं प्रतिपद्यसे ? ॥७४॥ चम्पाधिपो भोगवंशो धरणेन्द्रनृपात्मजः । सुबाहुर्बाहुमस्य त्वं गृहाण यदि रोचते ॥ ७५ ॥ दधिपर्णनरेन्द्रोऽयं सुंसुमारपुरेश्वरः । कृशाङ्गि ! स्वदृशा पश्य यद्याकर्षति ते मनः ॥७६॥ कोशलाधिपतिश्वैष निषधोऽरिनिषेधकः । वृषभस्वामिकुलधुर्वृषभो विदितोऽस्ति ते ॥ ७७ ॥ तनयः सनयश्चास्य नलः प्रबलदोर्बलः। उन्नतोऽपि विनीतात्मा तवास्त्वभिमतः शुभे! ॥७८॥ दवदन्त्यपि तत्कालं माला नलगलेऽक्षिपत् ।। अहो ! सुष्ठु वृतं सुष्ठु वृतमित्यभवद् ध्वनिः ॥७९॥ कृष्णराजः समाकृष्टखडोऽथ नलमाक्षिपत् । तं नलोऽपि तथाऽवादीदुचितं क्षत्रियेष्वदः ॥ ८० ॥ द्वयोरपि ततोऽनीकं संवर्मितमभूत् तदा । .. दवदन्ती ततः सत्यश्रावणामीदृशीं व्यधात् ॥ ८१॥ अर्हन् देवो गुरुः साधुश्चेद् मे, तत्सैन्ययोर्द्वयोः । क्षेमोऽस्तु विजयी चास्तु नलः परबलं द्विषन् ॥८२॥ तद्वाक्यात् कृष्णराजस्य करात् खड़मथाऽपतत् ।। स ननाम नलं मूनों चिरेणाऽऽगतभृत्यवत् ॥८३॥ . उवाच च विनीताङ्गो. मन्तुमेकं क्षमस्व मे ।। तं संभाष्य नलोऽमुश्चद् भीमोऽपि मुदितोऽज़नि।।८४॥ अन्यान् संभाष्य भूमीशान् भीमो व्यसृजदञ्जसा । पाणिग्रहोत्सवं चक्रे दवदन्त्या नलस्य च ॥८५ ॥ तद्विवाहोत्सवे वृत्ते हस्तमोचनपर्वणि । Page #187 -------------------------------------------------------------------------- ________________ ... षष्ठः सर्गः। १६७ ददौ नैषधये भीमभूमीशः सिन्धुरादिकम् ॥ ८६ ।। वधूवरौ नवोढौ तौ सकङ्कणकराम्बुजौ। .. गृहबिम्बान्यवन्दतां भवद्धवलमङ्गलौ ॥ ८७॥ भीमः सपुत्रं निषधं समान्याऽथ विसृष्टवान् । प्रयाणकानि कतिचित् समागत्य स्थितः स्वयम् ।।८८॥ यान्तीमनुनलं भैमी पुष्पदन्त्यन्वशादिति । ध्वजेव वंशं हे वत्से ! मा त्याक्षीर्व्यसने पतिम् ॥९९।। मातृशिक्षां गृहीत्वेति दवदन्तीमुपागताम् । न्यवेशयद् रथक्रोडे नलः क्रोडेऽपि च प्रियाम् ॥१०॥ ततश्च कोशलाधीशो मार्गेऽखण्डप्रयाणकैः । नव्यैः काव्यैरिव कविः शास्त्रवाऽतिगच्छति ॥९१॥ प्रयाणं कुर्वतस्तस्य ततोऽस्तमगमद् रविः । ब्रह्माण्डं तमसाऽपूरि तद् दृष्ट्वोचे नलः प्रियाम् ॥९२॥ क्षणं देवि प्रबुध्य त्वं तिलकं प्रकटीकुरु । परिमार्य ललाटं सा दीपवत् तमदीपयत् ॥ ९३ ॥ निर्विघ्नं तेजसा तेन चचाल सकलं बलम् । नलः पुरःस्थितं कायोत्सर्गिणं मुनिमैक्षत ॥९४ ॥ उवाच निषधं नाथ ! दृश्यतां वन्द्यतां मुनिः। अयं च घृष्टो मत्तेनेभेन यत्कलितोऽलिभिः ॥९५॥ न चालितः परं ध्यानात् तेन मत्तेन दन्तिना। ततः सपुत्रो निषधः श्रद्धया तं न्यसेवत ॥९६॥ नलश्च दवदन्ती च निषधः कूबरोऽपि च । नन्वा नत्वा च निरुपद्रवं कृत्वा मुनिं ययुः ॥९७ ॥ कोशलायां समाजग्मुर्महेन च महीयसा । दवदन्त्यालोक्यमानचैत्यायां हृष्टचेतसा ॥ ९८ ॥ कदाचिद् गीतनृत्ताभ्यां जलकेल्या कदाचन । कदापि दोलाखेलाभिः कदाचिद् द्यूतकर्मणा ॥९९॥ Page #188 -------------------------------------------------------------------------- ________________ १६८ मल्लिनाथमहाकाव्ये नलथ दवदन्ती च स्वेच्छयोद्यानवीथिषु । गतं कालं न जानाति, स्वर्गिणामित्र दम्पती ॥ १०० ॥ ( युग्मम् ) अन्यदा निषधो राज्ये स्थापयित्वा नलं सुतम् । यौवराज्ये कुबरं च स्वयं दीक्षामुपाददे ।। १०१ ॥ न्यायधर्ममयं राज्यं नलः प्रवलविक्रमः । पालयन्नन्यदाऽपृच्छदमात्यादीन् क्रमागतान् ॥ १०२ ॥ पित्रादीनां भुवं शास्म्यधिकां वा ते ततोऽवदन् । त्र्यंशोनं भरतं भुक्तं त्वत्पित्रा सकलं त्वया ।। १०३ ॥ किन्तु तक्षशिला नाम पूर्योजनशतद्वये । तत्र राजा कदम्बोऽस्ति त्वदाज्ञां स न मन्यते ।। १०४ ॥ तच्छ्रुत्वा नलभूपालः कोपाटोपसमुद्भटः । दूतं व्यसृजदेतस्य स गत्वा तमवोचत ।। १०५ ।। मत्स्वामिनोऽनलस्फूर्तितेजसो नलभूपतेः । आत्मानं यमपूर्मध्ये आज्ञां मा नय मानय ॥ १०६ ॥ कदम्बराजस्तच्छ्रुत्वा भृकुटीभीषणाननः । तमर्धचन्द्रयाञ्चक्रे स्वकीयमिव जीवितम् ॥ १०७ ॥ दूतोऽपि गत्वा तत्सर्व नलायाऽकथयत्तराम् । तं चाऽभिषेणयाञ्चक्रे नलः सबलवाहनः ॥ १०८ ॥ सैन्येन वेष्टयामास नलस्तक्षशिलां पुरीम् । कदम्बः सह सैन्येन संमुखस्तस्य चाभवत् ॥ १०९ ॥ मिथः समरसंरम्भसमारम्भे तयोर्भृशम् । नलः कदम्बं निर्द्वन्द्वो द्वन्द्वयुद्धमयाचत ।। ११० ॥ तौ द्वावपि ततो द्वन्द्वैर्युद्धैरुद्धतदोर्युगौ । अयुध्येतां चिरं तत्र जङ्गमौ पर्वताविव ॥ १११ ॥ सर्वेष्वपि हि युद्धेषु कदम्बमजयद् नलः । अपसृत्य स जग्राह व्रतं वैराग्यवासितः ॥ ११२ ॥ Page #189 -------------------------------------------------------------------------- ________________ १६९ षष्ठः सर्गः। नकस्तम्चे धन्योऽसि प्राज्यं राज्यं यदत्यजः। स नोत्तरमदात्तस्मै निरीहस्य नलो नलः ॥११३॥ जयशक्तिं च तत्सूनुं नलो राज्ये न्यवेशयत् । नलस्य भरतार्धाभिषेकश्चक्रे च पार्थिवैः ॥११४।। कोशलायामथायावो नमर्या कोशलेश्वरः। महेन महता भैम्या सहाऽस्थात्पालयन् भुवम् ॥११५।। कूबरो राज्यलुब्धस्तु नलच्छलगवेषणम् । कुरुते प्रत्यहं दुष्टव्यन्तरःशुभपात्रवत् ॥११६॥ नलश्च कुबरश्चापि द्यूतासक्तिजुषावुभौ । जयं पराजयं चापि भाते पाशपातनात् ॥११७।। अन्यदा न नलस्याऽनुकूलोऽक्षः काशितोऽपतत् । कूवरोऽमारयन् शारांस्ततस्तस्य मुहुर्मुहुः ॥११८॥ कूबरेण पराजिग्ये पुरग्रामादिकं नलः। विषण्णो राजलोकोऽथ कूबरो हर्षमाययौ ॥११९॥ दवदन्त्यवदद् द्यूतव्यसनाऽनलसं नलम् । स्वामिस्ते बन्धनायैतौ पाशको पाशकाविव ॥१२०॥ कूवराय वरं राज्यं स्वयं दत्तं त्वया शुभम् । आत्तं द्यूते पराजित्य प्रवादोऽयं न सुन्दरः ॥१२१॥ पश्यति स्म शृणोति स्म तां तद्वाचं च नो नलः । अवज्ञाता ततः पत्या सुदती रुदती ययौ ॥१२२॥ कुलामात्यैरपि चूताद् निषिद्धो नैषधिस्ततः । तद्वचो नहि शुश्राव सद्यो भूताभिभूतवत् ॥१२३॥ पृथिवीं हारयामास सान्तःपुरपरिच्छदाम् । नलो मुमोचाऽथ सर्व गात्रादाभरणादिकम् ॥१२४।। कूबरो नलमूचे च नल ! राज्यं परित्यज । राज्यं ममेदमभवत् पाशैर्बद्धमिवाधिकम् ॥१२५॥ न दूरे दोष्मतां राज्यमिति जल्पनलोऽथ तम् । ૨૨ Page #190 -------------------------------------------------------------------------- ________________ १७० मल्लिनाथमहाकाव्ये संव्यानमात्रद्रविणः प्रचचाल कलानिधिः ॥१२६॥ अनुयान्तीं नलं भैमी कूबरस्त्ववराशयः । उवाच त्वं जिता द्यूते मेऽन्तःपुरमलंकुरु ॥१२७॥ इतश्चअमात्याः कूबरं प्रोचुर्मा कोपय सतीमिमाम् । ज्येष्ठो भ्राता पितेव स्यात् तदियं जननी तव॥१२८॥ बलादपि नलादेतां यद्याच्छिद्य ग्रहीष्यसि । त्वां कोपज्वलनेनेयं ततो भस्मीकरिष्यति ॥१२९॥ अनुयान्ती नलं तस्मादियं प्रोत्साह्यतां त्वया। नलं विसृज तड्रैम्या सरथ्यरथसारथिम् ॥१३०॥ इत्युक्तः कूबरश्चक्रे तत्तथाऽमात्यभाषितम् । निषेधं नैषधिश्चक्रे कूबरस्य रथार्पणे ॥१३१॥ प्रधानपुरुषाः मोचुर्नलं नाथ ! त्वया समम् । कथं नु वयमायामः सेव्यः पट्टो यतोऽस्ति नः॥१३२॥ तेनाद्य जगतीनाथ! नागच्छामस्त्वया सह । तेऽधुना दवदन्ती च मित्रं मन्त्री प्रिया सखा ॥१३३॥ तदियं पादचारेण कथं यास्यति वर्त्मनि । गृहाण तद्रथं नाथाऽनुगृहाण जनानमून् ॥१३४॥ अभ्यर्थनां प्रधानानामङ्गीकृत्य स कृत्यवित् । दवदन्त्या सहाऽऽरुह्य रथं राजपथेऽचलत् ॥१३५॥ नार्यों भैमीमेकवस्त्रां वीक्ष्याभ्यङ्गोद्यतामिव । वषुर्दुःखतश्चेलकोपमश्रान्तमश्रुभिः ॥१३६॥ गच्छन् नगरमध्येन पञ्चहस्तशतीमितम् । नलः स्तम्भं समुन्मूल्य पुनरारोपयत्तदा ॥१३७॥ तद् दृष्ट्रा प्रोचिरे पौरा अहो! सत्त्वमहो ! बलम् । नलस्य बलिनोऽप्यस्य व्यसनं दैवतोऽभवत् ॥१३८॥ ज्ञानिना मुनिनैकेन पुरास्ति कथितं किल । Page #191 -------------------------------------------------------------------------- ________________ -, षष्ठः सर्गः। १७१ भाव्ययं भरतार्धेशः क्षीरदानवशाद् मुनौ ॥१३९॥ स्तम्भमुन्मूल्य चारोप्य भाव्यर्धभरताधिपः। मिलितं तदिदं किन्तु राज्यभ्रंशोऽस्य दुःखकृत्॥१४०॥ अस्यां पुर्या पुना राजा भवेद्यदि पुनर्नलः। . खबान्धवं प्रति क्रूरो नन्दिष्यति न कूबरः ॥१४१॥ इत्थं पौरवचः शृण्वन्त्रत्याक्षीत् कोशलां नलः । दवदन्त्या समं बाष्पैः कृतहारावतारया ॥१४२॥ दवदन्ती नलोऽवादीद् देवि! यामः क सम्पति । भैमी बभाषे मे तातोऽतिथीभूय पवित्र्यताम् ॥१४३॥ हयान प्रेरयामास सारथिः कुण्डिनं प्रति । कर्मावलीमिवाऽलङ्घया पर्याटदटवीं नलः ॥१४४॥ भल्लीहताच्छभल्लादीन् भिल्लास्तत्र ददर्श सः । ... दधाविरे नलं दृष्ट्वा ते शरासारवर्षिणः।। १४५ ॥ नलोऽप्याकृष्टखड्गः सन् दधावे नाहलान् प्रति । सत्त्वशुद्धौ तदाकृष्टघटसर्प इवाधिकम् ॥ १४६ ॥ भैमी भुजे नलं धृत्वा बभाषे नाथ! कीदृशः । ईदृशेषु तवाक्षेपो गजस्य मशकेष्विव ॥ १४७॥ . , भरतार्धजयोसिक्तो निस्त्रिंशस्त्रपते ह्ययम् । सुनियोगी कुनियोगे योजितः स्वामिना यथा ॥१४८॥ भैमी तानभि हुंकारान् मुमोच शरदारुणान् । तेषां प्रभावात् ते काकनाशं नेशुर्जनंगमाः ॥१४९॥ बभूवतू रथाद् दूरे तौ तु तानभिगामुको। तयोरथ रथो भिल्लैरपरैरपहारितः ॥१५०॥ करे भीमसुतां कृत्वा पर्याटीदटवीं नलः। .. तस्या विश्वासनायेव ददानो दक्षिणं करम् ॥१५॥ वैदर्भी दर्भसंदर्भगर्भक्रामत्पदद्वयी। सानुरागमिवारण्यं चक्रे रुधिरबिन्दुभिः ॥१५२॥ Page #192 -------------------------------------------------------------------------- ________________ १७२ मल्लिनाथमहाकाव्येपट्टबन्धं तदा पादद्वन्द्वे तस्या नलो व्यधात् । मार्गस्तावानतिक्रम्यो यतस्तस्य प्रभावतः ॥१५३॥ तरुमूलसमासीनां भीमजां निरवापयत् । स्वकीयपरिधानस्य चालयनश्चलं नलः ॥१५४॥ त्रिपत्रपत्राण्यादाय पुटीकृत्य जलं नलः । समानीयाऽपाययत् तां प्रवृद्धं नेत्रवारिभिः ॥१५५॥ विनयाद् भीमतनयाऽपृच्छदेतद् कियद्वनम् । नलोधादीदिदं देवि ! गव्यूतीनां चतुःशती ॥१५६॥ क्रोशानां विंशतिश्चैकाऽऽवाभ्यामुल्लविताऽद्य तु । एवं वार्तयतोः सूर्योऽस्तमापाऽनित्यतां वदन् ॥१५७॥ अशोकपत्राण्युञ्चित्य दवदन्त्याः कृते नलः । अनल्पं कल्पयाश्चक्रे तल्पमल्पेतराशयः ॥१५८॥ उवाच दयितां देवि ! तल्पे निद्रासखी भव । स्थास्यामि जागरूकोऽहं यामिन्यां यामिको यथा १५९॥ संव्यानार्ध नलस्तल्पे निक्षिप्य प्रेयसीं ततः। अमूषुपत् , सा सुष्वाप स्मृत्वा पश्चनमस्कृतिम् ॥१६०॥ निद्राजुषि दवदन्त्यां ध्यायति स्माथ नैषधिः । व्यसने श्वशुरस्याथ धिग मां शरणयायिनम् ॥१६१॥ तद्वल्लभामपि त्यक्त्वा विधाय हृदयं दृढम् । आत्मानमेकमादाय गच्छाम्यूर्ध्वमुखो वरम् ॥१६२॥ मन्ये न हि स्यादेतस्याः सुशीलाया उपद्रवः । सतीनामङ्गरक्षाकृच्छीलमेकं यतो मतम् ॥ १६३ ।। छुर्या चिच्छेद संव्यानं भैम्याः प्रेम्णा समं नलः । स्वरक्तेनालिखद्भीमसुतावस्त्रेऽक्षराणि च ॥१६४॥ अयमध्वा विदर्भेषु याति न्यग्रोधरोधसा । कोशलेषु तु तद्वामस्तद्गच्छेस्त्वं यथारुचि ॥१६५॥ लिखित्वेति नलः क्रोशनिभृतं निभृतक्रमः । Page #193 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। १७३ पश्यन् विवलितग्रीवं ततो गन्तुं समुद्यतः॥१६६॥ तावद् ययौ नलो यावददृश्या दवदन्त्यभूत् । वलित्वा पुनरप्यागात् पतितद्रविणो यथा ।। १६७ ॥ दध्याविति नलो दृष्ट्वा भैमी भूतलशायिनीम् । अधिशेतेऽध्वनि श्रान्तं शुद्धान्तं नैषधेरहो ! ॥१६८॥ हहा ! मर्माविधा दुष्टकर्मणा मे कुकर्मणः । दशामेतादृशीं प्राप्ता कुलीनेयं कलानिधिः ॥१६९।। धिग् मामधर्मकर्माणं मर्मभाषकवद् भृशम् । शुद्धशीला धर्मशीला यदेवं प्रापिता दशाम् ॥१७०॥ निर्मायका समीपस्थे मयि सत्यपि ही! नले । भूमौ नितम्बिनी शेते क्षेत्रस्थेव कुटुम्बिनी ॥१७१।। एतामेकाकिनी मुक्त्वाऽन्यतो यास्याम्यहं यदि । मन्ये जीवितमेतस्या भविता मे पुरस्सरम् ॥१७२॥ रक्ता भक्ता परित्यक्तुं युक्ता नेयं ततो मम । दुःखं वापि सुखं वापि तत् सहिष्ये सहैतया ॥१७३॥ अथवा स्वपितुर्गेहं बलाद् नेष्यति मामियम् । वरं पितृपतेर्गेहं न तु पत्नीपितुर्ग्रहम् ॥१७४॥ तस्मादहं गमिष्यामि गृहीत्वा जठरं निजम् । मान्यां ममाज्ञां बिभ्राणा यात्वसौ सुजनालये ॥१७५॥ निश्चित्येति नलश्चित्ते तामुल्लकय विभावरीम् । प्रबोधकाले वैदवा॑स्त्वरितस्त्वरितं ययौ ॥१७६।। प्रभाते मारुते वाति कमलामोदमेदुरे । भीमपुत्री निशाशेषे स्वप्नमीदृशमैक्षत ॥१७७॥ यदहं सहकाराधिरूढाऽस्मि वनदन्तिना । भग्नः स तु समागत्य भ्रष्टा तस्मादहं ततः ॥१७८॥ प्रबुद्धा भीमतनया नाऽपश्यद् नलमग्रतः । समालुलोके ककुभः सा विक्रीता च शिष्टवत् ॥१७९।। Page #194 -------------------------------------------------------------------------- ________________ १७४ मल्लिनाथमहाकाव्ये अकारुण्यादरण्यान्तः कथं मां वल्लभोऽमुचत् । भविष्यति गतो मन्ये क्षालनाय मुखस्य वा ॥१८०|| यद्वा पलाशपालाशैरानेतुं विमलं जलम् । मन्मुखक्षालनायाऽयमुद्यतो नैति यद् नलः॥१८१॥ तदेव हि सरोऽरण्यसरिगिरिगुहादिकम् । नलं विनाखिलं युक्तमनलं तनुते दृशोः ॥१८२॥ एवं चिन्ताचान्तचेतोवृत्तिदिगवलोकिनी । खप्राणेशमपश्यन्ती स्वप्नस्याऽर्थ व्यचारयत् ॥१८३॥ सहकारो नलो राज्यं फलं परिजनो लयः। दवदन्ती परिभ्रष्टाऽस्म्यहं तद् दुर्लभो नलः ॥१८४॥ स्वप्नार्थनिश्चयादेवं दध्यौ भीमसुता हृदि । न भर्ता न च राज्यं मे दैवाद् भ्रष्टा द्वयोरपि ॥१८५॥ तारतारस्वरं तारलोचना विललाप सा । दुर्दशापतितानां ह्यबलानां रुदितं बलम् ॥१८६॥ प्राणनाथ ! किमु त्यक्ता भक्तचित्ताऽपि हि त्वया। कथं भारं तवाऽकार्ष यद्वा चरणबन्धनम् १ ॥१८७॥ तिरोहितोऽथ वल्लीभिः परिहासेन यद्यसि । तद्देहि दर्शनं स्थातुं न चिरं रुचिरं यतः ॥१८८॥ याचते दवदन्त्येषा वनदेव्यः ! प्रसीदत । प्रियं प्रियस्य मार्ग वा मह्यं दर्शयताऽनघाः ॥१८९॥ , त्वं धरित्रि ! भव द्वैधं पवन ! त्वं गृहाण माम् । दूरं जीवित ! गच्छ त्वं प्राणास्त्यजत मां लघु।।१९०॥ इति भीमसुता वृक्षान् सिञ्चन्ती नयनोदकैः। स्वयं तेनेऽश्रुपुष्पाणि दुःखमेकं फलं परम् ॥१९१॥ न जले न स्थले नैव छायायामातपे न च । लवोऽपि हि सुखस्याऽभूचिन्तयन्त्या नलं नलम्॥१९२॥ । स्वं संस्थाप्य स्वयं वस्त्रान्तेन वक्त्रममार्जयत् । Page #195 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । १९५ ॥ तत्राक्षराणि संवीक्ष्य मुदिताऽवाचयत् ततः ॥ १९३॥ अचिन्तयच्च तच्चेतोगगनाङ्गणचन्द्रिका | ध्रुवमस्म्यन्यथाऽऽदेशप्रसादोऽयं कथं मम ॥ १९४ ॥ ततः स्वभर्तुरादेशं दधाना हृदयेऽधिकम् । व्रजामि स्वपितुर्धा पत्युर्न तु पतिं विना ॥ मया सह प्रियेणाऽपि गन्तव्यं वाञ्छितं पुरा । विशेषेणाद्य तद् यामि पत्यादेशात् पितुर्गृहम् ॥ १९६॥ ध्यात्वेति गन्तुमारेभे दवदन्ती वटाध्वना । वीक्ष्यमाणाऽक्षराण्युच्चैर्मूर्त नलमिवाऽग्रतः ॥१९७॥ व्याघ्रा व्यात्तमुखाः सर्पाः सदर्पा नगजा गजाः । ज्वाला जाङ्गुलिका सिंहीवदस्या दूरतोऽभवन् ।। १९८ ॥ अन्येऽप्युपद्रवास्तस्या यान्त्या वर्त्मनि नाऽभवन् । पतिव्रताव्रतं स्त्रीणां क्षेमस्थेमावहं यतः ॥ १९९ ॥ सा लोलकुन्तला स्वेदजलाविलवपुलता । समुत्सुकपदं यान्ती हृद्यमान्ती महाशुचा ॥ २०० ॥ दर्भविद्धपदप्रोद्यद्रक्तसिक्तमहीतला । . सार्थमेकमुदैक्षिष्ट विष्टपर्धिनिकेतनम् ॥ २०९ ॥ अचिन्तयच्च सार्थोऽयं मया लब्धस्तरण्डवत् । अरण्यार्णवनिस्तारस्तदनेन भविष्यति ॥ २०२ ॥ यावत् तस्थावसौ स्वस्था दवदन्ती महासती । तावत् तं रुरुधुः सार्थ कचिदागत्य दस्यवः ॥ २०३ ॥ आयान्तीमिति च दृष्ट्रा ततश्चौरचमूममूम् । चकारधिभयां लोको यतः स्याद् भाजने भयम् ॥ २०४ ॥ मा मा यूयं भयं लोकाः ! कुरुध्वं सार्थवासिनः । तदीयगोत्रदेवीवाऽवादीदिति नलप्रिया ॥ २०५ ॥ तस्करानवद् रे रे ! यात दूरं दुराशयाः ! | अन्यथाऽनर्थसार्थो वः सार्थो यद् रक्ष्यते मया ॥ २०६ ॥ १७५ Page #196 -------------------------------------------------------------------------- ________________ १७६ मल्लिनाथमहाकाव्येवदन्ती दवदन्ती ते समाकाऽपि तस्कराः। मन्यन्ते स्म तृणायाऽपि नैते दैवपराहताः ॥२०७॥ ततस्तदीयाहङ्कारतिरस्काराय भीमजा । क्षेमकाराय सार्थस्य हुंकारान् मुमुचे दृढान् ॥२०८॥ श्रुत्वा तदीयहुंकाराननश्यन्नथ दस्यवः। कोदण्डदण्डटकारात् कान्दिशीका द्विका इव ॥२०९।। सार्थेशोऽथावदद् नत्वा तां निनां जननीमिव । कासि भामिनि ! कस्माच्च परिभ्राम्यसि कानने१२१० सवाष्पलोचना चास्मै बान्धवायेव भीमजा । यथावस्थं स्ववृत्तान्तं सर्व कथितवत्यथ ।। २११ ॥ अवोचत् सार्थनाथस्त्वं स्वामिनी जननी च मे । खामिनी नलपत्नीति जननी जीवदानतः ॥ २१२ ।। तनिष्कारणबन्धोस्ते किकरोऽस्मीति संलपन् । नीत्वा पटगृहे तस्या वरिवस्यापरोऽभवत् ॥२१३॥ स्फूर्जथुध्वनिवद्गर्जन्नूर्जितं तर्जितोष्मकः । वृष्टिं चकार विस्तारिधारं धाराधरस्ततः ॥ २१४ ॥ स्थाने स्थाने परीवाहाः प्रवहन्तो बभुस्तदा । पान्थसार्थस्य रोधाय खातिका इव निर्मिताः॥२१५॥ तदा निरन्तरं वृष्टिरभवद् दिवसत्रयम् । दवदन्ती पुनस्तस्थौ सुखं सार्थेशमन्दिरे ॥२१६॥ विरते वारिदे वृष्टेर्दवदन्ती सती तदा । विहाय सार्थमेकाकिन्यपि यातवती ततः ॥२१७॥ प्रयान्ती पथि भैमी च कज्जलश्यामलद्युतिम् । कर्तिकानर्तनव्यग्रकरं पिङ्गलकुन्तलम् ।।२१८॥ ज्वालाकरालवदनं भयङ्करभयङ्करम् । मूर्त यममिवादाक्षीदू राक्षसं क्षुद्रमानसम् ॥२१९॥ (युग्मम्) Page #197 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। उवाच भक्षयिष्यामि त्वामेवं राक्षसोऽवदत् । अभीता साऽवदद् धैर्याद् मदीयं वचनं शृणु ॥२२०॥ मृत्युभीरकृतार्थानां कृतार्थाया न मे भयम् । मा मां संस्पृश, शापेन संस्पृशन् न हि नन्दसि ॥२२१॥ धीरां वाचमिति श्रुत्वा तस्याः स रजनीचरः । उवाच तुभ्यं तुष्टोऽस्मि किं करोमि ददामि किम्? २२२॥ सोचे तुष्टस्तदाऽऽख्याहि कदा मे पतिसङ्गमः । रक्षोऽवादीद् द्वादशाब्दे प्रवासदिवसाऽऽदितः॥२२३। समायातः स्वयं वेश्म पितुस्तव नलः किल । मिलिष्यति ततः खेदं हृदये मा कृथा वृथा ।।२२४॥ (युग्मम्) त्वं चेद् भणसि स्वत्तातसदनेऽथ नयाम्यहम् । सोचे सहाऽन्यपुंसाऽहं न यामि स्वस्ति तेऽस्तु तत् २२५ आविष्कृत्य निजं रूपं यथागतमथागमत् । जग्राहाऽभिग्रहानित्थं भैमी द्वादशहायनीम् ॥२२६॥ विकृती रक्तवासांसि ताम्बूलं च विलेपनम् । भूषां च न ग्रहीष्यामि नलस्य मिलनावधेः ॥२२७॥ गिरिदाँ तदाऽत्येतुं प्रादृषं भैम्यवास्थित । बिम्बं श्रीशान्तिनाथस्य निर्ममे मृण्मयं स्वयम् ॥२२८॥ खयमानीय पुष्पाणि तत्पूजयति भीमजा । तपःमान्ते च कुरुते पारणं प्राशुकैः फलैः ॥२२९॥ भैमीमपश्यन् सार्थेशोऽप्यागादनुपदं तदा । अर्हद्बिम्बं पूजयन्ती तां दृष्ट्वा मुमुदे हृदि ॥२३॥ तां नत्वा धरणीपृष्ठे निविष्टो भीमजाऽपि तम् । विधाय स्वागतप्रश्नं सार्थनाथमवार्तयत् ॥२३॥ तापसास्तत्र चाऽऽजग्मुः केऽपि चासन्नवासिनः । २३ Page #198 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये तस्थुस्तथोन्मुखा अब्दशब्दं श्रुत्वेव केकिनः ॥ २३२ ॥ अनवच्छिन्नमम्भोभिरम्भोऽम्भोदस्तथाऽमुचत् । तापसाच मिथः प्रोचुः क वृष्टिर्वञ्च्यतामसौ ॥ २३३ ॥ त्रस्तांस्तान् वीक्ष्य भैम्यूचे हंहो ! मा भैष्ट तापसाः ! | कुण्डं तत्परिधौ कृत्वेत्युवाच च सतीतमा ||२३४ || सती यद्यस्म तत्कुण्डादन्यतोऽब्दः प्रवर्षतु । तयेत्युक्ते तृणच्छन्न इव कुण्डेऽम्बु नाऽपतत् ॥ २३५॥ वर्षत्यब्दे तथा शैलः सर्वतो निर्जरोऽभवत् । उपत्यका गिरेनरपूरेणेव च निर्मिता ॥ २३६ ॥ तेऽध्यायन रूपशक्तिभ्यां भात्यसौ देवतेव नः । पप्रच्छ सार्थवाहस्तां को देवः पूज्यते त्वया १ ॥ २३७॥ तस्मै भैम्याऽऽख्यदर्हन्तं सर्वज्ञं त्रिजगद्गुरुम् । पूजयन्त्यहमस्म्यत्र श्वापदेभ्यो विभेमि न ॥ २३८ ॥ स्वरूपमर्हतो धर्ममार्हतं च दयापरम् । १७८ सार्थवाहाय साssचख्यौ स च तं प्रत्यपद्यत ॥ २३९ ॥ निजधर्मविरागेण तं धर्म तापसा अपि । प्रत्यपद्यन्त को रत्नलाभे काचं न हि त्यजेत् १ ॥ २४०॥ सार्थवाहः पुरं तत्र तापसानां प्रबोधतः । आख्यया तापसपुरमिति ख्यातं विनिर्ममौ ॥ २४९॥ कृतार्थीकर्तुमर्थं स्वं स सार्थेशः समर्थधीः । अर्हतः शान्तिनाथस्य तत्र चैत्यमचीकरत् ॥ २४२ ॥ सार्थतापस लोकोऽस्थात् तत्राऽर्हद्धर्मकर्मठः । निशीथे स्वन्यदा भैमी तेजोऽपश्यच्छिलोच्चये ॥ २४३॥ आगच्छतो गच्छतश्चाऽद्राक्षीद् देवाऽसुरानपि । तत्तथाऽपश्यदुत्पश्यः पुरलोकोऽपि विस्मितः ॥ २४४॥ सवणिक्तापसा भैमी समारूढाऽथ पर्वतम् । मुनिं केवलिनं तत्राऽपश्यच्च सुरसेवितम् ॥ २४५ ॥ Page #199 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः 1 १७९ तं वन्दित्वा तदीयांsहिमूले न्यषददादरात् । यशोभद्गुरुस्तस्य तं नत्वा स्थितवान् पुरः || २४६॥ सिंहकेसर्यपि ज्ञानी कारुण्यक्षीरसागरः । चकार देशनां क्लेशनिर्नाशनमहौषधीम् || २४७|| दुष्प्रापं प्राप्य मानुष्यं कार्य सफलमादरात् । देवपूजादयादानधर्मकर्मविधानतः ॥ २४८ ॥ धर्ममाख्याय स ज्ञानी प्रोचे कुलपतिं ततः । भैम्या यः कथितो धर्मः स विधेयः सदा हृदि ॥ २४९ ॥ अनया हि तदा रेखाकुण्डे वारिधरो धृतः । अस्याः सतीत्वात् सांनिध्यं कुर्वते देवता अपि ॥ २५० ॥ सार्येशस्यास्य सार्थश्व स्तेनेभ्यो रक्षितोऽनया । तदियं नान्यथा ब्रूते दवदन्ती महासती ॥२५१॥ तदा च कश्चिदागत्य ततः केवलिनं नतः । भैमीमुवाच भद्रेऽस्मिन् वनेऽहं तापसोऽभवम् ॥ २५२॥ कर्परो नामतः सोऽहं पञ्चाग्नितपसोत्कटः । वचसाऽपि न सानन्दं तापसाः किं नु मां व्यधुः १ २५३ निर्गतोऽहमहंकारात् तत्संत्यज्य तपोवनम् । गच्छन् समुत्सुको रात्रौ पतितोऽस्म्यद्रिकन्दरे ॥ २५४॥ गिरिदन्तास्फालितस्य दन्ताः सर्वेऽपि मेऽपतन् । सप्तरात्रं स्थितो वार्तामपि चक्रुर्न तापसाः ॥२५५॥ गते मय्यभवत् तेषां सुखं प्रत्युत मे ततः । तेषामुपरि कोपोऽभूद् गिरिदाह सहोदरः || २५६ ॥ ज्वलत्कोपेन त्वाऽहमिहारण्येऽभवं कणी । त्वां दंष्टुं धावितोऽपाठि नमस्कारस्त्वयाऽनघे ! ॥ २५७ ॥ कर्णाssगतेन तेनाsहं जाङ्गुल्येवान्यतोऽगमम् । भेकादिजीवाहारेण जीवामि च बिले स्थितः ॥ २५८ ॥ अन्यदेत्थं कथ्यमानं त्वयाऽश्रौषमहं शुभे ।। Page #200 -------------------------------------------------------------------------- ________________ १८० मल्लिनाथमहाकाव्येजीवहिंसाकराः पापा जायन्ते दुःखभाजनम् ॥२५९॥ तदाकोऽहमध्यायं सर्वदा जीवघातकः । पापाऽऽत्माहं द्विजिह्वोऽस्मि का गतिर्भविता मम॥२६०॥ एवं च ध्यायतो मेऽभूत्क्षान्तिरुद्वीक्ष्य तापसान् । जातिस्मरणतोऽस्मा भवं ह्यःकृतकार्यवत् ॥२६१॥ ततो वैराग्यकल्लोलपरिप्लावितमानसः। आहारस्य परीहारमात्मना कृतवानहम् ॥ २६२ ॥ सोऽहं विपद्याऽऽद्यकल्पे देवोऽस्मि कुसुमप्रभः । नाम्ना विमाने कुसुमसमृद्धे त्वत्प्रसादतः ॥ २६३ ॥ अभविष्यद् न ते धर्मवचनं चेच्छ्रवोऽतिथिः । कुत्राऽगमिष्यं पापात्मा तदाऽहं दुर्गतौ गतौ ॥२६४॥ अवधिज्ञानतो देवि ! ज्ञात्वा त्वामुपकारिणीम् । समागमं धर्मीले ! धर्मपुत्रोऽस्म्यहं तव ॥ २६५ ॥ इत्युक्त्वा तापसानूचे स तापसवरः सुरः। मदीयकोपाऽऽचरणं क्षमध्वं परमाताः ! ॥२६६ ॥ प्रोच्येति तदहेर्वम॑ कृष्ट्रा गिरिगुहागृहात् । उल्लम्ब्योवाच कोपी स्यात् सर्पोऽहं कर्परो यथा २६७॥ तदा परमवैराग्याद् नत्वा केवलिनं मुनिम् । तापसानामधिपतिर्ययाचे व्रतमादरात् ॥ २६८ ॥ . केवल्याख्यद् यशोभद्रमुरिदास्यति ते व्रतम् । गुरुर्ममाप्यपृच्छच्च ज्ञानिनं कुलपः पुनः॥२६९ ॥ किं तारुण्यभरे दीक्षा गृहीता भावतः प्रभो ! । केवल्यूचे कौशलेशः कूबरोऽस्ति नलानुजः ॥२७०॥ तस्याऽस्म्यहं सुतः, सङ्गानगरीशश्च केशरी। अदाद् मह्यं निजां पुत्री बन्धुमत्यभिधानिकाम् ॥२७१॥ पित्राऽऽदेशादहं तत्र गतस्तां परिणीय च । अध्वन्यागच्छता सूरिदृष्टोऽयं मूर्तिमान् शमः ॥२७२॥ Page #201 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । देशनान्ते मया पृष्टः प्रमाणं निजकाऽऽयुषः । पञ्चैव दिवसा इत्याचख्यौ च गुरुरेष मे ||२७३॥ श्रुत्वेति मां विषण्णाssस्यं प्रेक्ष्य प्राह गुरुः पुनः । नाऽभैर्गृहाण दीक्षां त्वं सैकाहमपि मुक्तिदा ॥२७४ ॥ प्रव्रज्याऽस्मादिहाऽऽयातः पर्वतेऽस्य निदेशतः । घातिकर्मक्षयादेव केवलज्ञानमासदम् || २७५ ॥ एवं वदन्नयोगिस्थः केवली सिंहकेसरी | हत्वा चत्वारि कर्माणि जगाम परमं पदम् ॥ २७६ ॥ चक्रे शरीरसंस्कारः सुरैस्तस्य शुभाशयैः । यशोभद्रान्तिके दीक्षामग्रहीत् तापसाधिपः ॥ २७७॥ दवदन्त्यप्युवाचैवं स्वामिन् । दीक्षां प्रदेहि मे । अवदच्छ्रीयशोभद्रो भोग्यं कर्माऽस्ति भैमि ! ते ॥ २७८ ॥ उत्तीर्य पर्वतात् तत्र नगरे पुरवासिनाम् । सम्यक्त्वाऽऽरोपणं चक्रे गुरुः श्रीशान्तिमन्दिरे ॥ २७९ ॥ धर्मध्यानपरा वस्त्रगात्रमालिन्यधारिणी । गुहागृहान्तरे निन्ये सप्ताब्दीं भीमनन्दिनी ॥ २८०॥ कश्चित् पान्थोऽन्यदा तस्यै कथयामास ते पतिः । मया दृष्टस्तदाकर्ण्य साऽभूद् रोमाञ्चदन्तुरा ||२८१ ॥ कर्णयोरमृतं कोऽयं निषिश्चति वदन्त्यदः । । भैमी तमन्वधाविष्ट स तु कापि तिरोदधे ॥ २८२॥ पान्थस्य च गुहायाश्च सा भ्रष्टा कष्टपूरिता । खिन्ना विन्ना महारण्ये निपपात नलप्रिया ॥ २८३ ॥ | वने निपतिता तस्थौ ययौ भूयो रुरोद च । किं करोमि क यामीति विमृश्य चलिता गुहाम् ||२८४|| दृष्ट्वा यान्ती च राक्षस्या मृगी सिंहिकयेव सा । प्रसारितवदनया ग्रसिष्य इति चौच्यत ॥ २८५ ॥ भैम्यूचे भव भग्नाशा त्वं राक्षसि ! ममास्ति चेत् । . १८१ Page #202 -------------------------------------------------------------------------- ________________ १८२ मल्लिनाथमहाकाव्ये अर्हन् देवो गुरुः साधुज़ैनो धर्मो नलः पतिः ॥२८६॥ तच्छ्रत्वाऽस्या महासत्या वचनं तां प्रणम्य च । क्षणादन्तर्दधे स्वमसमायातेव राक्षसी ॥२८७॥ यान्त्यग्रे निर्जलामेकां नदीमैक्षत भीमजा । तृषासंशुष्यत्ताल्वोष्ठी गतनिष्ठीवनाऽवदत् ॥२८८॥ मम चेद् मानसं सम्यक् सम्यग्दर्शनवासितम् । तदत्र लोलकल्लोलविमलं जलमस्त्विति ॥२८९॥ इत्युक्त्वा पाणिना हत्वा भूतलं तत्क्षणाजलम् । आचकर्ष पपौ तच्च पीयूषपरिपेशलम् ॥२९०॥ ततो यान्ती परिश्रान्ता न्यग्रोधाऽधो न्यविक्षत । पान्थाः सार्थाऽऽगता दृष्ट्वा तामूचुः काऽसि सुन्दरि !?॥२९१॥ सोचे सार्थात् परिभ्रष्टा निवसामि वने ननु । यास्यामि तापसपुरं तद्वम मम कथ्यताम् ॥२९२॥ ते प्रोचुः शक्नुमो नैव मार्ग दर्शयितुं वयम् । आयान्ती सह गृह्णीमस्त्वां कापि हि पुरे पुनः॥२९३॥ तां तैः सह गतां सार्थे सार्थेशः करुणाम्बुधिः। धनदेवाधिपोऽपृच्छत् कासि किं वनवासिनी ॥२९४॥ भैम्याऽऽख्यद् वणिजः पुत्री पत्या सह पितुगृहे । चलिता शयिता रात्रौ त्यक्ता तेनाऽस्मि दैवतः।।२९५।। स्वबन्धुभिरिवैभिश्च त्वदीयपुरुषैः समम् । . समायातास्मि तत्कापि स्थाने वसति मां नय ॥२९६॥ सार्थनाथोऽवददहं गन्ताऽचलपुरे वरे । वत्से ! सह मया गच्छ जनकेनेव निर्भया ॥२९७॥ इत्युक्त्वा तां सार्थनाथो यानस्थामनयत्यधि । एकस्मिन्नद्रिकुळे च संनिवेशं न्यवीविशत् ॥२९८॥ भैमी तत्र स्थिता सुप्ता निशि शुश्राव केनचित् । पठ्यमानं नमस्कारं सार्थवाहमुवाच तु ॥२९९॥ Page #203 -------------------------------------------------------------------------- ________________ १८३ षष्ठः सर्गः । नमस्कारं पठन् कश्चिच्छ्राद्धः साधर्मिको मम । पार्श्वस्य सोदरस्येव गच्छामि भवदाज्ञया ॥ ३०० ॥ सार्थेशेन स्वपित्रेव सह भैमी तदाश्रयम् । ययौ श्राद्धमपश्यच्च कुर्वाणं चैत्यवन्दनम् ॥ ३०९ ॥ आचैत्यवन्दनं तत्र तस्थुषी नलवल्लभा । ददर्श च ववन्दे च विनीलं बिम्बमर्हतः || ३०२ ॥ अपृच्छद् भीमजा भ्रातर्विम्बं कस्यैतदर्हतः १ | स आख्यद् यामे ! श्रीमल्लेस्तीर्थपस्य भविष्यतः ॥ ३०३ ॥ एतद्विम्बं पूजयामि यतस्तत्कारणं शृणु । काञ्चीपुर्या वणिगस्मि ज्ञानी तत्रैकदाऽऽगमत् ||३०४॥ धर्मगुप्ताभिधस्तत्रोद्याने स समवासरत् । त्वामच्छि मया कस्मिंस्तीर्थे मे निर्वृतिर्विभो ! १ ॥ ३०५ ॥ सोचे च त्वं दिवश्च्युत्वा मिथिलानगरीश्वरः । प्रसन्नचन्द्रो भूत्वा श्रीमल्लितीर्थे हि सेत्स्यसि ॥ ३०६ ॥ ततः प्रभृत्यहं मल्लिनाथे भक्तिभरोद्धुरः । पटस्थं पूजयाम्येतद्विम्बं धार्मिकसत्तमे ! ||३०७॥ इत्याऽऽख्यायाऽवदद् भैमीं स्वसः ! का त्वं कुतोऽसि वा । तस्मै श्राद्धाय वृत्तान्तमस्याः सार्थाधिपोऽवदत् ॥ ३०८ ॥ श्रावकोऽपि हि तद्दुःखदुःख्यूचे मा कृथाः शुचम् । साथैशस्ते पिता भ्राता चाहं तिष्ठ सुखेन तत् ॥ ३०९ ॥ सार्थनाथोऽपि हि तत्प्रातः प्राप्तोऽचलपुरे पुरे । मुक्त्वा भीमसुतां तत्र जगाम स्वयमन्यतः ॥ ३१० ॥ तृषातुरा पुरद्वारवापीमध्यं विवेश च । लक्ष्यमाणाऽम्बुहत्रभिः सा साक्षादिव देवता ॥ ३११ ॥ वामं तस्याः क्रमं गोधा जग्राह जलमध्यगम् । त्रिर्नमस्कार पठनप्रभावेण मुमोच च ।। ३१२ ॥ प्रक्षाल्याssस्यक्रमकरं वारि हारि निपीय च । Page #204 -------------------------------------------------------------------------- ________________ १८४ मल्लिनाथमहाकाव्ये निर्गत्य वाप्यास्तत्मान्तवलभ्यां सा न्यविक्षत॥३१३॥ तत्र राड् ऋतुपर्णोऽस्ति तस्य चन्द्रयशाः प्रिया । तत्कुम्भदास्य आनेतुं वारि वाप्यां समागमन् ॥३१४॥ मिथो हसन्त्यो बिभ्रत्यः स्वमूर्धमुकुटान् कुटान् । तास्तां निरूपयामासू रूपतो देवतामिव ॥३१५॥ असरूपं च रूपं च वीक्षमाणाः शनैः शनैः । विविशुश्च निरीयुश्च निर्निमेषविलोचनाः ॥३१६॥ चेव्योऽथ कथयाश्चक्रुर्गत्वा परमया मुदा । तां देव्यै चन्द्रयशसे प्राप्तां कल्पलतामिव ॥३१७॥ ऊचे चन्द्रयशाश्वेटीः समानयत तामिह । चन्द्रवत्याः सुताया मे भविता भगिनीव सा॥३१८॥ वापीसमीपे यातास्ता नगराभिमुखी ततः। वीक्षामासुर्भीमसुतां मूर्तामब्धिसुतामिव ॥३१९॥ ऊचुश्च, ऋतुपर्णस्य देवी चन्द्रयशोऽभिधा। त्वामाह्वयति पुत्रीत्वस्नेहमादधती हृदि ॥३२०॥ तद् देहि दुःखं दुःखेभ्यः स्वामिनीसविधे चल । छलं ते शून्यचित्ताया भूतादिभ्योऽन्यथा भवेत् ॥३२१॥ इति तद्वचसाऽचालीदालीढा स्नेहतन्तुभिः। ताभिविनीतवाक्याभिर्भूपावासमनीयत ॥३२२॥ न चन्द्रयशसं मातृष्वसारं वेत्ति भीमजा । बाल्यदृष्टां भागिनेयीं देवी चन्द्रयशा अपि ॥३२३॥ दूरतोऽपि परं धर्मपुत्रीप्रेम्णा ददर्श ताम् । इष्टेऽनिष्टे च यद् रागविरागौ तनुते मनः ॥३२४॥ गाढं चन्द्रयशोदेव्या सखजे नलवल्लभा । वैदर्भी तु ववन्दे तत्पादौ विनयवामना ॥३२५॥ पृष्टा देव्या च काऽसि त्वं कथयामास भीमजा। यत्पुरा सार्थनाथाय तदेव हि सवाष्पडकू ॥३२६॥ Page #205 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । देवी भैमीमुवाचाथ भद्रे ! मम निकेतने । पुत्री चन्द्रवतीव त्वं सुखं तिष्ठ शुभाशये ! || ३२७॥ देवी चन्द्रवतीमूचेऽन्यदा भैमीव भात्यसौ । कथमीदृगवस्था स्यात् तस्याः सा हि नलमिया १ ॥ ३२८ ॥ योजनानां शते सार्धे तस्या आगमनं कुतः ? | ततो मदीयजामेयी नेयं, सादृश्यमस्ति तु ॥ ३२९ ॥ सा च राज्ञी चन्द्रयशा ददौ दानं निरन्तरम् । दीनदुःस्थित पात्रेभ्यो नगरस्य बहिर्भुवि ॥ ३३० ॥ राज्ञी व्यपि वैदर्भ्याऽन्यदा दानं ददाम्यहम् | अत्र सत्रे कुतोऽप्येति पतिर्यदि पुनर्मम ।। ३३१ ॥ तदाssवपि तदादेशाद् दवदन्ती यथास्थिति । ददौ दानं खेदसहा नलाऽऽगमनवाञ्छ्या ॥ ३३२ ॥ सा प्रत्येकमपृच्छच्चाऽनुदिनं दानवाञ्छिनम् । seite पुमान् कोऽपि भवद्भिः काऽप्यदृश्यत । ॥ ३३३ ॥ सत्रस्था सान्यदा चौरमपश्यत् तलरक्षकैः । बद्धं पुरो नीयमानं रसद्विरसडिण्डिमम् ||३३४॥ तलाध्यक्षान पृच्छच्च भीमजाऽनेन कीदृशः । अपराधोऽत्र विदधे वध एवंविधोऽस्य यत् १ ॥ ३३५ ॥ चन्द्रवत्या जहारैष पापो रत्नसमुद्रकम् । तेनासौ कर्मणा वध्यभूमिकां देवि ! नीयते ॥ ३३६ ॥ चौरो भैमीं प्रणम्योचे त्राणं स्वामिनि ! मे भव । भैम्यप्यभयदानेनाऽभ्यनन्दत् तं मलिम्लुचम् ||३३७॥ सतीत्व श्रावणापूर्व त्रिर्जलाच्छोटनेन सा । तद्वन्धांस्त्रोटयाश्ञ्चक्रे तुमुलोत्थितो महान् ||३३८॥ तच्छ्रुत्वा ऋतुपर्णोऽथ जगाम सपरिच्छदः । विस्मितः सस्मितं भैमीमवदद् वदतां वरः ॥ ३३९॥ १८५ १ शुभाशयैरित्यपि । २४ Page #206 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येसर्वत्र क्षत्रधर्मोऽयं नीतिमार्गप्रवर्तकः । कार्ये यद् भूभुजा दुष्टशिष्टनिग्रहपालने ॥३४०॥ करं हि गृह्णता राज्ञा रक्ष्यः सर्वोऽप्युपद्रवः । अन्यथा तेन पापेन लिप्यते भूपतिः स्वयम् ॥३४१॥ पुत्रि ! चेदस्य चौरस्य निग्रहं न करोम्यहम् । तन्निर्भयो जनः सर्वः सर्वस्खं हरति द्रुतम् ॥३४२॥ भैम्यूचे तात ! मदृष्टौ चटितः सन् शरीरभृत् । मार्येत परमाहत्यास्तन्मे कीदृक् कृपालुता ? ॥३४३॥ तदयं क्षम्यतां मन्तुर्यन्मां शरणमाश्रितः। धर्मपुच्या वचनेन तं स्तेनममुचद् नृपः ॥३४४॥ मुक्तमात्रः स तां मेने जननी नतमस्तकः । प्राणदानोपकारं तं स्मरनित्यं नमोऽकरोत् ॥३४५।। भैमी तमन्यदाऽपृच्छत् कोऽसि त्वं कुत आगतः १ । स ऊचे तापसपुरे वसन्तस्याऽस्मि कर्मकृत् ॥३४६॥ पिङ्गलो नामतः सोऽहं व्यसनस्यैकमन्दिरम् । जग्राह खात्रखननात्तस्य सर्वस्वमन्यदा ॥३४७॥ मार्गे गच्छन् सलोत्रश्च लुण्टाकै ण्टितोऽस्म्यहम् । स्वगुरुस्वामिमित्रस्त्रीद्रोहिणं कुशलं कियत् ? ॥३४८॥ अत्राऽऽगत्यर्तुपर्ण च सेवमानः कुधीरहम् । अपश्यमन्यदा रत्नसमुद्गमहरं ततः ॥३४९॥ स्वमाच्छायोत्तरीयेण निर्गच्छन् भूभुजा स्वयम् । विज्ञातोऽस्मि न हि प्रज्ञावतामज्ञातमस्ति किम् ॥३५०॥ नृपादेशात्तलाध्यक्षबद्धोऽथ वधहेतवे । नीयमानस्त्वामपश्यं मोचितोऽस्मि त्वयाऽनघे ॥३५१॥ किश्च तापसनगराद्गतायामीश्वरि ! त्वयि । ज्वरात इव तत्याज भोजनं सार्थनायकः ॥३५२॥ १ मास्थितः इति च। Page #207 -------------------------------------------------------------------------- ________________ १८७ षष्ठः सर्गः । संबोधितो यशोभद्रसूरिणा स कथंचन । सप्तरात्रोपवासान्ते बुभुजे सपरिच्छदः ॥ ३५३ ॥ वसन्तश्चान्यदा देवि ! गतः कूबरभूपतिम् । ढोकनस्य ढोकनेन तुष्टोऽस्मै नरनिर्जरः ॥ ३५४ ॥ दत्त्वा छत्रादिकं चक्रे तं तापसपुरेश्वरम् । वसन्तः श्रीशेखर इत्यभिधां चापि भूपतिः ॥३५५॥ विसृष्टो भूभुजा भम्भापिकीस्वरविकस्वरः । वसन्तपुरमायासीजनचित्तद्रुतोषकृत् ॥ ३५६ ॥ भवदीयप्रसादेन दवदन्ति ! महासति !। राज्यं प्रकुरुते प्राज्यं स तापसपुरेश्वरः ॥ ३५७ ॥ भैम्यूचे निजदुष्कर्ममर्मभेदनकर्मठम् । व्रतं गृहाण सोऽप्यूचे करिष्ये तव भाषितम् ॥३५८॥, तत्रायातं साधुयुग्मं प्रतिलम्भ्य च भीमजा । अवादीद्यद्ययं योग्यस्तदस्मै दीयतां व्रतम् ॥३५९॥ तेन योग्य इति प्रोक्ते ययाचे पिङ्गलो व्रतम् । सद्यो देवगृहे नीत्वा प्रव्रज्यां ग्राहितश्च सः॥३६०॥ अन्यदा कुण्डिनेशेनाऽश्रावि यनलभूपतिम् । राज्यं द्यूते हारयित्वा कूवरो निरवासयत् ॥ ३६१ ॥ स विवेश महारण्ये दवदन्त्या सहैव हि । मृतो जीवति वा नैवं ज्ञायते काऽप्यसौ गतः ॥३६२।। पुष्पदन्त्यपि राज्ञी तं श्रुत्वा भीमरथाद् नृपात् । अरोदीद्रोदयन्ती सा रोदसी प्रगुरुवरम् ॥ ३६३ ॥ ततो भीमरथो राजा हरिमित्राभिधं बटुम् । निदिदेश प्रतिदिशं तयोः शुद्धिनिबन्धनम् ।। ३६४ ॥ सर्वत्र शोधयंस्तौ तु सोऽथाऽचलपुरे ययौ। अपश्यद् भूपतिं चन्द्रयशसाअच्छि चाऽऽदरात् ।।३६५॥ कच्चित् सपरिवारायाः कुशलं मामकस्वसुः । . Page #208 -------------------------------------------------------------------------- ________________ १८८ मल्लिनाथमहाकाव्ये सोऽवोचत्कुशलं देव्या नलभैम्योस्तु चिन्त्यताम्।।३६६।। किं अवीषीति भणितो देव्या वाक्यपटुर्बटुः । घूतप्रभृतिका कर्णव्यथिकां न्यगदत् कथाम् ॥३६७।। ततश्चन्द्रयशा देवी रुदती तत्र संसदि । नेत्रयोः कज्जलमिव प्रमोदं निरवासयत् ॥ ३६८॥ तत्सर्व दुःखितं प्रेक्ष्य बुभुक्षाक्षामकुक्षिकः । बटुः सत्रं ययौ यस्माद् भोज्यं हि प्रथमं फलम् ॥३६९॥ निविष्टस्तत्र भोज्याय भोज्यशालाधिकारिणीम् । निजस्वामिसुतां वीक्ष्य तामुपालक्षयच्च सः॥३७०॥ ववन्दे चरणौ देव्याः स्फुरद्रोमाञ्चकञ्चुकः । विकासिनयनाम्भोजो विस्मृतक्षुदुवाच च ॥३७१॥ केयं तव दशा देवि ! दवान्तव्रततेरिव । यत् सूत्रयसि सत्रेच कर्म कर्मकरोचितम् ॥३७२॥ दिष्टया दृष्टिपथं याता जीवन्तीत्यभिधाय सः। उत्थायावर्धयच्चन्द्रयशोदेवीमवीतधीः ॥ ३७३ ॥ अस्ति स्वस्तिमती दानशालायां देवि ! भीमजा । सत्रेऽकुण्ठसमुत्कण्ठाऽऽयाता चन्द्रयशास्ततः ॥३७४॥ देवी चन्द्रयशा भीमनन्दिनी नेत्रनन्दिनीम् । आशिश्लेष चिरायातनलिनीमलिनी यथा ॥३७५॥ ऊचे च क्त्से ! सुव्यक्तैर्लक्षणैर्लक्षिताऽपि हि । नैवोपलक्षिताऽसि त्वं धिग् मामज्ञानवश्चिताम्।।३७६॥ त्वयापि हि कथङ्कारं वञ्चितास्मि गतस्मये ।। दुर्दशायामागतायां का लज्जा मातृमन्दिरे ॥३७७॥ वत्से ! नलस्त्वया मुक्तस्त्वं मुक्ताऽसि नलेन वा । तेन त्यक्ताऽसि, तं तु त्वं महासति ! न मुञ्चसि॥३७८॥ त्वं चेत् त्यजसि दुर्दैवादवस्थापतितं पतिम् । ततः सुधारुचेविम्बात्कृशानुकणवर्षणम् ॥ ३७९ ॥ Page #209 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। १८९ किमेष नैषधेर्धर्मस्तत्कुले वा कुलीनता । .. महासती प्रिया मार्गे त्यज्यतेऽलज्जचेतसा ॥३८०॥ तव दुःखानि गृह्णामि कुर्यां भ्रामणकं तव । मम मन्तुं क्षमस्वैनं यन्मया नोपलक्षिता ॥ ३८१ ।। तमोविधुन्तुदच्छेदः कृष्णपक्षनिशास्वपि । क वा विशेषको बाले! तव भाले सहोद्भवः ।।३८२॥ इत्युक्त्वा स्वमुखाम्भोजनिष्ठीवनजलेन सा । भैम्या ललाटं माटि स्म जघ्रौ मूर्ध्नि पुनः पुनः॥३८३॥ शशीवाम्भोदनिर्मुक्तः प्रदीप इव बोधितः । विशेषको विशेषेण तत्क्षणं दिद्युते युता ॥ ३८४ ॥ ततश्चन्द्रयशा देवी स्वपाणिभ्यां नलप्रियाम् । गन्धोदकैरनपयत् तां साक्षादिव देवताम् ॥३८५।। वसने श्वेतममृणे चन्द्रिकानिर्मिते इव ।। देव्या समर्पिते भैमी ततः परिदधे मुदा ॥ ३८६ ॥ देवी करे गृहीत्वा तां निषसाद सदस्यथ । ऋतुपर्णान्तिकेऽयासीत् तदा चास्तं गतो रविः॥३८७॥ तदा च तमसाऽपूरि निःशेषमपि पुष्करम् । वर्षासु वारिपूरेण वामलूर इवाधिकम् ॥३८८॥ सभायां भूपतेनैव प्रविवेश तमीतमः । वारितं भीमजापुण्ड्रतेजोभिर्वेत्रिभिर्यथा ॥ ३८९ ।। उवाच राजा यातेऽस्तं पद्मिनीप्राणवल्लभे । दीपिकाया अभावेऽपि देवि कौतस्कुती ध्रुतिः॥३९॥ राज्ञी जन्मोद्भवं भैम्यास्तिलकं तददर्शयत् । कौतुकात् तत् प्यधाद्राजा सदश्च तिमिरं तदा ॥३९१॥ दूरेकृत्य ततः पाणिमृतुपर्णनरेश्वरः। पप्रच्छ पितृवद्राज्यभ्रंशप्रभृतिका कथाम् ॥३९२॥ १ दिवाकर एतदपि । २ सदसि ध्वान्तमप्यभूत् , इदमपि । Page #210 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये दवदन्त्यपि हि द्यूतादारभ्याऽकथयत्कथाम् । ..... निजनेत्रपयःपूरैस्तन्वन्ती पङ्किलामिलाम् ॥३९३॥ राजा निजोत्तरीयेण तस्याः संमायं लोचने । उवाच वत्से ! मा रोदीः कश्चिदेवादली न हि ॥३९४॥ अत्रान्तरे सुरः कश्चित् स्वर्गादागत्य संसदि । तत्रोचे भीमतनयां विनयाद् रचिताञ्जलिः ॥ ३९५ ॥ स्वामिन्यहं तवादेशात्तस्करः पिङ्गलाह्वयः। प्रव्रज्य विहरन् यातः श्रीतापसपुरेऽन्यदा ॥३९६॥ श्मशानमध्ये माध्यस्थ्येनाऽस्थां प्रतिमया ततः । चितानलोऽनिलोद्भूतो मदेहमदहत् तदा ॥ ३९७ ॥ तथापि धर्मध्यानस्थो विधायाऽऽराधनामहम् । पिङ्गलो नामधेयेनाऽजनि स्वर्गे सुरोत्तमः ॥ ३९८ ॥ त्वां नन्तुमागतो ज्ञात्वाऽवधिज्ञानाद् महासति ! । त्वयाऽस्मि रक्षितः साक्षात् शिक्षितो दीक्षितोऽस्म्यहम् ॥ तव पादप्रसादेनाऽऽसदं स्वर्गसदां पदम् । इत्युक्त्वा स्वर्णकोटीः स सप्त दृष्ट्वा तिरोदधे ॥४०॥ तच्छ्रुत्वा चाद्भुतं भूपः सप्रत्ययमनत्ययम् । अधर्ममर्मव्यथकं प्रपेदे धर्ममार्हतम् ॥ ४०१ ॥ हरिमित्रोऽन्यदा चन्द्रयशसा सहितं नृपम् । अनुज्ञाप्याऽनयद् भीमतनयां कुण्डिनं प्रति ॥४०२॥ आगच्छन्ती सुतां श्रुत्वाऽभ्यागमद् भीमभूपतिः । वाजिना वायुवाजेन स्नेहेन च पुरस्कृतः ॥ ४०३ ॥ आयान्तं पितरं वीक्ष्य भैमी चरणचारिणी। तत्पदाम्भोजयोः स्मेरमुखाम्भोजाऽपतत्ततः ॥४०४॥ तयोर्मिलितयोर्नेत्रनीरैः प्रसृमरैस्तदा। भूरिपङ्काऽभवद् भूमिः पयोदसमये यथा ॥ ४०५॥ पुष्पदन्ती तदायातां दवदन्तीं निजागजाम् । Page #211 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । १९१ 1 आश्लिष्यति स्म सुदृढं राजहंसीव पद्मिनीम् ||४०६ ॥ मुक्तकण्ठं च तत्कण्ठे लगित्वाऽरुददुच्चकैः । नलमिया, भवेद् दुःखमिष्टे दृष्टे नवं यतः ॥ ४०७ ॥ प्रक्षाल्य नयनान्युच्चैर्वारिणा विनिवारणम् । चक्रुः परस्परं दुःखसमुद्गिरणपूर्वकम् ॥ ४०८ ॥ पुष्पदन्ती सुतामङ्कमधिरोप्य जगाद च । दिष्ट्या दृष्टाऽद्य जीवन्ती भाग्यं नोऽद्यापि वर्तते ॥ ४०९॥ समयं गमयन्त्यास्ते सुखेन न चिरादपि । मिलिष्यति नलः सर्व जीवो जीवल्लभेत हि ॥ ४१० ॥ हरिमित्राय भूपालो ग्रामपञ्चशतीं ददौ । पुरे तत्रोत्सवं चक्रे देवगुर्वर्चया समम् ॥ ४११ ॥ विदर्भाधिपतिः प्रोचे वैदर्भीमथ सादरम् | नलो मिलिष्यति यथा तथा वत्से ! विधास्यते ॥४१२॥ तदा च भीमजां मुक्त्वा परिभ्राम्यन् वने नलः । कक्षात् समुत्थितं धूममपश्यद् गगनातिगम् ॥४१३ ॥ धूमो निमेषमात्रेणाप्यभूत् कीलाकरालितः । वने समुद्यत्कुसुमकिंशुकौघभ्रमप्रदः ॥ ४१४ ॥ दह्यमानेषु वंशेषु क्रीडत्सु श्वापदेषु च । शब्दाद्वैतमभूत् तत्र कल्पान्त भ्रान्तिकृत्तदा ।। ४१५ ।। नलो दवानले दतेऽथाश्रौषीत् पुरुषस्वरम् । रक्ष मां नलभूपालेक्ष्वाकुवंशसमुद्भव ! ।। ४१६ ॥ अकारणोपकर्तारः सन्ता यदि तदाऽपि हि । उपकारं करिष्यामि तुभ्यमभ्यधिकं नृप ! ।। ४१७ ॥ मार्गणः शब्दवेधीव तं शब्दमभिजग्मिवान् । वंदन्त रक्षरक्षेत्यद्राक्षीत् सर्प तदन्तरे ।। ४९८ ॥ नलोऽपृच्छत् कथं वेत्सि मम नामान्वयौ ननु ? | १ विद्यते, इत्यपि । Page #212 -------------------------------------------------------------------------- ________________ १९२ मल्लिनाथमहाकाव्येकुतो वा मानुषी भाषा तवेयं नयनश्रवः ! १॥४१९॥ स आख्यदवधिज्ञानात्सर्व विदितमेव मे । प्राग्भवे मनुजोऽभूवं तेन भाषा च मानुषी ॥४२०॥ नलोऽवलोक्य साकम्पं सकृपस्तं सरीसृपम् । समाक्रष्टुं निचिक्षेप निजां वल्लीवने पटीम् ॥ ४२१ ॥ भूलग्नमञ्चलं प्राप्य पत्रगोऽवेष्टयद् भृशम् । पटीलग्नं परसुखोत्कर्षी राजा चकर्ष तम् ॥४२२॥ गत्वा दूरप्रदेशे तं दवस्याऽगोचरेऽमुचत् । मुच्यमानेन दष्टश्च पन्नगेन करे नलः ॥ ४२३ ॥ नलोऽवदत्तमाच्छोव्य भवता स्वोचितं कृतम् । पयः पाययते योऽपि युष्माभिः सोऽपि दश्यते॥४२४॥ नलस्यैवं ब्रुवाणस्य प्रससर्प विषं तनौ । वपुः कुन्जमभूत्तेन वार्धकेनेव बाधितम् ॥ ४२५ ॥ सूक्ष्मक्रमकरग्रीवो लम्बोष्ठः पिङ्गकुन्तलः । अलिञ्जरोदरो मूयो बीभत्सोऽभूद्विषाद् नलः॥४२६॥ अचिन्तयच्च रूपेणाऽनेन मे प्राणितं वृथा । तद् गृह्णामि वरं दीक्षामप्यक्षयफलप्रदाम् ॥४२७॥ नलस्य ध्यायतश्चैवं मुक्त्वा सर्पः स सर्पताम् । दिव्यालङ्कारसम्भारधारकोऽभूत् क्षणात् सुरः॥४२८॥ ऊचे च मा कृथाः खेदं पिताऽस्मि निषधस्तव । दीक्षाग्रहणतो ब्रह्मलोके वृन्दारकोऽभवम् ॥ ४२९॥ ज्ञात्वा चावधिनाऽवस्थां तवेमा मायया मया। समस्ताङ्गेषु वैरूप्यं विहितं ते हितं ननु ॥ ४३० ।। दण्डिताः खण्डिता दासीकृताश्च भवता द्विषः । ते त्वामनुपलक्ष्यत्वात् पीडयिष्यन्ति नाधुना ॥४३१॥ अधुनापि विधेयो न त्वया दीक्षामनोरथः। अद्यापि भरतस्याध भोक्तव्यं भवता यथा ॥४३२॥ Page #213 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः कथयिष्यामि ते दीक्षादिनं दैवज्ञवद् दिनम् । अन्यच्च श्रीफलं रत्नकरण्डं च गृहाण भोः ! ॥ ४३३ ॥ यदा कार्य स्वरूपेण प्रस्फोटयं श्रीफलं तदा । दृष्ट्वा तदन्तरे देवदृष्ये रत्नकरण्डकम् ।। ४३४ ।। उद्धाट्या भरणान्यस्य मध्ये वीक्ष्य क्षणादपि । परिदध्या यथारूपं देवरूपनिभं भवेत् ।। ४३५ । ( युग्मम् ) अपृच्छत्तं नलस्तात ! क स्नुषा तेऽवदत् सुरः । । ततः स्थानात् तदुदन्तं विदर्भागमनावधि || ४३६॥ अवोचच नलं वत्स ! किं भ्राम्यसि वनान्तरे । वियासति भवान् यत्र तत्र स्थाने नयाम्यहम् ॥४३७॥ ( युग्मम् ) ? नलोsवोचच्छुशुमारपुरं प्रापय मां प्रभो ! । देव एवं विधायाssa सुधाशनपदं ययौ ।। ४३८ ॥ नलोsपि तत्पुरोपान्तोद्याने चैत्यं व्यलोकयत् । तदन्तर्नमिनाथस्य प्रतिमां प्रणनाम च ।। ४३९ ॥ शुं शुमार पुरस्याऽन्तर्यावद् विशति कुब्जकः । तदालानं समुन्मूल्य भ्राम्यति स्म मतङ्गजः ॥ ४४० ॥ स्फुरन्तं नाघिसेहे स समीरमपि तीरगम् । आचकर्ष करेणोच्चैः सनीडनीडजानपि ।। ४४१ ॥ गजाजीवा गजस्याऽस्य पृष्ठिं दूरेण तत्यजुः । उद्यानवृक्षानाक्षेपात् स बभञ्ज प्रभञ्जनः || ४४२ ॥ भूपतिर्दधिपर्णोऽथ क्षिप्रं वमोपरि स्थितः । मत्तं मतङ्गजं कर्तुमसमर्थो वशंवदम् ॥ ४४३ ॥ अवादीदिति विस्पष्टं गजं यः कुरुते वशम् । ददामि वाञ्छितं तस्य कोऽप्यस्ति द्विपशिक्षकः ॥ ४४४ ॥ कुब्जस्तद्वाक्यमाकर्ण्य करिणं प्रत्यधावत । 4.M ܕ १९३ Page #214 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये गजश्च गर्जन पर्जन्य इवाऽभ्यागाद् नलं प्रति ॥ ४४५ ॥ म्रियते म्रियते कुब्ज इति लोके वदत्यपि । शिक्षावशेन खेदित्वा वशीचक्रे नलो द्विपम् ।। ४४६ ॥ वैनतेय इवोत्पत्य तमारूढो मतङ्गजम् । आलोक्यमानो लोकेन तदाऽऽश्वर्यस्पृशा दृशा ॥ ४४७ ॥ भूपक्षिप्तस्वर्णमालाराजमानगलो नलः । १९४ व्यालमालानसंलीनं चक्रे नाड्योत्ततार च ॥ ४४८ ॥ अकृतप्रणिपातः सन्नुपान्ते नृपतेरसौ । उपाविशदथाऽमाक्षीदित्थं पृथ्वीपतिर्नलम् ॥। ४४९ ॥ गजशिक्षासुदक्षोऽसि वेत्स्यन्यदपि किञ्चन ? | स आचख्ये वे सूर्यपाकां रसवर्ती नृप ! ।। ४५० ॥ राजा कुब्जाय साथ तन्दुलादि तदाऽऽर्पयत् । यत्राकृतिस्तत्र गुणा इति व्यर्थ विचिन्तयन् ।। ४५१ ॥ विद्यां सौरीं स्मरन् मुक्त्वा चरून् सूर्यातपे नलः । दिव्यां रसवतीं निष्पादयांचक्रे क्षणादपि ॥ ४५२ ॥ बुभुजे सपरीवारो रसवत्या तया नृपः । श्रमच्छिदाकृतानन्दां तामास्वाद्याऽवदच्च सः ॥ ४५३ ॥ नलं विना रसवतीमीदृशीं वेत्ति नापरः । पुराऽप्यास्वादिता सेयं सेवमानेन तं मया ।। ४५४ ॥ तत्किं नलोऽसि नैतादृग् नलः क्रोशशताष्टकात् ? । काऽस्याऽऽगमः कचैकत्वं क च रूपविपर्ययः १ ॥४५५॥ अथ कुब्जाय भूपालोदाद् वस्त्राभरणादिकम् । टङ्कलक्षमपि ग्रामशतपञ्चकमादरात् ।। ४५६ ।। ग्रामग्रामं विमुच्यान्यत् सर्वं जग्राह कुब्जकः । राजा जगाद किं कुब्ज ! प्रयच्छामि तवापरम् १ ॥४५७॥ कुब्जोऽवोचद् निजाज्ञायां मद्याssखेटौ निवारय । राजाऽपि तत्तथा चक्रे तदभ्यर्थनया समुत् ॥ ४५८ ॥ Page #215 -------------------------------------------------------------------------- ________________ १९५ षष्ठः सर्गः । अन्यदा कुब्जमेकान्तस्थितमूचे क्षितीश्वरः । कत्वं कुतः क वास्तव्यो निवेदय ममाग्रतः १ ॥ ४५९॥ कुब्जश्वाख्यत् कोशलायां नलभूपस्य सूपकृत् । हुण्डिकाख्यः समीपेऽस्य मया संशिक्षिताः कलाः । ४६० । नलः पराजितो द्यूते कूबरेणाऽखिलां भुवम् । बभूव भैमीमादाय वनवासी मुनिर्यथा ।। ४६१ ॥ व्यपद्यत नलस्तत्राऽहं तु त्वां समुपागमम् 1 कूबरं न तु शिश्राय गुणहीनं च वञ्चकम् ॥ ४६२ ॥ तया च वार्तया भूपः क्रन्दित्वा करुणस्वरम् । नलमेतक्रियां कुर्वन् कुब्जेनैक्ष्यत सस्मितम् ||४६३ ॥ दधिपर्णनृपोऽन्येद्युर्द्धतं केनाऽपि हेतुना । प्रैषीद् मित्रत्वतवैषी कुण्डिनेश्वरसन्निधौ || ४६४ ॥ दूतोऽन्यदाऽऽख्यद् भीमाय मदीयस्वामिनोऽन्तिके । सूर्य पाकर सवतीविदस्ति नलसूपकृत् ।। ४६५ ॥ तदाकर्ण्य तदोत्कर्णा दवदन्त्यवदद् नृपम् । तात ! प्रेष्य चरं विद्धि कीदृग्रूपः स सूपकृत् ? ।।४६६ ॥ ततः स्वामिसमादेशकुशलं कुशलं द्विजम् । समाहूय समादिक्षद् नृपतिर्नलशुद्धये ।। ४६७ ॥ स पृथं पृथिवीनाथाऽऽदेशं प्राप्याऽचलद् द्विजः । शुंशुमारपुरं प्राप शकुनैः सूचितप्रियः ।। ४६८ ॥ अव्रजत् कुब्जकाभ्यर्णे प्रच्छं प्रच्छमतुच्छधीः । निषण्णश्च विषण्णश्च तं प्रेक्ष्य विकृताकृतिम् ||४६९ ॥ अध्यायत् क नलः कैष के स्वर्ण क च पित्तलम् ? | तन्नभ्रान्तिरेतस्मिन् भीमपुत्र्या वृथैव हि ||४७० ॥ निश्चिनोमि तथाप्येनमिति चित्ते विचिन्त्य च । नलापश्लोकयुगलं स श्लोकयुगलं जगौ ||४७१ ॥ पापिष्ठानां निकृष्टानामसच्चानां शिरोमणिः । Page #216 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येएक एव नलः पत्नी सती तत्याज यो वने ॥४७२॥ ऋजुमेकाकिनी सुप्तां प्रियामुत्सृज्य गच्छतः। विलीनौ भुवि लीनौ वा कथं पादौ न नैषधेः ॥४७३।। पुनः पुनरिति श्रुत्वा पठन्तं तं प्रियां स्मरन् । नलो रुरोद नेत्रोदबिन्दुस्यन्दितभूतलः ॥४७४।। किं रोदिषि द्विजेनेति प्रोक्ते प्रोचेऽथ कुब्जकः । त्वद्गीतं करुणास्फीतं कर्ण्यमाकर्ण्य रोदिमि ॥४७५॥ द्विजः कुब्जेन पृष्टश्च श्लोकार्थ, न्यगदत् कथाम् । द्यूतादारभ्य वैदर्भीगमनं कुण्डिनावधि ॥४७६।। अन्यच्च शुंशुमारेशदूतो भीमनृपाग्रतः। सूर्यपाकरसवांतत्त्वज्ञं त्वामचीकथत् ॥ ४७७॥ श्रुत्वेति त्वां नलं मन्यमाना भैमी व्यसर्जयत् । मामहं तु निरीक्ष्य त्वां गताशः खेदमासदम् ॥४७८॥ नलो न त्वमिति व्यर्थो मेऽभूच्छकुनसंचयः । पदमेतद् मुधा मन्ये शकुनो दण्डनायकः ॥४७९॥ . प्रियां ध्यायन् रुदन् कुब्जो नत्विा धाम तमब्रवीत् । महासत्त्व! कथाख्यातुःस्वागतं किं करोमि ते ॥४८०॥ इत्युक्त्वा स्नपयित्वाऽथ भोजयित्वा च तं द्विजम् । नेपथ्यं दधिपर्णेन दत्तं तस्मै ददौ ततः ॥४८१॥ कुशलस्तमनुज्ञाप्य कुण्डिनं पुरमाययौ । यथानिरीक्षितं कुब्जमाख्यद् भीमरथाय च ॥४८२॥ कुब्जस्य गजशिक्षादिवृत्तं दानावधि द्विजः। श्लोकश्रवणखेदं च भीमभैम्योः पुरोऽवदत् ॥४८३॥ भैम्यूचे तात ! दोषण कर्मणो भोजनस्य वा । रूपं सरूपं न प्राप्तो निश्चितं क्रियया नलः ॥४८४॥ नलं विनाऽस्ति नाऽन्यस्य गजशिक्षासु कौशलम् । . सूर्यपाकपरिज्ञानं दानं वाऽद्भुतमीदृशम् ॥४८५॥ Page #217 -------------------------------------------------------------------------- ________________ --षष्ठः सर्गः। १९७ केनाऽपि तदुपायेन ताताऽत्राऽऽनय कुब्जकम् । यथा करोम्यहं तेन तं निरीक्ष्य परीक्षणम् ।।४८६॥ भीमोऽवदत् तवालीकं समारभ्य स्वयंवरम् । विसृज्य दूतमाकार्यो दधिपर्णः समुत्सुकः ॥४८७॥ ततस्तेन सहाऽऽगन्ता तव श्रुत्वा स्वयंवरम् । नारीनिकारं नान्योऽपि सहेत, किमु चेद् नलः ॥४८८॥ अश्वविद्याविदा तेनाऽऽनेष्यते दधिपणराट् । महाबलेन न चिरात् तूलपूल इवात्र सः ।। ४८९ ।। उक्त्वेति प्रेषितो दूतः शुशुमारेशमाह्वत । वो लग्नमिति श्रुत्वाऽभूद् दीनो जालगमीनवत् ।।४९०॥ तच्छ्रुत्वा कुब्जको दध्यौ भैमी नैच्छत् परं पतिम् । यदीच्छेत् तर्हि गृह्णीयात् कस्तां मय्यपि जीवति ।४२१॥ तद् द्रक्ष्यामीति सप्रीतिर्विलक्षं स्वापराधतः । पुनः स्वयंवराक्रोधि तदाभूद् नलमानसम् ॥४९२॥ . कुण्डिने दधिपर्ण च षडभिर्यामर्नयाम्यहम् । यथा प्रासङ्गिकं यानमनेन सह संभवेत् ॥ ४९३ ।। ध्यात्वत्युवाच राजानं ब्रूहि खेदस्य कारणम् । स्थगितानां मौक्तिकानां नार्यः संजायते यतः ॥४९४।। नृपोऽअदद् यशःशेषो नलोऽभूत् श्वः स्वयंवरः।। वैदा भविताऽऽहूतः षड्याम्या याम्यहं कथम्।४९५/ कुब्जो जगाद भूपाल ! विषादं मा कृथा वृथा । ' अश्वान् समार्पय रथं कुण्डिनं त्वां नये लघु ॥४९६।। गृहाण स्वेच्छयेत्युक्ते राज्ञा कुब्जोऽग्रहीद् रथम् । . सर्वलक्षणसंपूर्णी जात्यावश्वौ च स स्वयम् ॥४९७।। सर्वत्र विज्ञं विज्ञाय तं दध्यौ दधिपर्णराट् । असावनन्यसामान्यो सुरो विद्याधरोऽथवा ॥४९८।। रथं विधाय युक्ताऽश्वं कुब्जो नृपमवोचत ।. ... ... .. Page #218 -------------------------------------------------------------------------- ________________ १९८ मल्लिनाथमहाकाव्ये त्वां नेष्यामि रथारूढं निशान्ते कुण्डिनं पुरम् ॥४९९॥ राजा स्थगीभृच्छत्री च कुब्जचामरधारिणौ । षडप्यमी रथं सजं तमारुरुहुरुत्सुकाः ॥ ५०० ॥ तं करण्डं च बिल्वं च संनिबध्य कटीतटे । वाहानखेटयत् कुब्जः स्मृतपश्चनमस्कृतिः॥ ५०१॥ नलेन चाश्वहृद्विद्याविदा स प्राजितो रथः। जगाम मनसा सार्ध मनोरथ इवाङ्गवान् ॥ ५०२ ॥ दधिपर्णोत्तरीयं च रथरंहोऽनिलेरितम् । साक्षाद् भैमीसमायोगमनोरथ इवापतत् ॥ ५०३ ॥ कुब्जं बभाषे भूपालो विलम्बय रथं क्षणम् । उड्डीय यातां वातेन यथा गृह्णाम्यहं पटीम् ॥५०४॥ स्मित्वा कुब्जोऽवदत् काऽस्ति पटी तव धराधव ! ? । पटीपातादतिक्रान्तं क्रोशानां हि शतं हयैः ॥५०५।। मध्यमौ तुरगावेतौ, भवेतां यदि तूत्तमौ । एतावता व्रजेतां तौ ततः क्रोशशतद्वयीम् ॥५०६॥ दधिपर्णोऽथ दूरादप्यक्षवृक्षमुदैवत । कुब्जमूचे फलान्यस्य कथयाऽगणयन्नपि ॥ ५०७ ॥ व्यावृत्तो दर्शयिष्यामि कौतुकं ते, नलोऽवदत् । मा भैर्मय्यश्वहृद्विद्याविदि कालविलम्बतः ॥५०८॥ एकमुष्टिप्रहारेण नलः फलान्यपातयत् । अष्टादश सहस्राणि कथितानि तथाऽभवन् ॥ ५०९ ॥ ददौ कुब्जोऽश्वहृद्विद्यां दधिपाय वर्ण्यधीः। . विधां च फलसंख्यायाः स तस्माद् विधिनाऽऽददे।५१०। स रथः कुण्डिनाभ्यर्ण यातः प्रातर्नलेरितः । निशान्तेऽथ निशान्तस्था भैमी स्वप्नं तदैवत ॥५११॥ तत्पित्रेकथयच्चैवं जाने निर्वृतिदेवता । कोशलोद्यानमानीयाऽदर्शयद् गगनाङ्गणे ॥ ५१२ ॥ Page #219 -------------------------------------------------------------------------- ________________ - षष्ठः सर्गः। आरूढा फलितं चूतं तदादेशात् तयाऽम्बुजम् । हस्तेऽर्पितं च मे, पक्षी पुराऽऽरूढोऽपतत् ततः॥५१३॥ भीमोऽवोचत् सुते ! स्वप्नो मनोज्ञोऽयं तथा सौ । देवता पुण्यराशिस्ते उद्यानं राज्यमद्भुतम् ।।५१४॥ चूतारोहः पतिसङ्गोऽपतत् पक्षीव कूबरः।। प्रातः स्वप्नेक्षणाद् मन्ये मिलिष्यत्यय ते नलः॥५१५॥ (युग्मम्) तदा पूरिगं कश्चिद् दधिपर्णमजिज्ञपत् ।। भीमोऽभ्यागम्य चालिङ्गयातिथ्यं कृत्वा तमब्रवीत् ५१६ सूर्यपाकां रसवतीं सूदस्ते वेत्ति कुब्जकः । तद् दर्शय ममाश्चर्य पूर्यतां वार्तयाऽनया ॥५१७॥ दधिपर्णोऽवदत् कुब्जं चक्रे रसवती स च । भीमोऽपि बुभुजे स्वादं विज्ञातुं सपरिच्छदः ॥५१८॥ स्थालमोदनसंपूर्ण तदानाय्य नलप्रिया । बुभुजेऽथ तदास्वादात् कुब्जं ज्ञातवती नलम् ॥५१९॥ पुरा मे ज्ञानिनाऽऽख्यातं भारते सूर्यपाकवित् । केवलं नल एवात्र तदयं निश्चितं नलः ॥ ५२० ॥ तदेष तिलकं कुर्वन्निव मां स्पृशतु द्रुतम् । नलाङ्गुल्या यतः स्पृष्टाऽहं स्यां पुलकमालिनी।।५२१॥ भैमीवक्षो नलोऽस्पृक्षदगुल्या च क्षणादभूत् । वपुः सरोजिनीनालमिवात्युत्कटकण्टकम् ॥ ५२२ ॥ निद्राणाऽहं तदाऽत्याजि यास्यसि काधुना पुनः । भैमीत्युक्त्वा करे धृत्वा नलं निन्ये गृहान्तरे ॥५२३।। नलो बिल्वकरण्डाभ्यां वसनाभरणादिकम् । परिधायाऽभवत् सद्यः सुरवद् निजरूपभृत् ॥ ५२४ ॥ यथारूपं नलं भैमी ताडयित्वा कटाक्षितैः । चित्तचौरं चिरात् प्राप्त भुजपाशैर्वबन्ध सा ॥५२५॥ Page #220 -------------------------------------------------------------------------- ________________ २०० मल्लिनाथमहाकाव्येपुनरि समायान्तं नलमालिङ्गय भीमराट् । . निजे सिंहासनेऽध्यास्य स्मेरास्यकमलोऽवदत् ।।५२६॥ इदं देहमिदं गेहमियं लक्ष्मीरियं सुता । त्वदीयं सर्वमप्येतत्तद् ब्रूहि करवाणि किम् ॥५२७॥ दधिपर्णोऽवदद् नत्वा नलं, नाथोऽसि नाथ! मे । ' तत्प्रसीद ममान्यायकार्य सर्व सहस्व तत् ॥ ५२८ ॥ अत्रान्तरे च सार्थेशो धनदेवः समागमत् । द्रष्टुं भीमरथं भैम्योपलक्ष्य बहुमानतः ॥ ५२९ ॥ वसन्तमृतुपर्ण च तत्मियां तत्सुतामपि । सर्वानाऽनाययद् भैमी तत्मत्युपचिकर्षिया ॥ ५३० ॥ कृतसत्कृतयस्तेऽथ बन्धुवद् भीमभूभुजा । तस्थुः प्रमनसो मासमातिथेयर्नवनवैः ॥ ५३१ ॥ अन्यदा तेषु सर्वेषु सत्सु भीमस्य संसदि । कश्चिदगाद् दिवो देवः स भैमीमभ्यधादिति ॥५३२॥ 'भद्रे! कुलपतिः सोऽहं यस्त्वया बोधितः पुरा । विमाने केशरेऽभूवं नाम्ना श्रीकेशरः सुरः ॥५३३॥ त्वत्प्रसादादसौ प्राप्ता देवद्धिद्धिवैभवा ।। उक्त्वेति दृष्टा स्वर्णस्य सप्तकोटीस्तिरोदधे ॥५३४॥ भीमर्तुदधिपर्णश्रीवसन्ताधा नरेश्वराः। नलं राज्येऽभिषिषिचुः श्राद्धा विम्बमिवाहतम्।।५३५॥ खानि स्वानि नलादेशाद् बलानि सबलानि ते । हेलया मेलयामासुर्भूभुजो भुजशालिनः ॥ ५३६ ॥ ततः परबलद्वेषी मूर्तिमान् मेघवाहनः । चचाल पृथिवीपालो नलः सबलवाहनः ॥ ५३७ ॥ दिनैः कतिपयैः सैन्यमदैन्यः संन्यवेशयत् ॥ अयोध्यावहिरुद्याने नामतो रतिवल्लभे ॥ ५३८ ॥ . Page #221 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । 'क्रूबरोऽय नल ज्ञात्वा समायानं भयातुरः । बभूव गतसर्वस्व इव संशून्यमानसः ।। ५३९ । नलोऽथ कूबरं प्रोचे पाशैः क्रीड मया समम् । द्वयोरपि श्रियोरेकः पतिः कोऽपि भवत्विति ॥ ५४० ॥ मुदितः क्रूबरो यूतं मेने तत्र जिताहवः । क्रीडन् नलेन जिग्ये च भाग्येन विजयः करे ॥ ५४१ ॥ नलेन कूबरः क्रूरो राज्यं जित्वा जितकुधा । अलंकृत्य निजं राज्यं यौवराज्यमलम्भ्यत ।। ५४२ ।। नलः प्राप्य निजं राज्यं तदा भीमसुतायुतः । मुदा हग्दत्तसैन्यानि पुरीचैत्यान्यवन्दत ।। ५४३ ॥ कौशलिकान्युपादाय कुशलप्रश्नपूर्वकम् । सेवायां कुशला भूपाः कोशलाधीशमभ्ययुः || ५४४ ॥ आखण्डल इवाखण्डशासनः खण्डयन् रिपून् । त्रिखण्डं भरतं रक्षन् सहस्राद्धी मलयत् ॥ ५४५ ।। स्वर्गादागत्य निषधोऽन्यदा नलमबोधयत् । न युज्यते रतिः कर्तु विषयेषु विषेष्विव ।। ५४६ ॥ प्रव्रज्याकालकथनं प्रतिपन्नं पुरा तव । गृहाण तदहो ! दीक्षां जीवितव्यतरोः फलम् ॥५४७॥ भवे भवे भवेद् दुःखं यच्चतुर्गति के भवे । तद् द्विधाविषयग्रामत्यजनं भज नन्दन ! || ५४८ ॥ निषिद्धो निषधेनैष नैषधिर्विषयान् प्रति । इयेष दीक्षामादातुं दातुं पात्रे धनानि च ।। ५४९ ॥ अथ तत्राऽऽगमत् सूरिर्जिन सेनाऽभिधः सुधीः । चित्रं यः सावधिर्ज्ञानैः परं निरवधिर्गुणैः ॥ ५५० ॥ तत्र भैमीनल गत्वाsaन्दिपातां तमादृतौ । पृष्टः प्राच्यभवावस्थां कथयित्वाऽवदत् पुनः ।। ५५१ ॥ यशःसुरभि सद्वर्ण स्वादुजन्म क्षपान्तरे । २६ २०१ Page #222 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येसाधुप्रदत्तदुग्धात् ते राज्यमाज्यमिवाभवत् ॥ ५५२ ॥ यत्पुनादशघटीं खेदितो मुनिपुङ्गवः ।। तदेष विरहो जज्ञे युवयोदशाब्दिकः ॥ ५५३ ॥ 'श्रुत्वेति तौ न्यस्य राज्यं तनये पुष्कलाभिधे । गुरोस्तस्माद् व्रतं लात्वा पालयांचंक्रतुश्विरम् ॥५५४॥ भोगेच्छुरन्यदा भैम्यां नलोऽत्यज्यत मूरिणा। सुरलोकात् समागत्य निषधेन प्रबोधितः ।। ५५५ ॥ 'विदधेऽनशनं कर्तुमसमर्थो व्रतं नलः। नलानुरागतश्चके दवदन्त्यपि तत् तथा ॥ ५५६ ॥ नलो मृत्वा कुबेरोऽभूद् भीमजा दयिताऽस्य च । तत्रापि हि तयोः स्नेहो महानजनि पूर्ववत् ॥ ५५७ ॥ च्युत्वाऽथ पेढालपुरे हरिश्चन्द्रनृपौकसि । ।.. भैमी लक्ष्मीवतीकुक्षौ सुता कनकवत्यभूत् ॥५५८॥ स्वयंवरे तां च वरेण्यमूर्तिरथोपयेमे दशमो दशाहः । साधार्मिकी धर्मकथासु लीना कलङ्कहीना समयं निनाय॥ पौत्रे सागरचन्द्रनामनि बलस्योच्चैर्गते स्वर्गितां गेहस्थापि भवस्थितिं सविनया सा चिन्तयन्ती मुहुः । ज्ञानं केवलंमाप्य नेमिनिकटं संप्राप्य मासं दिनान्याधायानशनं च नितिमथ प्रक्षीणकर्माऽगमत् ॥५६०॥ सम्यक्त्वं परिपात रक्षति जगद् नैवाऽनृतं भाषते नादत्तेऽन्यधनं ह्यदत्तमिह यो ब्रह्मव्रतं सेवते । यो द्युम्नं प्रमितं दधाति विनयं धत्ते च साधुव्रजे सिद्ध्यत्येष जनो यथैष दवदन्त्येभिर्गुणैर्भूषिता ॥५६१॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिस्वामिचरिते महाकाव्ये विनयाङ्के सम्यक्त्वफले दवदन्ती':- महासतीचरितव्यावर्णनो नाम षष्ठः सर्गः । Page #223 -------------------------------------------------------------------------- ________________ अर्हम् सप्तमः सर्गः। अथ नत्वा जगन्नाथं जगन्नाथपिता नृपः । उवाच नाथ ! सम्यक्त्वदृष्टान्तः संश्रुतो मया ॥११॥ अमुष्माद् नाथ ! दृष्टान्ताद् गतवान् मोहविप्लवः । मनश्च शुद्धिमज्जातं वैराग्यरसभावितम् ॥२॥ इदानीं श्रोतुमिच्छामि श्रावकाणां व्रतावलीम् । अपवर्गसमारोहे दृढां निःश्रेणिकामिव ॥ ३ ॥ श्रीकुम्भभूपते ! मूलं व्रतेषु प्राणिरक्षणम् । यद् विना विफलं सर्वमूषरक्षितवीजवत् ॥४॥ जटी मुण्डी तपस्वी च दिग्खासा अरुणाम्बरः। .. शोभते न दयां मुक्त्वा जलहीनं यथा सरः ॥५॥ अहिंसा सर्वजन्तूनां भीतानामभयप्रदा । .. अहिंसा भवसंतप्तोत्तराहजलदावली ॥६॥ हिंसाया लवमात्रेणोपार्यते पातकं महत् । .. कालकूटकणेनाऽपि नरः किं न विनश्यति ॥७॥ प्राणातिपातविरतिं ये कुर्वन्ति विवेकिनः। ; प्रेत्य सर्वश्रियः पात्रं ते भवन्ति सुदत्तवत् ॥८॥... तथाहि मागधेशस्ति स्वस्तिवल्लीघनाघनम् । पुरं राजगृहं नाम गृहं सकलसंपदाम् ॥ ९ ॥ विश्वविश्वम्भराधीशनिपेवितपदद्वयः ।...... विक्रमस्तत्र भूपालस्त्रिविक्रम इव श्रिया ॥ १० ॥ अन्येयुः सीमभूपालैः प्रान्तो देशः कदर्थितः । . बन्दिग्राहं च विधृतास्तत्रत्याः कोटिसंचयाः ॥ ११ ॥ स्वदेशमथनं श्रुत्वा तानभिप्राहिणोद् बलम्.) Page #224 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येअध्यासामासुरतेऽपि दुर्ग दुर्ग्रहमाग्रहात् ॥ १२ ॥ विक्रमस्य वलैस्तेषां प्रामग्रामा उपद्रुताः। अत्युग्रकृतपापानामिह लोकेऽपि यत्फलम् ॥ १३ ॥ सुदत्तग्रामवास्तव्यः सुदत्तो वणिगात्मभूः । सप्तवर्षप्रमाणाङ्गो विधृतः केनचिद् हठात् ॥ १४ ॥ अथाऽऽनीतः पुरे राजगृहे राजभटेन सः। धृतश्च पूलकं दत्त्वा मस्तकेऽसौ चतुष्पथे ॥ १५ ॥ अन्येन केनचित् तत्र सुदत्तस्य जनन्यपि । तदा विक्रेतुमारब्धा पुरस्तात्पुत्रनेत्रयोः॥१६॥ स तामुद्दीक्ष्य साप्येनं रुरोद करुणस्वरैः।। महौषधं हि दुःखाते रोदनादपरं नहि ॥ १७ ॥ भङ्गो निजकदेशस्य गोधनस्य परिक्षयः । दत्तलभ्यपरिभ्रंशः स्वजनानां परिच्युतिः ॥ १८ ॥ मत्पुत्रो गतभाम्यांशों विधृतो रोरबालवत् । एवं विचिन्तयामास सुदत्तजननी तदा ॥ १९ ॥ हा ! निर्वीरेव मन्माता धृताऽनेन चतुष्पथे । अचिन्त्या हि गतिः पूर्वकर्मणां हतशर्मणाम् ॥२०॥ स्फुटत्यूर्वी यदि ततो विशामि क्षितिवेश्मवत् । । अहं लभे विषं सामि ततो मोदकलीलया ॥२१॥ तयोश्चिन्तयतोरेवं सुदत्तस्य जनन्यथ । . तत्क्षणं हृदयस्फोटाद् व्यपद्यत चतुष्पथे ॥ २२ ॥ ततो विशेषतस्तारतरं तरललोचनः । सुदत्तो रोदिति स्त्रोचै रोदयन्नपरानपि ॥ २३ ॥ मूर्छया न्यपतत् पृथ्व्यां मूलकृत इवांहिपः। , एकं हि जननीमृत्युः परदेशागमः परम् ॥ २४ ॥ दयया नागरैः सिक्तो घनैः शुष्यद्वनं यथा। १ वाऽधि, इत्यपि । २ क्षतः, इति च । .... Page #225 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । लब्धसंज्ञः समुत्तस्थौ सुदत्तो दत्तलोचनः ॥ २५ ॥ राजकीयभटेनाsपि पृष्टं मृच्छानिवन्धनम् । दुःखं जगाद निःशेषं जननी मरणावधि ॥ २६ ॥ इतश्च सूद आगत्य मूल्यमेतस्य पृष्टवान् । सोsवोचदेनं मूल्येन न विक्रीणामि सन्यते ! ॥ २७ ॥ एतस्य मूल्यवित्तेन न कर्तास्मि सुरालयम् । न न्यूनं पूरणं भावि दारिद्र्योपहतस्य मे || २८ ॥ दुःखितस्यास्य नो कर्तुं भृतिर्युक्ता स्वपुत्रवत् । परं तुभ्यं प्रयच्छामि स्नेहेनैनं धनं विना ॥ २९ ॥ मुधा संप्राप्य हृष्टः सन् सुदस्तस्माद् न्यवर्तत 1 अगादपि निजावासं भोजयामास तं स्वयम् ॥ ३० ॥ गृहीतो राजसौधे सूदेनौदनपक्तये । कारितश्च समादेशादिन्धनाऽऽनयनादिकम् ॥ ३१ ॥ प्रस्तावे जगदे तेन हो बालक ! लावकान् | वंशकम्बादिनिष्पन्न खराद् निरवासय ॥ ३२ ॥ विधानोदयां चित्ते पञ्जराद् लावकानसौ । अशेषानमुञ्चत् तेऽपि नभसा रभसा ययुः ।। ३३ ॥ क्षणं स्थित्वा समागत्य पञ्जराद् लावका मया । तात ! सर्वे विनिर्मुक्ता यौष्माकीणनिदेशतः || ३४ ॥ इत्युक्तवन्तं तं सूदः कम्बया समताडयत् । .मुग्धोऽयमिति तं बालं विततर्क निजे हृदि ॥ ३५ ॥ द्वितीयेऽयमुनाऽऽदिष्टो लावकान् बालकाऽधुना । वक्रां ग्रीवां विधायाssशु पञ्जरेभ्यः समानय || ३६ || अथाऽसौ तत्र तांस्तेभ्य आकृष्य पूर्ववत्क्षणात् । मङ्क्ष्वमुञ्चदशेषांश्च वक्रग्रीवोऽभवत् स्वयम् || ३७ ॥ वक्रग्रीवममुं दृष्ट्वाऽवादीत् सूदः कुतो भवान् । वक्रग्रीवः समायातः सोऽवोचदथ मन्दगीः १ ॥ ३८ ॥ २०५ Page #226 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येयौष्माकादेशतस्तात ! वक्रग्रीवोऽधुनाऽजनि । तच्छ्रत्वेदं दधौ चित्ते डिङ्गिरो डिङ्गिरो ह्ययम् ।। ३९ ॥ वक्रस्ताडनतः शिष्यो लोभी द्रविणदानतः । . दुर्दान्तो दारपुत्रश्च मायी त्वावर्जनागुणैः ॥ ४० ॥. विचिन्त्येति कशाघातपातैः शुकलवाजिवत् । । ताडितः संयतश्चापि सुदृढं केशरज्जुना ॥ ४१॥ ताड्यमानममुं राजा गवाक्षस्थो विलोक्य च । । कथं मूद ! वराकोऽयं ताड्यते वननोक्षवत् ? ॥४२॥ तवृत्तमवदत् सूदः श्रुत्वा राजापि तत्तथा । कोपेन कम्पमानाङ्गो वातकम्पितवृक्षवत् ॥ ४३ ॥ बन्धयित्वा शिशुं राजा गजाग्रे चर्मपुत्रवत् । . निर्दयं मोचयांचके कृतान्त इव दारुगः ॥४४॥ ___(युग्मम्) करेणोत्पाटयामास करेणुस्तं च संज्ञितः । निघृणं शिक्षिताः प्राज्ञैस्तियश्चः किं न कुर्वते ? ॥४५॥ इतश्च पृष्टो भूमेन जिजीविषति चेद्भवान् । ..... जीवितं हर जीवानामन्यथा मरणं तव ४६॥ सुदत्तोऽथाऽगदद् देव ! भूयाद् मृत्युः करीश्वरात् । -- नाहं प्राणात्ययेऽप्युच्चैः करिष्ये प्राणिनां वधम् ॥४७॥ तद्वचःश्रवणात् तुष्टः पृथ्वीशो वीणगात्मजम् ।.. स्नेहस्मेरमुखाम्भोजोऽपृच्छद् गोत्रादिकं च सः॥४८॥ सुद तग्रामवास्तव्यो देवाऽहं वणिगात्मभूः । सुदत्तः संज्ञया गर्भश्रावको मृतमातृकः ॥४९॥ देवाऽगलितमर्णश्च पीयते तृषितर्न हि । अशोधिनमिन्धनादि क्षिप्यते नो हुताशने ॥५०॥ . निशायां भुज्यते नापि पूज्यते भगवान् जिनः। ... घन्यन्ते गुरवः श्वेताम्बराः क्षान्तिपरायणाः ॥५१॥ Page #227 -------------------------------------------------------------------------- ________________ 1 तमः सर्गः । सर्वथा जीवरक्षार्थं यतन्ते कुलजा मम । इत्यतो नाधिकं वेद्मि बाल्यतः पृथिवीपते ! ॥५२॥ निशम्येति नृपोऽवोचद् धन्यं श्राद्धकुलं क्षितौ । यस्मिन् बाला अपि दयाकृष्टाः शिष्टताजुषः ॥ ५३ ॥ बालका अपि यत्रेहरजीवरक्षापरायणाः । ये पुनीत सिद्धान्तास्ते कीदृक्षाः क्षमातले ? ॥ ५४॥ प्रशस्येति श्राद्धकुलं सुदत्तं दत्तशासनम् । अङ्गरक्षक नेतृत्वे चकार क्षोणिनायकः ।। ५५ ।। नृपाङ्गरक्षां कुर्वाणस्तीर्थनाथार्चनोद्यतः । कुलीनललनोद्वाही दानशौण्डः प्रशान्तधीः ।। ५६ ।। श्रीचन्द्रप्रभतीर्थेशसमीपे श्रावकत्रतम् । २०७ आदाय विधिना शुद्धं सम्यक्त्वविधिबन्धुरम् ||५७|| पर्यन्तेऽनशनं कृत्वा परमेष्ठिस्तवं स्मरन् । मृत्वा माहेन्द्रकल्पेऽभूत् तस्माद् निर्वाणमेष्यति ॥ ५८ ॥ सुदत्तस्य यथा जातमिहाऽमुत्र श्रियां पदम् । तथान्येषामपि भवेत्प्राणिनां वधरक्षणात् ॥ ५९ ॥ अथ नत्वा जिनं कुम्भो जगाद रचिताञ्जलिः । धन्यः सुदत्तो भगवान् यो बाल्येऽपि दयापरः ॥ ६० ॥ राजन् ! प्राणातिपातस्य विरतेर्भूषणं सदा । मृषावादं परिहरेत् द्वैतीयीकमणुव्रतम् ॥ ६१ ॥ सत्यं कीर्तिलतामूलं सत्यं पुण्यनदीगिरिः । सत्यं विश्वाससौधं च सत्यं लक्ष्मीनिकेतनम् || ६२|| यथा पुण्ड्रेण रामाया वक्ताम्भोजं विभूष्यते । यथा गङ्गाप्रवाहेण पूयते भुवनत्रयम् ||६३|| यथा च शोभते काव्यं सार्थयां पदशय्यया । तथा सत्येन मनुज इहामुत्र विराजते ||६४ || ( युग्मम् ) प्रतिष्ठाः लोकविश्वासप्रत्यया अनृतोदितेः । Page #228 -------------------------------------------------------------------------- ________________ २०८ मल्लिनाथमहाकाव्येनदीपूरादिव ग्रामाः प्लाव्यन्ते तटवासिनः ॥६५॥ सत्यवाक्यप्रभावेण भूपालैरपि पूज्यते । वसुबन्धुर्यथा श्रेष्ठी धर्मदेवकलौ किल ॥६६॥ तथाहि धरणीवासाभिधानं पुरमुत्तमम् । तत्रारविन्दभूपालो विशालो निलयं श्रियः ॥६७॥ वसुबन्ध्याह्वयः श्रेष्ठी तत्र श्रेष्ठो गुणोत्करः । यद्वित्तैर्व्यवहर्तु वा कौवेरी धनदोऽगमत् ॥६८॥ वसुभद्रः सुतोऽमुष्य दुर्दान्तसुहृदां गणैः । समेतो नगरी भ्राम्यन् मदमत्त इव द्विपः ॥६९॥ न पितुर्मन्यते शिक्षा नाभ्यस्यति कलाः कचित् । पर्वण्यपि गुरोः पादौ न ननाम दुराशयः ॥७॥ अन्येयुः श्रेष्ठिमूर्वीक्ष्योपक्ष्मापतिनिकेतनम् । गृहश्रोतःस्फुरद्भरिकृमिप्रोन्मत्तकर्दमम् ॥७१।। देवदृष्यमिवाहायोत्तार्य मौलेर्वरां पटीम् । श्रोतोऽन्तः कुण्डलीकृत्य क्षिप्तवान् लेष्टुखण्डवत् ॥७२॥ (युग्मम् ) तस्योपरि क्रमौ न्यस्य विहाय चोत्तरच्छदम् । अग्रतः प्रससाराऽसौ मदोन्मत्तशिरोमणिः ।। ७३ ॥ कोऽयमेष इति नरं कश्चित् पप्रच्छ भूपतिः। . अवादीदेष निःशेषतदीयकुलवेदकः ॥ ७४ ॥ . . देवाऽयं वसुबन्धोश्च नन्दनो वसुभद्रकः । व्यसनोपहतस्त्यागी दुःशिक्षितमदाऽन्धलः ॥ ७५ ॥ ततः कौतुकितो राजा वसुबन्धुमजूहवत् । श्रेष्ठिस्तवात्मजः कस्मात्कुलशिक्षाविवर्जितः ॥७६ ॥ स्वामिन् ! शिक्षोपदेशांस्तन्नाऽमंस्ताऽयं कथञ्चन । : कुलक्षये भवन्त्युच्चैः सुता ईदृविचेष्टिताः ॥ ७७ ॥: Page #229 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २०९ अधृति मा कृथाः श्रेष्ठिन् ! विचारय वचो मम । भविष्यति कृतोद्वाहः शान्तात्मा तव नन्दनः ॥ ७८ ।। काचिद् वेत्रधराः! श्रेष्ठिपुत्रयोग्यास्ति दिक्करी । परिणेतुं यद् भवन्तो नागरान्वयवदिनः ॥ ७९ ॥ अथाऽऽख्यद् वेत्रभृचैकः स्वामिन्नत्र पुरे वरे । आसीत् श्रेष्ठी गुणी शान्तः पनः पद्मविलोचनः॥८॥ पद्मादेवीति तस्याऽऽसीत् प्रेयसी कटुभाषिणी । मर्मविद्वचसा खानिः जङ्गमः कलिपादपः ॥ ८१ ॥ तयोः शुभङ्करः पुत्रः पवित्राचारभासुरः । अल्पदल्पवाही च गुणमाणिक्यरोहणः ॥ ८२ ॥ तस्याऽभूद् धारिणी नाम धरिणीव स्थिरा गिरा। नीरङ्गीसुभगा साध्वी श्वश्रूपादोपजीविनी ॥ ८३ ।। पद्मातिकर्कशैक्यैिः सर्वलोहमयैरिव ।। वधं निरागसमपि ताडयामास दुर्मुखी ॥ ८४ ॥ तन्न स्थापयति स्थाले यत्प्रयाति गलात्परम् । कृतमासोपवासेव शुभङ्करप्रियाऽजनि ॥ ८५ ॥ आदेशैः कर्मभिः प्राज्यै रोगैरिव कलेवरम् । तस्या दग्धमभूत् किं वा जातरोगेव साऽभवत् ॥८६॥ श्वशुरौकः स्वयं त्यक्त्वा स पित्राऽऽवासमासदत् । अतिपूर्ण स्फुटत्येव सत्यं लोकवचो यतः ॥ ८७ ॥ वत्से! श्वशुरवेश्माऽऽशु गम्यतां स्थीयतां तु न । तातवेश्मनि पुत्रीणां निवासे वचनीयता ॥८॥ यान्यक्षराणि रुष्टाऽपि भाषते श्वशुरप्रिया । तानि मन्त्राक्षराणीव शुभायेति विचिन्त्यताम् ॥८९॥ इत्यादितातशिक्षां च श्रुत्वा धारिण्युवाच तम् । प्रेतधामेव यत्त्यक्तं श्वाशुरं वेश्म सर्वथा ॥ ९ ॥ वल्लरी दवदग्धाऽपि प्ररोहति मुहुर्मुहुः । Page #230 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्येवाचा दग्धः पुनस्तात ! प्रादुर्भवति न कचित् ॥११॥ गृहवासो ममाऽभाग्याद् वनवास इवाजनि । क्लिष्टकर्मोदितेः श्वश्रूर्जज्ञे विषमुखी मम ॥ ९२ ॥ तात ! कूपे पतिष्यामि प्रवेक्ष्यामि हुताशने । न पुनः श्वाशुरं वेश्म गमिष्यामि कदाचन ॥१३॥ इत्थमाकर्ण्य तद्वाक्यं चक्रे मौनं मुनिर्यथा । अति हि व्याहृतं हन्त ! प्राणात्याय प्रजायते ॥९४॥ अथ देवरि संप्राप्ते तामाहातुं तदौकसि । ऊचेऽथ धरिणी तात ! न गन्तास्मि प्रियौकसि।।९५॥ शिरःकण्डूयनं कृत्वा ज्ञात्वा मातुर्विजृम्भितम् । यथागतस्तथाऽऽयातो मौन्यभूच्च गृहे गतः ॥ ९६ ॥ इतश्चकस्यचिद्गतचित्तस्य वित्तं दत्त्वा यथारुचि । पद्मदेवी निजं पुत्रं पर्यणाययदञ्जसा ॥ ९७ ॥ पूर्ववत् ताडयामास तां वधूं कर्कशैः पदैः ।। खभावो यस्य यो लग्नः किं शक्यः कर्तुमन्यथा ॥९८॥ ततो वधूजनैर्देव ! वधूमारिरिति स्फुटम् । अदीयताहयस्तस्याः सान्वयं स्वरवत् तदा ॥ ९९ ॥ देव ! तस्याः सुता तद्वत्कलिवल्लीव जङ्गमा । पुत्र्यो हि मातृवद् दृष्टाः पुत्राः पितृसमा यथा॥१०॥ अङ्गारशकटीत्युच्चैस्तस्या नाम व्यजृम्भत । न कश्चिदुद्वहत्येनां विषकन्यामिवाऽवनौ ॥ १०१॥ चेत्तया सह संयोगो वसुभद्रे भविष्यति । एकमेव गृहं स्वामिस्तद् विनश्यति नापरम् ॥ १०२ ॥ अथ स्वयं महीपालो वसुभद्रं स्वपुत्रवत् । सार्धमङ्गारशकव्या पर्यणाययदञ्जसा ॥ १०३॥ भिन्नश्च विहितः श्रेष्ठिगेहादक्षरपत्रकैः। Page #231 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। दुर्दान्तानां तनूजानां शिक्षा भवति नान्यथा ॥१०४॥ निष्कलोऽसौ दिनैः स्तोकैरव्ययद् वित्तसंचयम् । निर्धनश्चापि संवृत्तो दुर्वृत्तानां हि तत्कियत् ? ॥१०५॥ साक्षात् शूलास्वरूपेण कलत्रेण कदार्थतः । नाऽभुत समये नीरमपिबद् नापि सौख्यतः ॥१०६॥ गृहस्यान्तःप्रविष्टोऽसौ न ब्रूते कृतमौनवत् । कलिभीत्या मन्यते च तद्वाक्यं गुरुवाक्यवत् ॥१०७॥ अथ वर्षासु सीरं स वाहयामास दुःखितः । निष्कलानां हि कर्माणि कृष्यादि किल भुक्तये।।१०८॥ कदन्नमशनं साऽप्यपराह्ने रुक्षशीतलम् । प्रददौ प्रत्यहं पत्यै सोऽप्यभुत दिवानिशम् ॥१०९।। सोऽपरेछुहलक्षेत्रे वाहमानः कृशाङ्गवान् । प्राजनेन बलीवर्दै खलं दुर्बलविग्रहम् ॥११०॥ ताडयन्नित्यभाषिष्ट रे रे वृषभ ! सादरम् । शीघ्रं परिणाययिष्ये शान्तो मद्वद् भवाऽन्यथा॥११॥ वाह्यालीविनिवृत्तोऽथ भूपः शुश्राव तद्वचः। हंहो वत्स ! कदा तेगाद् दुर्दान्तत्वमनुत्तरम् ॥११२॥ स प्रोवाच यदा देव! त्वयाऽस्मि परिणायितः । तदाऽभूद् मम शान्तत्वं तत्त्वं तत्त्वविदो यथा ॥११३॥ इतः प्रभृति यत्किश्चिद् गुरवो गौरवान्वितम् । निदेक्ष्यन्ति विधास्यामि तदहं निरहंकृतिः ॥११४॥ ततः सगौरवं राजा जिनचन्द्रसमुद्भवाम् । सुताममृतमुख्याख्यां श्रेष्ठिजं पर्यणाययत् ॥११५॥ सर्वथा मुक्तदौर्गत्यः सर्वथाकृतसक्रियः। सर्वथा रञ्जितजनः सर्वथाऽभूच्छमादृतः ॥११६॥ विषयान् सेवमानस्य समभूत् तस्य नन्दनः । सोमदेव इति ख्याता तस्याऽऽख्या भूभुजा कृता॥११७॥ Page #232 -------------------------------------------------------------------------- ________________ २१२ मल्लिनाथमहाकाव्ये अन्यदा पोतमारुह्य सोमदेवोऽम्बुधौ गतः। परकूला निवृत्तश्च मन्दिरद्वारमाययौ ॥११८॥ पौत्रोत्को गतवांस्तत्र वसुबन्धुर्महाधृतिः । पोतस्थमालिलिङ्गाऽऽशु सुतं मूर्ध्नि चुचुम्ब च ॥११९॥ अप्रच्छि स्वस्थचित्तेन मार्गव्यतिकरोऽखिलः । चिराय मिलितानांस्याद् वार्ताभिर्यद् महावृतिः॥१२०॥ पोतेऽत्रैव वणिपुत्रं धर्मदेवाभिधाश्रुतम् । पप्रच्छ सोमदेवोऽथ किमिदं दृश्यते पुरः? ॥ १२१ ॥ देवाऽयं पुरतो मत्स्यः साक्षाददिरिवापरः। कुतश्चिद् निश्चलः सम्यग् नायं शैलः शुभाशय ! ॥१२२॥ सोमदेव उवाचाऽथ झषो नायं महामते ! । किन्त्वयं पर्वतः कोऽपि यादस्तुल्यो महोदधौ ॥१२३॥ चेदयं भद्र ! मत्स्यः स्याद् मामकीनं धनं तव । चेदयं पर्वतो भावी तावकीनः पणश्च कः ? ॥ १२४ ॥ अथेत्थं धर्मदेवेन जगदे प्रमिताक्षरम् । मामकीनं शिरस्तेऽस्तु तद्वशे लभ्यभागवत् ॥ १२५ ॥ उभाभ्यां वसुबन्धुश्च साक्षीचक्रे स्वजल्पयोः । ततो धर्मोक्षिपत् तत्र प्रज्वलत्तृणपूलकम् ।। १२६ ॥ तत्पृष्ठं पतता तेन संजातं तापितं तिमः। ननाश काकनाशं च वराको लगुडादिव ॥ १२७ ॥ धर्मदेवो धनं तस्य याचते पितृदत्तवत् । सोऽपि मौन्यभवत् काममन्यथाक्षिप्तचित्तवत् ॥१२८॥ ततस्तेन महीभर्तुर्गदितं पुरतोऽखिलम् । परिभूतेषु भूपालः पितेव परिपालकः ॥ १२९ ॥ हंहो ! युष्मद्विवादेऽभूत् कः साक्षीत्यगदद् नृपः ।। अनयोरगदद् धर्मः साक्ष्यस्त्यस्य पितामहः ॥१३०॥ १ भागतः, इत्यपि। Page #233 -------------------------------------------------------------------------- ________________ २१३ सप्तमः सर्गः । वसुबन्धुं समाहूयाऽपृच्छत् क्षितिपतिश्च तत् । असौ सत्यमभाषिष्ट तं वृत्तान्तं सविस्तरम् ।। १३१ ।। अस्य सत्यवचः श्रुत्वाऽभ्यधादथ महीश्वरः । अहो ! सूनृतगीः श्रेष्ठी अहो ! व्रतविवेचनम् ॥ १३२ ॥ कौस्तुभेन यथा वक्षो भूप्यते केशिशासितुः । तथा सत्येन मनुजो वक्षःस्थेनाकलङ्किना ।। १३३ ॥ जरामरणकल्लोलः प्रत्यूहव्यूहवारिधिः । विष्वक्प्रवहणेनेव सत्यवाक्येन तीर्यते ॥ १३४ ॥ धर्मवानपि विज्ञोऽपि नृतेतर भाषणात् । न नन्दति निरानन्दो मन्त्रपाठी यथाऽशुचौ ॥ १३५ ॥ असारे त्रिभवेऽमुष्मिन् सारो सुनुतगीरहो ! | क्षाराम्बुधाविव क्षीरकूपिका तर्पिकाऽधिकम् ॥ १३६॥ प्रशस्येत्यवदद् धात्रीपुङ्गवः श्रेष्ठिपुङ्गवम् । पौत्रस्यार्थे कथं नोक्तं भवता सुनुतेतरत् १ ॥ १३७॥ ? स्वामिन् ! श्वेताम्बराचार्यमघोषपदान्तिके । गृह्णता भावतः सर्वव्रतानि बहुभेदतः ॥ १३८ ॥ विशेषतो व्रतेऽप्यस्मिन् निश्चयो विदधे मया । असावेत यौष्माकादेशतः परिपालितः ।। १३९ ॥ अथ सत्कृत्य भूपालस्तद्भाले स्वर्णपट्टकम् । सत्यस्य सूचकं बद्ध्वा गृहे स्वयममोचयत् ॥ १४० ॥ ततः प्रभृति स श्राद्धव्रतानि परिपालयन् । कल्पं लान्तकमासाद्य भरते मोक्षमेष्यति ॥ १४१ ॥ नृनाथोऽथ जगन्नाथं नत्वा कुम्भोऽभणत्तराम् । वसुबन्धुः कृतार्थोऽयं यः सत्यव्रततत्परः ।। १४२ ॥ अथाऽप्रकाशयद् नाथस्तातयीकमणुव्रतम् । अदत्तादानविरतिलक्षणं शुभलक्षणम् ॥ १४३ ॥ परद्रव्यमतिः प्रायः प्राणी स्यात् कर्मगौरवात् । . Page #234 -------------------------------------------------------------------------- ________________ २१४ मल्लिनाथमहाकाव्ये पश्य सोमोऽपि पद्मिन्याः श्रियं हरति रात्रिषु ॥ १४४॥ परद्रव्यापहर्तारः कर्तारः कर्मवैभवम् । हन्तारः प्राप्तकीर्तीनां यातारो नरकावनीम् ॥ १४५ ॥ अदत्तादाननिरतास्ते लभन्ते शुभेतरद् । शृणु भव्य ! प्रबोधाय संगमकनिदर्शनम् ॥ १४६ ॥ तथाद्यैरावते क्षेत्रे नगरे सोमपत्तने । अभूद् भूमीश्वरश्चन्द्रकेतुः केतुरिव द्विषाम् ॥ १४७ ॥ क्षत्रियायाः सुतस्तत्र वास्तव्यः संगमाभिधः । पञ्चवत्सरदेशीयः समभूद् घस्मरोऽनिशम् ।। १४८ ॥ अन्येद्युर्बभणे तेन देहि मातस्तिलान् मम । साऽप्याख्यत् खलतो गत्वा गृहाण निजयेच्छया ।। १४९ ॥ न मे तिलपतिस्तातो न बन्धुर्न च मातुलः । न पितृव्यः पतिर्वाऽपि कथं दास्यति सोऽवदत् १ ॥ १५०॥ जनयित्र्या ततः कण्ठस्नानं सैष विधापितः । सोऽप्याविग्रहस्तत्र गतवान् प्रमितैः पदैः ।। १५१ ॥ श्येनपातं पपातोच्चैस्तत्र तेष्वथ संगतः । लुठति स्म तरां श्रान्ततुरङ्गम इवाधिकम् ।। १५२ ॥ आः पाप ! बालकक्रीडां कथमत्र विधास्यसि ? | जनैस्ताड्यमान इति स मन्दं प्रासरत् ततः ।। १५३ ।। धुत्वा घुत्वा शरीरं सोऽपातयद् भुवि तांस्तिलान् । जनन्याऽथ प्रमार्जिन्या ते च पुञ्जीकृताः क्षितौ ॥ १५४॥ जाता सुखादिका तस्य लब्धोपायस्तदर्जने । एवं दिवानिशं कुर्वन् जातास्वादः प्रगल्भते ।। १५५ ॥ कालक इति पौरव मुच्यमानो दिवानिशम् । क्रमशस्तस्करो जातो दुर्ग्राह्यो भटकोटिभिः ।। १५६ ॥ गतवत्परिखां जानन सखीमपि महोदधेः । १ मन्वन् इत्यपि । Page #235 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । सौधान्यपि क्षणालीपुञ्जानीव व्यलङ्कयत् ॥ १५७॥ कदाचिद् मौनभागेष कदाचिद् भिक्षुकक्रियः । कदाचिद् धनदः श्रीभिः कदाचिद् नाव्यकारकः ।। १५८।। सर्वरूपधरः सोऽभूद् विद्यासिद्ध इवावनौ । कृतानोऽम्बया रागात सूर सूर इति स्फुटम् ।। १५९ ।। अन्येद्युर्मातुलस्तस्य यशोनागोऽभिधानतः । एकान्ते शिक्षयामास तं विनेयं गुरुर्यथा ॥ १६० ॥ वत्स ! स्वच्छाशय ! त्यक्तुं चौर्य साम्प्रतमेव ते । परद्रव्यहरा नूनं छिद्यन्ते ऋजुवृक्षवत् ।। १६१ ॥ मार्यन्ते विविधैर्मारैः क्रीडायां शारयो यथा । ताड्यन्ते च कशाघातैस्तुरङ्गा इव सादिभिः ॥ १६२॥ एतावन्ति दिनान्युच्चैर्यत्कृतं सुन्दरेदृशम् । तद् बालत्वाद् मया क्षान्तं बाला अज्ञा इति श्रुतिः। १६३ । एतद्वचांस्यनाकर्ण्य प्रासरद निजकर्मणि । २१५ किं विधत्ते यतोऽन्धानां प्रदीप्ता दीपकोट्यपि ॥ १६४ ॥ तत्रवास्तव्यभद्राख्यसार्थवाहमहौकसि । खात्रं पातयितुं सज्जो न प्रापौपायनं च सः || १६५॥ ऊर्ध्वस्थाः सुभटा विष्वग्भित्तयः फलकाङ्किताः । खात्रदाने कुतो हेतुर्निर्हेतुः सोऽप्यजायत ।। १६६ ॥ अन्येद्युर्भद्रवित्तेशो विषयं चन्दनं गतः । पदातिरिव तत्पृष्ठे संगमोऽपि हि संगतः ॥ १६७ ॥ तत्र गत्वेदृशीं चक्रे वार्तां कापि महामतिः । भद्रस्य मुषितं गेहं खात्रदानेन केनचित् ॥ १६८ ॥ किंवदन्ती च सा पौरप्रणाल्या भद्रसन्निधौ । अगादाख्यत सोप्युच्चैर्न ह्येतद् घटते कचित् ॥ १६९ ॥ परं कोशस्य कोणोsस्ति जर्जरो दक्षिणेतरः । तत्र संभाव्यते खात्रसंभवोऽन्यत्र न कचित् ॥ १७० ॥ Page #236 -------------------------------------------------------------------------- ________________ २१६ मल्लिनाथमहाकाव्ये तद्वचो मन्त्रवच्छ्रुत्वा ववले नगरं प्रति । रात्रौ खात्रमदासीच्च तत्र स्मेराम्बुजाकृतिः॥१७१॥ गृहीतभद्रवित्तोऽसौ तत्राऽस्थाद् निर्भयाशयः । इभ्योऽप्यगाच्च वेगेन तदैवादौ निरैक्षत ॥ १७२ ॥ अद्यैव पातितं खात्रं निशायां नाथ ! केनचित् । इत्यारक्षकवाक्यानि श्रुत्वोचे वणिजां पतिः ॥ १७३ ।। ह्यस्तनेऽह्नि मयाऽश्रावि यत् खात्रं ते महौकसि । पातितं तदद्य सत्यं जातं भाग्येतरोदयात् ॥ १७४ ॥ तद्धर्तक्रीडितं किञ्चिञ्चिन्त्यते धीविलोकनात् । यद् देवैरपि दुर्जेयं तत्साध्यं बुद्धिवैभवात् ।। १७५ ॥ अक्षतैरिव रत्नौधैः भृत्वा स्थालं महीपतेः । प्राभृतीकृत्य तत्खात्रवृत्तमाख्यत वित्तवान् ।। १७६ ॥ तदाकर्ण्य नृपः कोपारुणदारुणलोचनः । समाकार्य तलारक्षं साक्षेपमिदमब्रवीत् ॥ १७७ ॥ रे रे तलाधिपाऽशेषं त्वयि सत्यपि तस्करैः। अनाथमिव मे नूनं पत्तनं परिमोष्यते ॥ १७८ ।। सोऽवदद् तद्ग्रहे नाथ! उपाया बहवः कृताः । परं न कापि संप्राप्तः समुद्रक्षिप्तचूर्णवत् ॥ १७९ ।। सप्ताहाद् दैवपादानां पुरश्चौरमुपानये । अन्यथा तेन दण्डेन दण्डो मम विधीयताम् ॥१८॥ ततः प्रभृति सातत्याद् भ्राम्यन् नगररक्षकः। स्थूलाङ्ग पुरुषं कश्चिद् भ्रमन्तं दृष्टवान् पुरे ॥१८॥ तं दूरस्थस्तलाध्यक्षो वीक्षमाणः पदे पदे । मध्याह्ने द्विजवेषेण यान्तमिभ्यमहौकसि ॥ १८२ ॥ सन्ध्यायां कृतनेपथ्यं सामन्ततनयायितम् । निरीक्ष्य ज्ञातवानेष चौरबुद्धिर्हि सिद्धिकृत् ।।१८३॥ (युग्मम् ) Page #237 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। . २१७ स बद्धो बर्हिबन्धेन ततो नीतो नृपान्तिके। पपात भद्रनामाङ्कमुद्रा तद्वस्त्रमध्यतः ॥ १८४ ॥ नृपाऽऽदेशात् तलाध्यक्षः शूलायामेनमक्षिपत् । इतश्चाऽजानती तत्राऽऽगमत्तस्याऽम्बिका पुरः॥१८५।। शूलामोतं सुतं दृष्ट्वा कालरक्षाकटाक्षितम् । चक्रेपलायां सा भीता पान्थो दुःशकुनादिव ॥१८६॥ हंहो! तलाध्यक्षनराः ! इमां रण्डां मदन्तिके । समानयत, वेगेन कथयिष्ये धनं हि वः ॥१८७।। कोकूयमाना खरवत्साऽऽनीताऽजा कैरिव । रे रण्डे ! तव दुःशिक्षाफलं मम विजृम्भितम् ॥१८८॥ भक्षके यद्यरक्षिष्यस्तिलस्तैन्यपरं हि माम् । तदा नैवंविधोऽनर्थो निरपत्स्यत मेऽधुना ॥१८९॥ दुस्त्यजो बाल्यसंस्कारो नीलीराग इवाम्बरे । अहं त्वयोपेक्षितश्च मारितश्च त्वयैव हि ॥१९०॥ इत्युक्त्वा बाहुदण्डाभ्यां विधृत्याम्बां दुराशयः । घागं चिच्छेद दन्तायैः कर्णावपि च मूलतः॥१९१।। इति कृत्वा स रौद्रात्मा रौद्रध्यानकदर्थितः। जगाम सङ्गमो धूमप्रभाख्यां नरकावनीम् ॥१९२॥ अदत्तग्रहणे राजन् ! फलमीदृग् विलोक्यते । तस्मात्परधनत्यागः कर्तव्यो हितमिच्छुना ॥१९३॥ उवाचाऽथ धरानाथः श्रुत्वाऽमुष्य निदर्शनम् । अस्माकं कम्पते चित्तं वाताऽऽन्दोलितकेतुवत् ॥१९४॥ केषाश्चिदाधिपत्येन महेशानां निरागसाम् । सर्वस्वं जगृहेऽस्माभिः खानयित्वा गृहाण्यपि ॥१९५॥ केचिद् बाला अपि च्छिन्नाः केचिदुन्मीलितास्तताः । वृक्षा इव परोलक्षा मया वाकिना यथा ॥१९६॥ सर्वखं हरता तेषां यत्कर्मोपार्जितं मया । ___ २८ . Page #238 -------------------------------------------------------------------------- ________________ २१८ मल्लिनाथमहाकाव्येतद्भस्मसात्करिष्यामि त्वत्पादरजसाऽञ्जसा ॥१९॥ अथ व्याख्यानयत् विश्वनाथस्तुयेमणुव्रतम् । अब्रह्मविरतिर्नाम माहात्म्यद्रुघनाघनः ॥१९८॥ केचिद् नवेऽपि तारुण्ये वृद्धा इव विवेकिनः । अनाचारे न वर्तन्ते शीलमालिन्यशङ्कया ॥१९९॥ विचापहारदुःखानि नानाकारकदर्थनाः । अङ्गप्रत्यङ्गविच्छेदाँल्लभन्ते पारदारिकाः ॥२०॥ विश्वासवसतिः शीलं शीलमुन्नतिकारणम् । सर्वसौख्यनिधिः शीलं शीलं कीर्तिनदीगिरिः॥२०१॥ अहार्य मण्डनं शीलं शीलं सर्वाङ्गभूषणम् । शीलं सर्वज्ञधर्मद्रोर्मूलं शीलं श्रियः पदम् ।।२०२॥ शीलवतगुणाऽऽकृष्टा देवा अपि हि पत्तिवत् । आयान्ति स्मृतिमात्रेण प्रयान्ति च विसर्जनात् ॥२०३॥ स्वकीयदारसंतोषं ये भजन्ति दृढव्रताः। तेषां सुदर्शनस्येव शूला सिंहासनं भवेत् ॥२०४॥ तथाहि भरते वर्षे विषयेऽप्यङ्गनामनि । चम्पानाम पुरी तत्र भूपालो दधिवाहनः ॥२०५॥ देवी तस्याऽभया नाम धाम लावण्यसंपदाम् । धात्री पात्री च बुद्धीनाममुष्याः पण्डिताह्वया ॥२०६॥ श्रेष्ठी वृषभदासाख्यस्तत्रासीद् धाम संपदाम् । अर्हदासीति सत्यार्था तस्य पत्नी पतिव्रता ॥२०७॥ अमुष्यर्षभदासस्य सदयः प्रियभाषकः । महिष्या रक्षकः शान्तः सुभगः सुभगाशयः ॥२०८॥ अन्येधुश्चारयित्वा स महिषीर्वलितस्तदा । अपश्यत् तपसा क्षामं मुनि शममिवाङ्गिनम् ॥२०९॥ यत्रास्तमितवासत्वात्कायोत्सर्गपरायणम् । सोऽपश्यञ्च महासत्त्वं पुरीपरिसरेऽपि हि ॥२१॥ Page #239 -------------------------------------------------------------------------- ________________ २१९ सप्तमः सर्गः । तं वीक्ष्याचिन्तयदसौ धन्योऽयं पुण्यभागयम् यः पूः पितृवनेऽवात्सीदेकाकी खङ्गिशृङ्गवत् || २११ ॥ तपस्तेजोऽस्य वीक्ष्येव दिनान्तेऽप्यविनश्वरम् । ममज्ज भानुमानब्धौ किं न कुर्वीत लज्जितः १ ॥ २१२ ॥ दृष्टिप्रचारं रुन्धाना लुण्टाकी पदवेः सताम् । कुमहीपतिसेवेव रुरोधाशां तमस्ततिः || २१३ ॥ विकाल इति विज्ञाय गृहीत्वा माहिषं ततः । स्मरन् मुनिपदाम्भोजमगमद् निजमन्दिरम् || २१४॥ महिषीदोहनाद्यानि स्वकर्माणि विधाय सः । अस्वाप्सीदुचिते स्थाने पलालालीकरालिते ॥ २१५ ॥ अहो ! करालः शिशिरस्तुषारकणवर्षकः । दहन् कमलिनीखण्ड खण्डीकुर्वलताततीः ॥ २१६ ॥ निर्वातवासवेश्मस्था ऊरीकृतहसन्तिकाः । अमुं शीतमृतुं सौख्याद् गमयन्ति धनेश्वराः || २१७॥ अस्मादृशास्तु तैलेन दिग्धाङ्गाः कन्ययाऽन्विताः । पलालशयनस्याऽन्तर्गमयन्ति महानिशाः || २१८ ॥ स यतिः प्रावृतो नैव यथाजात इव स्थितः । सहिष्यते कथं शीतं दुःसहं सहसा कृतम् ॥ २१९ ॥ तदाऽहं निजया पटधा प्रावरिष्यं मुनिं यदि । इदं शीतं महासच्चोऽलङ्घयिष्यदसंशयम् ।। २२० ॥ विशन्निति कृत्यानि विनिर्माय स सादरम् | मुनिपादरजःपूतं तं प्रदेशमगादथ ।। २२१ ।। अत्रान्तरे दिशां चक्रं द्योतयन् संहरंस्तमः । पूर्व भूधर माणिक्यमुदियाय नभोमणिः || २२२ ॥ नमो इति प्रोच्य सोऽपि साधुः खगेन्द्रवत् । अमुष्य वीक्षमाणस्य विहायस्तलमासदत् ||२२३॥ अहो ! अभाग्यपात्राणामद्य मुख्योऽस्मि निश्चितम् । Page #240 -------------------------------------------------------------------------- ________________ २२० मल्लिनाथमहाकाव्येयेनाऽप्तौ वन्दितो नैव नास्माद्धर्मोऽपि संश्रुतः॥२२४॥ अथवा येन मन्त्रेण नभोऽगादेष पावनः । स मया शुश्रुवे सम्यक् तस्मादस्मि कृतार्थहृत् ।।२२५॥ ममाप्यम्बरचारित्वं भविता मुनिराजवत् । नमोऽर्हद्भय इतीयन्ति पठति स्माक्षराणि सः।।२२६॥ भोजनावसरे रात्रौ शयानो जाग्रदप्यथ । अमुमाघोषयामास प्रकृत्या भद्रकाशयः ॥ २२७ ॥ अन्यदा श्रेष्ठिनः पत्नी भणन्तममुमुच्चकैः । श्रुत्वा रे पाप! मन्त्रं नो हससीति स्म भाषते॥२२८।। नाहं मातरमुं मन्त्रं हसामि शपथा मम । किन्त्वस्य लाभमङ्गल्यं प्रसद्य निखिलं शृणु ॥२२९।। ततस्तापोधनं वृत्तं सुवृत्तस्तमचीकथत् । तत्तथेति तयाऽज्ञायि भाषितं तस्य सत्यतः ॥२३०॥ आद्योऽयं सर्वमन्त्राणां विद्यानां वसुसंपदाम् । मङ्गल्यानामशेषाणां निःश्रेयसश्रियामपि ॥२३१॥ तदहो ! शोभने स्थाने शुचिभूतेन भावतः । ध्यातव्योऽयं महामन्त्रः कल्पद्रुरिव जङ्गमः ।।२३२॥ मातर्मा कल्यसंपूर्णममुं शिक्षय सुन्दरम् । तयाऽथ पाठितः पञ्चपरमेष्ठिस्तवोऽखिलः ॥२३३॥ इतश्च ग्रीष्मवेतालसमुच्चाटनयन्त्रवत् । व्यानशे व्योम मेघानां पटलं गवलद्युति ॥२३४॥ श्रूयन्ते ककिनां केकाः कामं कर्णमुदां पदम् । पान्थानां गमनच्छेदकामाज्ञा इव सर्वगाः ॥२३५।। धारावाणैरब्दयोधा यदविध्यन् धनुर्भृतः। तदश्रुमिषतः पान्थनेत्रयोर्लक्ष्यते जलम् ॥२३६॥ मृदां गन्धाद् भवन्ति स्म मातङ्गा उन्मदिष्णवः । किं चित्रं यत्प्रमोदन्ते मलिना मलिनोदये ॥२३७।। Page #241 -------------------------------------------------------------------------- ________________ २२१ सप्तमः सर्गः । 'विहाय पद्मिनीं भृङ्गा निषेवन्ते स्म मालतीम् । संपूर्ण सेवते सर्वो रिक्तं त्यजति दूरतः || २३८ ॥ मन्दं वर्षति पर्जन्ये स समादाय माहिषम् । अर्वाक् चारयितुं व्यूढं गङ्गायाः कूलमासदत् || २३९॥ अथ पाथोधरः पाथोधाराभिर्धरणीं तथा । अपूरयद् यथा निम्नस्थलाद्यं नाप्यलक्ष्यत ॥ २४० ॥ कृकाराकारविद्युद्भिर्दीप्रदीपायितं ततः । कज्जलश्यामलैः कामं दुर्दिनैः शर्वरीयितम् || २४१ ॥ fity नीडजा मृकभूता विद्युद्भयादिव । लपन्ति चातका विष्वक् प्रत्यद्वं याचका इव ॥ २४२ ॥ वाहा अपि नदीयन्ते सरिन्नाथन्ति निम्नगाः । अभूद् भूः पाथसां पात्रमेकं कल्पान्तवत् तदा ॥ २४३॥ कम्बलमावृततनुः सुभगो नागवेश्मनि । चिरमस्थाद् महिष्यश्च नद्याः कूलं परं ययुः ॥ २४४ ॥ कपिञ्जलकलकलै रात्रिं विज्ञाय भाविनीम् । तस्माद् निर्गत्य ता विष्वग्वीक्षमाणः स सैरभीः ॥ २४५॥ बुद्धया विज्ञाय गङ्गायाः परकूलं ममाधुना । महिष्यश्चरितुं प्राप्ताः सांप्रतं किं नु सांप्रतम् १ || २४६ ॥ विमृश्येति स्मरन्मत्रं नमोऽर्हद्भय इति श्रुतम् । अविक्षत् स्वर्धुनीं वारिस्फारस्फूत्कारदारुणाम्॥२४७॥ यस्यां वृक्षा महान्तोऽपि मूलोन्मूलितसंपदः । शरारिवत् तरन्त्युच्चैः स्थानभ्रंशे कुतः स्थितिः १ ॥ २४८ ॥ तीरग्रामगृहाण्युच्चैर्बभुर्यत्र तरन्ति च । मुक्तानीव विमानानि मेघदेवैः सहोदकैः ॥ २४९ ॥ पयोभिर्गृह्यमाणानां जनानामार्तनिस्वनाः । श्रूयन्ते दण्डभूच्चण्डमङ्गलातोधनादवत् || २५० ॥ तत्प्राप्तरथप्रायः सुभगस्तारकोत्तमः । Page #242 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये विद्धोऽतितीक्ष्णकीलेन शूलाप्रोत इवाजनि ॥ २५१ ॥ स्मरन् पञ्चनमस्कारं सङ्गतेः शासनोपमम् । सुभगः प्राप पञ्चत्वं दुर्लङ्घया भवितव्यता ।। २५२ ॥ वृषभश्रेष्ठभार्याया अद्दास्यास्ततस्तदा । बभूव स सुतत्वेन सुभगः स्वप्नमूचितः || २५३ || जिनानामचनां कुर्वे दीने दानं ददामि च । पात्रं वित्ते वितरामि गुप्तेर्मुञ्चामि बन्दिनः || २५४ || दोहदमिदमेतस्याः विज्ञाय स्वानुसारतः । अमारिघोषणापूर्व तत्सर्व श्रेष्ठयपूरयत् || २५५|| अथ जाते सुते श्रेष्ठी महोत्सवमनोरमम् । सुदर्शन इति प्रीत्या सत्यार्थ नाम निर्मम || २५६ || देहेन स कलाभि वर्धमानो दिने दिने । नयनानन्दजननो रजनीश इवाजनि ॥ २५७ ॥ पुरन्ध्रीणां मनःपद्मसमुल्लासनभास्करम् । वनं काममहे तस्य स यौवनमुपेयिवान् ।। २५८ ।। ततः सागरदत्ताख्यश्रेष्ठिनः कन्यकां शुभाम् । मनोरमाभिधां हर्षाद् गुरुणा परिणायितः || २५९ ॥ अमुना गृह्णता दीक्षां न्यस्तो निजपदे सुतः । सुदर्शनः सतां श्लाघ्यः सर्वदैव सुदर्शनः || २६० || झषध्वजति रूपेण धिया च धिषणायते । चरित्रेण पवित्रेण गृहस्थोऽपि मुनीयते ।। २६१ ॥ सत्यवाक्येन यस्यास्यं विवेकेन मनोऽम्बुजम् । रूपं लावण्य पूरेण युतं यस्य व्यराजत || २६२ || सर्वज्ञशासने यस्य रागो नैव पुरन्धिषु । यस्याऽभूद् व्यसनं शास्त्रे कामास्त्रे न मनागपि ॥ २६३ ॥ असौ द्वादशधा श्राद्धधर्म सुगुरुसन्निधौ । प्रपद्य परमश्राद्धोऽजनिष्ट सुविशिष्टधीः ॥ २६४ ॥ २२२ Page #243 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । राजादीनां समान्योऽभूत् किं पुनः पौरसंहतौ । यस्माद् मनोरमं शीलं यस्य गीश्व मनोरमा ॥ २६५ ॥ बभूव तस्य सन्मित्रं कपिलो नाम सन्मतिः । पुरोधा भूमिपालस्य षट्कर्मप्रगुणाशयः || २६६ || कपिला नाम तत्पत्नी तारुण्यमदविह्वला | चतुःषष्टिकलापात्रं दक्षा पण्डितमानिनी || २६७॥ अन्येद्यवर्णिता प्रेम्णा कपिलेन तदग्रतः । सुदर्शन गुणग्रामोऽभिरामस्त्रिदशेष्वपि ॥२६८|| ततो न सा रतिं प्राप विद्धेवानङ्गमार्गणैः । ततः प्रभृति तत्रोत्कादिदृक्षत सुदर्शनम् || २६९॥ अन्येद्युः कपिलो राजकार्याद् ग्रामान्तरं गतः । प्रस्तावविज्ञा कपिला निजधात्रीमवोचत || २७०॥ श्रेष्ठस्तावकमित्रस्य जातं वपुरपाटवम् । देवापि कस्माद् नागम्यते त्वया ? ॥२७१ ॥ इति शिक्षां मुहुर्दत्वा प्रेषिता निजधात्रिका | सा तद्देहं समासाद्य तत्तथाऽवददुच्चकैः || २७२॥ तच्छ्रुत्वा वत्सलः श्रेष्ठी तंत्रागत्येत्यवोचत । भ्रातृजाये ! मम भ्राता भट्टः कुत्रावतिष्ठते १ ॥ २७३ ॥ तयोचे मन्दिरस्यान्तस्तव सुप्तोऽस्ति बान्धवः । भवानपि द्रुतं तत्र यातु यातु सदाशयः ॥ २७४ ॥ गृहस्यान्तः प्रविष्टो न दृष्टवान् सुहृदं निजम् । भ्रातृजाये ! कथं मां तु विप्लावयसि बालवत् ॥ २७५॥ हृन्नाभिस्तननेत्राणि कामास्त्राणीव विभ्रती । प्रकटानि चलन्नेत्रा पुरस्तादस्य संस्थिता ||२७६॥ देवाsशृणवं नाथ ! तव रूपादिवर्णनम् । तदाप्रभृति मे कामतं वपुरजायत ।। २७७ ।। संगमामृतरूपेण गात्रं निर्वापय प्रिय ! | २२३ Page #244 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये यावत्कन्दर्पदहनाद् भस्मसाद् न भवाम्यहम् || २७८॥ विहस्योचे ततः श्रेष्ठी मुग्धे ! मुग्धासि निश्चितम् । पुंवेषेण भ्रमाम्युच्चैरहमस्मि नपुंसकः ॥ २७९ ॥ एवं कूटप्रयोगेण विमोच्य स्वं शुभाशयः । निरगाच्छ्रेष्ठिपुन्नागो दध्याविति च मानसे || २८०॥ परगेहे न गन्तव्यं स्वस्मादपि प्रयोजनात् । परगेहप्रविष्टानां व्यलीकानि भवन्ति यत् ॥ २८९ ॥ मानिनीमा लुण्टाकः स्मरसञ्जीवनौषधम् । लासकः पद्मिनीनां च वसन्तः समवातरत् || २८२॥ भृङ्गीणां विरुतैर्यत्र कोकिलानां तु कूजितैः । स्मरः सुप्तो व्यबोधष्ट राजा बन्दिखरैरिव ॥ २८३ ॥ प्रतिवृक्षं विलोक्यन्ते दोला: शाखासु लम्बिता: । पान्यमाणाण्डजग्राहे पाशा इव मनोभुवा || २८४ ॥ वसन्तश्रीसनाथानि काननानि निरीक्षितुम् । दधिवाहनभूपालश्चचाल सपरिच्छदः || २८५|| सुदर्शनश्च रूपेण सुदर्शनधरायितः । गतः क्रीडितुमुद्याने नन्दनस्येव सोदरे || २८६|| कपिलश्च द्विजः प्रान्तिकर्मज्ञैर्वेदवेदिभिः । अतिधीराक्षरोच्चारबधिरीकृतपुष्करैः ॥२८७॥ तदनु प्रस्थिता यातुं कपिला ब्राह्मणीवृता । तत्पुरवाभया देवी वरयानसमाश्रिता ॥ २८८ ॥ मनोरमाऽपि सश्रीका सर्वालङ्कारशालिनी । साकं पुत्रैश्चतुर्भिश्च लक्ष्मीपतिभुजैरिव ॥ २८९ ॥ दृष्ट्रा लीलायितं तस्या देवीनामपि दुर्लभम् । पप्रच्छ कपिला राज्ञीं कस्यैषा वरवर्णिनी ? ॥ २९० ॥ पत्नी सुदर्शनस्येयं नामधेयाद् मनोरमा । एतयोर्नन्दना एते उपाया इव रूपिणः ॥ २९९ ॥ २२४ Page #245 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २२५ एवं निगदिते देव्या सहासं साऽप्युवोचत । '' अहो ! वणिप्रियाणां हि कीदृशं किल कौशलम् ॥२९२।। यतः अस्या नपुंसकं भर्ता परं जाताः सुताः कथम् । . इत्यन्योन्यविरुद्धार्थी वणिकपनी पतिव्रता ॥ २९३ ॥ चेत्पनं संभवेद् व्योम्नि ग्रन्थौ चेद्वध्यतेऽनलः । तथापि श्रेष्ठिनोऽमुष्माद् न भवन्ति सुताः खलु ॥२९४॥ अथाऽख्यदभया देवी मुग्धे ! ज्ञातमिदं कथम् । ततः सा पूर्ववृत्तान्तमवदच्च तदग्रतः ॥ २९५ ॥ सहास्यमभया प्राह कपिले ! मुग्धचेतने !। .. अज्ञातकामशास्त्रार्थे ! वृथा पण्डितमानिनि ! ॥ २९६ ॥ असको परकीयासु रामासु भगिनीष्विव । सदा नपुंसकं श्रेष्ठी न पुनर्निजयोषिति ॥ २९७ ॥ तद् मुग्धे ! वश्चिताऽसि त्वं छलात्तेन सुबुद्धिना । अथो कपिलयाऽऽख्यायि सख्यहं तावदीदृशी ॥ २९८ ॥ कामशास्त्रेषु नैपुण्यं भवतीषु विराजते । खामिन्या यादृशी ज्ञाता तादृश्येवाऽस्म्यहं पुनः॥ २९९ ॥ ज्ञास्यामि तव दक्षत्वं कामार्थेषु विनिश्चितम् ।। यद्यमुं राजवद् देवि ! निर्दी क्रीडयिष्यति ॥३०॥ निशम्येदं बभाणैषा सख्यमुं रमये न हि । तदा तव सतीाऽहं वृथा विज्ञातकौशला ॥ ३०१ ॥ इत्थं विज्ञाय सा देवी प्रतिज्ञां तां गरीयसीम् । .. गत्वोद्याने यथाकामं क्रीडित्वा सौधमागमत् ॥ ३०२ ॥ अस्त्यस्याः पण्डिता नाम धात्री विश्वासभाजनम् । तदने विजने देवी कथयामास सादरम् ॥ ३०३ ।। सुदर्शनेन सार्धं मे यथा भवति सङ्गमः । .. तथा कुरु वितत्योच्चैः किश्चित्कैतवनाटकम् ॥ ३०४ ॥ २९ Page #246 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये उवाच धात्रिका पुत्रि ! धरित्रीधववल्लभे ! | न सुन्दरं त्वया प्रोक्तमिहाऽमुत्राऽप्रियङ्करम् || ३०५ ॥ यस्मादेष महासच्वः परनारीसहोदरः । कामयिष्यति कस्मात् त्वां गृहस्थोऽपि महाव्रती १ ॥ ३०६ ॥ कथमत्र समानेयः पारीन्द्र इव काननात् । आनीतोऽपि तव स्वार्थे न कर्तेति विचिन्तय ॥ ३०७ ॥ अथोवाचाऽभया देवी प्रतिज्ञेयं कृता मया । साकं कपिलगेहिन्या सत्या कार्या यथा तथा ॥ ३०८ ॥ नान्यस्य पुरतो मातराख्यातुमपि पार्यते । अतिदुष्कर कार्याणां भवत्येव विचक्षणा ॥ ३०९ ॥ निःश्वस्याऽथ क्षणं स्थित्वाऽवादीद्धात्री मया सुते ! | उपायो लब्ध ईदक्षः कीदृक्ष इति साऽगदत् १ || ३१० ॥ श्रेष्ठ्येष पौषधं पूर्ण विधत्ते पर्ववासरे । चत्वरादिषु मौनेन कायोत्सर्गी व तिष्ठति ॥ ३११ ॥ तत्कृते तत्र गत्वा तं कायोत्सर्गपरायणम् । मूकीभावेन तिष्ठन्तं संवेष्ट्य वसनाश्ञ्चलैः || ३१२ ॥ कन्दर्पमतिमाव्याजादू व्यामोह द्वाररक्षकान् । द्वित्रिर्वा नयनव्याजादानेष्यामि सुदर्शनम् ।। ३१३ । एवं त्वया कार्या स्वप्रतिज्ञा यथोदिता । ढक्का देया ढाक्किकेन नात्र जेयं परं बलम् || ३१४॥ १. एवं राज्ञी धात्रिकया गदिता मुदिताऽभवत् । प्रस्तावपण्डिता शश्वद्वीक्षमाणा चिरं स्थिता ।। ३१५ ।। अन्येद्युरष्टमीरात्रौ धात्र्या विज्ञातकार्यया । P दृष्टः श्रेष्ठी महासत्त्वः पौषधागारमाश्रितः ।। ३१६ ॥ पुष्पादिकसपर्याया नयनाऽऽनयनच्छलात् । कन्दर्पप्रतिविम्बस्य व्याजादेष प्रवेशितः ।। ३१७ ॥ अमुं वीक्ष्याऽभयादेवी हृष्टा प्राप्तनिधानवत् । २२६ Page #247 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । २२७ क्षोभयितुं समारंभे कटाक्षविशिखैः शितैः ।। ३१८ ॥ ! निजसंग सुधास्वादकलनां ललनाप्रिय ! | दयां विधाय संधेहि स्वर्गसौख्यमहाद्भुतम् ।। ३१९ ॥ किमिति व्रतकष्टानि कुरुषे मूढमानस ! ? । या व्रतैरपि दुष्प्रापा सा प्राप्ताऽहं त्वयाऽधुना ॥ ३२० ॥ अनाथामिव मां हन्यमानां मदनमार्गणैः । कस्मादुपेक्षसे नाथ ! सदयोsस्यऽवलाजने || ३२१ ॥ 1 त्वां स्मरन्त्या ममाभूवन् दिनाः कल्पशतोपमाः । निशा अपि गुणाधार ! ब्राह्मचा मे दिवसा इव ।। ३२२|| निशास्वनेषु वार्तासु दिगन्तेषु दृशोः पुरः । त्वामेकरूपिणमपि वीक्षे रूपसहस्रगम् || ३२३ ॥ निशम्येत्यथ साकारं प्रत्याख्यानं समाहितः । धर्मध्यानरतः श्रेष्ठी विशेषेण चकार सः ॥ ३२४ ॥ अभयाsपि यथाबुद्धि भाषमाणा नवा गिरः | मुनीनामपि हि क्षोभकारिणी रूपसम्पदा ।। ३२५ ।। गायन्ती पञ्चमग्रामबन्धुरा नवगीतिकाम् । क्षोभयामास नैवामुं रजन्याऽपि समग्रया ।। ३२६ ॥ अमुं स्वदार सन्तोषपवित्रमित्र वीक्षितुम् । अजनिष्ट प्रभास्फोटस्तिमिरं संहरन् करैः ॥ ३२७ ॥ एतावत्यो मया वाचः सामभिः प्रतिपादिताः । तैः साध्यो यद्भवान्नैव सन्निपात इवोदकैः ॥ ३२८ ॥ इदानी पाटितं देहं कृत्वाऽहं नखकोटिभिः । पूत्करिष्येतरां पाप ! नेदं भाव्यर्गला व्रतम् ॥ ३२९ ॥ तथाप्यक्षुभ्यति श्रेष्ठपुङ्गवे नृपवल्लभा । अहो वज्रमयो ह्येष न विलीनो मदन्तिके ।। ३३० ।। चिन्तयित्वेति पूत्कर्तुं समारेभे महारवैः । सत्यं रक्ता विरक्ताश्च मारयन्ति स्त्रियः खलु ॥ ३३९ ॥ : Page #248 -------------------------------------------------------------------------- ________________ २२८ मल्लिनाथमहाकाव्येरे रक्षकाः ! बलादेष मां कामयितुमुद्यतः । दारयति नखैस्तीक्ष्णैः शीघ्रं धावत धावत ॥ ३३२ ।। श्रुत्वेदं सत्वरं तत्र समागात्पृथिवीपतिः। अमुं विश्वासभवनमपश्यच्च स्वचित्तवत् ॥ ३३३ ॥ अपृच्छच्च प्रयत्नेन वृत्तान्तस्तव चैष कः ?। सोऽप्यस्थाद् मौनभाक् कामं विशेषेण समाहितः॥३३४॥ नाऽदासीदुत्तरं किश्चिदेष क्रुद्धः क्षितीश्वरः । शूलापोतो विधातव्य एष इत्यादिशन्नरान् ।। ३३५॥ रे ! पारदारिकेत्युप्रैः संदंशैरिव भाषितैः । तस्य श्रोत्रपुटीमन्तर्भेदयामासुराशु ते ।। ३३६ ॥ न्यस्तोऽसौ रासभे पृष्ठे कण्ठन्यस्तशराववान् । निम्बपत्रैः कृतोष्णीषः कजलैलिप्तविग्रहः ॥ ३३७ ॥ गाढं विडम्बयित्वासौ भ्रामयित्वा महापुरे । नीतः पितृवने श्रेष्ठी स्मरन् पश्चनमस्कृतिम् ।। ३३८ ॥ इतश्च श्रेष्ठिनः पत्नी महासती मनोरमा । अशृणोद् दुःश्रवां वार्ता तदीयां वज्रपातक्त् ॥ ३३९ ॥ : सर्वज्ञशासनाभिज्ञः परदारपराङ्मुखः।। पट्टदेवीं महीभर्तुः श्रेष्ठी प्रार्थयते कथम् ॥ ३४०॥ किञ्चित्संभाव्यते देव्याः कूटं कूटनिधिर्हि सा । असंपूर्णे निजार्थे हि किं न कुर्युमलीमसाः ? ॥ ३४१ ॥ अन्तःशून्या बहीरम्या नारी वारीच देहिनाम् । लौल्यादास्वायमानोच्चैनिर्मिमीत गलग्रहम् ॥ ३४२ ।। लज्जाकोशविनिर्मुक्ता स्त्री शस्त्रीव भयङ्करा। किं न धत्ते महामोहहस्तन्यस्ता विवेकिनाम् ॥ ३४३॥ विचिन्त्येति कृतस्नाना वसाना श्वेतवाससी । पूजयित्वाहतो बिम्ब निर्विलम्ब मनोरमा ॥ ३४४ ॥ योष परदारेषु निर्विकारः सुदर्शनः। .. Page #249 -------------------------------------------------------------------------- ________________ - सप्तमः सर्गः। २२९ तदद्य कुरु सांनिध्यं मातः! शासनदेवते! ।। ३४५ ॥ इति व्याकृत्य नासाग्रन्यस्तनेत्रा सदाहती। कायोत्सर्ग विधत्ते स्म निश्चलाङ्गी शिला यथा ॥ ३४६।। (त्रिभिर्विशेषकम् ) इतश्चाहत्पवचनदेवी तस्याः प्रभावतः।। अगाद् वध्यभुवं तत्र यत्राऽतिष्ठत् सुदर्शनः ॥ ३४७ ॥ इतः सुदर्शनः श्रेष्ठी शूलायां विनिवेशितः । शूला सिंहासनं जज्ञे देवतायाः प्रभावतः ।। ३४८॥ ततश्च कृष्टाः कोशेभ्यो निस्त्रिंशा निस्त्रपैस्तदा । मुक्ताश्च श्रेष्ठिनः कण्ठपीठे नगररक्षकैः ॥ ३४९ ॥ देवतायाः प्रभावेण प्रहारास्ते समन्ततः। स्रग्माल्यरूपिणो जाता भ्रमभृङ्गमनोरमाः ।। ३५० ।। ततो रक्षानिबद्धोऽसौ कण्ठपीठे तलाधिपः। हाररूपोऽभवत्सोऽपि चलत्तरलनायकः ।। ३५१ ॥ उपरिष्टात् ततः पुर्या विचके देवता शिलाम् । पुरीपिधानवत् कालचक्रवद्यमवक्त्रवत् ॥ ३५२ ॥ तामालोक्य भयोद्भ्रान्तः सपौरोऽजनि भूपतिः । सर्वासामेव भीतीनां मरणं हि महाभयम् ॥ ३५३ ।। सागसं पृथिवीपालं सपोरं सपरिच्छदम् ।। एषा हन्मि शिलापातादिति शृण्वन्तु मे वचः ।। ३५४ ॥ स्मरन्तु देवतां पौरा युष्मासनवारिणीम् । क्रुद्धाऽहं सर्वथा दोषरहितश्रेष्ठिनो वधात् ।। ३५५ ।। रे! रे! धरेश! नो वेत्सि स्वभार्याया विजृम्भितम् । यदस्य चिन्तितं मूढ ! तत्ते पततु मस्तके ॥ ३५६ ।। इति दैवं वचः श्रुत्वा वज्रपातसहोदरम् ।। मृत्युभीतो नृपः प्राह स्वामिन्यागः सहस्व मे ॥ ३५७ ॥ अविमृश्य विधाताऽस्मि क्षन्तव्यो दुर्नयो मम । .. Page #250 -------------------------------------------------------------------------- ________________ २३० मल्लिनाथमहाकाव्येविनने सव्यलोकेऽपि महात्मानः कृपापराः ॥ ३५८ ॥ द्विोन्द्रे चेदमुं मूढ ! स्वयं धातासि सन्मतिम् । मौलौ दधासि चेच्छत्रं छत्रधारकवत्स्वयम् ॥ ३५९ ॥ तदा ते जीवितं राज्यं कृतरक्षं भविष्यति । अन्यथा ते शिलापातान्निातो भावता द्रुतम् ॥ ३६० ॥ श्रुत्वेदं भीतभीतोऽसौ सपौरः पादचारतः । वध्यभूगीमनुप्राप्तो गृहीतमाभृतोत्करः ।। ३६१ ।। श्रेष्ठिन्निरपराधोऽपि खेदितो यद्विमानतः। तत् क्षमस्व भवाशेषजीवानां जीवितप्रदः ॥ ३६२ ।। तत्प्रभावादिहाऽऽयान्ति देवता अपि पत्तिवत् । अस्मादृशाः कियन्मात्रा निर्विकारमतल्लिके!? ।। ३६३ ।। कुम्भिपृष्ठे समारोप्य श्रेष्ठिनं श्रेष्ठितायुतम् । बभार स स्वयं मूर्षि विमलातपवारणम् ॥ ३६४ ।। पौरैः प्रमुदितः साकं गायमानावदानभृत् । बन्दिभिः स्तूयमानस्तु वर्ण्यमानः कवीश्वरैः ।। ३६५ ॥ उद्घोष्यमाणमङ्गल्यो वृद्धस्त्रीभिः पदे पदे । खगेहेऽगाद् वणिग्नेता भवरागविरागवान् ॥ ३६६ ॥ (युग्मम् ) भूमीपतिनित्य स्खमावासमगमत् ततः। . मनोरमामनुज्ञाप्य देवताऽपि तिरोदधे । ३६७ ॥ क्षणाद् बन्धः क्षणात् पूजा क्षणाद् दुःखं क्षणात् सुखम् । क्षणिकेऽस्मिन् भवे सर्व दृश्यते क्षणिकं किल ॥ ३६८ ॥ स्वातिप्रांता यथा मेघा द्विरदान्ता यथा श्रियः । तथा राजप्रसादाच विपदन्ता असंशयम् ॥ ३६९ ॥ यकाभ्यामेव कर्णाभ्यां श्रुतं स्वगुणवर्णनम् । रे! पारदारिक! इति ताभ्यामेव हि शुश्रुवे ॥ ३७० ॥ पैरेव विनयोत्कर्षात् पादा मे वन्दिताश्विरम् । ... Page #251 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २३१ तैरेव ताडितः शातैः कृपाणैः निष्कृपाऽऽशयैः ॥ ३७१ ॥ इत्थं निध्यायतस्तस्य समागात्पावनाकृतिः । सूरिः कोऽपि श्रुताम्भोधिसमुल्लासनचन्द्रमाः || ३७२ ॥ राज्ञा स पौरलोकैश्च वार्यमाणोऽपि सन्मतिः । संवेगादाददे दीक्षामन्तिके तस्य भावतः ॥ ३७३ ॥ अभयाsपि प्रभावं तं प्रभावन्तं निरीक्ष्य तम् । उद्बध्यात्मानमकरोज्जीवितत्यागमञ्जसा ॥ ३७४ ॥ | अथ पाटलिपुत्रस्य श्मशाने व्यन्तरामरी | अभूदुब्दन्धनाद्यैर्हि व्यन्तरत्वं प्रजायते ।। ३७५ ।। यतः - उद्बन्धनाद् विषग्रासाद् रज्जुबन्धाद् हुताशनात् । सलिलस्य प्रवेशाच्च व्यन्तरत्वं प्रकीर्तितम् ॥ ३७६ ॥ चेद् विशुद्धं भवेचेत निधने कर्मलाघवात् । महादुःखनिधानेषु परथा नरकादिषु ।। ३७७ ॥ ( युग्मम् ) नरनाथभयोद्भ्रान्ता तथा धात्र्यपि पण्डिता । चम्पापुर्या विनिःसृत्य पाटलीपुत्रमास्थिता ।। ३७८ ॥ . देवदत्ताभिधानाया वेश्याया गृहमागता । रूपं सुदर्शनस्योच्चैः सदा व्याख्यातवत्यऽसौ || ३७९ ॥ तद्गुणश्रवणादेषा जातरागा दिने दिने । कृष्णपक्षेन्दुलेखेत्र भजते स्म परिक्षयम् ॥ ३८० ॥ ततः सोऽपि महासत्त्वो गीतार्थः श्रुतपारगः । एकाकी प्रतिमां धीमान् भेजे गुरुनिदेशतः ॥ ३८१ ॥ विहरन्मेदिनीपीठे तपःशोषित विग्रहः । समस्तलब्धिसंपूर्णः समागात् पाटलीपथे ॥ ३८२ ॥ सिद्धान्तोक्तविधानेन भिक्षायै पर्यटनसौ । निरक्ष्यत तया धात्र्या देवदत्तासमेतया ।। ३८३ ॥ Page #252 -------------------------------------------------------------------------- ________________ २३२ मल्लिनाथमहाकाव्ये ऊचे सा भगवानेष साधुः सुदर्शनाभिधः । यद्वार्ताभिः क्षणमिव दिनं निर्गम्यते मया ॥ ३८४ ॥ यद्येष तपसा क्षीणस्तथाऽप्यऽद्भुतरूपभाक् । भन्नोऽपि कलशो हैमो न तुल्यः कलशैः परैः ॥ ३८५ ॥ तदादेशात् ततः काचिद् गत्वा चेटी तदन्तिके । गर्भश्राद्ध्युपमानेन ववन्दे चरणौ मुनेः ॥ ३८६ ॥ उपोषिता मुनेऽस्माकं स्वामिनी श्वस्तनेऽहनि । इदानीं पारणां कर्त्ता तदायातु भवांस्ततः ॥ ३८७ ॥ ऋजुचेता महासत्त्वस्तया दर्शितवर्मना । भ्राम्यन् वेश्यागृहं प्रापदपरिज्ञातचर्यया ॥ ३८८ ॥ यथा यथा मुनिर्गहमविशन्मुनिचर्यया । तथा तथार्गलां चेटी ददाति म दुराशया ॥ ३८९ ॥ चलैर्नेत्राश्चलैः साधोश्चारित्रं कज्जलध्वजम् । विध्यापयितुमारेभे सा रम्भेव मनोहरा ।। ३९० ॥ यद्यपि व्रतवानस्मि तथापि मम विग्रहः । विग्रहो मूर्तिमान् जज्ञे धिग् मे सुन्दरमूर्त्तिताम् !! ३९१ ॥ ध्यात्वेति मौनमाधाय कायोत्सर्ग ददौ मुनिः । कायोत्सर्गाद् विलीयन्ते उपसर्गपरम्पराः ॥ ३९२ ॥ सकलं वासरं साधुः खेदितः कामजल्पनैः। तथापि ध्यानतोऽचालीत्कचिन्नैवाऽश्मपुत्रवत् ॥ ३९३ ॥ देवदत्तानिदेशेन रात्रौ साधुसुदर्शनः । परित्यक्तः पितृवने क्रीडत्कौशिकभीषणे ॥ ३९४ ॥ अथासौ व्यन्तरी तत्र क्रीडन्ती वीक्ष्य तं मुनिम् । पूर्ववैरं स्मृति प्रापावधिज्ञानप्रयोगतः ॥ ३९५ ॥ विचक्रे शीतलं वातं तुषारकणवर्षिणम् । येनास्माभिर्विदीर्येत किं पुनस्तादृशां तनूः ? ॥ ३९६ ॥ ततः शकुनिकारूपं विकृत्य व्यन्तरामरी । Page #253 -------------------------------------------------------------------------- ________________ - सप्तमः सर्गः। २३३ भृत्वा पक्षौ च नीरेण स्थित्वा तस्योपरि क्रुधा॥३९७॥ मोचयन्ती जलान्युच्चैः पक्षगाणि शनैः शनैः। विदधे पक्षपातं सा तालवृन्ताऽनिलायितम् ॥३९८॥ .. (युग्मम् ) तपःक्षामो विवसनः कथं शीतं सहेद् मुनिः । तद्गात्रं कम्पितव्याजाच्छीतं दूरेऽकरोदिव ॥३९९॥ रे ! रे ! जीव ! कियन्मात्रं तव कष्टमुपस्थितम् । यत्सोढं नरके तस्य वर्णिकामात्रमीक्ष्यताम् ॥४०॥ पायितं त्रपु संतप्तं कुम्भीपाकेषु पाचितः। .... तारितः पूयसंपूर्णा वैतरिणी तरङ्गिणीम् ॥४०॥ . संछिन्नः कुन्तचक्रायैः परमाधार्मिकैः सुरैः। तत्कष्टं जीव ! हृदये.दधतः किमिदं तव ? ॥४०२॥ तवोपकृतिकारिण्याः कर्षयन्त्यास्तनूमिमाम् । एतस्या नालमीशोऽसि कर्तुं प्रत्युपकारिताम् ।।४०३॥ एवं भावयतस्तस्य सहमानस्य तां व्यथाम् । सूर्योदये वरज्ञानमुत्पेदे विश्वदीपकम् ॥४०४॥ अथ भक्त्या समाकृष्टा आगतास्त्रिदशास्तदा । .. केवलज्ञानमहिमां चक्रिरे सुमहैः सह ॥४०५॥ ततो देवकृते पद्मासने मुनिमतङ्गजः। उपाविक्षदथाऽऽनन्तुमापतन् पुरवासिनः ॥४०६॥ ततो देशनया तस्य प्रबुद्धा व्यन्तरामरी । . अन्येऽपि बहवो लोका भेजिरे धर्ममाईतम् ॥४०७|| अथो विहृत्य सुचिरं केवली प्रतिबोधकृत् । निर्वाणसंपदं भेजे सर्वक्लेशप्रणाशकम् ॥४०८॥ राजन् ! यथाऽमुना चक्रे गृहस्थत्वेऽपि सद्धिया। व्रतं वदारसंतोषं तथा कार्य नरैरपि ॥४०९॥ अथ प्रणम्य तीर्थेशं श्रीकुम्भोऽभिदधे नृपः । Page #254 -------------------------------------------------------------------------- ________________ २३४ मल्लिनाथमहाकाव्येधन्यः सुदर्शनः श्रेष्ठी जिनदर्शनविश्रुतः ॥४१॥ । तावत्सर्वो जनो धीमांस्तावत्सर्वोऽपि पण्डितः । . तावच्छुचिः कृतज्ञश्च यावद् न स्वीकटाक्षितः ॥४१॥ विकारैर्मान्मथैः काम्यैर्यद्वनैरिव ताडितम् । न भिन्न रत्नवजात्यं शीलं तद् निर्दृतेः पदम् ॥४१२॥ अथ प्राकाशयद्विश्वनाथः पाथोदनिस्वनः । परिग्रहमिति माणुव्रतं पञ्चमं व्रतम् ॥४१३॥ पोतो यथातिसंपूर्णो मजत्येव महोदधौ । तथा परिमितिभ्रष्टः संसारे दुस्तरे नरः ॥४१४।। धनधान्यक्षेत्रवस्तुरजतस्य चतुष्पदाम् । सुवर्णकुप्यद्विपदां प्रमाणं पञ्चमं व्रतम् ॥४१५॥ सचित्ताचित्तयोर्येन यावती विरतिः कृता । तावती तेन पाल्यैव नोल्लङ्घया मूलमार्गवत् ॥४१६॥ परिग्रहमितिं चक्रुर्ये ज्ञातजिनशासनाः । ते स्युर्भोगपदं शश्वद् भोगदत्तसुदत्तवत् ॥ ४१७ ॥ समस्ति भारतेऽमुत्र पुरं रत्नाकराभिधम् । यद् वेष्टितमिवाम्भोधिवलयैः परिखामिषात् ॥४१८॥ सत्पभस्तत्र भूपालः सप्रतापः परन्तपः। तद्गुणैर्ग्रथिता कीर्तिपटी छादयते दिशः ॥४१९॥ तस्मिन्नेवास्ति वास्तव्यो भोगदत्ताभिधः सुधीः। इभ्यपुत्रः परं दैवाद् दारिद्यस्य निकेतनम् ॥४२०॥ लक्ष्मीः खलु सखी कीर्तेर्लक्ष्मीः कल्याणपारदः।। लक्ष्मीर्विपल्लतादात्रं लक्ष्मी रक्षणमङ्गलम् ॥४२१॥ जातिः कुलं विवेकोऽपि सर्वे रूपादयो गुणाः । एकयैव श्रिया हीनास्तृणायन्ते शरीरिणाम् ॥४२२।। धनुर्दण्डः सुवंशोऽपि सगुणः पर्ववानपि । सततं लक्षलाभाय यतते कोटिमानपि ॥४२३॥ . Page #255 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । लक्ष्म्या मुक्तस्य पाथोधेरपेयं जलमप्यभूत् । शाकीफलानि स्वादूनि भवन्ति श्रीमतो गृहे ||४२४ ॥ गोपमुरूयोऽपि कृष्णोऽपि हलिनो बन्धुरप्यहो ! | लक्ष्म्या कक्षीकृतः शश्वद् भण्यते पुरुषोत्तमः || ४२५ || एवं विचिन्त्य नगराद् निर्ययौ देवतासखः । अरण्ये योगिनं कंचिद् वीक्षामास च विस्मितः || ४२६ || वितन्वता तदादेशं तन्वता शिष्यतां भृशम् । अरञ्जितेन योगीन्द्रो विनयात्किं न सिध्यति १ ॥ ४२७ ॥ हो ! नर ! कथं शश्वत्सेवसे मां कृतादर: ? । तद् ब्रूहि चिन्तितं चित्ते पूरये ते समीहितम् ||४२८|| योगीन्द्र ! द्रविणार्थ्यास्मि तदुपायं निवेदय । वित्तजातविहीनोऽपि नरो गौरिव गण्यते ॥ ४२९ ॥ वत्सात्र कूपिका कान्ता कोटीवेधरसाकुला । अस्यां प्रविश्य वेगेन तमाकृष निमेषतः ॥ ४३० ॥ यथा ते जायते स्वर्णसिद्धिश्चिन्तितपूरदा । अचिन्त्यो हि रसादीनां महिमा कल्पवृक्षवत् ||४३१|| ततश्च लघुखट्टायां निवेश्याऽमुं सतुम्बकम् । गुणैः प्रसृमरैः क्षिप्तः कूपिकायां खनाविव ||४३२॥ उपत्यकास्थितेनाऽथ कण्ठपीठागतासुना । कूपिका गतो यावत् तावद् दृष्टः स केनचित् ॥४३३॥ हो ! नर ! रसं कस्मादाक्रष्टुं त्वं समुद्यतः १ । तदवश्यं मृतिस्तेऽत्र न क्षेमो यमसंनिधौ ॥ ४३४ ॥ इत्याकर्ण्य वचस्तस्य भेरीभाङ्कारभासुरम् । ऊचे कस्त्वं कुतोऽप्यत्र संस्थितस्तन्निवेदय । ॥ ४३५॥ भ्रातरस्मि धनग्रामवासी व्यवहृतिप्रियः । सुदत्तनामतो दत्तद्रव्यः कौटुम्बिकजे ॥ ४३६ ॥ स ग्राम चौरवाटीभिर्भग्नः प्रज्वालितो भृशम्।. २३५ Page #256 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये ततोऽहं काननेऽमुष्मिन् भ्राम्यन् योगीन्द्रमैक्षिषि ॥४३७॥ सेवितश्च मया पाणिपादसंवाहनादिभिः । रञ्जितश्च धनोपायमित्यभाषिष्ट दुष्टधीः || ४३८ ॥ अमुष्या रसमाकृष्य कृत्वा हेमशतान्यो ! | रसेन देखनेनैव दारिद्र्यस्य जलाञ्जलिम् ।। ४३९ ॥ ततोऽहं त्वामिवात्रैव क्षिप्तस्तेन दुरात्मना । मालाबु भृतं भद्र ! रसेनाऽऽनन्ददायिना || ४४० भी कृषिका कण्ठमानीतस्तेनाकृष्टो गुणोतेः । याचितं तुम्बकं भद्र ! मुग्धबुद्ध्या मयार्पितम् ||४४१ ॥ छित्त्वा छित्त्वा गुणं तेन पातितो दुष्टबुद्धिना । पतताऽत्र मया लब्धाऽधित्यका सुखवृत्तिका ||४४२ || अस्यां निवसतो भद्र ! दिनाष्टकमजायत । इतश्रागाद्भवानत्र मगोत्रज इवापरः ||४४३ || द्यूतं वेश्यानुरागश्च धातुवादश्च विभ्रमः । योगि सेवा सदा रुष्टे दैवेऽमी स्युः शरीरिणाम् ||४४४॥ बहवो द्रविणोपायाः पाशुपाल्यादिकाः क्षितौ । योगिसेवा कथं चक्रे मतिः कर्मानुसारिणी १ || ४४५॥ एकराशिगतत्वेन योगिनश्च यमस्य च । विभेमि स्वप्नमध्येऽपि किं पुना रूपदर्शनात् ||४४६ || | श्रुत्वेति भोगदत्तोऽथ स्थितो भीतस्तदन्तिके । मूकीभूत इवोड्डीनप्राणः प्राणभयं महत् ||४४७ | इतच योगिनाsप्यूचे वत्साऽलाबु रसेन मे । संपूर्णांकुरु वेगेन विघ्ननिघ्नः शुभक्षणः ॥ ४४८ ॥ नावद भोगदत्तोऽथ भाषितोऽपि मुहुर्मुहुः । शुक्रवत्पञ्जरान्तस्थो मार्जारस्य निरीक्षणात् ||४४९ || क्षणं छिवा विचेतको योग्यभूद् योग्यकर्मणि । एतौ तु निर्गमोपायं ध्यायन्तौ गर्भगाविव || ४५० ॥ २३६ Page #257 -------------------------------------------------------------------------- ________________ 'सप्तमः सर्गः । ऊर्ध्वस्थ भोगदत्तेन प्रलम्बीकृतबाहुना । द्वितीयाधित्यका दृष्टा प्रत्याशाबीजभूमिका ||४५१ ॥ ततो द्वावपि तौ तत्र वरत्रालम्बिताविव । द्वितीयोत्पत्यकाप्राप्तौ निर्यातौ च वहिस्ततः ।। ४५२॥ इतश्च चलितौ तस्मात् प्रेतेश सदनादिव । प्राप्तः शोणेक्षणो योगी मदिरामदमत्तवत् ||४५३ ॥ ततश्च दण्डमादाय डुढौके योगवित् तयोः । तावपि प्रतप्राणौ चलतः स्म महाभुजौ ॥४५४॥ भल्ला भलि मुष्टामुष्टि दण्डादण्डि भुजाभुज । अभूत्तेषां महायुद्धं प्रेक्षणीयमिवान्तकम् ।। ४५५ ॥ बद्धस्ताभ्यां दृढं योगी कन्दलीजालरज्जुभिः यत्क्रियेताऽस्य तद् न्यूनं शठे हि शठता मता ।। ४५६ ।। रे ! रे ! वत्सौ ! कथंकारं हथो मां गलसंग्रहात् १ युवयोर्द्रविणं दास्ये वाञ्छाविच्छेदकोविदम् ||४५७॥ 'अस्या रसं समाकृष्य कोटीवेधं प्रयच्छ नौ । तदा ते जीवितं भावि नान्यथा स्मर्यतां प्रभुः || ४५८|| आमित्युक्तेऽथ तेनोच्चैः क्षिप्तोऽसौ कूपिकाले | तेनैव च प्रयोगेण सोऽभूत् संभृततुम्बकः ॥ ४५९॥ न पूर्वमर्पयिष्यामि भवतस्तुम्बकं करे । पश्चान्मदीयमाचारं भवन्तौ कुरुतो यतः ।। ४६० ॥ यथा ते योगवित् ! प्राणा वल्लभा आवयोस्तथा । अयं न्याय: कथं क्षेपे विस्मृतो भवता भृशम् १ || ४६१ ॥ ' ततस्ताभ्यां स योगीन्द्र आकृष्टस्तुम्बपात्रयुक् । एतेन रसकर्माणि कथितानि तयोः पुरः । ४६२ ॥ अथोभौ वलितौ तस्मात् तूर्ण पूर्णमनोरथौ । विभ्रतौ सुचिरं चित्ते योगिनः कूटनाटकम् ||४६३ ॥ मार्गे भिल्लैः सहालोच्य गृहीता ययमुं कथम् । ? २३७ Page #258 -------------------------------------------------------------------------- ________________ २३८ मल्लिनाथमहाकाव्येतदा प्रसारितदृशोतं वातेन कज्जलम् ॥ ४६४ ॥ ध्यात्वेति धरिणीपीठे निक्षिप्यालाबु संभृतम्। . चेलतुः सत्वरं भीतौ वीक्षमाणौ दिगन्तरान् ॥४६५।। इतश्च नाहलैर्बद्ध्वा गृहीत्वाऽलाबु चापरम् ।। कथश्चिद् विमुमुचाते स्मृताभीप्सितदैवतौ ॥४६६।। यद्ययं रसः संप्राप्तस्तथापि विधिवल्गितात् । प्रनष्टः किमभाग्यानां करस्थमपि याति न ?॥४६७।। उपाया बहवोऽस्माभिर्विहिता दुष्करा अपि । परं भाग्येतरं याति दूरतः पुरतः स्थितम् ॥४६८॥ ध्यात्वेति पर्यटन्तौ च धावित्वा नाहलैः पुनः । धृत्वा धृत्वा पद्रदेव्या निक्षिप्तौ गर्भवेश्मनि ॥४६९।। ऊचतुर्यामिकानावां कथंकारं धृतौ ननु । गृहीतरससर्वस्वौ गृहीतौषधसंचयौ ॥ ४७० ।। उचिरे यामिका भद्रौ ! योगिना नाहलेशितुः । दत्त्वा हेम्नः सहस्रं च धारितौ मारणेच्छया ॥४७१॥ कपाटच्छन्नगर्भीकोवासिनौ गतमानसौ। श्रावं श्रावं गिरो जातौ किंकर्तव्यपरायणौ ॥४७२।। भोगदत्तेन पाणिभ्यामादायाश्मानमुद्भटम् । अभि भट्टारिकां भक्तुं डुढौके निर्भयत्वतः ॥४७३॥ रे चौरग्रामवास्तव्ये ! पद्ररक्षाभिधायिनि!। ..... नेयं भवसि निग्राह्ये ! ततः प्रोवाच देवता ॥ ४७४ ।। निरागसं कथं भक्तुमुद्यतोऽसि महामते । सोप्यूचेत्र समाचारो यद्वधो हि निरागसाम् ॥४७५॥ आवाभ्यां हन्त ! पान्थाभ्यां किमागो विहितं कचित् । येन क्षिप्तौ तवागारद्वारि विन्यस्तयामिके ! ॥४७६॥ यद् यूयं भणिताऽशेषं तत्कुर्वे पितृमातृवत् ।। सत्वेन विहिता अर्थाः संपद्यन्ते क्षणादपि ॥४७७॥ Page #259 -------------------------------------------------------------------------- ________________ --सप्तमः सर्गः। २३९ पद्रदेवि ! परं तुम्बं भूमीमध्यनिवेशितम् । आनीयार्पय नौ मुश्च पल्लिदेशस्य दूरतः ॥ ४७८ ॥ तत्तया विहिते देव्या चलितो मगधानभि । प्रापतुः कुशस्थलाख्यं पुरं प्रवरमंदिरम् ॥ ४७९ ॥ तत्र सूत्रभृतः कुट्यां स्थित्वा मुक्त्वा च तुम्बकम् । :रक्षाकृते निवेश्याऽमुं भोगदत्ता बहियेयौ ॥ ४८० ॥ सुदत्तेऽप्यथ निद्राणे गलितालाबुकच्छटा । तया सूत्रभृतो वंशी संतप्ता हेममय्यभूत् ॥ ७८१ ॥ तं वीक्ष्य सूत्रभृत्तुष्टो गृहीत्वा तुम्बकं करे । विमुच्याऽनलतोऽधाक्षीत्कुटीं पूत्कारपूर्वकम् ॥४८२॥ निद्रायमाणं धृत्वाऽथ सुदत्तं करकैरवे । बहिचिक्षेप वेगेन तन्वन् मायादयोदयम् ।। ४८३ ॥ आखुनाऽलाबुकगुणश्चिच्छेदे जीर्णगेहगः । रसश्च पतितो भूमौ निष्फलत्वमजायत ॥ ४८४ ॥ यत:येऽर्थाः विश्वस्तघातेन येऽर्था मित्रवधादपि । न तेऽर्थाः सुचिरं सन्ति वह्नयालीढा गृहा इव ॥४८५॥ इतश्चेतो भोगदत्तो दग्धां सूत्रभृतः कुटीम् । दृष्ट्वा पप्रच्छ सुहृदं तुम्बकं तव संनिधौ ? ॥४८६ ॥ मित्रोकः संस्थितं तुम्बं भस्मराशिरजायत । अद्यापि भाग्यलेशोऽपि नावयोः क्रियतां कथम् ? ४८७ अथो तो निर्गतौ तस्मात् प्राप्य वैभारपर्वतम् । स्मृतेष्टदेवतौ यावद् झम्पां दातुं समुद्यतौ ॥ ४८८ ॥ तावन्महीभृतः शृङ्गे कायोत्सर्गस्थितो मुनिः। उभाभ्यां समतां तन्वन् ददृशेऽसौ दृशोः पुरः।। ४८९॥ ततो मृत्युमतिं काश्चिच्छिथिलीकृत्य तावुभौ । आगत्य प्रणिपत्यर्षि ववन्दाते शुभाशयौ ।। ४९० ॥ Page #260 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये | मुनिर्ध्यानं विमुच्याथ दत्त्वा धर्माशिषं तयोः । अभाषिष्टेति लोभान्धौ विहतौ स्थाश्विरं क्षितौ ॥ ४९१ ॥ योगिनस्तुम्बके प्राप्य पद्रदेव्याः प्रभावतः । लब्धायुष्क पुनर्ध्यातमरणावत्र पर्वते ।। ४९२ ।। लोभक्षोभ महाम्भोधेर्भ्रमकल्लोलमालिनः । इदं फेनायितं भद्रौ ! जानीतां धीविमर्शनात् ॥ ४९३ ॥ जनाः पीतमहामोहकनकाः कनकाशया । लभन्ते प्राकृताः प्रायः स्वर्ण प्राकृतभाषया ॥ ४९४ ॥ तृष्णा खानिरगाधेयं दुष्पूरा केन पूर्यते ? । या महद्भिरपि क्षिप्तैर्भूयो भूयो विवर्धते ।। ४९५ ।। च्युता दन्ताः सिताः केशा वाग्विरोधः पदे पदे । पातसाममुं देहं तृष्णा साध्वी न शाम्यति ।। ४९६ ॥ प्रभूतैरपि संप्राप्तैरर्थैस्तृष्णा न शाम्यति । . हविषा कृष्णवमेव भूयो भूयः प्रवर्धते ।। ४९७ । पादसंवाहनादीनि वेश्यानामपि कुर्वते । अवन्द्यमपि वन्दन्ते उच्छिष्टमपि भुञ्जते ।। ४९८ ॥ अकृत्यमपि कुर्वन्ति कृत्यमपि त्यजन्त्यलम् । . लोभाभिभूता मनुजाः किं किं नाम न कुर्वते ? ।।४९९ ॥ परिग्रहस्य प्रमितिं कुर्वतां लोभशान्तये । सेतुबन्धमवापार महामोहमहोदधेः ॥ ५०० ॥ अथ तौ द्वादशश्राद्धव्रतान्यप्यविशेषतः । त्रिंशत्कनकसहस्राश्चक्रतुः प्रमितित्रते ।। ५०१ । इतो भ्रातृसुतः साधोर्विद्युन्मालीति खेचरः । नमसा विद्यया प्राप वन्दितुं तं महामुनिम् ।। ५०२ ॥ नवा मुनिमिमौ दृष्ट्वा पृच्छति स्म नभश्वरः । काविमौ भद्राकारौ त्वन्मुखेक्षणतत्परौ ! ॥ ५०३ || $ २४० " Page #261 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । सुधीरिदानीमापन्नद्वादशश्रावकत्रतौ । भोगदत्तसुदत्ताख्यौ भद्रकौ भद्रकोविदौ ।। ५०४ ॥ मुने! युक्तं ततः कर्तुं साधु साधर्मिकार्हणम् । विद्यया वित्तदानैर्वा यतो राद्धान्तगीरिति ।। ५०५ ॥ अन्योन्य देशजन्मानस्त्वन्यान्याहारवर्द्धिताः । जिनशासनसंपन्नाः सर्वे ते बान्धवा मताः ॥ ५०६ ॥ ततः कुष्टरुजाहन्तु वलयं सन्महौषधेः । अर्पयामास ताभ्यां स सत्ये मुह्यन्ति नोत्तमाः ||५०७ः धन्यौ स्तः कृतपुण्यौ स्तः सुलब्धजन्मजीवितौ । यदयं तीर्थकृद्धर्मः संप्राप्तो दिव्यरत्नवत् ।। ५०८ ॥ तौ प्रशस्य मुनिं नत्वा विद्युन्माली तिरोदधे । तावप्येनं नमस्कृत्येयतुः पुरं कुशस्थलम् ।। ५०९ ॥ तत्रत्यभूमिनाथस्य नरदेवस्य संज्ञिनः । पुत्रः परन्तपो नाम गलकुष्टरुजान्वितः ।। ५१० ॥ यः कश्चिदेनमुल्लाघं विदधाति कथंचन । स स्वर्णलक्षं गृह्णातु घोषयामासिवानिति ।। ५११ ॥ इमाम घोषणां श्रुत्वा डिण्डिमध्वानपूर्व्वकम् । धारयामासतुर्वाद्यमानं पटहमुद्भटम् ।। ५१२ | गत्वोपभूपमालोक्य कुमारं वेदनातुरम् । विनष्टनासिकं कुष्टरोगस्यातिभिरादिव || ५१३ ॥ (त्रिभिर्विशेषकम् ) सप्ताहात् कामसंकाशः कुमारो रूपसंपदा । क्रियते स्म ततस्ताभ्यां वैद्याभ्यामिव नाकिनः ॥५१४ ॥ अथ भूमीपतिस्तुष्टोऽवादीद् विकसिताननः । इदं राज्यमियं लक्ष्मीर्युवयोरिति गृह्यताम् ।। ५१५ ॥ हेम्नस्त्रिंशत्सहस्रेभ्यः परं भूमिपते ! हि नौ । १ सिद्धान्त इत्यपि । ३१ २४१ Page #262 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये मुक्त्वाऽस्ति नियमः साधुपादान्ते विहितो भृशम् ।।५१६ तच्छ्रुत्वा विस्मितो राजा माह धन्याविमौ नरौ । ययोर्नियम ईदृक्षो लोभाब्धेः कुम्भसंभवः ||५१७॥ तावन्मात्रं वरं स्वर्ण गृहीत्वोभौ पुरस्थितौ । पालयामासतुः श्राद्धधर्म शुद्धं यथाविधि ।। ५१८ ॥ अस्माकं मागधे देशे बिहारं कुर्व्वतां सताम् । गृहीतारौ मुनीन्द्रत्वं यातारौ च परं पदम् ।। ५१९ ॥ इत्याकतो वाक्यमभाषिष्ट क्षमापतिः 1 धन्य प्रभोः पार्श्वे गृहीतारौ महाव्रतम् ||५२०॥ एकं महाव्रतं तीर्थनाथादधिगतं परम् । कामधेनुपयःसिक्तकल्पद्रोः साम्यमञ्चति ।। ५२१ ॥ स्वामिन् ! पञ्चाणुव्रतानि श्रुतान्येकाग्रचेतसा । गुणत्रतत्रयीं श्रोतुमुत्कस्तिष्ठामि साम्प्रतम् ।। ५२२ ॥ तत्राद्यं दितं भोगोपभोगाख्यं द्वितीयकम् । ततश्वानर्थदण्डाख्यं शृणु कुम्भमहीपते ! ।। ५२३ ॥ कर्मणा गन्धेनेव सूक्ष्मीकृत्य प्रवेशितैः । इदं व्याप्तं जगज्जीवैर्वासैरिव समुद्रक: ।। ५२४ || स्थावरजङ्गमभेदा बादरा अपि जन्तवः । सन्ति तिर्यगधचोर्ध्वं तेषां व्यापत्तिभीरुणा ।। ५२५ ।। आदाय दिखतं सम्यक् पालनीयं प्रयत्नतः । अयतोऽयं यतः प्राणी तप्ताऽयोगोलसंनिभः ||५२६ ॥ नियन्त्रिते हि देहे वे गमनं प्रति देहिना । अभयं सर्वसत्त्वेभ्यो दत्तं पुण्यफलप्रदम् ।। ५२७ ॥ दिग्वतग्रहणात् प्राणी प्रेत्यामुत्र श्रियः पदम् । संपद्यतेतरां मित्रानन्द ऐरवते यथा ।। ५२८ ।। तथाहि पुष्करद्वीपे क्षेत्रे ऐरावताभिधे । पुरं भोगपुरं तत्र मित्रानन्दक्षितीश्वरः ।। ५२९ ।। २४२ Page #263 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २४३ शृङ्गाररसवापीभिर्वनिताभिर्दिवानिशम् । .. साकं चिक्रीड राज्यस्य चिन्ता नैव चकार सः ५३०॥ कदाचिच्चषकैमैरश्चितैः स्मेरपङ्कजैः। रामाभिः सह मैरेयं पिबति स्म सविस्मयम् ॥५३१॥ कदाचिदुद्यानगतः पुष्पावचयमुच्चकैः । योषिद्भिः सह कुर्वाणो वसन्ते खेलति स्म सः ॥ ५३२ ॥ वर्षासु कृतहर्षासु सौधोत्सङ्गे नराधिपः। मेघरागं स रामाभिरगायत्तुम्बुरूपमः ॥ ५३३ ॥.. कदाचित् क्रीडावापिषु शृङ्गीभिर्लोललोचनाः । असिश्चन् कामतप्ताङ्गीः स करीव करेणुकाः ॥ ५३४ ॥ एवं विषयसेवां स वितन्वानो दिवानिशम् । . दिवसान् गमयामास हर्षोत्कर्षमयानिव ॥ ५३५ ॥ अन्येद्युमन्त्रिणो भूपमुपरुध्य महाग्रहात् । एवं विज्ञपयामासुम॒द्वीकारम्यया गिरा ॥ ५३६ ॥ खमदृष्टं यथा पुंसः क्षणमात्रं सुखायते । प्रबुद्धस्य न तत् किञ्चिदेवं विषयजं सुखम् ।। ५३७ ॥ शब्दादिविषयाऽऽसक्ता धर्ममार्गपराङ्मुखाः। . अजरामरवद् मूढाश्चेष्टन्ते नष्टचेतनाः ॥ ५३८ ॥ विषयेषु निषीदन्तो न जानन्ति हिताऽहितम् ।। शृण्वन्ति न हितं वाक्यमेडमूका इवानिशम् ॥ ५३९ ॥ आदौ हृद्यरसाऽऽस्वादाः पर्यन्ते परितापिनः । . विषया विषवत् त्याज्याः पुंसा स्वहितमिच्छता ॥५४०॥ एकवारं विषं हन्ति भुक्तमेव न चिन्तितम् । .. विषयाश्चिन्तनादेव बहुधा च विनाशकाः ॥ ५४१ ॥ प्राप्ता अपि नरैः कामा दुःखं ददति देहिनाम् । क्षणात्तुष्टाः क्षणाद् रुष्टा गन्धर्वनगरोपमाः ॥ ५४२ ॥ विषयेषु प्रसक्तानां कन्दज्ञाविधायिनाम् । . , Page #264 -------------------------------------------------------------------------- ________________ २४४ मल्लिनाथमहाकाव्येलोकद्वयविघातिन्यो जायन्तेऽनर्थवीथयः ॥ ५४३ ॥ एतेषामबलामूलं शूलं नितिसंपदः । पश्य धर्मधरो राजा स्त्रियः पञ्चत्वमासदत् ॥ ५४४ ॥ तथाह्यत्रैव स क्षेत्रे नगरे पुण्डवर्द्धने । राजा धर्मधरो नाम दुर्द्धरो वैरिभूभुजाम् ॥ ५४५ ॥ तत्रैव नगरेऽस्ति स्म ब्राह्मणो गोधनाभिधः । सावित्री प्रेयसी तस्य सावित्री ब्रह्मणो यथा ॥ ५४६ ॥ साऽन्यदा भूभुजा दृष्टा निःसमानवपुलता। हठादन्तः पुरे क्षिप्ता कामिनां का विवेकता ? ॥ ५४७ ॥ गृहीतां गृहिणीं ज्ञात्वा ब्राह्मणो वेदपारगः । मुष्टो मुष्ट इति चिरं व्याजहार घृणाकरम् ॥ ५४८॥ प्रिये ! प्राणप्रिये ! हा! हा! स्मेरपङ्केरुहानने !। म्रियेऽहं त्वां विना कस्माद् गताऽसि नृपवेश्मनि ॥५४९॥ त्वां विना दिवसा जाता दीर्घा मासोपमा मम । सर्वगां त्वां निरीक्षेऽहं विष्णुमूर्तिमिवाऽपराम् ॥ ५५० ॥ स्वाहा स्वधा कथङ्कारं करिष्ये त्वां विना प्रिये !। धर्मक्रियाणां मूलं हि गृहिण्यो गृहमधिनाम् ॥ ५५१ ॥ विलपन्निति षट्कर्मा भ्राम्यन् शून्यमनास्ततः । जगौ पश्चपदीं तस्याः प्रेमपादपसारिणीम् ।। ५५२ ॥ इतश्च तनयस्तस्य पञ्चवर्षप्रमाणभृत् । वाणिज्यकारकैरात्तो ही दुष्कर्मविजृम्भितम् ॥ ५५३ ।। कालक्रमेण संपन्ना तस्य तद्नेयजीविका । व्यतिक्रान्ते हि सप्ताहे दुःखं विस्मरति स्फुटम् ॥ ५५४ ॥ सावित्र्या सह भूपालो बुभुजे विषयान् सदा । साऽपि प्रेयःसुतस्नेहगेहादि व्यस्मरत्ततः ।। ५५५ ॥ अन्यदा ब्राह्मणो राजसौधाग्रे मधुरस्वरम् । तस्याः पञ्चपदीं गायन् ददृशे जगतीभुजा ॥ ५५६ ॥ Page #265 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । प्रियेsमुं पश्य को न्वेष इति व्याकुरु सवरम् ? | साsप्यूचे देव ! नैवाऽमुं जानेऽहं कोऽयमित्यपि ॥ ५५७॥ आज्ञाऽत्र राजपादानां यदि जानामि किञ्चन । उवाच भूपतिर्भद्रे ! परिणीतः पतिस्तव ।। ५५८ ॥ निशम्येति च सा दध्यौ परिणीतः पतिश्च यः । तं न वेद्मि महाभाग ! धिग् मां कामवशंवदाम् ।। ५५९ ।। अनेन भूभुजा शीलं मामकीनं विखण्डितम् । तदेनं खण्डयिष्यामि कृते प्रतिकृतिः शुभा ॥ ५६० ॥ अवहित्थमथाssहत्य दिनं निर्गम्य दुःखिता । निशायां भूभुजं सुप्तं निजघान घनेर्ष्यया ॥ ५६१ ॥ इतच यामिकानां सा वञ्चयित्वा दृशो निशि । स्वकीयाssवासमायासीदपश्यच्च निजं प्रियम् ॥ ५६२ ॥ अङ्गुष्ठमोटनाच्चक्रे निद्राच्छेदममुष्य सा । केयं देवीति निर्ध्यायन्नुपविष्टो द्विजोऽभवत् ॥ ५६३ ॥ प्राणप्रिय ! प्रिया तेऽस्मि सावित्रीति विचिन्तय । एतावन्ति दिनान्यस्थामपश्यन्ती छलं कचित् ॥ ५६४ ॥ इदानीं तु छलं प्राप्य समागां तव संनिधौ । त्वत्पादौ शरणं मे स्तां गुरुः स्त्रीणां पतिर्यतः ॥ ५६५ ॥ अकस्माद्दीर्घपृष्ठेन पृष्ठे दष्टोऽथ स द्विजः । भीतैरिव विषावेगात् प्राणैश्च मुमुचे क्षणात् ॥ ५६६ ॥ गतप्राणं प्रियं प्रेक्ष्य विज्ञातनिजचेष्टिता | तस्यामेव निशीथिन्यां चलिता पश्चिमां प्रति ॥ ५६७ ॥ कतिभिर्दिवसैः प्राप नगरं पाटलाभिधम् । देवतामन्दिरं चैकं निरैक्षिष्ट मनोहरम् ।। ५६८ ॥ २४५ इतश्चाऽगात्कामदंष्ट्रा वेश्या वैशिकमन्दिरं । विलोललोचनामेनां विलोक्य ध्यातवत्यसौ ।। ५६९ ॥ १ पतिरेव गुरुः स्त्रियामित्यपि । Page #266 -------------------------------------------------------------------------- ________________ २४६ मल्लिनाथमहाकाव्ये स्थानभ्रष्टा च रुष्टा च नष्टा कष्टादुपागता। अस्मदावासयोग्याऽसौ योग्या कुसुमधन्विनः ।। ५७० ॥ ध्यात्वेति पुत्रि ! जामेयि ! कथं नागा गृहे मम ?।' दैवादुपागते दुःखे का त्रपा मातृमन्दिरे ? ।। ५७१ ।। इत्युक्त्वा निजबाहुभ्यामुपगृह्य पणाङ्गना । दृशौ बाष्पाऽश्चिते कृत्वा तां निनाय निजालयम् ॥५७२।। स्नपयित्वा च तां प्रीत्या विलिप्तां चन्दनद्रवैः । गणिका चन्द्रिकाशुभ्रे वाससी पर्यधापयत् ॥ ५७३ ।। आगच्छद्भिश्च गच्छद्भिर्नरैः प्राभृतसंभृतैः। देवता सकलेवाऽसौ सेव्यते स्म दिवानिशम् ॥ ५७४ ॥ अन्येार्ग्रहणं दत्वा स्थितः कश्चिद्धनेश्वरः। . रमयित्वा निशां सा प्रातः पृष्टेति तेन सा ॥ ५७५ ॥ कौतस्कुताऽसि रंभोरु ! किमाख्याऽसि सुलोचने ! ? । त्वां दृष्ट्वा मे मनोजातं प्रेमाई तन्वतो वद ॥ ५७६ ॥ साऽप्याख्यद् मूलतो वृत्तं नामस्थानपुरस्सरम् । ततः शय्यातलं मुक्त्वा विदूरस्थो जगाद सः॥ ५७७ ॥ तव सूनुरहं मातहतो वाणिज्यकारकैः। हा ! अकार्यमिदं वृत्तं चण्डालैरपि वर्जितम् ॥ ५७८ ॥ यद्यहं खण्डशः कृत्वा देहं वह्नौ दहाम्यहो।। तथाप्यमुष्य पापस्य पारं गच्छामि न कचित् ॥ ५७९ ॥ अदृष्टव्येष्वहं नूनमद्रष्टव्यशिरोमणिः। अग्राह्यनामकेभ्योऽपि प्रथमः पृथिवीतले ॥ ५८० ।। त्वद्भवनं प्रविष्टोऽहं निषिद्धः शकुनैनहि ।। अथवा तेऽपि भाव्यर्थ विहन्तुं शक्नुवन्ति न ॥ ५८१ ॥ पातकं क्षालयिष्यामि तदहं वह्निसाधनात् । । अत्युग्रकृतपापस्य नाऽन्या काचिद् गतिर्मम ॥ ५८२ ॥ अथैनां स नमस्कृत्य गत्वा निजकुटी प्रगे। .. Page #267 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । २४७ दवा दानानि दीनेभ्यो भस्मसात्समजायत ॥ ५८३ ॥ साऽपि तद् दुष्कृतं प्रोचे वेश्यायाः पुरतो निजम् । मातरत्रिं प्रवेक्ष्यामि सुवर्णमिव शुद्धये ।। ५८४ ॥ पुत्रि ! चान्द्रायणादीनि व्रतानि विविधान्यपि । विधाय दुष्कृतं सर्वे प्रक्षालय शुभाशये ! ।। ५८५ ॥ दत्त्वा दानानि तीर्थेषु पुत्रि ! पातकमुत्सृज । नेदं तव वपुः सोढा हुताशं स्फुरदर्चिषम् ।। ५८६ ॥ महातीर्थनमस्कारात् तिलस्वर्णादिदानतः । पुत्रसङ्गादिकं पापं प्रयाति क्षयमञ्जसा ।। ५८७ ॥ एवं स्मार्त्तानि वाक्यानि श्रावयन्ती द्विजाऽऽननात् । दिनयामत्रयं यावत् खेदिता सा पणाङ्गना ।। ५८८ ।। aatशनैर्मातः ! करिष्ये भोजनं स्फुटम् । इति मे निश्चयो धर्मकार्ये विघ्नक्रियेति किम् ? ॥ ५८९ ॥ इति निश्चयमेतस्याः परिज्ञायाऽथ कुट्टिनी | ऊचे द्रव्यमिदं सर्वं कृतार्थीकुरु दानतः ।। ५९० ॥ ततः सा विहितस्नाना ददाना दानमद्भुतम् । चितापार्श्वे समागत्य पौरलोकसमाकुला ।। ५९१ ॥ चितां प्रदक्षिणीकृत्य विवेशाऽग्नौ पणाङ्गना । इतोऽभूद् डामरो वातो महावृष्टिरजायत ।। ५९२ ॥ तदङ्गस्पर्शभीत्येव ज्वलनो ज्वलितोऽपि सन् । निर्वाणः, नागरो लोकः प्रनष्टो जलताडितः ।। ५९३ ॥ किंचिद् दग्ध्वा ततो वेश्या निर्गत्य चितिमध्यतः । सरयूसरितस्तीरे पपात चितिदारुवत् ।। ५९४ । स्तोकाम्भसि शफरीव वेपमाना मुहुर्मुहुः । रोदयन्ती दिशां चक्रं चक्रन्द कुरुरीव सा ।। ५९५ ।। विरते वारिदे दृष्टेः कोऽपि गोपः समापतत् । शुश्राव रुदितं तस्या निशीथे करुणापरः ।। ५९६ ॥ Page #268 -------------------------------------------------------------------------- ________________ २४८ मल्लिनाथमहाकाब्येकाचित्पावकदग्धेति ज्ञात्वा गोपाधिपेन सा। गृहीता खौकसि प्रीत्या स्पृष्ट्वाऽङ्गानि मृदूनि च ।। ५९७ ॥ एरण्डपत्रजीर्णाद्यैरुत्तार्य ज्वलनं ततः। उल्लाघा विदधे कालक्रमेण पणसुन्दरी ॥ ५९८ ॥ (युग्मम् ) ततः कलत्रमस्याऽभूदेषा विधिविजृम्भणात् । जन्मान्तरशतानि स्युरेकस्मिन्नपि जन्मनि ।। ५९९ ॥ स गोपाधिपति म्यन् दुर्दूरूढपुरेऽगमत् । नैकत्र स्थितिरेतेषां शरत्पाथोमुचामिव ॥ ६०० ।। सा चूतपल्लवीच्छन्नविग्रहा गोपगेहिनी । मस्तकन्यस्तदध्याऽऽज्यनवनीतादिभाजना ॥ ६०१ ॥ तक्रं गृह्णीत गृह्णीत वदन्ती सुदती भृशम् । इन्द्रकीले स्खलित्वाऽसौ पपात चललोचना ॥ ६०२ ॥ पुस्फुटुस्तत्र भाण्डानि मूर्खनिर्दिष्टमन्त्रवत् । ततोऽन्याभिरियं स्नेहाद् बभणे गोपकामिनी ॥ ६०३ ॥ सखि ! भग्नानि भाण्डानि, करिष्यसि किमुत्तरम् ? । निजस्य पुरतः पत्युनिकेतनगता सती ॥ ६०४ ।। किंचिद् विहस्य साऽप्यूचे सख्यः ! शोचामि किं ननु ? । शोचनीयं मया प्राज्यमनृणं हि ऋणं बहु ॥६०५ ॥ हत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशाद् गणिकाऽस्मि जाता। पुत्रं भुजङ्गमधिगम्य चितां प्रविष्टा __शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ ६०६ ॥ एवं लोलेक्षणावृत्तं श्रुत्वा भोगपुरेश्वर!। जीवितव्यव्ययकरी विषयाशां श्लथीकुरु ॥ ६०७ ॥ मित्रानन्दस्ततोऽवोचद् युष्मदुक्तकथाश्रुतेः । १ गेहिनीत्यपि। Page #269 -------------------------------------------------------------------------- ________________ . सप्तमः सर्गः। २४९ विषयेभ्यो निवृत्तोऽपशकुनेभ्य इवाध्वगः ॥ ६०८ ॥ प्रसरत् सलिलं यद्वत्सेतुबन्धेन बाध्यते ।। यद्वत् तुरग उन्मार्गप्रसक्तो वरसादिना ॥ ६०९ ।। यथा कुलवधूः पत्या स्वैरिणी गणसङ्गिनी। अप्रवृत्तिप्रवृत्तौ राद् तथाऽऽचार्यः सुमन्त्रिभिः ॥ ६१० ।। (युग्मम् ) भवन्तो गुरवोऽस्माकं भवन्तः सुहृदोऽपि च । भवन्तो नयनमाया भवन्तश्च विपश्चितः ॥ ६१२ ॥ अन्येाश्चन्द्रशालायामास्थितः पृथिवीपतिः । अपश्यत् स्फारशृङ्गारं जनं यान्तं पुरो बहिः ॥६१२।। राजस्तव वरोद्याने केवली सुव्रताभिधः। • समागादित्युवाचोच्चैः कश्चित् पृष्टो महीभुजा ॥६१३।। मित्रानन्दः कृतानन्दः सचिवैः सह वन्दितुम् । नत्वा गत्वा मुनि भक्त्या विनिविष्टः कृताञ्जलिः॥६१४॥ मुनिपतिमुद्दिश्य व्याजहारेति कोमलम् । आशापिशाची सुदृढा तया व्याप्तं जगत्रयम् ॥६१५॥ चिन्ताचक्रसमारूढो योगदण्डसमाहतः । प्राच्यकर्मकुलालेन भ्राम्यते घटवद् नरः ॥ ६१६ ॥ आतपच्छाययोर्यद्वत् सहाऽवस्थानलक्षणः । विरोधस्तद्वदत्रापि विज्ञेयः सुखवाञ्छयोः ॥ ६१७ ॥ '' वाञ्छा चेन सुखं जन्तोस्तदभावे परं सुखम् । न भूतानि न भावीनि सुखानि सह वाञ्छया ।। ६१८॥ जीवानिरागसो नन्ति मृषावादं वदन्ति च । कुर्वन्ति कूटदम्भादि वश्चयन्ति निजानपि ॥ ६१९ ॥ पूज्येभ्योऽपि हि द्रुह्यन्ति निन्दन्ति स्वगुरूनपि । आरभन्ते महारम्भान् लुम्पन्ति यामनगमान् ॥६२०॥ गोहत्यां भ्रूणहत्यां च ब्रह्महत्यां च नित्रपाः । Page #270 -------------------------------------------------------------------------- ________________ २५० मल्लिनाथमहाकाव्येलोभान्धाः किं न कुर्वन्ति परद्रव्यजिघृक्षवः ॥६२१॥ लोभव्यालमहामन्त्रं दिग्प्रमाणाऽभिधं व्रतम् । समाहितैः प्रपन्नं यैस्तैः कृता प्राणिनां कृपा॥६२२॥ श्रुत्वेति जगतीनाथः काष्ठासु चतसृष्वपि । विशेषतो दिग्विरतौ योजनानां शतं व्यधात् ॥६२३॥ पुनः प्रणम्य निग्रन्थं ग्रन्थवद् वर्णभासुरः। आगत्याऽऽत्रासमुर्वीशः श्राद्धधर्ममपालयत् ॥ ६२४ ॥ समभूदभ्यमित्रीणो मित्रानन्दो नृपोऽन्यदा । देशान्ते शत्रुभिः साकं संग्रामः समजायत ।। ६२५॥ भूपेन निर्जिताः सर्वे बलीयांसोऽपि लीलया। . तेषां प्रणश्यतां पृष्ठे गतो दूरं महीपतिः ॥ ६२६ ॥ स दूरातिक्रमं ज्ञात्वा राजा पप्रच्छ मन्त्रिणम् । कियन्मानां भुवं भद्र ! समायाता वयं पुरात् ॥६२७।। मन्त्री प्रोवाच नगराद् योजनशतमागताः । ततोऽसौ चिन्तयामास स्मृतदिग्विरतिव्रतः॥६२८॥ न गन्तव्यं मया कापि योजनानां शतात्परम् । ईदृक्षो नियमोऽग्राहि केवलज्ञानिनोऽन्तिके ।। ६२९ ॥ अथ मौनपरं भूपं दृष्ट्वा मन्त्री व्यजिज्ञपत् । क्रियतां सत्वरं देव ! प्रयाणकमभिद्विषः ।। ६३० ॥ यस्मात्सन्ति महीपाल ! शत्रवोऽभ्यर्णचारिणः। . अथ प्रोवाच भूपालो नाऽहं गन्तास्म्यऽतः परम्॥६३१॥ दिग्विरतिव्रते मन्त्रिन् ! समस्ति मैम निश्चयः । नाऽतः प्रयाणं कर्तास्मि श्रेयोनिश्चयपालनम् ॥६३२॥ सुस्थाऽवस्थासु भूपाल ! पाल्यतां नियमस्थितिः। विधुरे प्रोद्गते सर्व कार्य कार्य यथाविधि ॥ ६३३ ॥ विशेषाद् विधुरे मन्त्रिन् ! कार्य नियमपालनम् । १ -भासुरमित्यपि । २ मिति- इति च । Page #271 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । २५१ धीराणां कातराणां च व्यसने लभ्यतेऽन्तरम् ||६३४ || अथाsनापृच्छय भूपालं मन्त्री नीतिघटस्ततः । किञ्चित् सैन्यं समादाय प्रतस्थे द्विजिगीषया ॥ ६३५ ॥ अतिश्रान्तं बलं ज्ञात्वा मन्त्रिणोरिमहीभुजः । विजिग्यरे ततो नीतिघटं जघ्नुव लीलया ।। ६३६ ॥ मन्त्रिणं नृपतिः श्रुत्वा कालधर्ममुपागतम् । आचार्यानेव तुष्टाव भवाम्भोधि घटोद्भवान् ॥ ६३७ ॥ यैर्मेनियमदानेन प्रदत्तमिह जीवितम् । प्रणम्य तत्पदद्वन्द्वं ग्रहीष्यामि महाव्रतम् ।। ६३८ ॥ इति निश्चयमादाय ववले नगरं प्रति । मार्गस्याऽर्धे च तान् राजा दृष्टवान् मुनिपुङ्गवान् ।। ६३९ ।। तेषां गुरूणामभ्यर्णे भवार्णवतितीर्षया । अगृह्णाद् भूमिपालोsथ व्रतं निर्ग्रन्थसेवितम् ॥ ६४० ॥ महाव्रतं परिपाल्य यथोक्तं नृपसंयमी । जगामाऽप्यच्युतं कल्पं तस्मात्सिद्धिमवाप्स्यति ॥ ६४१ ॥ कथान्ते न्यगदद् राजा शिरःप्रणतिपूर्वकम् । धन्योऽसौ दिग्मितौ येन विशुद्धो नियमः कृतः । ६४२|| भोगोपभोगयोः संख्या क्रियते या महीपते ! | भोगोपभोगनामाऽस्ति तद् द्वितीयं गुणव्रतम् ॥ ६४३ ॥ भोज्यभेदात् कर्मभेदादिदं संभवति द्विधा । भोज्येषु बहुवीजानि खरकर्माणि कर्मसु ।। ६४४ ॥ भोज्यभेदे फलं सर्वमज्ञातं बहुवीजवत् । अनन्तकाय मांसानि मद्यपानं निशाऽशनम् ॥ ६४५ ॥ न्यग्रोधोदुम्बरप्लक्ष काष्ठोदुम्बरभूरुहाम् । श्रीवृक्षस्य च नो भोज्यं श्राद्धैर्जीवाऽऽकुलं फलम् ६४६ अपकं गोरसोन्मिश्रुपुष्पितं द्विलं तथा । १ - पि महीभुजः, एवमपि । २ विदलमित्यपि । Page #272 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये अयमतिक्रान्तं दध्यन्नं कथितं त्यजेत् || ६४७ ॥ इदं भोजनतः प्रोक्तं कर्मतोऽङ्गारकर्म च । वनच्छेदं शकटं च भाटकं स्फोटकर्म च ॥ ६४८ ॥ रसकेशविषाणां तु वाणिज्यं दन्तलाक्षयोः । यन्त्र पीडानिलच्छनदवदानानि कानने ।। ६४९ ॥ सरःशोषविडालश्वकुक्कुटादिकपोषणम् । २५२ धर्मार्थी वर्जयेन्नित्यं जीवेषु करुणापरः || ६५० ॥ भोगोपभोगविरतिं कुर्वन्ति मनीषिणः । ते लभन्ते सुखं भीमभीमसेनौ यथाश्रुतौ ||६५१|| संनिवेशे निवेशाख्ये व्रजवजविराजिनि । अभूतां भ्रातरौ भीमभीमसेनाऽभिधावुभौ ||६५२|| पूर्वापरयोराशिपयांसीव युगक्षये । सर्वदि संभवाः क्रूरा अमिलंस्तस्करास्तयोः ||६५२॥ धनान्यहरतां सार्द्धं तस्करैर्योधनान्यपि । बभञ्जतुः पुराण्युचैरगृह्णीतां प्रवासिनः ||६५४ || अन्येद्युर्विमहासच्त्राः पावयन्तो महीतलम् । तत्राऽऽचार्याः समाजग्मुः शमश्री पुरुषोत्तमाः || ६५५॥ अथाऽऽविरभवद् व्योम्नि प्रचण्डा घनमण्डली । मण्डलीकृत सुत्रामाऽखण्डकोदण्डमण्डना || ६५६ | पदव्यस्तटिनीयन्ते वार्डीयन्ते सरिद्वराः । सरांसि मानसायन्ते वरीवृषति वारिदे ||६५७॥ जनानामपि संचारो निषिद्धः प्रसृतैर्जलैः । 'का पुनर्यमिनां वार्त्ता प्रासुकाध्व विहारिणाम् ? ।। ६५८ ॥ आचार्यैः प्रेषितं साधुयुगलं विपुलं धिया । तत्तयोः पार्श्वमागत्य बभाषे निपुणं वचः ॥ ६५९॥ आयुष्मन्तो ! भवत्पार्श्वे प्रेषितौ गुरुणाऽधुना । SS १ कुथितमपि । Page #273 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । वर्षाकालः समायातो न गन्तुं युज्यते कचित् || ६६०॥ मुनिवामिमां श्रुत्वा बभाषाते इति स्फुटम् । अत्र तिष्ठन्तु निष्ठां स्वां तन्वाना गुरुभिः समम् ।। ६६१ ॥ अन्नप्रभृति यत्किञ्चिद् रोचते वो निरन्तरम् । भवद्भिर्ब्राह्यं लक्ष्मीर्दानफला ! यतः || ६६२ || अवोचतां मुनी भद्रौ ! न निग्रन्थानां कल्पते । एकस्मिन्नपि संस्त्याये ग्रहीतुमशनादिकम् ||६६३॥ २५३ यतः यथा द्रुमस्य पुष्पेषु रसं पिबति षट्पदः । न च पुष्पं क्लामयति स स्वं प्रीणाति नित्यशः ॥६६४॥ तथा सुसाधवो धीराः प्रविष्टा गोचरक्षणे । गृहेषु गृह्णते भिक्षामवृद्धा रससंपदि || ६६५ || भो ! भो ! भद्रौ ! परं शुद्धं स्त्रीषण्डपशुवर्जितम् । कुलीन जनगेहाऽन्तः संप्रदत्तामुपाश्रयम् ||६६६॥ यतः यो ददात्याश्रयं ज्ञानशालिनां तत्रमालिनाम् । वस्त्रान्नपानशय्यादि सर्व प्रादायि तेन यत् || ६६७ || परोपकारः स्वाध्यायो ज्ञानाभ्यासश्च संयमः । एतन्निर्मार्पितं तेन येन दत्त उपाश्रयः || ६६८ ॥ प्राप्नोति राज्यचक्रित्वस्वर्गिशऋश्रियं नरः । उत्पत्ति सुकुले कीर्त्तिं स्फुर्त्तिं च जनपर्षदि || ६६९|| शय्यादानप्रभावेण भवाधि तरति क्षणात् । अतः शय्यातरस्तीर्थकरैः सर्वैरुदाहृतः ॥ ६७० ॥ निशम्येति मुनिप्रोक्तमभ्यधत्तां मुनीन् प्रति । असावुपाश्रयः साधु ! गृह्यतां विधिपूर्वकम् ||६७१ ।। तत्राsस्थुः मूरयः श्रीमत्सिद्धान्तार्थस्य वाचनाम् । वितन्वानाः समाधानं सावधान स्वमानसाः ||६७२ || Page #274 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये तावपि शृणुतः स्मोच्चैः सिद्धान्तध्वनिमुत्तमम् । अवानौ पदव्याख्यां दृष्टान्तास्थितिशालिनीम् || ६७३ ॥ वर्षारात्रे व्यतिक्रान्ते शोषमायाति कर्द्दमे । कूलमध्यप्रवाहासु कूलिनीषु समन्ततः ॥ ६६४ || शरत्कालश्रियो हासे कामे पुष्यति सर्व्वतः । विहारं कर्तुमारब्धा आचार्याः साधुचर्यया ।। ६७५ ।। (युग्मम् ) द्वावपि भ्रातरौ सूरीननुगन्तुं शुभाशयौ । गर्भश्राद्धोपमौ भक्त्या प्रवृत्तौ सपरिच्छदौ ||६७६॥ उचिते भूमिभागेऽधः सूरिः स्थित्वा प्रशान्तगीः । उवाच भद्रकौ ! वाक्यमास्माकीनं निशम्यताम् ||६७७॥ शुद्धान्नपानदानेन सान्निध्याद् भवतोरिह । सौख्येन संस्थिता वर्षारात्रमेकदिनं यथा ॥ ६७८ ।। आज्ञया जिनराजस्य निर्ग्रन्थभटवेष्टिताः । वयं मोहरिपुं जेतुं चलिताः सैन्यपा इव ॥ ६७९ ॥ धर्मश्रवणमस्माकं न जातं भवतोः कचित् । परमेकं वचश्चारु विधेयं शुभवृद्धये || ६८०|| अभिग्रहाणामन्येषां भवन्तो न सहिष्णवः । रात्रिभुक्तिपरीहारो भावशुद्ध्या विधीयताम् || ६८१ ॥ २५४ यतः भ्रमन्ति सर्वतो भीमा रजन्यां रजनीचराः । अतो निशि न भोक्तव्यं दुष्टवेलेति दूषणात् ||६८२ ॥ मक्षिका कुरुते वान्ति प्रज्ञां हन्ति पिपीलिका । कोलिकः कुष्ठरोगं तु विधत्ते निशि भोजनात् ||६८३॥ स्वरभङ्गं कचः कुर्यादलिर्विध्यति तालु च । दोषानेवंविधान् ज्ञात्वा रात्रौ कोऽश्नाति कोविदः १ ६८४ आयुर्वर्षशतं लोके तदर्द्ध स उपोषितः । करोति विरतिं धन्यो यः सदा निशि भोजनात् || ६८५॥ Page #275 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । आचार्योक्तमिति श्रुत्वा संवेगरसरङ्गितौ । प्रापद्येतां व्रतं रात्रिभोजनप्रतिषेधकृत् || ६८६ ॥ आचार्या अपि निर्ग्रन्थैः सार्द्धमन्यत्र धीधनाः । विजहुः कोकिला भृङ्गा हंसा न नियता यतः ॥ ६८७|| अन्येद्युस्तावपि प्रति ग्रामे घाटीं विधाय च । अगृह्णीतां धनान्युच्चैर्गोधनानि विशेषतः || ६८८ ॥ तयोः परिच्छदैः पापैर्निवृत्तैः प्रान्तरान्तरे । पीनाङ्गो महिषः कोऽपि हतो धौतैः परश्वधैः ॥ ६८९ ॥ कैश्चित् प्रविश्य ग्रामान्तः क्रीतं मैरेयमुच्चकैः । पुंसां पापप्रवृत्तानां सर्वव्यसन संभवः ||६९० ॥ अनयोः पत्तिभिश्चैवं चिन्तितं दुष्टमानसैः । मारयामो विषं दत्त्वा मदिराक्रायिकान् यदि ॥ ६९१ ॥ एतत्सर्वं धनाद्युच्चैरस्माकं भागवज्र्जितम् । सकलं जायते यस्मान्मारणीया विभागिनः ॥ ६९२ || मैरेयकायिकैरेवं ध्यात्वेति गरलं क्षणात् । मदिष्ठायां प्रदिष्ठायां चिक्षिपे गन्धधूलिवत् ॥ ६९३॥ तदीयविषदानस्य शङ्कया पादचारतः । अस्तपर्व्वतमारुह्य पपाताऽम्भोनिधौ रविः ||६९४॥ प्रसस्त्रे तिमिरैर्विष्वग् नागपूगानुजैरिव । घूकैर्जुघुषिरे भीमै रक्षोमङ्गलतूर्यवत् ॥ ६९५ || अथोभयेऽपि मिलितास्तस्कराः क्रूरचेष्टिताः । परस्परं निजं वस्तु प्राभृतं विदधुस्तदा ।। ६९६ ॥ स्वामिनौ ! पश्यतामेतत्सुखादर सपेशलम् । अथोचतुर्महाभागौ निषेधो रात्रिभोजने || ६९७॥ सुस्थाSवस्थासु नेतारौ ! पाल्यतां नियमस्थितिः । शरीरमाद्यं सर्व्वत्र साधकं धर्म्मकर्म्मणि ॥ ६९८|| हो ! भद्रमुखास्तेषां गुरूणां पादसंनिधौ । २५५ Page #276 -------------------------------------------------------------------------- ________________ २५६ मल्लिनाथमहाकाव्ये विदधे नियमस्तस्य भङ्गः किं श्रेयसे खलु ? ||६९९ ॥ शूरः स एव यः संख्ये भिनत्तीभरदद्वयम् । वादी स एव यो राजसभायां युक्तियुक्तगीः ॥७०० || गुरु: स एव यस्तचं शास्तोपासकपर्षदि । भव्यः स एव यः सम्यक् परिपालयति व्रतम् ।। ७०१ ॥ एतयोगिरमाकर्ण्य ततस्तस्वार्थसाधिकाम् । अथान्ये तस्करास्तद्वदन्योन्यस्य ददुस्तराम् ||७०२ || ततो विषोत्थकीलाभिः कल्पकालानलैरिव । तेषामायुर्द्वमो देहे सापायं हन्त जीवितम् ||७०३ || एतान् पञ्चत्वमापन्नान्वीक्ष्य तौ हृदि बभ्रतुः । गुरुणा तदाssवयोर्दत्तं हि जीवितम् ||७०४ || तेषां गुरूणां सातत्यं परोपकृतिकारिणाम् । भवावो भुवि जीवन्तावनृणत्वपरौ कथम् ? ।। ७०५ ।। तेषामेत्र गुरूणां तौ पार्श्वे जगृहतुव्रतम् । जग्मतुरच्युतं कल्पं तस्मान्निर्वाणमेध्यतः ।। ७०६ ।। आकर्ण्यतां सकर्णेन वर्ण्यमानं मितैः पदैः । अनर्थदण्डविरतिस्तातयीकी गुणव्रतम् || ७०७ ॥ आर्तरौद्रे अपध्याने विना स्वार्थ परस्य च । पापोपदेशः सोऽनर्थदण्ड इत्यभिधीयते ।। ७०८ ॥ येऽनर्थदण्डमीदृक्षं कुर्वते क्रूरचेष्टिताः । ते दुःखभागिनो लोके लोभनन्यादिको यथा ॥ ७०९ ॥ तथाहि समभूत् ख्यातं पुरं भोगपुराभिधम् । ताराचन्द्राभिधस्तत्र श्रेष्ठी श्रेष्ठगुणाकरः ।। ७१० ॥ संपूर्ण सर्वसामन्याः प्रकृष्टीकृतनाविकः । गृहीत भूरिभाण्डौघः सुभटैरुद्भटैः समम् ।। ७११ ।। आशुगो वायुवत्पोतो लङ्घयन्मकराकरम् । रखमेखलनामानं महाद्वीपमुपेयिवान् ।। ७१२ ॥ Page #277 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । तस्मादुत्तार्य भाण्डानि कूले कूलंकपापतेः । उत्करान् कारयामास श्रियां क्रीडाऽचलानिव ।। ७१३ || पुरन्दरपुरं प्राप्य श्रिया पौरन्दरं पुरम् । तत्राऽभूद् भूपतिः स्फीतवाहनो मेघवाहनः ॥ ७१४ ॥ लोभनन्दीति तत्राऽभूत् सत्यार्थी वणिजां पतिः । पापकर्मरतो नित्यं महामोहनिकेतनम् || ७१५ ॥ तत्रैव नगरे मन्त्री काणको वञ्चनामतिः । बुद्ध्या गृहीतद्रविणः परेषां पश्यतामपि ।। ७१६ ॥ तयोर्मन्त्रधियां पात्रं सत्रागारमिवैनसाम् । सुशिल्पी चर्मकारोऽस्ति मायामय इतीरितः ।। ७१७ ॥ सवितुर्मन्दिरे शान्तो द्विजो होराविचक्षणः । 'अविद्यमान नेत्रोऽपि त्रिलोचन इति स्मृतः ॥ ७१८ ।। इतश्च लोभनन्द्येष श्रुत्वा पोतं समागतम् । ताराचन्द्राऽन्तिके प्राप गृहीत्वा प्राभृतं निशि ॥७१९॥ संभाषमुचितं कृत्वा पप्रच्छाऽस्वच्छमानसः । पोतभाण्डं कियद् भद्र ! ममाऽशेषं निगद्यताम् ||७२०|| प्राञ्जलत्वात्ततस्तेन सर्वमुक्तं यथास्थितम् । २५७ शिरो विधूय तेनापि सखेदमिव भाषितम् ।। ७२१ ॥ प्रयास एव जातस्ते कुभाण्डाऽऽनयनात् परम् । यस्मादमीषां न कापि विक्रयः कपिवद् भवेत् ।। ७२२ ॥ हो ! तथापि गृहेऽहं पुरा कीर्त्तिभयात् परम् । दास्येऽहं प्रस्थमेकं ते निजमानसवाञ्छितम् ॥ ७२३ ॥ तथाsseतमनेनापि सत्यङ्कारः समर्पितः । लग्नका विहिताः पौरा भाण्डं दृष्ट्याहतं कृतम् ॥ ७२४ ॥ परकीयाsपि मेऽद्य श्रीरात्मीयेति विचिन्तयन् । गत्वा गृहं सुखं सुप्तः सुतोद्वाहक्षणादिव ।। ७२५ ।। | प्राप्तः, इत्याप | ३३ Page #278 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये द्वितीये यामिनीयामे सचिवो वञ्चनामतिः । ताराचन्द्रं छलयितुं हृष्टः प्राप तदन्तिके ॥ २६ ॥ उचितप्रतिप्रश्याऽसौ ताराचन्द्रेण विष्टरे । उपविश्य पप्रच्छेऽथ स्वागतं मन्त्रिणोऽन्तिके ॥ २७ ॥ मन्त्रिणा वार्त्तावसरे भणितं क्रूरचेतसा । पुराsहं चौरवत् क्षिप्तवार के जगतीभुजा ॥ २८ ॥ तस्मात् कथश्चिद् नष्ट्वाऽहं पोतादुत्तीर्य सागरम् । पुरं भोगपुरं प्राप त्वत्पितुः सदनं स्थितः ॥ २९ ॥ मया समक्षं लोकानां चक्षुर्मुक्त्वाऽथ दक्षिणम् । जगृहे स्वर्णलक्षश्च ततोऽत्राऽऽगां नृपान्तिके ।। ७३० ॥ तन्मङ्गल्यपदे दत्वा क्षमयित्वा स्वदुर्नयं । पूर्ववत्सचिवो जातो द्रव्यात् किं न प्रजायते १ ।। ७३१ ॥ मत्पुण्यैस्त्वमिहायातः स्वर्णलक्षमिदं सखे ! | गृहाणाऽर्पय मे चक्षुर्व्यवहारं प्रवर्त्तय ॥ ७३२ ॥ दत्ते मे लोचने भद्र ! कर्त्तव्यो भाण्डविक्रयः । आहारे व्यवहारे च सज्जा लज्जा सतां न यत् ॥ ७३३ ॥ इत्युक्त्वा सचिवे याते विमनाः पोतनायकः । चिन्तया रजनीयामयुगं युगमिवाऽनयत् ।। ७३४ ॥ मायामयो महामायः पर्यटस्तत्कुटीतटे । २५८ आगात् सन्धापयाञ्चक्रे वणिजो पादरक्षणम् || ७३५ ॥ चर्मकारस्ततः प्राह किं मे दास्यथ वेतनम् ? | पोतनाथ उवाच त्वां तोषयिष्यामि सर्वथा ।। ७३६ ॥ कृतकार्यममुं दृष्ट्रा सोऽथाऽवोचत रूपकम् । द्रम्मं द्रम्माष्टकं द्रम्मशतं वा त्वं गृहाण भोः ! ॥ ७३७ ॥ ततो द्रम्मसहस्रेषु दीयमानेषु तेन तु । नायं सन्तोषवान् जातः किं पुनर्भूरिवाञ्छकः १ ॥ ७३८ ॥ अथोचे चर्मक्रुद् श्रेष्ठिन् ! पोतपण्यं ममाखिलम् । Page #279 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २५९ यद्यर्पयसि तत्तोषो जायते मम नान्यथा ॥ ७३९ ॥ ममानुज्ञां विना पण्यं चेद्विवेष्यसि किश्चन । तद् भूपाज्ञाविभङ्गस्य कारयिष्यामि कारणम् ।। ७४० ॥ एवमुक्त्वाऽगमचर्मकारः कारुककूटधीः । जगाम नगरस्यान्तस्ताराचन्द्रोऽपि पर्यटन् ॥ ७४०॥ दृष्टो मदनमञ्जर्या वेश्यया शस्यरूपया। लक्षीकृतः कटाक्षाणां स साक्षादिवसात्यये ॥ ७४२ ॥ आनायितो गृहे श्रेष्ठी प्रेष्य चेटीं सुलोचनाम् । स्नपितो भोजितो भक्त्या परमानन्दमेदुराम् ॥ ७४३ ॥ एवं निवसतस्तस्य किंयन्त्यपि दिनान्यगुः । अन्येयुः स तया पृष्टः कस्त्वं कस्मादिहागतः ॥ ७४४ ॥ ततस्तेन स्ववृत्तान्तः समीचीनो निवेदितः।। साऽवोचद् विपदः प्राप्ती खेदः कार्यो न कोविदः ॥७४५॥ आपदः संपदोऽप्यत्र समीपस्थाः शरीरिणाम् । न शोकहर्षयोस्तस्मादर्पणीयं मनो बुधैः ॥ ७४६ ॥ एवमुक्ताऽथ सा गत्वा नत्वा भट्ट त्रिलोचनम् । एवं विज्ञपयामास रूपाजीवा सुकोमलम् ॥ ७४७ ॥ मत्पतेस्तारचन्द्रस्य व्यसनं महदुत्थितम् । निस्तरिष्यति तत्सौख्यानवेति वद कोविद ! ॥ ७४८ ॥ सोऽप्युवाच तव पतिर्व्यसनं निस्तरिष्यति । सुखेनाऽपि न खेदस्तत्त्वया कार्यो निजे हृदि ॥ ७४९ ॥ श्रुत्वेत्युपश्रुतिप्रायं हृष्टा वेश्यागृहं गता। यामिन्यां प्रेषयामास तारेन्दु रविमन्दिरे ॥ ७५० ॥ प्रछन्नीभूय सूर्यस्य मन्दिरेऽस्थाद् वणिग्वरः। इतोऽभ्यागाल्लोभनन्दी छात्रेण विनिवेदितः ॥ ७५१ ॥ आख्याय पूर्ववृत्तान्तं श्रेष्ठिनोदितमीदृशम् । निरूपय निजां होरा निर्वाहो भविता नवा ॥ ७५२ ॥ Page #280 -------------------------------------------------------------------------- ________________ २६० मल्लिनाथमहाकाव्ये होरां विचार्य सोऽप्यूचे यदीदं पोतनायकः । वक्ष्यते वचनं प्राज्ञस्तदा तव किमुत्तरम् ॥ ७५३ ।। न किंचित् शोभनं भद्र ! भविता प्रत्युताऽऽपदं । श्रुत्वेति शून्यधीः पाप मन्दिरं श्रेष्ठिसुन्दरः॥७५४ ॥ अथाख्यत् तस्य पार्श्वस्थश्छात्रः पात्रं महाधियाम् । होराज्ञानस्य तत्त्वार्थ पुनः पाठय मां प्रभो! ॥ ७५५ ॥ तत्र पाठयितुं भट्ट उपाक्रमत सत्वरम् । विनेयविद्यादाने हि बुधाः स्युः सततोद्यमाः ॥ ७५६ ॥ वेदाध्ययनदानेषु देवार्चासु विषोद्धृतौ । पुरीधामप्रवेशेषु वामा होरा शुभा मता ॥ ७५७ ॥ संग्रामे भोजनस्नाने स्त्रीसंगे राजदर्शने । क्रूरकर्मसु शेषेषु दीप्ते वामेतरा मता ॥७५८ ॥ दक्षिणे यदि वा वामे यत्र वायुर्निरन्तरम् । तं पादमग्रतः कृत्वा निस्सरेद् निजमन्दिरात् ॥ ७५९ ॥ गुरुबुधनृपामात्या अन्येऽपीप्सितदायिनः । पूर्णाङ्गे खलु कर्त्तव्या कार्यसिद्धिमभीप्सता ॥ ७६० ॥ आसने शयने वाऽपि पूर्णाङ्गे विनिवेशिताः । वशीभवन्ति कामिन्यो न कार्मणमतः परम् ॥ ७६१ ॥ यदा पृच्छति चन्द्रस्थस्तदा संधानमादिशेत् । पृच्छेद् यदा तु सूर्यस्थस्तदा जानिहि विग्रहम् ॥ ७६२ ॥ चन्द्रस्थाने यदा वायुः सूर्यस्थाने च पृच्छति । तदा न रक्ष्यते रोगी मृत्योर्वेधशतैरपि ॥ ७६३ ॥ रविस्थाने यदा प्राणः प्रष्टा पृच्छति चन्द्रगः । तदासौ म्रियते रोगी यदि त्राता सुरेश्वरः ॥ ७६४ ॥ यस्मिन्न) चरेद् वायुस्तत्रस्थो यदि पृच्छति । पीडितोऽपि तदा रोगै रोगी जीवत्यसंशयम् ॥ ७६५ ।। वहन्तीं नासिकां वामां दक्षिणां चाभिसंस्थितः । Page #281 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २६१ यदि पृच्छेत् तदा पुत्रो रिक्तायां तु सुता भवेत् ॥ ७६६ ॥ पार्थिवे जीवविज्ञानं मूलज्ञानं जलेऽनिले । आग्नेये धातुविज्ञानं व्योम्नि शून्यं विनिर्दिशेत् ॥ ७६७ ॥ एवं तं पाठयन्नस्ति मन्त्र्यागाद् वञ्चनामतिः । पूर्ववत् कथयामास स पूर्ववदभाषत ॥ ७६८ ॥ : अथ चर्मकृति प्राप्ते पूर्ववद् गदिते सति । मन्त्री कृष्णमुखो जातो मृतज्येष्ठसुतो यथा ॥ ७६९ ॥ तच्छ्रुत्वा चर्मकारोऽपि निरानन्दो गतस्मयः । विप्रस्य कटुकैर्वाक्यैः श्रेष्ठिवन्मानसे भृशम् ॥ ७७० ॥ तारेन्दुर्भट्टवाक्यानि सुधारससमान्यथ । आकर्ण्य मुदितस्वान्तः सततं सुमना ययौ ॥ ७७१ ॥ अथ पातपाभ्यर्णमागत्य सह वेश्यया । ताराचन्द्रेण सर्वोऽपि स्ववृत्तान्तो निवेदितः ॥ ७७२ ॥ अथ श्रेष्ठी समाहूतो भूमिपालेन कोपिना । आगतः सोऽपि साशकं नत्वा भूपमुपाविशत् ॥ ७७३ ॥ रोषरक्तेक्षणः क्षमापः साक्षेपं स्मेति भाषते । रे! श्रेष्ठिन्नीदृशं कर्म मर्माऽऽविष्कुरुषेत्र किम् ? ॥७७४॥ अराजकमिदं राज्यं किं वा न्यायो न विद्यते? । येन कार्याण्यनार्याणि क्रियन्ते निजयेच्छया ॥ ७७५ ॥ श्रेष्ठी सधैर्यमूचे च गत्वाभ्यर्णेऽस्य साञ्जसम् । संलापपूर्वकं राजन् ! निविष्टोऽहं यथाविधि ॥ ७७६ ॥ अनेनोचे सखेऽमीषां भाण्डानां मम विक्रयात् । संभाव्यते कचिल्लाभस्ततोऽजल्पमधीश्वर ! १ ॥ ७७७॥ त्वदीयपण्यराशीनां विक्रयो भविता न हि । ततोऽयमगददेव ! निर्भाग्योऽहं महामते ! ॥ ७७८ ॥ यत् किञ्चिद्रोचते तुभ्यं तद्भाण्डपस्थिकं सखे!। भृत्वा शीघ्रं ग्रहीष्यामि कुभाण्डान्यखिलान्यपि ॥७७९॥ Page #282 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये अङ्गीकृतमनेनाऽपि सत्यंकारो मयार्पितः । अत्रार्थे साक्षिणो नाथ ! बहवो विहिता मया ।। ७८० ॥ अथाह भूपतिः श्रेष्ठी न्याययुक्तं वचोऽवदत् । अनेन लभ्यमेवैतद् यतस्तिष्ठन्ति साक्षिणः ।। ७८१ ॥ ताराचन्द्रस्ततः प्राह सस्मितं संमतं मम । यद्येष ददते मह्यं प्रस्थमेकं समीहितम् ।। ७८२ ॥ लोभनन्दी ततः प्राह प्रस्थमेकं मनोगतम् । याचस्वेति विवादे हि कालक्षेपः क्षमेत किम् ? ॥ ७८३ ॥ ताराचन्द्रोऽप्यभाषिष्ट शृणु मे रुचिरं वचः । उत्तरानिलपूतानां खण्डितानामुदूखले ॥ ७८४ ॥ रामाकरगृहीतानां समक्षं नृपपर्षदः । प्रदेहि मशकस्याsस्थनां प्रस्थं स्वच्छ ! ममाधुना ॥ ७८५।। ( युग्मम् ) एवं तारेन्दुना प्रोक्ते विलक्षोऽजन्यसौ वणिक् । असाध्यं न मतेः किञ्चिज्जलानामिव धीमताम् ||८७६ ॥ सचिवोऽपि समाहूतो नत्वा नृपमुपाविशत् । ऊचे नृपतिरेतस्य निषिद्धं किं क्रयाणकम् १ || ७८७॥ सोऽप्यूचे दक्षिणं चक्षुरस्य ग्रहणकेऽस्ति मे । स्वर्णलक्षं गृहीत्वाऽसौ तदर्पयतु साम्प्रतम् ॥ ७८८ || राजोक्तं शोभनं वक्ति मन्त्र्ययं नयकोविदः । ताराचन्द्रस्ततः माह युक्तमुक्तं विपश्चिता ॥ ७८९ ॥ राजन् ! मे मन्दिरे नूनं सहस्राणि दृशां नृणाम् । त्वन्मध्यपतितं नेत्रं न जाने हन्त ! निश्चितम् ॥ ७९०॥ त्वं वामलोचनं मन्त्रिन् ! समुद्धृत्य समर्पय । येनोपलक्ष्यते पूर्ण विदधामि मनोरथम् ॥ ७९१ ॥ विहस्याऽथ नृपोऽवादीद् युक्तियुक्तं वदत्ययम् । १ स्वच्छमते !, एवमपि । २६२ Page #283 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । उपलक्ष्य यतः कर्त्ता नेत्रार्पणविधिं ननु ||७९२ || अहो ! मतिप्रपञ्चोऽस्य यच्चक्रेऽहं निरुत्तरः । विचिन्त्येति स मायावी मौनमाश्रित्य निर्गतः ॥ ७९३ ॥ चर्मकारं समाहूतं ताराचन्द्रोऽप्यभाषत । कैमक्येन पण्यं मे दीयमानं निषेधसि ? ॥ ७९४ ॥ चर्मकृत्तमुवाचेति यावदस्मि न तोषितः । त्वया ऋयाणकं नैव तावद् देयं हि कस्यचित् ॥ ७९५ ।। ताराचन्द्रोऽथ न्यगददिदं चर्मकृतां वर ! | अमुष्य रत्नचन्द्रस्य नरेन्द्रस्य सुतोऽजनि ।। ७९६॥ तस्य जन्मनि तुष्टस्त्वं नवेति वद कद्रद ? | सोऽप्युवाच सखे ! तुष्टः संजातोऽहं गिरा तव ॥ ७९७॥ ताराचन्द्रो नरेन्द्रस्य प्रणम्य क्रमपङ्कजम् । एतद्ग्रत्रयीमुक्तो व्यवहारपरोऽजनि ।। ७९८ ॥ इतश्च नगरे तंत्र द्यूतकारो धनाह्वयः । क्षुधया पीडितः कामं तारेन्द्रं समुपागमत् ।। ७९९ ॥ ताराचन्द्र ! क्षुधार्त्तोsहं देहि मे भोजनं वरम् । अन्यथा जीवितव्यदुः क्षुदवेन विनाश्यते ॥। ८०० ॥ यतः २६३ क्षुधया परिभूतानां प्राणाः बुद्धिः पराक्रमः । एते सर्वे विलीयन्ते कल्पान्तेनेव पर्वताः ।। ८०१ ॥ क्षुधाक्लीवस्य जीवस्य पञ्च नश्यन्त्यसंशयम् । सुवासनेन्द्रियबलं धर्मकृत्यं रतिः स्मृतिः ||८०२ || सगौरवं कृतस्नेहं ताराचन्द्रेण भोजितः । अन्नदानात्परं दानं न भूतं न भविष्यति ।। ८०३ ॥ अथ द्यूतरतः सोऽपि लोभनन्दी गृहे निशि । पद्माकारमदात् खात्रं किमसाध्यं हि तादृशाम् १ || ८०४ ॥ अग्रांहींनम इत्यादि मन्त्राक्षरपरायणम् । Page #284 -------------------------------------------------------------------------- ________________ २६४ मल्लिनाथमहाकाव्ये वारं वारं ताराचन्द्र इत्याख्यां ग्राहकं स्फुटम् ॥८०५॥ प्रज्वलद्वह्निकुण्डस्य पुरस्थं कृष्णमासुरम् । ध्यानमापूरयन्तं च दाहयन्तं तिलादिकम् ॥८०६॥ करवीरारुणपुष्पैः पूजयन्तं च देवताम् । अद्राक्षीदेष निभृतं श्रेष्ठिनं लोभनन्दिनम् ॥ ८०७ ॥ (त्रिभिर्विशेषकम् ) अमुमर्थ गदिष्यामि तारेन्दोः प्राणदायकम् । यतो मया गृहे भुक्तमेतस्य स्नेहगौरवात् ॥ ८०८ ॥ तृणमुत्तारितं मूनी येन तस्याऽपि तन्यते। उपकारः किमेतस्य पुनः सर्वोपकारिणः ॥ ८०९ ॥ ध्यात्वेति विनिवृत्तोऽसौ प्रातस्तारेन्दुमन्दिरम् । यावद्गच्छति तावत्स मूकं लोकं विलोकते ॥ ८१० ॥ अथाऽपृच्छत् कथं लोको गतासुरिव दृश्यते ! । ततः कश्चिन्नरोऽवोचद् दाहोऽभूद् श्रेष्ठिनस्तनौ ॥८११॥ तल्लोभनन्दिनो नूनं विस्पष्टं दुष्टचेष्टितम् । यतोऽभिचारमन्त्राणां माहात्म्यं हि निरर्गलम्।।८१२॥ तत् ज्ञात्वा रत्नचन्द्रस्य नरेन्द्रस्यान्तिके गतः । तत् सर्व कथयामास तदीक्षामास भूपतिः ॥ ८१३ ॥ यथावदुक्तं तत्सर्वं तदागम्याधिगम्य च । अबन्धयद् श्रेष्ठिगलेऽश्मपिण्डं पापपिण्डवत् ॥८१४॥ तं चिक्षेप महाम्भोधौ दुष्टशिक्षापरो नृपः । ताराचन्द्रोऽपि संजज्ञे विहितौषधवत्पटुः ॥८१५ ॥ योऽनर्थदण्डमीदृशं कुरुते क्रूरधीः स हि । लोभनन्दिवदम्भोधौ भवाम्भोधौ निमजति ॥८१६॥ प्रणम्याऽथ जिनं राजा राजमानो मुदा भृशम् । उवाचाऽनर्थदण्डस्य शुश्रुवे निखिलं वचः ॥ ८१७ ॥ १ रक्तपुष्पप्रसूनैश्चेत्यपि । Page #285 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २६५ अनर्थदण्डमुज्झन्ति ये नराः शिववादिनः । तेषामर्थाः प्रसिद्ध्येयुरनानामिवोज्झनात् ॥ ८१८ ॥ अथ मल्लिः प्रभुः प्राह शिक्षाबतचतुष्टयीम् । तत्र सामायिकं देशावकाशिकं च पौषधम् ॥८१९॥ अतिथेः संविभागश्च शिक्षाबतचतुष्टयीम् । यः पालयति पुण्यात्मा तस्य सिद्धिरसंशयम् ।।८२०॥ अङ्गिनां समभावो यः सर्वभूतेषु भावतः। पाहुः सामायिक तज्ज्ञास्तत् शिक्षापदमादिमम् ।।८२१॥ आधशिक्षापदस्थस्य श्राद्धस्याऽपि यतेरिव । चन्द्रावतंसनृपतेरिव कर्मक्षयो भवेत् ॥ ८२२ ॥ नगरं नाम साकेतं सङ्केतगृहवत् श्रियाम् । चन्द्रावतंसकस्तत्र नृपतिः समजायत ।। ८२३ ॥ हिमवृष्टिं विकुर्वाणः स्तनयित्नुरिवाधिकम् । पद्मिनीमानलुण्टाकः शिशिरर्तुरवातरत् ॥ ८२४ ॥ शिशिरे वर्तमानेऽस्मिन् माघमासेऽनघाशयः । रजन्यामगमद् राजा वासवेश्म गतस्मयः ॥ ८२५ ॥ विधिवद् भावनालीनो राजचिह्नर्विवर्जितः। दण्डकोच्चारसम्पूर्णमादात् सामायिकं व्रतम् ॥८२६॥ प्रज्वलिष्यति दीपोऽसौ यावद् ध्वान्तविलोपकः । स्पर्धयेव मया तावत् स्थेयं ध्यानवता सता ॥८२७॥ विचिन्त्येत्थं महीनाथः सामायिकपवित्रितः। अतिष्ठत् प्रतिमायां स रौद्राध्यानवर्जितः ॥८२८॥ तत् तल्पपालिका ध्वान्तं स्वामिनो मा स्म भूदिति । गते प्राग्यामिनीयामे प्रदीपे तैलमक्षिपत् ॥८२९॥ अचिन्तयन्नृपो मेऽसौ कर्मक्षयविधायिनी । 'संधास्यामि निजं भावं प्राक्तनकर्मभेदनम् ॥८३०॥ १ संध्यास्यामीत्यपि। Page #286 -------------------------------------------------------------------------- ________________ २६६ मल्लिनाथमहाकाव्ये - गते द्वितीये यामेऽथ प्रदीपेऽत्र गृहस्थिते । अक्षिपद् जाग्रती तैलं सा शय्यापालिका पुनः ८३१ ततोऽप्यचिन्तयद् राजा रणादौ कष्टमुत्कटम् । सोढं मया कियचेदं परम्परसुखप्रदम् १ || ८३२ ॥ व्यतीते रजनीयामे तृतीये तल्पपालिका | चिक्षेप मल्लिकायां तु तैलं सा भक्तमानिनी ॥ ८३२ ॥ पुनर्दध्यौ महीपालः क्षालयिष्याम्यहं निजम् । पापं तापविनिर्मुक्तः शरीरे स्ववशे सति || ८३४ || सर्वोऽपि सहते कष्टं प्रायः परवशः पुमान् । कर्मक्षयाय तत्रैव, कर्मनिर्मूलनं त्विदम् ।। ८३५ ।। श्रमोत्पन्नव्यथाखिनः स प्रदीप इवाऽचिरात् । विभातायां विभावय निर्वाणाऽभिमुखोऽभवत् ॥ ८३६ ॥ अतिप्रवृद्धभावोऽसौ विहिताऽऽलोचनादिकः । आयुः क्षये विपद्याऽसौ महर्द्धिस्त्रिदशोऽजनि ||८३७ ॥ सामायिकव्रतं चक्रे यथाऽनेन महीभुजा । तथाऽन्यैरपि कर्तव्यमिदं सर्वसुखप्रदम् || ८३८ || दिग्वते योsवधिश्च तत्संक्षेपो दिने दिने । देशावका शिकं तत् स्यात् शिक्षाव्रतं द्वितीयकम् ॥ ८३९ ॥ देशावकाशिकं यस्तु परिपालयति व्रतम् । स सुखी जायते धीमान् धनसेनधनेशवत् ||८४० ॥ तथाहि रत्नखेटाख्ये खेटे रत्नधनाभिधः । श्रेष्ठी श्रेष्ठमतिस्तस्य धनसेनसुतोऽजनि ।। ८४१ ॥ स सर्वदा नीचसेवी स्वभावेन विदूषकः । परापवादतन्निष्ठः साधूनामपि दूषकः ॥ ८४२ ॥ अन्येर्विजने श्रेष्ठी प्रेम्णा पुत्रमजूहवत् । परापवाद मा वत्स ! कार्षीः कीर्त्तिलताहिमम् ॥ ८४३ ॥ १ सम्यगिति परः पाठः । Page #287 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २६७ मूलं परापवादद्रोः कलिः, स्कन्धश्च दुर्वचः। धर्मभ्रंशः प्रमूनानि फलं दुर्गतिसंगतिः ॥ ८४४ ॥ नीचसंगाच्चिरं पुत्र ! सुदीर्घा भवसंततिः । शृणु चन्द्रयशोवृत्तं वृत्तं नवभवावधि ॥८४५॥ तथाहि भरतक्षेत्रे पुरं ब्रह्मपुराभिधम् ।। ब्रह्मसेनो नृपस्तत्र जयसेनो जिघांसुभिः ॥८४६।। निःशेषशास्त्रविदुरो विदुरोऽस्य पुरोहितः। पुरन्दरयशास्तस्य भार्या शीलधुरन्धरा ॥८४७।। तयोश्चन्द्रयशाः पुत्री वल्लभा निजजीववत् । पैतृके साऽर्हतो धर्मे नाकार्षीद् वासनां कचित् ॥८४८॥ कलिकाननकन्दल्या पैशून्याऽशून्यचित्तया । यशोदेववणिकपल्या ब्रह्मसुन्दरीसंज्ञया ॥८४९॥ गृद्धया कामभोगेषु सदाचारपथद्विषा । तस्या अजायत प्रीतिः सख्यं तुल्ये स्मृतं यतः ॥८५०॥ (युग्मम् ) वत्सेऽनया समं सख्यं न श्रेयांसि समाश्रयेत् । न तथोद्योतकृद् रत्नं सर्पमूर्ध्नि यथा भिये ।।८५१॥ इत्थं सा प्रतिषिद्धाऽपि पितृभ्यां न निवर्त्तते । यद् यन्निवारितं प्रायः तत्तदाऽऽसेवते जनः ॥ ८५२ ॥ अन्येचुरुन्मनाश्चन्द्रयशाः सख्याऽनयोदिता। मूर्खचित्तमिवात्यन्तं किमु शून्येव लक्षसे ? ॥८५३॥ सखि ! प्रियो विरक्तो मे रक्तो मदिरयेव सः। प्रकामं मदिरावत्या न मां दृष्ट्वापि वीक्षते ॥८५४॥ अजातनन्दना कालं निर्गमिष्यामि किं सखि !? । न पुत्रो न पतिश्चापि केवलं जन्म हार्यते ॥८५५॥ अलं सखि ! विषादेनाऽऽकर्णयौपयिकं वचः। नीलीरागनिभं रागं यथा कुर्यात् त्वयि प्रियः ॥८५६॥ Page #288 -------------------------------------------------------------------------- ________________ २६८ मल्लिनाथमहाकाव्येअत्रास्ति धर्मधीन म पुरः प्रवाजिका बहिः । बहुश्रुता समभावा चाऽस्मिन् कर्मणि कर्मठा ॥८५७।। अथ द्वाभ्यां तत्र गत्वा पूजयित्वा धनादिभिः । पत्युर्वृत्तान्त आख्यातः सावादीन्मा विषीदतां ॥८५८॥ ब्रह्मसुन्दर्ययोवाचाऽनुगृहीता त्वयाऽम्बिके । युक्तं परोपकाराय प्रवर्त्तन्ते भवादृशाः ॥ ८५९ ॥ अथोच्चाटननामोच्चैश्चूर्ण प्रवाजिका रहः । अदाच चन्द्रयशसे दुष्टकर्मेव मूर्तिमत् ॥ ८६० ॥ तद्योगचूर्णमाहात्म्यात् शिरसि क्षेपणात् पतिः। विरक्तो मदिरावत्यां रक्तश्चन्द्रयशस्यभूत् ॥ ८६१ ॥ बद्धं क्लिष्टं तया कर्म महादुःखनिबन्धनम् । विपाको यस्य संभावी बहुसंसारकारणम् ॥ ८६२ ॥ कालक्रमेण सा मृत्वा समभूत्पर्वते वशा । अप्रिया यूथनाथस्य तत्तत्कर्मविपाकतः ॥ ८६३ ॥ यत्र सा क्रीडति प्रीत्या तत्र एष न गच्छति । तां विलोक्य प्रजज्वाल नवेनेव दवेन सः ॥८६४॥ अथ मृत्वा मिरौ तत्र वानरीत्वेन साऽभवत् । अनिष्टा पूर्ववत् पत्युः स्वदुष्कृतवशंवदा ।। ८६५ ॥ अन्येाथनाथेन ताडिता सा बलीमुखी । भ्राम्यन्ती शून्यहृत पुंसा केनचिद् विधृता हठात् ।।८६६॥ अथायःशृङ्खलाबद्धा महादुःखपपीडिता । मृत्वाऽभूत् कुक्कुटीत्वेन कुत्रचित् कोलिकौकसि ॥ ८६७ ॥ तथापि कुर्कुटस्याभूदनिष्टा पूर्वजन्मवत् । मृत्वा बिडालिकात्वेन जाता तत्रापि पूर्ववत् ॥ ८६८ ॥ अथ मृत्वाऽभवत् पत्नी चाण्डालस्य सदाधियुक् । दुर्गन्धा दुर्भगा क्रूरा वामना पामनाऽपि च ॥ ८६९ ॥ ताडयित्वा श्वपाकेन गृहाद् निष्कासिता सती । Page #289 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः । २६९ भ्राम्यन्ती कानने घोरे निध्याता साधुपुङ्गवैः ॥ ८७० ॥ पन्था धर्मपरेऽस्माकं दर्यतां मुनयोऽवदन् । अनया दर्शितः पन्थाः साधवः प्रोचिरेऽथ ताम् ॥ ८७१ ॥ भद्रे ! भद्रकरो धर्मः कार्यः स्वस्य हितेच्छया । साऽवदत्कीदृशो धर्मोऽकथयस्ते यथाविधि ॥ ८७२ ॥ ततः प्रभृति सा शुद्धं कुर्वाणा धर्ममार्हतम् । तत्कर्मदोषशेषांऽशात् सुताऽभूत् श्वेतवीपतेः ।। ८७३ ॥ कोशलस्वामिना साकं कृतोद्वाहेयमप्यभूत् । तद्रूपं यक्षिणी काचिद् विकृत्याऽन्तःपुरेऽगमत् ।। ८७४ ॥ तद् वृत्तं श्वेतवीनाथपुत्री ज्ञात्वाऽतिदुःखिता। प्रवर्तिनी समीपेऽगाद् नत्वाऽविक्षद् यथासनम् ॥ ८७५ ॥ ज्ञानादुक्तवती प्रवाजिकाचूर्णादि सा सती । ततोऽस्या गलितं मोहध्वान्तं बोधिरदीप्यत ॥ ८७६ ।। जातिस्मरणमुत्पेदे संवेगः प्रासरद् हृदि । कियद्भगवति ! क्लिष्टं मम कर्माऽस्ति साम्प्रतम् ॥ ८७७ ॥ ऊचे प्रवर्तिनी वत्सेऽहोरात्रमिति कर्म ते । अथाऽख्यदेषा मे प्राणनाथो ज्ञास्यति मां कथम् ? ॥८७८॥ इदानीं जातशङ्कस्ते प्रियो निशि कथश्चन । प्रतिमा तीर्थनाथस्य समीपस्थां करिष्यति ॥ ८७९ ॥ तां दृष्ट्वा यक्षिणी दूरादपयास्यति दस्युवत् । जिनार्चायाः पुरो यस्मान दुष्टाः स्थातुमीश्वराः॥ ८८० ॥ प्रवर्तिनि ! न सा पत्युस्तद् विधास्यति खण्डनम् । साऽख्यत् शुभाशये! नैव किंचित् कर्ता शुभोदयात् ।।८८१॥ ततः प्रभृति ते भर्ता कर्त्ता त्वां प्राणवल्लभाम् । सर्वथा पूर्वसंभूतः क्षिप्तः कर्मभवो यतः ॥ ८८२ ॥ प्रवर्त्तिन्यर्हतो धर्मे तत्त्वं किमपि यन्मतम् । १ यथातथमेषोऽपि पाठः । Page #290 -------------------------------------------------------------------------- ________________ २७० मल्लिनाथमहाकाव्येतद् ब्रूहि करुणां कृत्वा यतस्त्वं करुणानिधिः ॥ ८८३ ॥ प्रधानं सर्वमन्त्रेषु भीतानां वज्रपञ्जरम् । साधकं मुक्तिमार्गस्य दीपकं ज्ञानसम्पदाम् ॥ ८८४ ॥ जीववत् शाश्वतं साऽथ नमस्कारं यथाविधि । अशिक्षयत्तियां राज्ञः सा सम्यक् प्रत्यपद्यत ॥ ८८५ ॥ तत्रस्थैव नमस्कारतत्परा नृपवल्लभा । सकलां गमयामास क्षणवत्क्षणदां मुदा ॥ ८८६ ॥ ततस्तस्याः पतिर्दृत्तं यक्षिण्या अवगम्य च । तमुपाश्रयमागत्य देव्या अनुनयं व्यधात् ।। ८८७ ॥ आर्यपुत्र ! न ते किश्चित् कुप्यामः, कर्मणे भृशम् । निमित्तमात्रं सर्वोऽप्यपराधगुणयोरपि ॥ ८८८ ॥ अथोवाच नृपो देवि ! कर्मणे कुंप्यसि कथम् ? । साऽऽचख्यौ मूलतो वृत्तं प्रवर्त्तिन्या निवेदितम् ।।८८९।। निशम्योचे नृपः प्राच्यकर्मणां फलमीदृशम् ।। अनुभूतमनुस्यूतमिव पत्न्या भवे भवे ॥ ८९० ॥ ततः प्रवर्तिनीं नत्वा धामाऽगात्सप्रियो नृपः। साऽपि द्वादशधा धर्म परिपाल्य दिवं ययौ ॥ ८९१ ॥ एतच्चन्द्रयशोवृत्तं श्रुत्वा पुत्र ! पवित्रधीः । नीचसंगं विमुश्चाऽऽशु चेदिच्छसि समुन्नतिम् ।। ८९२ ॥ नत्वा तातमसौ प्राह नीचसंगात् समन्ततः । निवृत्तोऽहं प्रवृत्तस्तु तवाऽध्वनि शुभाशयम् ॥ ८९३ ॥ अहं तातार्हतं धर्म श्रोतुमिच्छामि साम्प्रतम् । ततोऽसौ कथयामास श्रावकत्रतपद्धतिम् ॥ ८९४ ॥ उपादत्ताहतो धर्म सद्गुरोरिव भाविकम् । विशेषाच मनश्चक्रे व्रते देशावकाशिके ॥ ८९५ ॥ अन्येार्जनकादेशात् पण्यान्तरजिघृक्षया । १ किमु कुष्यसीत्यपि । २ स गुरोः सद्गुरोरिव, एवमपि । Page #291 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २७१ चलितः पूर्णगोणीकैः वृषैः पञ्चशतैर्युतः ॥ ८९६ ॥ कण्ठबद्धस्फुरद्धण्टानिर्घोषाः प्रासरंस्तराम् । देशान्तरश्रियामाकारणदृता इवोद्भटाः ॥ ८९७ ॥ बङ्गाङ्गयोरन्तराले सार्थस्तस्योषितोऽखिलः। मिमिलुरपरे सार्थ सार्था वार्धाविवापगाः ॥ ८९८ ॥ धनसेनोऽथ शर्वर्या कृतार्चस्त्रिजगद्गुरोः । आ सार्थाद् विदधे देशावकाशिकं व्रतं मुदा ॥ ८९९ ॥ इतश्च निशि कोऽप्येत्य जगाद वणिजां पतिम् । देव! नाहलसंघाताश्चेलुः सार्थजिघृक्षया ॥९०० ॥ इदं वृत्तं परेषां स वैदेहानां जगाद तु । तेऽप्यूचुस्तहि वेगेन नश्यतां धनसेन ! भोः ! ॥९०१ ॥ न्यगदद् धनसेनोऽथ व्यूहं कृत्वाऽत्र तिष्ठत । नाहलानीकिनीसंघाः किं करिष्यन्ति जाग्रताम् ? ॥९०२॥ यष्टिभिर्मुष्टिभिश्चापैः प्रस्तरैर्गोलकादिभिः । व्यूह भेदं विधास्यन्ति धनसेनेति चिन्तय ॥ ९०३ ॥ अथाऽभ्यधाद् धनसेनो मया स्थातव्यमत्र यत् । आ सार्थात्परतो यस्मानिषेधो गमने निशि ॥ ९०४ ॥ अहो ! ते मूर्खता भद्रावादीद् यनियमो मम । वस्थावस्थासु कर्त्तव्यं व्रतस्य परिपालनम् ॥ ९०५ ॥ भद्र ! धर्मप्रभावात्ते भूयाद् रक्षा निशान्तरे । वयं नु सधना यामो नश्यतां नास्ति भीः कचित् ॥९०६॥ वैदेहा अपरे सार्थमादाय रजनीमुखे । भीत्या मृगा इवाऽनश्यन्नास्ति मृत्युसमं भयम् ॥ ९०७॥ तेषां प्रणश्यतामर्द्धमार्गे भिल्ला उदायुधाः। आययुः संमुखं मूर्ताः कालरात्रिसुता इव ॥ ९०८ ॥ अथ तैर्वेष्टितः सार्थः शरीरीवोग्रकर्मभिः । गृहीतसारश्च कृतः प्रहतः प्रस्तरादिभिः ॥ ९०९ ॥ Page #292 -------------------------------------------------------------------------- ________________ २७२ मल्लिनाथमहाकाव्येअथ प्राणान् समादाय नेशुः सार्थजना निशि । धनसेनस्तु कुशली तत्रस्थो व्रतपालनात् ।। ९१० ॥ अवबुद्ध्य स्वरूपं तत् प्रनष्टा गतपौरुषात् । विशेषतो रतो जैने धर्मेऽभूत् सुसमाहितः ॥ ९११ ॥ अथ प्राप्य स्वकीयं तत् पुरं रत्नपुराभिधम् । समुपार्जितलक्ष्मीकः श्राद्धव्रतमपालयत् ।। ९१२ ॥ पर्यन्तेऽनशनं कृत्वा समाधिध्यानतत्परः । मृत्वाऽभूत् प्रथमे कल्पे सुरो ललितसंज्ञकः ॥ ९१३ ॥ देशावकाशिकं शुद्धं यथाऽनेन सुरक्षितम् । तथाऽन्यैरपि भूपाल ! पालनीयं विवेकिना ॥९१४ ॥ श्रीकुम्भो न्यगदद् नाथ ! धनसेनः कृतार्थधीः । यस्येदृशं मनो धर्मे सुस्थितं परमार्थतः ।। ९१५ ॥ वरं पुरं शरीरं च द्रविणं च त्यजन्त्यपि । त्यजन्त्यऽभिग्रहं नैव जीवितव्यव्ययेऽपि हि ।। ९१६ ॥ पौषधवतदृष्टान्तं स्वामिन् ! श्रोतुं समुत्सुकः । केषां तृप्यन्ति चेतांसि यौष्माकीणवचाश्रुतौ ?॥ ९१७ ॥ अथाऽभ्यधाद् जिनो मल्लिः संदेहध्वान्तभास्करः। माकन्दफलसप्रीत्या गिरा तत्त्वकिरा भृशम् ॥ ९१८ ॥ पौषं दत्ते क्रमाद् ध्यानधर्मस्य शुभदायिनः । इति निष्पत्तितः माहुस्तत्वज्ञाः पौषधव्रतम् ॥ ९१९ ॥ केचित् पौषधतनिष्ठा मृत्युदा अपि वेदनाः। सहन्तेऽन्यत्वभावेन राजन् ! शिखरसेनवत् ॥ ९२० ॥ तथाहि मिथिलापुर्या विजयी विनयी नयी । राजा विजयधर्माख्यश्चन्द्रधर्माऽस्य वल्लभा ॥ ९२१ ॥ अन्येारनवद्यागी खेलन्ती सममालिभिः। विशिष्टलक्षणाधारा स्त्रीरत्नमिति कश्चन ॥ ९२२ ॥ व्यामोह्य विद्यया लोकान् विद्यासाधनहेतवे । Page #293 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः २७३ जहेऽन्तःपुरमासीनां चन्द्रधर्मा निशामुखे ||९२३ || (युग्मम् ) अस्या अपहृतिं ज्ञात्वा निधेरिव धराधवः । मूलच्छिन्नांहिप इव पपात पृथिवीतले ।। ९२४ ॥ चन्दनद्रवनिष्यन्दितालवृन्तमहानिलैः । चिरं कृतप्रतीकारो मूर्च्छाविच्छेदमाप सः ।। ९२५ ।। हा ! प्रिये ! हा ! प्रिये ! राकाशशाङ्कवदनानधे ! | कुतोऽस्मान् त्वमनापृच्छय गताऽसि मृगलोचने ! ॥ ९२६ ॥ त्वां विना नगरं देवि ! शून्यमेतद् विलोक्यते । त्वदनु मस्थिताः प्राणाः शून्यमस्थात् कलेवरम् ॥९२७॥ एवं दुःखपरे राज्ञि चतुर्थे दिवसे दिवः 1 जटाजूटधरो मन्त्रसिद्धः कश्चिदुपागतः ।। ९२८ ॥ वयस्य ! मन्त्रसिद्ध्यर्थं तव कान्ता मया हृता । एप कल्पो यतोऽमुष्याऽऽराधने गुरुणोदितः ॥ ९२९ ॥ तां जामिमित्र मे विद्धि न ते पीडा भविष्यति । षण्मासान्ते त्वया साकं संगमः साधु सेत्स्यति ॥ ९३० ॥ इत्युदित्वा गते तस्मिन् पुनः मृच्छोमवाप सः । आर्द्रीभूतं च तद् दुःखं पिटको घर्षणादिव ।। ९३१ ॥ मूर्च्छान्ते प्रेयसीं स्मृत्वा ध्यानी मौनी च सोऽभवत् । पल्योपमोपमास्तस्य बभूवुर्दिवसाः कति ॥ ९३२ ॥ व्यामोहतिमिरे तस्य दूरीभूते कथञ्चन । जहृषुः सचिवाः सर्वे लब्धाऽपूर्वनिधानवत् ॥ ९३३ ॥ अत्रान्तरे समागत्योद्यानपालोऽप्यभाषत । विजयस्व महीपाल ! मङ्गलैरतुलैर्भृशम् ।। ९३४ ॥ तवोद्याने जिनखामी गजगामी समागतः । अनेकसंशयध्वान्तध्वंसकस्तिग्मभानुवत् ॥ ९३५ ॥ श्रुत्वेदं हर्षरोचिष्णुद्रग् पारितोषिकं नृपः । दत्त्वा व्यसृजदेनं तु स्वयमागाच्च वन्दितुम् ।। ९३६ ॥ ३५ Page #294 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये प्राकारत्रितयं दृष्ट्रा भ्राजमानं जिनेशितुः । धाराकदम्बवद् धाराहतो रोमाञ्चितोऽभवत् ॥ ९३७॥ ततः प्रदक्षिणीकृत्य तीर्थनाथं क्षमापतिः । स्तुत्वा स्तोत्रैर्विचित्रैश्च यथास्थानमुपाविशत् ॥ ९३८ ॥ अनादिनिधनो जीवो बद्धः कर्मभिरुद्भटैः । दुर्वात भ्रामितः पोत इवाम्भोधौ भ्रमत्यलम् ॥९३९॥ तत्रैव भ्राम्यतो द्वीपकल्पः कल्पद्रुमोपमः । जैनो धर्मः स च द्वेधा साधुश्राद्धविभेदतः ||९४० ॥ साधुधर्मो यथा प्रोक्तो व्रतपञ्चकबन्धुरः । अदवीयानयं मार्गो लोकाग्रमुपतिष्ठते ॥ ९४९ ॥ श्राद्धधर्मात् परं मोक्षो भवति द्वित्रिजन्मतः । अयं तु सुकरो ज्ञेयः प्रायशो विषयैषिणाम् ॥ ९४२ ॥ कस्य धर्मस्य माहात्म्यादभूवं पृथिवीश्वरः । इत्युक्ते भूभुजा तेन प्रोचे वाचंयमाग्रणीः || ९४३ ॥ आसीदिहैव भरते विन्ध्यसंज्ञो महीधरः । चतुर्विधगजोत्पत्तिभूमिर्भूमितिदण्डवत् ॥ ९४४ ॥ तस्मिन् शिविरसेनोऽभूत् पल्लीशः क्षत्रियाग्रणीः । जन्तुजातवधे निष्ठो गरिष्ठः स्तेयसाहसः || ९४५ ॥ इयं ते प्रेयसी प्रेमरत्न रोहण भूमिका | समभूत् श्रीमती नाम्ना पलिश्रीरिव गेहिनी ॥९४६॥ गुञ्जामुक्ताफलाहारा वल्कलाम्बरधारिणी । बर्हिपिच्छकृतोत्तंसा प्रियङ्गुद्युतिभासुरा ॥९४७॥ त्वया सह सदुर्गाद्रिनिकुञ्जे कृतचङ्क्रमा ! पिबन्ती नैर्झरं वारि त्रासयन्ती मृगीरपि ॥ ९४८॥ यूथभ्रष्टमिव न्यङ्कं सार्थच्युतमिवाध्वगम् । एकं ददर्श सा साधुं पर्यटन्तं महागिरौ ।। ९४९ ॥ (त्रिभिर्विशेषकम् ) २७४ Page #295 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २७५ अथोवाच भवान् साधो ! कस्माद् भ्राम्यनिहाऽऽगतः । सोऽप्याख्यनिजकाद् गच्छाद् भ्रष्टोऽहं दिवसात्यये॥९५०॥ नाऽहं किश्चिद् कचिद् वेनि दिग्मूढ इव साम्प्रतम् । दर्शयतु भवान् मार्ग श्रेयस्ते भावि भाविकः ॥९५१॥ अथैष स्वगृहे नीत्वा स्थापयित्वा वराश्रये । वस्त्रानपानशय्याभिर्भवद्भ्यां प्रतिलाभितः ॥९५२॥ शृण्वतोराहतं धर्म दम्पत्योर्वासनाऽभवत् । अशिक्षेतां भवन्तौ चाऽऽवश्यकादिविधि पुनः ॥९५३॥ चतुष्पा ग्रहीष्यामि पौषधं पातकौषधम् । एवं निश्चयमाधत्त भवान् भवविरागधीः ॥९५४॥ अन्येयुः शिखरसेनोऽमावास्यां शुद्धवासनः। अगृह्णात् पौषधं तद्वत् श्रीमत्यपि शुभाशया ॥९५५॥ पुच्छेनाऽऽच्छोटयन् पृथ्वी नादैमुखरयन् दिशः । कोपानेरर्चिषा रज्यल्लोचनद्वयदीपिकः ॥९५६॥ मूर्तों रौद्रो रसः प्रेताधिपतेः प्रतिहस्तकः। इतश्चाऽगाद् निशीथिन्यां पारीन्द्रः पौषधालये ॥९५७।। (युग्मम् ) तं दृष्ट्रा धन्य धन्वेति भाषमाणं मुहुर्मुहुः । भवन्तं वीक्ष्य त्वत्पनी प्रोचे वाचं मिताक्षरम् ॥९५८॥ नाथ ! सन्यस्तशस्त्रस्य पौषधव्रतशालिनः । जन्तोर्यातं न दातुं ते युज्यते जैनसाधुवत् ।। ९६९ ॥ सहस्त्रोपसर्गममुं कर्मेन्धनहुताशनम् । येन ते शिवशर्माणि भावीनि करगोचरे ॥ ९६० ॥ श्रुत्वैवं वचनं चारुगुरुवाक्यमिवापरम् । भवान् शान्तिवरागारे स्थितः साम्यमहाधनः ॥९६१॥ १ प्रतिलाभ्यते, इत्यपि। २ अमावासीशब्दस्य सप्तम्यन्तमेतत् । ३-मानसः, एवमपि । Page #296 -------------------------------------------------------------------------- ________________ २७६ मल्लिनाथमहाकाव्ये ततः सिंहेन दुःसह्यं भवान् शिरसि ताडितः । अनित्यतादिभावज्ञ इत्याशु ध्यानवान् भवान् ॥९६२॥ रे! जीव ! किमिदं कष्टं यत्सोढा नरकोदरे । तदिदं वर्णिकामात्रं दयते तेन साम्प्रतम् ॥९६३॥ रे! जीव ! शतशः प्राणत्यागस्तेऽजनि संसृतौ । पाण्डित्यमरणं नैव प्राप्तं कर्मद्रुपाक्कम् ।।९६४॥ स्मरन्निति भवान् मृत्वा भूत्वा नाकी च लान्तके । त्वमभूः पृथिवीपालस्तद्वदेषाऽपि ते प्रिया ॥९६५।। तत्पूर्वं पशवो भद्र ! निरागसो वियोजिताः। तद्विपाकं विरहेण सहसे दुःसहं चिरम् ॥ ९६६ ॥ श्रुत्वेति तीर्थकृत्प्रोक्तं लघुका महीपतिः । राज्ये पुरन्दरपुत्रं न्यस्याऽभूत् श्रमणोत्तमः ॥९६७॥ ततस्तीर्थकरोपान्ते तपस्तप्त्वा सुदुष्करम् । अन्तकृत्केवलीभूय राजर्षिः प्राप निवृतिम् ॥ ९६८ ॥ तेन विद्याभृता नीता तत्र सा वल्लभेशितुः । श्रुत्वा तीर्थकरप्रोक्तं प्रव्रज्याऽथ शिवं ययौ ॥९६९।। अथ नत्वाऽवदत् कुम्भपृथ्वीशः प्राज्यविक्रमः । स्वामिन् ! पोषधदृष्टान्तो जातः कर्णावतंसताम् ॥९७०॥ कृतार्थः शिखरसेनः पौषत्रततत्परः। येन प्राणात्ययेऽप्युच्चैः पालितं पौषधवतम् ॥ ९७१ ॥ इदानीं श्रोतुमिच्छामि तुर्य शिक्षात्रतं प्रभो । श्राद्धधर्मो भवेद् येन समनोऽथाह तीर्थकृत् ।। ९७२ ॥ तुर्य शिक्षाव्रतं प्राहुरतिथेः संविभागतः । प्राप्ताय साधवे काले दानात् प्राशुकवस्तुनः ॥ ९७३ ।। अतिथेः संविभागः स्यादेतव्रतनिषेवणात् । भाविनी चन्दना वीरतीर्थे निर्वाणगामिनी ॥ ९७४ ॥ १ वर्गी, इतीतरदपि । Page #297 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। तथाहिइक्ष्वाकुवंशसिद्धार्थनन्दनः पावनाकृतिः। सुवर्णवर्णरुचिरः सिहाङ्कः सिंहविक्रमः ॥ ९७५ ॥ गृहीतचारुचारित्रश्छद्मस्थः छमवर्जितः । विहरनगरी प्राप कौशम्बी चरमो जिनः ॥ ९७६ ॥ (युग्मम् ) तत्र राजा शतानीकः शतानीकजिताहितः । सुता चेटकराजस्य तस्य देवी मृगावती ॥ ९७७ ॥ सुगुप्तः सचिवस्तस्य नन्दाख्या तस्य गेहिनी । सुवयस्या मृगावत्याः परमप्रीतिभूरभूत् ॥ ९७८ ॥ श्रेष्ठी धनावहस्तत्र धनैर्धनदसन्निभः । मूलाख्या प्रेयसी तस्य गृहकर्मधुरन्धरा ॥ ९७९ ॥ अत्रान् पौषमासस्य श्यामले प्रतिपदिने । जग्राहाऽभिग्रहममुं दुर्गाह्यमितरैर्जनैः ॥९८० ॥ मुण्डिता लोहनिगडबद्धपादा तपःपरा । रुदती सुदती किंचिन् मन्युना राजपुत्रिका ॥ ९८१ ॥ प्रेष्यभावं गता काचिद् देहल्यन्तस्थितक्रमा। बहिःक्षिप्ताऽपरपदा भिक्षुकेषु गतेष्वपि ॥ ९८२ ॥ कुल्माषान् सूर्पकोणेन यदि मह्यं प्रदास्यति । तदैवाऽहं विधास्यामि पारणामन्यथा न तु ॥९८३।। नीचोच्चेषु गृहेषूच्चैर्गोचराऽध्वानमागतः । अलक्ष्याभिग्रहो वीरः पर्यभ्राम्यत् दिने दिने ॥९८४॥ दीयमानां मुहुर्भिक्षामगृह्णति जिनेश्वरे । अभिग्रहवशेनाऽथ पौराः खेदमुपागमन् ॥९८५।। अर्हननात्तभिक्षोऽसौ सहमानः परीषहान् । अनयंश्चतुरो मासान् दिवसानिव निर्ममः ॥९८६॥ अन्येाश्चरमस्वामी सुगुप्तौकसि भिक्षया । Page #298 -------------------------------------------------------------------------- ________________ २७८ मल्लिनाथमहाकाव्येप्रविशक्षि तत्पत्न्या सुमेरुरिव जङ्गमः ॥९८७।। नन्दयाऽऽनन्दसंपूर्ण वस्तुकल्पमढौक्यत । धन्या धन्येति भाषिण्या यद् वीरो गृहमागतः ॥९८८॥ अनुकूलमभूत् दैवं सत्यार्थी आशिषोऽपि च । उज्जृम्भितं मुहुः पुण्यं तुष्टा मे कुलदेवता ॥९८९॥ एवं मनसि बिभ्रत्यामभिग्रहवशाद् जिनः । अनात्तभिक्षस्तद्गहाद् निर्ययौ गजलीलया ॥९९०॥ अधन्या मन्दभाग्याऽहमसंपूर्णमनोरथा । यथागतः तथागच्छत्येष चिन्तामणिः श्रिया ॥९९१॥ एवं खेदपरां नन्दा दास्यूचेऽयं दिने दिने । आयाति याति च स्वामी तद्धतुरवगम्यताम् ।।९९२॥ इत्थमाकर्ण्य नन्दापि सखेदा पत्युरग्रतः । वीरस्याऽनात्तभिक्षत्वं कथयामासुषी तदा ॥ ९९३ ॥ परचित्तोपलक्षिण्या किं कार्य भवतां धिया ? । यदसौ जगतां नाथो गृहमायाति याति च ॥ ९९४ ॥ जानात्वभिग्रहं प्रेयान् दुर्लक्षे धीप्रयोगतः । सर्वज्ञेनेव कार्याणि ज्ञायन्ते भवता धिया ॥ ९९५ ॥ अभुक्ते सुगुरौ नाथ ! भुज्यते किं विवेकिभिः ? । अन्यथा पशुवजन्म वयं मन्यामहे निजम् ॥ ९९६ ॥ ततो मन्त्री जगादैवं तीर्थेशितुरभिग्रहम् । यथातथा करिष्यामि पूर्ण प्रातः मृगेक्षणे ! ॥ ९९७ ॥ विजयाख्या प्रतीहारी मृगावत्यास्तदागता । तयोरालापमाकर्ण्य गत्वा देव्या उवाच च ॥ ९९८ ।। मृगावत्यपि तत्कालं विदधे खेदमुच्चकैः । जिनशासनभक्तानां किमिदं किल कौतुकम् ॥ ९९९ ॥ संभ्रान्तस्तां शतानीकोऽपृच्छत् खेदनिबन्धनम् । १ भुवननाथे, इत्यपरम् । Page #299 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २७९ तस्याः हृदयवासिन्याः संक्रान्तं हृदयादिव ॥१०००। उच्चकैः खेदसंच्छन्ना मन्दध्वाना मृगावती । व्याजहार नृपस्याग्रे दीनं दीनं महासती ॥ १००१ ॥ चराचरं चरैर्विश्वं जानते जगतीभुजः। स्वपुरीमपि नैव त्वमहो ! ते मतिकौशलम् ॥ १००२ ॥ त्रैलोक्याधिपतिं वीरं वसन्तं नात्र वेत्सि किम् ?। अथवा राज्यलुब्धा हि गुरुपूजाप्रमद्वराः ॥ १००३ ॥ राजा बभाषे धिग धिग् मां यदसौ परमेश्वरः ।। अलक्ष्याभिग्रहोऽप्युच्चैः संपूर्णाभिग्रहो न यत् ॥ १००४ ॥ साधु साधु प्रिये ! वीराभिग्रहं प्रेरितः प्रति । मन्त्री मन्त्रं गुरुस्त्वं मे यदस्येवं प्रमादहृत् ॥ १००५ ॥ प्रभाते प्रेयसि! ज्ञात्वाऽभिग्रहं चरमेशितुः। पारणां कारयिष्यामि शरीरग्लानिहारिणीम् ॥१००६।। राजा सचिवमाहूय वीरवृत्तं यथातथम् । सविस्तरमुवाचाऽर्हद्भक्तिकञ्चुकचञ्चुरः ॥ १००७ ॥ धिर धिग् नश्चतुरो मासान् वसंस्तपसि तत्परः । प्रभु! वन्दितो नैव ज्ञातोऽपि ज्ञातनन्दनः ॥ १००८ ॥ विज्ञेयोऽभिग्रहो भर्तुः कथंचिदपि धीधन ! । पारणं कारणीयश्च नान्यथा श्राद्धताऽपि का? ॥१००९।। सचिवोऽप्यब्रवीद् देव ! बहवोऽभिग्रहाः श्रुताः । तथ्यवाद्यभिधो वक्तोपाध्यायः सर्वशास्त्रवित् ॥ १०१० ॥ भूपोऽप्यथ समाहूयाऽध्यापकं तथ्यवादिनम् । . वीरस्याभिग्रहं चारु विचारय यथामति ॥ १०११ ॥ अर्थ्यन्ते सर्वधर्माणामाचारास्तव शासने । तन्मध्यात् केनचिद् भर्ती विधाता पारणाविधिम्॥१०१२॥ अध्यापकोऽप्यभाषिष्ट भूयांसोऽभिग्रहाः खलु । द्रव्यक्षेत्रकालभावभेदात् संयमिनां मताः ॥ १०१३ ॥ Page #300 -------------------------------------------------------------------------- ________________ २८० मल्लिनाथमहाकाव्येते चामीमहर्षिः कोऽपि कुन्तेन प्रोतैः संख्यातमण्डकैः । सादिना दीयमानैश्च विधत्ते पारणाविधिम् ॥ १०१४ ॥ कश्चिद् बालादिहस्तेन प्राशुकं चणकादिकम् । गृह्णाति पारणाकालेऽभिग्रहा विविधाः किल ॥१०१५।। आलानस्तम्धमुन्मूल्य पदृहस्ती मदान्धलः । गत्वा कान्दविकाट्टानि करेणाऽऽदाय मण्डकान् ॥१०१६।। मह्यं ददाति चेत् काले तदा स्यात् पारणाविधिः । इत्याद्यभिग्रहा राजन् ! पूर्यन्ते देवतावशात् ॥१०१७॥ (युग्मम् ) विशिष्टज्ञानमाहात्म्यं विनाऽस्याऽभिग्रहः कथम् । मादृशैर्गदितुं शक्यः, सर्व हि महतां महत् ? ॥१०१८।। ईदृशोऽभिग्रहान् राजा पुर्यामाघोष्य डिण्डिमात् । बहुधाऽध्यापकेनोक्तान् कारयामास कार्यवित् ॥१०१९।। केचित् नृपाज्ञया चक्रुः केचिद् भक्त्या जिनं प्रति । रत्नवृष्टीच्छया केचित् केचित् कीर्तिजिघृक्षया ॥१०२०॥ केचित् कुल्याशया स्पष्टं व्यधुरेवंविधं जनाः । तथापि तीर्थकृद् भिक्षां न जग्राह कथञ्चन ॥१०२१॥ प्रम्लानवदनच्छाया रजनीनीरजोपमाः। ब्रीडां खेदाकुलाः पौरा विदधुर्मुखिता इव ॥१०२२॥ इतश्वअस्त्रैश्चतुर्विधैः शान्तैः कङ्कटैगजवाजिभिः। पूरयित्वा गणं नावां पूर्ववैरेण दूरतः ॥१०२३॥ नद्याः पथा शतानीको विक्रमादेकया निशा । एत्याऽरुषत् पुरी चम्पां तित्तिरीमिव पाशकः ॥१०२४॥ ज्ञात्वा तदागमं झम्पापातवद् भयविद्रुतः । चम्पाधिपः पलायिष्ट दस्युवद् दधिवाहनः ॥१०२५।। Page #301 -------------------------------------------------------------------------- ________________ मः सर्गः २८१ यो यद् वस्तु समादत्ते तत् तस्येत्याऽऽदिशद् नृपः । मुमुपुः तद्भाचम्पां निर्वीरावेश्मवद् भृशम् ।। १०२६ ॥ दधिवाहनभूभर्तुर्धारिणीमङ्कहारिणीम् । श्रिया भूमीवरी देवीमिव देवीमवीतधीः || १०२७॥ वसुमत्या समं पुत्र्या राजलक्ष्म्येव मूर्तया । कोऽप्यौष्ट्रिकोऽग्रहीद् राज्य सर्वस्वमिव संचितम् || १०२८॥ ( युग्मम् ) शतानीकः परानीकैरनीकैः पर्यलङ्कृतः । कृतकृत्यः पुरीं प्राप स्वविक्रमकथासखीम् ||१०२९ ॥ मोहितस्तेन धारिण्या रूपेणाप्रतिमश्रिया । जनानां पुरतो गच्छन् जगादेति सुदुःसहम् ।। १०३० ॥ इमां रूपवतीं प्रौढां भार्या कर्त्तास्मि निश्चितम् । पुर्याश्चतुष्पथे गत्वा विक्रेतास्मि कुमारिकाम् || १०३१ ॥ श्रुत्वेति धारिणी देवी कर्णयोः कटुकं वचः । मनस्येवं दधारोच्चैः सिञ्चन्त्यश्रुजलैर्महीम् || १०३२ ॥ महाकुले प्रसूताऽहमिन्दोरपि सुनिर्मले । दधिवाहनराजस्य पदेव्यस्मि विश्रुता ।। १०३३ ॥ विज्ञाततीर्थकृद्धर्म्मा शीलालङ्कारशालिनी । उल्लापानीदृशान् दैवाद् विशृणोम्यधकारकान् ॥१०३४ ॥ नाद्यापि किमु रे ! जीव ! मत्तेभश्रुतिचञ्चलम् | देहं त्यक्त्वा यशोदेहं न रक्षसि सनातनम् ||१०३५॥ वपुषोऽस्मात् स्वयं गच्छ बिलतो मूषको यथा । द्विजिह्वस्य प्रवेशे स्याच्छुभंयो ! न शुभं तव || १०३६॥ सोक्ता तद्भर्त्सनोद्युक्तैरिव प्राणैर्विमुच्यते । अङ्गुलीदर्शनाद् शोषं याति कूष्माण्डकं यतः ॥ १०३७॥ नृपपत्नीं समालोक्य विपन्नां करभासनः । १ निर्वरा - इत्यपि । २ शुभयुक्त ! इत्यर्थः । ३६ Page #302 -------------------------------------------------------------------------- ________________ २८२ मल्लिनाथमहाकाव्येयद्वदेषाऽभवत् तद्वदेषाऽपि भविता क्षणात् ॥१०३८॥ एवं विचिन्त्य साम्नैनां भाषमाणः पुरो नयन् । राजवर्त्मनि विक्रेतुं दधौ, मूर्ध्नि तृणं ददौ ॥१०३९॥ क सान्तःपुरभूः क्रीडा केयं विक्रयभूमिका ? । क मूर्ध्नि मुकुटश्रीश्च क चैतत् तृणमोचनम् ? ॥१०४०॥ अथवा प्राक्कृतानां हि कर्मणां फलमीदृशम् । परो निमित्तमात्रं स्याद्, कस्मै कुप्याम्यहं ततः ॥१०४१॥ एवं खेदपरां राजपुत्रीमालोक्य भास्करः। पश्चिमामगमत् , सन्तः परदुःखेन दुःखिताः ॥१०४२॥ नभोलक्ष्मीरिमां वीक्ष्य स्थितां विक्रयवमनि । तिमिरच्छमना दधे कजलाश्रुजलश्रियम् ॥१०४३।। श्रेष्ठी धनावहस्तत्राऽऽगतो दासजिघृक्षया । एनां श्रियमिवालोक्य दधाराऽऽनन्दसंपदम् ॥१०४४॥ असौ कन्या न सामान्याऽगाद् दैवादीदृशी दशाम् । संपदो विपदश्वाप्यरघट्टघटिका यतः ॥१०४५।। इमां क्रयक्षितौ क्षिप्तां वीक्षमाणाङ्गजामिव । हृदयं भविता द्वेधा वालुकमिव पक्तिमम् ॥१०४६॥ यस्य कस्यापि हीनस्य करे यास्यति रत्नवत् । यतश्चतुष्पथे तेन विक्रेतुं विधृता ध्रुवम् ॥१०४७॥ तिष्ठन्त्या मद्गृहस्यान्तः स्यादस्या बन्धुसंगमः। मूलद्रव्यं यतो नव्यं सतामुपकृतिर्मता ॥१०४८॥ धनावहो विचिन्त्येति तस्मै दत्त्वप्सितं धनम् । निन्ये वसुमती बाला स्ववेश्म विगतस्मयः ॥१०४९॥ पृष्टाऽथ श्रेष्ठिना वत्से ! का त्वं कस्याऽसि नन्दिनी ? । किं गोत्रं किमु ते नाम का नाम जननी तव ? ॥१०५०॥ महत्त्वेन कुलस्योच्चैः स्वकुलं वक्तुमक्षमा । १ चिर्भिटमिवेत्याशयः। Page #303 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २८३ सा तस्थौ न्यग्मुखी बाला रजन्यामिव पद्मिनी ॥१०५१।। उवाच श्रेष्ठिनी मूलामावयोर्दुहिताऽसकौ । लालनीया पालनीया नेत्रकैरवकौमुदी ॥१०५२॥ तया श्रेष्ठिगिराऽवात्सीत् वत्सा वसुमती सुखम् । जङ्गमा कल्पवल्लीव नानाभरणभूषिता ॥१०५३।। प्रज्ञाविनयवाक्शीलैनिःशेषैश्चन्दनोपमैः । चन्दनेत्यभिधां चक्रे सत्यामस्या धनावहः ॥१०५४।। आबाल्यविमलैर्वृत्तैर्वाला तारुण्यशालिनी । द्वितीयेन्दुवदानन्दं विदधे, पिदधे तमः ॥१०५५।। खभावेन स्वरूपेयं विशेषाद् यौवनश्रिया ।। अश्विनीपूर्णमासीवाऽशुभदिन्द्रमहेन सा ॥१०५६॥ वीक्ष्येमां यौवनोद्यानवशां गजवशामिव । विदध्यौ श्रेष्ठिनी मूला चिन्तयन्त्याऽऽयतिं हृदि ॥१०५७॥ श्रेष्ठी संभाषते नित्यं यद्यप्येनां सुतामपि । चेद् दैवादुपयच्छेत जीवन्त्यपि मृताऽस्म्यहम् ॥१०५८॥ अथवान सा विद्या न तद् ज्ञानं न तद् ध्यानं न सा कला । निवर्येत मनो येन स्मरापस्मारघस्मरम् ॥१०५९॥ यदूचेबलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति । विश्वामित्रोऽपि सोत्कण्ठं कण्ठं जग्राह मेनकाम् ॥१०६०॥ पायोनिः निजां पुत्रीं न प्रियां कृतवान् किमु ? । तावत् शूरो भवेत् सर्वो यावद् न स्त्रीकटाक्षितः ॥१०६१॥ परं रामा सुलम्भेन तुच्छत्वेन मुहुर्मुहुः । कालं निनाय ताम्यन्ती शाकिनीव दुराशया ॥१०६२॥ इतश्च प्रासरद् ग्रीष्मो भ्राष्ट्रमिन्धनविद्युतिः। १ पद्मजन्मेत्यपि । . Page #304 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये नखंपचरजालोकगायुः कर्मनाशनः ॥ १०६३॥ सर्वत्र क्षिप्तकारीषपावकोपम्यमध्वसु । वहमानेषूलूकानां झलत्कारेषु सर्वतः ॥ १०६४ ॥ श्रेष्ठी धनावहो गेहमासाद्य चिरपान्थवत् । हात मन्त्रमुच्चार्य निविष्टो दृष्टविष्टरे || १०६५॥ तहिक्षालकः कोऽपि नासीद् दासीमुखो जनः । विनयाच्चन्दनोत्थाय निषिद्धा श्रेष्ठिनाऽपि हि ॥१०६६॥ पादौ क्षालयितुं भक्त्या प्रावर्त्तिष्ट विशिष्टधीः । भवेत कुलप्रसूतानां विनयो मण्डनं यतः || १०६७॥ सुभगः केशपाशोsस्या निपतन् पङ्किलक्षितौ । लक्ष्यते स्म मुखैणाङ्कभयात्तम इव व्रजन् ॥ १०६८॥ मा भूतर्हि वत्सायाः पङ्किलः कचसंचयः । इति यष्ट्या दधारोचैः पितृवत् प्रेमलालसः ॥ १०६९॥ एतच्च श्रेष्ठिनी दूरजालकान्तरवर्त्तिनी । विलोक्य ध्यातवत्येवं तत्सत्यं चिन्तितं च यत् ॥ १०७० ॥ पत्नीत्वसत्यङ्कारोऽस्याः केशपाशनियन्त्रणम् । पितुः क्रियेशी नैव, दुर्जया भवितव्यता ॥ १०७१ ॥ उच्छेद्या तदियं मूलाद् गरवल्लीव जङ्गमा । इति निश्चयमाधाय मौनं मूला चकार सा || १०७२ || जगाम विपणि श्रेष्ठी मूलाऽप्याऽऽहूय नापितम् । रोगार्त्ताया इवामुष्याः केशपाशमनाशयत् ॥ १०७३ ॥ ददौ च पादयोः कामं निगडानि दृढान्यपि । चन्दनां ताडयामास स्वकरैः करिणीमिव ॥ १०७४॥ गृहापवरके न्यस्य सा बन्दीमिव चन्दनाम् । कपाटसंपुढं दवा कोपाटोपादवोचत ||१०७५ | यः कश्चित श्रेष्ठोऽप्यग्रे चन्दनों कथयिष्यति । स मे कोपहुताशस्य होमद्रव्यं भविष्यति ॥ १०७६ ॥ २८४ Page #305 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २८५ एवं नियन्त्र्य लोकं खं मूला मूलगृहं ययौ । सायं श्रेष्ठी समायातोऽपृच्छत् काऽस्ति सुता मम ॥१०७७।। कश्चन श्रेष्ठिनीभीतेः पृच्छतोऽप्यस्य नाऽवदत् । सर्वोऽपि गृहिणीहस्तगोचरो गृहमागतः ॥ १०७८ ॥ मत्सुता रमते काऽपि स्वच्छवान्ता परौकसि । ध्यात्वेत्यगमयत्कालं मृदुधीः स्नेहलाशयः ॥ १०७९ ॥ अपश्यंश्चन्दनां काऽपि द्वितीयेऽयऽप्यऽभाषत । मूकीभूत इव जनो नाऽऽख्यत् किंचन सर्वथा ॥ १०८० ॥ ततः शोकाकुलः श्रेष्ठी प्रोवाच स परिच्छदम् । जानन्तश्चेन्नाऽऽख्यास्यथ ताडयिष्यामि वस्तदा ॥१०८१॥ श्रुत्वेत्यऽचिन्तयत् काचित् स्थविरा किंकरी हृदि । जीवेद् मे जीवितव्येन चन्दनाऽऽनन्ददा दृशाम् ॥१०८२॥ ममाऽस्त्यऽदूरतो मृत्युर्जरया जर्जरं वपुः। अदूरवीक्षिणी दृष्टिविस्मृतिश्च गरीयसी ॥ १०८३ ॥ इयं सुयौवना वत्सा महाकष्टेन पूरिता।। विपत्स्यते, कियद् वल्लीच्छिन्नं पुष्पं हि नन्दति ॥१०८४॥ गदिते चन्दनावृत्ते किमेषा मे विधास्यति ? । उदस्ते शकटे हन्त ! किं विधाता गणाधिपः ? ॥१०८५॥ ध्यात्वेत्यऽदर्शयत् तस्य चन्दनारोधमन्दिरम् । मूलाया वीक्षमाणायाः कोपारुणदृशो भृशम् ॥१०८६॥ स्वयमुद्घाटयामास द्वारं श्रेष्ठी धनावहः । तत्रैक्षत सुतां तृष्णाक्षुधा म्लानविग्रहाम् ॥ १०८७ ॥ पादयोर्निगडै ढं यन्त्रितां हस्तिनीमिव । भिक्षुकीमिव मुण्डां च चामुण्डावत्कृशोदरीम् ॥ १०८८ ॥ वहलैर्बहलैः क्षोणी सिचन्तीं लोचनाश्रुभिः। रुष्यन्ती कर्मणे स्वस्य विमृशन्तीं निजस्थितिम् ॥१०८९॥ (त्रिभिर्विशेषकम् ) Page #306 -------------------------------------------------------------------------- ________________ २८६ मल्लिनाथमहाकाव्येमरौ गतां राजहंसीमिवेमां वीक्ष्य दुःखितः। पुत्रिके ! भव विश्वस्ता जल्पन रसवतीं ययौ ॥ १०९०॥ दैवाद् भोज्यं विशिष्टं नो वीक्षमाणो धनावहः । एतस्याः सूर्पकोणस्थान् कुल्माषान् स समापयत् ॥१०९१॥ अमून् भुझ्व सुते ! तावद् यावत् कारमानये । भवन्निगडविच्छेदे गदित्वेत्यऽगमद् धनी ॥ १०९२॥ ऊर्ध्वस्था चन्दना चित्ते चिन्तयन्तीत्य खिद्यत । मम राजकुले जन्म केदं चेटीत्वचेष्टितम् ? ॥ १०९३ ॥ चेदागां श्रेष्ठिनो गेहे कुतोऽवस्थेशी मम ? । काकमांसं तदुच्छिष्टं स्वल्पं तदपि याचितम् ॥ १०९४ ॥ षष्ठपारणकालेऽमी कुल्माषा मम भुक्तये ।। यद्याऽऽयात्यतिथिः कोऽपि चारित्री समतानिधिः॥१०९५॥ अदत्तं भुज्यते यच्च तत्पशूनां समञ्जसम् । अतिथेः संविभागेन भोजनं भाजनं श्रियाम् ॥ १०९६ ॥ विचिन्त्यैवं सुता राज्ञो द्वाराभिमुखमैक्षत । इक्षितैरतिथिं प्रेम्णाऽऽकारयन्तीव दूरतः ॥ १०९७ ॥ इतश्च श्रीमहावीरो भिक्षायै पर्यटन पुरि । पुण्यराशिरिवैतस्या मूर्तिमान् समुपागमत् ॥ १०९८ ॥ अहो ! अहो ! तपःपात्रं निश्रेयसश्रियां मुनिः । कोऽपि कोऽपि महासत्त्वः स्वशरीरेऽपि निर्ममः ॥१०९९॥ ईदृक्षाय तपःस्थाय पुरां जन्मनि नो मया । प्रदत्तं किंचन कापि तदवस्थाऽजनीदृशी ॥ ११००॥ . अथवा मे महत्पुण्यं यदसावागतो मुनिः ।। उच्छसतीव मे चित्तममुष्मात् खेदभागपि ॥ ११०१ ॥ ध्यात्वेति चन्दनाऽचालीत् कुल्माषान्वितमूर्पिका । एकं पादं ददावन्तस्तदेहल्याः परं बहिः ॥११०२ ॥ देहली निगडैर्गाढमाक्रमितुमनीश्वरी । Page #307 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। २८७ तत्रैवास्थाद् दृढभक्तिर्जिननाथमुवाच च ॥ ११०३॥ कल्पन्ते यदि कुल्माषा भगवन् ! भवतारक!। गृह्यतां सूर्पकोणेन ममानुग्रहकाम्यया ॥११०४ ॥ द्रव्यक्षेत्रादिसम्पूर्ण विज्ञायाऽभिग्रहं जिनः। करं कुल्माषभिक्षायै ततः प्रासारयद् वरम् ॥ ११०५॥ धन्याऽस्मि कृतपुण्याऽस्मि श्लाघ्याऽस्मि क्षमिणामपि । सुलब्धपात्रदानाऽस्मि मनस्येवं विचिन्वती ॥ ११६० ॥ वीक्षमाणा जगदिदं स्वाभाविकमुदान्वितम् । विस्मरन्ती क्षुधाग्लानिं जिनरूपविलोकनात् ॥ ११०७ ॥ उल्लसत्मोतरोमाश्चा कुल्माषांस्तीर्थकृत्करे । अक्षिपत्सूर्पकोणेन कतिचिद् भक्तिवत्सला ॥ ११०८॥ (त्रिभिर्विशेषकम् ) अहो ! दानमहो ! दानं श्लाघमाना मुहुर्मुहुः। तत्र प्रीत्याऽऽययुर्देवा दीप्यमानास्तनुश्रुता ॥ ११०९ ॥ पश्चदिव्याभिषेकश्च विदधुर्जयबन्धुरम् । तुत्रुटुर्निगडान्यस्या जीर्णरज्जुवदञ्जसा ॥१११० ॥ पादयो पूरे तस्या जज्ञाते हेमनिर्मिते । तत्कालं केशपाशश्च पूर्वप्रेम्ण इवागतः ॥ ११११ ॥ सर्वाङ्गमपि नेपथ्यधारिणी धारिणीसुता। वीरभक्तैः सुरैश्चक्रे देवीव क्षितिचारिणी ॥ १११२ ॥ दिव्यां भेरी नभोमार्गे ताडयन्तो मुहुर्मुहुः। जयनादं वितन्वन्तो ननृतु कवासिनः ॥ १११३॥ तं श्रुत्वा दुन्दुभिध्वानं शतानीको मृगावती । सुगुप्तो नन्दया सार्द्ध तत्रेयुर्जिनपारणे ॥ १११४ ॥ सम्पूर्णाभिग्रहं वीरं विज्ञायाऽवधिना हरिः । उत्फुल्लचेता आगच्छत् द्योतयंस्तेजसा नभः ॥ १११५ ॥ दधिवाहनभूपालकञ्चुकी सम्पुलाभिधः। Page #308 -------------------------------------------------------------------------- ________________ २८८ मल्लिनाथमहाकाव्ये शतानीकसमीपस्थश्चम्पावस्कन्द आगतः॥ १११६ ।। तस्मिन्नेत्य वसुमती दृष्ट्वा तत्पादयोः स्थितः। अरोदीद् मुक्तकण्ठत्वाद् रोदयनितरानपि ॥ १११७ ॥ किमु रोदिषि राज्ञोक्तः कञ्चुकीति जगाद तम् ? । दधिवाहनभूरेषा धारिणीकुक्षिसम्भवा ॥१११८॥ निजराज्यपरिभ्रष्टां चेटीवत् परवेश्मगाम् । मुक्तकण्ठं रोदिमि स्म वीक्ष्येमां स्वामिनन्दिनीम् ॥१११९॥ राजा प्राह न शोच्येयं ययाऽर्हन् प्रतिलाभितः । आ संसृतेरियं धन्या वीरं याऽपारयत् प्रभुम् ॥११२०॥ मृगावत्युवाचेयं भगिनी मम धारिणी। नाथेयं मम यामयी नयनानन्ददायिनी ॥११२१॥ पञ्चभिर्दिवसैन्यूँनषण्मासान् तपसो विधेः । विधाय पारणां वीरो धनगेहाद् विनिर्गतः ॥११२२॥ आदित्सुर्लोभतो रत्नदृष्टिं भूमीपतिस्ततः । निषिद्धो हरिणाऽगृह्णाचन्दनाऽऽदेशतो धनी ॥११२३॥ उत्पन्नकेवलज्ञानाच्चन्दना ज्ञातिनन्दनात् । व्रतमादायनिर्वाणपदमेष्यति शाश्वतम् ॥११२४॥ सुपात्रदानमाहात्म्यात् तत्क्षणात् संपदः सताम् । घनाम्भःसिक्तवल्लीनां यथान्यायं वनश्रियः ॥११२५॥ इत्थं श्रावकधर्मस्य व्रतानि परिपालयन् । क्रमादुपासको मोक्षसौख्यभाग् द्वित्रिजन्मतः ॥११२६॥ ततः श्रीकुम्भभूपालः प्रोवाच रुचिरं वचः। श्राद्धधर्माद् विरक्तोऽस्मि क्रमशो मोक्षदायकात् ॥११२७॥ अथोत्थाय पुरीप्राप्तः श्रीकुम्भः पृथिवीपतिः । आहूय नन्दनं मल्लं नाम राज्ये न्यवीविशत् ॥११२८॥ षडपि स्वामिमित्राणि न्यस्य राज्ये तनूद्भवान् । अचलन् शिबिकासीना विमानस्था इवर्भवः ॥११२९॥ १ ऋभवो देवा इत्यर्थः । Page #309 -------------------------------------------------------------------------- ________________ २८९ सप्तमः सर्गः। महता विस्तरेणाऽथ स्फीतसंगीतमङ्गलः। देवैर्योमस्थितैर्वीक्षमाणः कौतुकितेक्षणैः ॥११३०॥ प्रविजिषुभिश्चान्यैर्यथावृद्धपुरस्सरैः। ... प्रभावत्या समं देव्या पराभिश्च महीपतिः ॥११३१॥ महान्तमुत्सवं कृत्वा प्रदक्षिणिततीर्थकृत् । उवाच स्वामिनं भक्त्या मां तारय भवाम्बुधेः११३२॥ प्रभोः षडपि मित्राणि परिच्छदयुतान्यथ । बभाषिरे जगन्नाथं नाथ ! तारय संमृतेः ॥११३३।। अथ श्रीकुम्भभूपालप्रमुखान् नरपुङ्गवान् । प्रभावतीप्रभृतिकाः पौरनारीरनेकशः ॥११३४॥ सामायिकवतोच्चारपूर्व मल्लिजिनेश्वरः । . स्वयं प्रव्राजयामास वासनिक्षेपपूर्वकम् ॥११३५।। षडपि स्वामिमित्राणि प्रभोः वक्ताद् प्रवत्रजुः । क्रमाद् केवलमासाद्य नाथप्राक् शिवगामिनः॥११३६॥ आद्यशिष्यो जिनेन्द्रस्य भिषगाख्यो गणाग्रणीः। सप्ताविंशतिरन्येऽपि बभूवुर्भुवनोत्तमाः ॥ ११३७ ॥ उत्पादविगमध्रौव्यत्रिपद्यास्तेऽनुसारतः । द्वादशाङ्गानि पूर्णानि रचयामासुरञ्जसा ॥ ११३८ । दिव्यचूर्णभृते स्थाले विधृते वज्रिणा स्वयम् । स्वामिनोत्थाय तन्मौलौ वासाः क्षिप्ता यथाक्रमम् ११३९ गर्जत्सु सुरतूर्येषु प्रनृत्यत्स्वमरेषु च । गीयमानेषु देवीभिर्धवलेषज्ज्वलेषु च ॥११४०॥ सूत्रेणार्थेन सर्वेण तथा तदुभयेन च । : द्रव्यैर्गुणैश्च पर्यायैर्नयैरपि च सप्तभिः ॥ ११४१ ॥ अनुज्ञामनुयोगस्य गणानुज्ञां च सर्वतः । श्रीमल्लिदत्तवांस्तेषां प्रत्येकं विधिपूर्वकम् ॥११४२॥ - (त्रिभिर्विशेषकम् ) Page #310 -------------------------------------------------------------------------- ________________ २९० मल्लिनाथमहाकाव्येप्राग्वत् पूर्वासने स्थित्वा श्रीमल्लिर्देशनां व्यधात् । . अनुशास्तिमयीं तेऽपि श्रुत्वा तां बहु मेनिरे ॥११४३॥ पौरुष्यन्ते प्रभोता श्रीमल्लः क्षितिपालकः। तण्डुलानां चतुष्पस्थी चतुःस्थालस्थितामथ!!११४४॥ वज्रभृन्निहितैर्गन्धैर्द्विगुणीकृतसौरभैः । सौधादाऽऽनाययामास तूर्यगीतपुरस्सरम् ॥११४५॥ (युग्मम् ) ढौकित्वा स्वामिनोऽग्रेऽसौ दिव्यपूजापुरस्सरं । ऊर्ध्वमुत्क्षिप्य तत्क्षिप्रं तदर्द्ध जगृहुः सुराः ॥११४६॥ भूगताध नृपेणात्तं परमानन्ददायिना। शेषमई विभज्याऽन्यैर्गोत्रिवद् जगृहे जनैः ॥११४७॥ पूर्वोत्पन्ना रुजः सर्वा नवीना न भवन्ति यत् । षण्मासी यावदेतस्य स्थलेर्माहात्म्यतोऽङ्गिनाम्॥११४८ अथोत्तस्थौ जगन्नाथः श्रीमान् मल्लिर्निजासनात् । अन्तरद्वारमार्गेण निर्ययौ त्रिदशान्वितः ॥११४९॥ द्वितीयवप्रमध्यस्थेशानकाष्ठाविभागगे । देवच्छन्दे प्रभुमल्लिर्गतो विश्रामहेतवे ॥११५०॥ धियां निधिभिषक् श्रीमान् सूरिगणभृद् गुणी । स्वामिनः पादपीठस्थो विदधे धर्मदेशनाम् ॥११५१॥ खेदच्छेदो जिनेन्द्रस्य शिष्योघे गुणदीपनम् । सभायां प्रत्ययो द्वाभ्यां गणभृत्कथनं गुणाः॥११५२॥ गणभृद्देशनाप्रान्ते प्रणम्य त्रिदशेश्वराः। स्थानं निजं निजं जग्मुः स्मरन्तः स्वामिदेशनाम् ११५३ तीर्थे तस्मिन्नभूद् यक्षः कुबेरो नाम भक्तिमान् । इन्द्रायुधद्युतियॊर्भिरष्टाभिश्च मनोहरः॥११५४॥ वरदेनाऽपि शूलेनाऽभयदेनाऽपि पशुना। चतुर्भिर्दक्षिणैरित्थं भुजैर्भूषितविग्रहः ॥ ११५५ ॥ Page #311 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। २९१ चामैस्तु शक्तिमुद्गरवीजपूराक्षिमूत्रिभिः । चञ्चच्चतुर्मुखाम्भोजः श्रीमल्लिक्रमसेवकः ॥११५६॥ (त्रिभिर्विशेषकम् ) वैरोटया नाम तत्तीर्थे समभूत् शासनेश्वरी । कृष्णाङ्गी कमलासीना सोमा सोमाननाम्बुजा॥११५७॥ पुरः पुरस्थैर्विनयाभिननै बन्दारुभिर्देवगणैरुपेतः। हेमाम्बुजन्यस्तपदारविन्दः श्रीमल्लिनाथो विजहार तस्मात् ॥११५८।। इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिखामिचरिते महाकाव्ये विनयाङ्के सम्यक्त्वपूर्वकप्राणातिपातादिव्रतेषु सुदत्त-सुबन्धु-सङ्गमक-सुदर्शनं-भोगदत्त-मित्रानन्दभीम-भीमसेन-लाभनन्दि-ताराचन्द्र-चन्द्रावतंसक-धनसेन शिखरसेन-चन्दनबाला फलव्यावर्णनो नाम सप्तमः सर्गः । --- --- अहम् अष्टमः सर्गः। अथ श्रीभगवान् मल्लिर्निदधानः क्रमद्वयीम् । दिव्यस्वर्णसरोजेषु न्यस्यमानेषु नाकिभिः ॥१॥ प्रभापूरितदिक्चक्रे धर्मचक्रे प्रसर्पति । पुरः स्थिते विराजिष्णौ रविसब्रह्मचारिणि ॥ २ ॥ ऋतुषु भ्राजमानेषु स्मेरैः पुष्पैनिजैनिजैः। .. कण्टकेषु च जातेषु नम्रेषु न्यग्मुखेषु च ॥ ३ ॥ प्रदक्षिणं च गच्छत्सु ततपक्षेषु पक्षिषु । . Page #312 -------------------------------------------------------------------------- ________________ २९२ मल्लिनाथमहाकाव्ये अनुकूलेऽनिले वाति जन्तुजातसुखावहम् ॥ ४॥ विहरंस्त्रिजगन्नाथः सनाथोऽतिशयश्रिया । पुरं चन्द्रपुरं प्राप कुशावर्त्तविभूषणम् ॥ ५ ॥ (पञ्चभिः कुलकम् ) तत्राऽभून्नास्तिको राजाऽभिधानादास्तिकः पुनः । अध्यक्षपमितिवादी पश्चभूतस्थितौ रतः ॥६॥ सर्वज्ञः प्राप इत्युच्चैः श्रुत्वा कोपनमानसः । विवादायाऽऽस्तिको राजा गतवान् स्वामिसंनिधौ ॥७॥ उवाच जगतां स्वामी गिरा तत्त्वकिरा स्वयम् । जीवाजीवादितत्त्वानि सदृष्टान्तानि सप्तधा ॥ ८॥ अथ दध्याविति क्षोणीपालो हृदि विमोहवान् । असदेतदिहाध्यक्षप्रमाणाविषयत्वतः ॥९॥ प्रभुरूचे महीपाल ! नास्तिता याऽस्ति ते हृदि । तवैवाऽपेक्षया सेयमथवा सर्वदेहिनाम् ।। १० ॥ प्रत्यक्षं चेत् तवाभीष्टं तदा वंश्यादिपुरुषान् । त्वमनुमन्यसे नो चेद् तदा सर्व विसंस्थुलम् ॥११॥ कचिदध्यक्षगम्योऽयं कचिद् परोक्षगोचरः। कचिच्चानुमतेर्गम्यस्तस्माद् जीवोऽस्ति सर्वथा ॥१२॥ तत्सिद्धौ च तवैवेह सर्वज्ञत्वं प्रसिद्ध्यति । सर्वज्ञत्वे च संसिद्धे जीवत्वं सर्वमेव हि ॥१३॥ . . जीवत्वेऽपि च संसिद्धे पुण्यपापादयोऽखिलाः। उद्धृते हि तरौ किं न भवेयुः पल्लवोदयाः ? ॥१४॥ अथाह भूपतिः खामिन् ! परलोकोऽस्ति चेद् कचित् । आसीद् धर्मरता मेऽम्बा सर्वदा सदयाङ्गिनाम् ॥१५॥ अथ युष्मन्मतेनाऽसौ भविष्यति दिवं गता। तातश्च कृतपापेन निश्चितं नरकं गतः ॥१६॥ मन्माता किं न मामेत्य प्रबोधयति सत्वरम् । Page #313 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः । पिता तु नरकादेत्य किं न यच्छति दर्शनम् १ || १७॥ प्रेत्यामुत्रस्थितिः तस्मात् जगन्नाथ ! न विद्यते । प्रत्यये व्यत्यये दृष्टे किमु मुति कोविदः १ ॥१८॥ प्रभुरूचे महीपाल ! यत् ते माता समेति नो । दिवो मनुष्यलोकेऽस्मिंस्तदाऽऽकर्णय कारणम् ॥ १९ ॥ देवा हि विषयासक्ता नानाक्रीडाविधायिनः । असमाप्तविधेयार्थी मनुष्येषु विनिस्पृहाः ||२०|| मनुष्यलोकदुर्गन्धैरिहाऽऽगच्छन्ति नैव ते । विना कल्याणकादीनि पूर्व स्नेहं च भूपते ! ॥ २१ ॥ परमाधार्मिकैः कामं बाध्यमाना निरन्तरम् । नारकास्तु पराधीना आगच्छेयुः कथं किल ? ॥२२॥ भूयोऽपि भूपतिः प्रोचे भगवन् ! एकदा मया । एकचौरो महाकुम्भ्यां प्रक्षिप्तः खलु यत् ततः ॥ २३॥ पिधायोच्चैर्गुरुद्वारे निश्छिद्रे जतुसारिते । मृतचौरो मयाऽलोकि तत् जीवस्य न निर्गमः ||२४|| कुम्भीमध्येsपि यत्नेन वीक्ष्यमाणैः मुहुर्मुहुः । जीवः कुत्रापि नो दृष्टो दृष्टास्तु कृमिराशयः ॥ २५॥ तद्वदन्यो मया दस्युः सूक्ष्मखण्डानि कारितः । न तत्र वीक्षितः प्राणी तस्मान्नास्तीति चिन्त्यताम्॥ २६ ॥ अथार्हन् न्यगदद् वीरं कुम्भीमध्ये स्थितो नरः । निश्छिद्रे पिहितद्वारे शङ्खमादाय वादयेत् || २७॥ स शङ्खनिखनो भद्र ! यथा वाह्ये प्रसर्पति । तथाऽप्यसुमान् गच्छन् दृश्यते न विलोकनात् ॥ २८ ॥ धमायमाने लोहपिण्डे पुरुषेण निरन्तरम् । सर्वात्मना कुतस्तत्र प्रविवेश हुताशनः ।। २९ ॥ तथायं प्रविशन्नात्मा निर्गच्छन् न च वीक्ष्यते । दृष्टमिगणो राजन् ! दृष्टान्तोऽयं मयोदितः ॥ ३० ॥ २९३ Page #314 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये अथो विहस्य भूपालोsप्यूचे किञ्चिद् विमोहवान् । अर्हन् ! परेद्यविश्वौरो विधृतो विहितागसः ॥ ३१ ॥ जीवनेव तुलारूढो पौराध्यक्षं प्रतोलितः । उच्छ्वासस्य निरोधेन मारयित्वा तथैव सः ॥ ३२ ॥ तोलितस्तत्क्षणं यावांस्तावानेव जिनेश्वरः । तस्माद्देहात् कथं प्राणी व्यतिरिक्तो विचिन्त्यताम् १३३ प्रभुरूचेऽथ केनाऽपि गोपालेन दृतिर्दृढम् । तोलितो वातसम्पूर्णो रिक्तोऽपि हि तथा तथा ॥ ३४ ॥ तस्मात् सर्वाङ्गसंस्पर्शे कथञ्चिद् देहतः पृथक् । स्वसंवेदनसंसिद्धो जीवः प्रत्यक्ष एव हि ||३५| तथाहि २९४ चैतन्यानुगतानेकचलनस्पन्दनादिभिः । चेष्टाभिर्लक्ष्यते जीवो वातवद् ध्वजकम्पनात् ॥ ३६॥ यदूचे— लोकाकाशसमप्रदेश निचयः कर्तेपभोक्ता स्वयंसङ्कोच विकाशधर्म्मसदनं कायममाणस्तथा । चैतन्यान्वितवीर्यलब्धिकलितो भोगोपभोगैर्युतोभेदच्छेदवियुक्त सर्वगतिको जीवोऽत्र संसारगः॥ ३७॥ राजाऽऽह भगवन्नद्य सद्यो मोहः पलायितः । स्फुरिते चेतसि स्फीतमास्तिकत्वं यथोदितम् || ३८॥ परं कुलमायातं नास्तिकत्वं सदा धृतम् । विमोक्तुं तत् कथं शक्तो भवेदात्मनि हीनता ॥ ३९ ॥ प्रभुः प्राह महाभाग ! स्तोकमेतद् विवेकिनाम् । किञ्च व्याधिः क्रमायातो दारिद्र्यं नात्र मुच्यते ? ॥ ४० ॥ यथेह वणिजः केऽपि नानावाहनशालिनः । गता वाणिज्यकार्येण लोहकारं व्यलोकयन् ॥४१॥ ततो लोहं गृहीत्वा ते गच्छन्तः पुनरग्रतः । Page #315 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः । त्रपुकाकरमालोक्य मुक्त्वाऽयो जगृहुत्र ||४२ || तानुद्वीक्ष्य महामोहादेको लोहं न मुञ्चति । सीसपत्रं ततस्ताम्रं रूप्यं स्वर्ण महाद्युति || ४३ ॥ दृष्ट्वा विमुच्य पूर्वाप्तं वणिजो मुदिताशयाः । लोभवन्तः स्म गृह्णन्तस्ते मणीननणीयसः ॥४४॥ एकस्तु भण्यमानोऽपि तैर्वणिग्भिः पदे पदे । तन्मोहं नैव तत्याज महामोहमिवापरम् ||४५|| ततः सर्वे समायाताः स्वेषु स्वेषु गृहेषु ते । मणिविक्रयमाहात्म्याद् बभूवुर्धनदा इव ||४६|| लोहग्राही तदा तूचैक्ष्य वीक्ष्य दिने दिने । सञ्जातराजयक्ष्मेव क्षीयते स्म प्रतिक्षणम् ||४७॥ तथा तवापि भूमीश ! पश्चात्तापो भविष्यति । अथो विमुच्यतामेष कदाग्रहमहाग्रहः ||४८ || श्रुत्वेति स्वामिनोदीर्ण प्रभुं नत्वा क्षितीश्वरः । उवाच जगतीनाथ ! भवादुत्तारयाऽधुना ॥ ४९ ॥ स्वामिन् ! मोहपिशाचो मे नष्टस्त्वन्मूर्त्तियन्त्रितः । उद्भूतं च शुभं ज्ञानं ज्ञातं तवं प्रभूदितम् ॥५०॥ परमेतावता सद्भिः श्लाघ्यतेऽयं भवो नृणाम् । निर्वाणान्तसुखप्राप्तेर्हेतवोऽत्रैव यगुणाः ॥ ५१ ॥ उक्त्वेति नगरीं गत्वा राज्ये न्यस्य स्वनन्दनम् । सप्तशतमितै राजपुत्रैः पावित्र्यहेतवे ॥ ५२ ॥ दत्वा दानानि सर्वत्र यथार्थो नृप आस्तिकः । प्रभूच्चारितसन्मन्त्राद् नाथस्यान्तेऽभवद् यतिः ॥ ५३ ॥ इतश्च शाल्मलीग्रामेऽभिरामो गोधनोत्करैः । वृषपोषपरः शश्वत कठसंज्ञः कृषीवलः ॥५४॥ दारिद्र्यभिक्षुकमठी कठीनासाऽस्य वल्लभा । आपन्नसत्त्वा समभूत् सा तुतोष स्वमानसे ।। ५५ ।। २९५ Page #316 -------------------------------------------------------------------------- ________________ २९६ मल्लिनाथमहाकाव्येगर्भस्थजीवदुष्कर्मभारादिव कठो मृतः । संजातनन्दना मूतिव्यथार्ता साऽपि दैवतः ॥५६॥ ततः संवर्द्धितो मातृष्वना स्नेहेन बालकः। वृत्त्यर्थी ग्राम्यलोकानां वत्सरूपाण्यचारयत् ॥५७॥ यमदूतैरिवोदौर्वत्सरूपाणि गोचरे। चरन्ति वृकसङ्घातग्रस्यन्तेऽस्य पुरःस्थितैः ॥५८॥ तत्तत्स्वामिजनैबाढं ताड्यमानः पदे पदे । स सीरं वाहयामास परक्षेत्रेषु वृत्तये ॥५९।। क्षेत्रेषु येषां येषां स हलं वाहयति स्फुटम् । तेषां तेषां च धान्यस्य न स्यादेकः कणोऽपि हि॥६०॥ रे ! रे ! कपोतपोताभ ! त्यज क्षेत्राणि नः क्षणात् । तय॑मान इति ग्राम्यैः स स्वग्रामाद् विनिर्ययौ ॥६१॥ स बभ्राम महीपीठं भूतात इव शून्यधीः। उत्खातो रोहणस्तेन नाप्तं किश्चिद् रजो विना ॥६२॥ यतःयत्र वा तत्र वा यातु पाताले वा प्रगच्छतु । तथाऽपि पूर्वजीर्णानि कर्माणि पुर इयूति ॥ ॥६३ ॥ ततो निवृत्तो दीनास्यः सर्वथा पुण्यवर्जितः । सर्वोपायपरिभ्रष्टो मुष्टो दुष्कर्मधर्मणा ॥ ६४ ॥ नैतस्य भोजनं दातुमुदयास्तमयान्तरे । प्रभुरस्मीति ध्यात्वेति ययावस्तं दिवाकरः ॥६५॥ इतश्च तेन संध्यायां सुरसद्म मनोहरम् । अरण्यानीमहाम्भोधेरन्तरीपमिवैक्षत् ॥६६॥ मध्यस्थितः पुमान् कोऽपि भद्राकारः सुलक्षणः । वर्णवर्णवपुस्तेन ददृशे दिवसात्यये ॥ ६७॥ ततश्चित्रघटं पुष्पैरर्चयन् जिनबिम्बवत् । घण्टानुरणनाकारं हुङ्कारं विदधेऽप्यसौ ॥ ६८ ॥. Page #317 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। २९७ तस्य प्रभावतो भावान् प्रसादः समजायत । तत्र दिव्याङ्गनाकाराश्चिक्रीडुश्चपलेक्षणाः ॥ ६९ ॥ जलैरुष्णैः कवोष्णैश्च ताभिः स्नानमकारयत् ।। स्फूर्जज्जयजयोद्दामप्रथमोत्पन्नदेववत् ॥ ७० ॥ असावङ्गे नरः सिद्धश्चलत्कल्पद्रुमोपमः । आपादमस्तकं शस्ताऽऽभरणश्रेणिकां व्यधात् ॥७१॥ ततो रसवतीं दिव्यां बुभुजे सिद्धपुरुषः। विद्याःप्रसाधिताः किं किं न कुर्वन्ति समीहितम्॥७२॥ त्रियामां सुखसम्भारैरेकयाममिवोज्ज्वलैः। अतिवाह्य प्रभातेऽसावुपजहेऽखिलं च तत् ॥ ७३ ॥ चित्रकुम्भं निवेश्याऽऽशु सुरमन्दिरकोणके । पुनः प्रभाते देवौकोमध्येऽस्थात् सिद्धमन्त्रभृत् ॥७४॥ एतत् सर्व विलोक्याऽथ स नरो ग्रामसम्भवः । .. अमुं गुरुमिवात्यन्तं सिषेवे भक्तिवत्सलः ॥ ७५ ॥ पादसंवाहनायैस्तु ग्रामीणः सिद्धपुरुषम् । आराध्य प्रत्यहं सोऽथ तुतोष विनयादलम् ॥ ७६ ॥ यतःविनयः सम्पदां धाम विनयः कीर्तिकार्मणम् । विनयो धर्मवार्थीन्दुर्विनयो मूलमुन्नतेः॥ ७७ ॥ हंहो ! तवाऽहं तुष्टोऽस्मि याचखेप्सितमात्मनः । अथ ग्राम्योऽवदत् सिद्धं कोशीकृतकरद्वयः ॥ ७८ ॥ सर्वथा हन्त ! निष्पुण्यो मृतखजनबान्धवः । मन्दप्रतिम एकाकी नभोमार्गादिव च्युतः ॥ ७९ ॥ युष्माकं शरणं प्राप्तो यद् युक्तं तत् समाचरेः। ससत्त्वा हि महासत्त्वाः परोपकृतिकर्मणि ॥ ८० ॥ यतःदयालुत्वमनौद्धत्यं दाक्षिण्यं प्रियभाषिता । ३८ Page #318 -------------------------------------------------------------------------- ________________ २९८ मल्लिनाथमहाकाव्येपरोपकारकारित्वं मण्डनानि महात्मनाम् ॥ ८१ ॥ अहो ! अयमपुण्यैकोऽहो ! दौर्गत्यदूषितः । अहो ! विनयवानेष ध्यायति स्मेति सिद्धराट् ॥८२॥ एतस्य मन्दभाग्यस्य यत् क्रियेतोपकारकम् । तत् तत्स्याद् बहुपुण्यार्थं व्याधितस्यौषधं यथा ॥८३॥ यत:संपदं प्राप्य कर्तव्या सर्वसत्त्वोपकारिता । काकोऽपि पूरयत्युच्चैर्जठरं परितो भ्रमन् ।। ८४ ॥ विमृश्येत्यब्रवीदेवं प्रहृष्टः सिद्धपूरुषः । ददामि भद्र ! ते विद्यां कामितश्रीमहोदधिम् ॥ ८५ ॥ विद्याभिमन्त्रितं किं वा चित्रं कुम्भमिमं शुभम् । एतद् विचिन्त्य सम्यक् त्वं वद वाञ्छितमात्मनः॥८६॥ ग्रामीणश्चिन्तयामास यदि विद्याक्षरं मम । एकं तु विस्मृतं दैवात् तदा का नाम मे गतिः ॥८७॥ अयं चित्रघटो मेऽस्तु सर्वाभिष्टार्थसार्थदः । विमृश्येत्यवदद् गोधो देवार्पय घटं मम ॥ ८८ ॥ विद्यासिद्धेन स घटः प्रदत्तः कल्पवृक्षवत् । यत्पभावेन सर्वेऽर्थाः सम्पद्यन्ते समीहिताः ॥ ८९ ॥ असौ चित्रघटं प्राप्य शासनाप्तनिधानवत् । एवं विचिन्तयामास खग्रामाभिमुखं व्रजन् ॥९० ॥ किं तया क्रियते लक्ष्म्या या स्यादन्यत्र भूयसी । यां सुहृदो न वीक्ष्यन्ते प्रमोदोत्फुल्लचक्षुषः ॥ ९१ ॥ अथासौ ग्राममापन्नो दधानो मस्तके घटम् । चित्रकुम्भ इति नरैराहूतः संज्ञया मुदा ॥ ९२ ॥ तेषां विलोकमानानां घटमाहात्म्यतो न्वहम् । सौधं विरचयामास क्षणात् काव्यं कवीन्द्रवत् ॥१३॥ कुम्भभूरिप्रभावेण नेपथ्यादि विनिर्ममौ । Page #319 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। २९९ अल्पैरपि दिनैः सोऽभूदामुष्यायण उच्चकैः ॥ ९४ ॥ अबन्धोरपि तस्याऽथ समजायन्त बान्धवाः । सोऽयं लक्ष्म्या महादेव्याः प्रभावः प्रेक्षति क्षितौ॥९५।। यत:अनाथानामियं नेत्री निःसखानामियं सखी । अगुरूणामियं गुर्वी रत्नाकरतनूद्भवा ॥ ९६ ॥ अन्यदा सुजनास्तेन मीलिताः शुभपर्वणि । भोजिता विविधैर्भोज्यैर्वस्त्रैश्च प्रतिलाभिताः ॥ ९७ ॥ ततस्ते सुजना हर्षाद् ननृतुर्लयबन्धुरम् । सोऽपि चित्रघटं मौलौ विधायाऽऽनन्दमन्दिरम् ॥९८॥ हस्वाभ्यां तेन तालायां प्रदत्तायां प्रमादतः । पपात मौलितः कुम्भो बभञ्जाऽप्याऽऽमपात्रवत्॥९९॥ (युग्मम् ) एतत् सर्व तिरोजज्ञे गन्धर्वनगरोपमम् । घटभङ्गादिवैतस्य भङ्ग पुण्यानि लेभिरे ॥ १० ॥ पूर्वोपार्जितदारियं पुण्यद॑रतो गतम् । पूर्वस्नेहादिवैतस्य डुढौके क्षणमात्रतः ॥ १०१ ॥ सबन्धुः शून्यचेतस्को भ्राम्यन् भूतार्तवद् भृशम् । पुरं चन्द्रपुरं पाप कुशाग्रमुखमण्डनम् ॥ १०२ ॥ गतस्तत्राऽशृणोदेष श्रीसर्वज्ञोऽत्र देवता । कोऽप्यस्ति यो ममोपायं घटस्य घटयिष्यति ॥१०३॥ ध्यात्वेति स्वामिनं नत्वा भद्रको भद्रकाशयः । उपाविक्षत् सभामन्तर्वीक्षमाणः प्रभुश्रियम् ॥१०४॥ चित्रकुम्भार्जनोपायं हृदये ध्यातवानसि । श्रुत्वेति तद्गिरः सत्यमसौ सर्वज्ञदेवता ॥ १०५ ॥ तस्मादेतस्य पार्थेऽहं चित्रकुम्भार्जनासुखम् । १ तिरोभूतमित्यपि। Page #320 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये अविनाशवशं याचे गोधोऽधादिति चेतसि ॥१०६॥ अथोवाच प्रभुर्भद्र ! यदीच्छसि सुखं किल । अविनश्वरमुद्दाम तत् प्रव्रज्य समाय ॥ १०७॥ ततो जगत्पते ! दीक्षां देहि नित्यसुखावहाम् । येन ध्यायामि नाथ ! त्वां सिद्धपुरुषसन्निभम्॥१०८॥ चित्रकुम्भनरः सोऽथ सबन्धुः सप्रियः प्रभोः । पार्श्वे दीक्षां स्म गृह्णाति किं न स्याल्लघुकर्मणाम्? १०९ इतश्च भारते वर्षे गङ्गासिन्धुविराजिते । हस्तिनागपुरं नाम पुरं सुरपुरोपमम् ॥ ११० ॥ तत्र सिंहरथो नाम भूपतिः सिंहविक्रमः। अभूत् काञ्चनमालेति तस्य प्राणप्रिया सती ॥१११॥ गुरुपादाम्बुजद्वन्द्वसेवाहेवाकषट्पदः । तत्रासीजिनदत्ताख्यो धार्मिको वणिगग्रणीः ॥ ११२ ॥ तस्य गेहे प्रतिज्ञातकर्मनिर्वाहकर्मठः । अभवद् देवपालाख्यो गोपालः क्षत्रवंशभूः ॥ ११३ ॥ दृष्ट्वा सद्धर्मनिष्ठं स श्रेष्ठिनं शुद्धमानसः । भद्रकत्वेन गोपालः चिन्तयामासिवानिति ।। ११४ ॥ धर्मेण द्रविणं राज्यं धर्मेण विजयश्रियः । धर्मेण कामिता अर्था धर्मेण सुखकीर्तयः ॥ ११५ ।। अतुलं मङ्गलं धर्मो धर्मः पापद्रुमाऽनलः । धर्मश्चतुर्गतिकोडनिपतज्जन्तुधारकः ॥ ११६ ॥ उत्तिष्ठन्तं शयानं च नमस्कारपरायणम् । दृष्ट्राऽथ श्रेष्ठिनं देवपालः पप्रच्छ भद्रकः ॥ ११७॥ श्रेष्ठिन्नहर्निशं मन्त्रकल्पं किमिदमुच्यते । असावाह महाभाग ! विद्यतेऽस्य महाफलम् ॥ ११८ ॥ अधनानां धनं रूपहीनानां रूपमुत्तमम् । रोगिणां रोगनिर्णाशं नमस्कारः करोत्यसौ ॥ ११९ ॥ Page #321 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। श्रुत्वेति श्रेष्ठिनो वाक्यं देवपालः शुभाशयः । परमेष्ठिमहामन्त्रमपाठीत् सर्वकामदम् ।। १२० ॥ कतिपयेषु जातेषु वासरेषु समाययौ । वर्षाकालो महाभीष्मग्रीष्मद्रुमपरश्वधः ॥ १२१ ॥ धरा धाराधरं द्रष्ट्वाऽभीष्टमागतमुन्नतम् । कदम्बकुटजोद्भूतैः पुष्पैरघमिवाऽतनोत् ॥ १२२ ॥ मेघराजागमं दृष्ट्वा दूराद् वैतालिका इव । चकुर्जयजयारावं केकाव्याजेन केकिनः ॥ १२३ ॥ समायान्ति महोत्कण्ठाः पथिकाः स्वगृहानभि' । कः करोति जडैः सार्द्ध संगमं हि मनागपि ॥ १२४ ॥ पन्थानो गतसंचारा जाता दुईमकर्दमात् । जाड्योदये हि संवृत्ते सर्व दुःखाकरं नृणाम् ॥ १२५ ॥ उदकेनोदपूर्यन्त भूमिभागाः प्रतिक्षणम् । पुण्याधिकानां कमलासंचयेन गृहा इव ।। १२६ ॥ नदीतीरेषु रच्यन्ते वालुकाभिः कुमारकैः। देवागाराणि रम्याणि भूमीरोमाङ्कुरा इव ॥ १२७ ॥ अभियोगात्तकमला राजहंसा जिगीषवः। संचेरुराश्रयं स्वीयं स्वपक्षबलशालिनः ॥ १२८ ॥ गवां वृन्दमथादाय वर्षत्यथ घनाघने । चारणार्थ गिरेः कुजे गतवान् धेनुपालकः ॥१२९ ॥ करविन्यस्तदण्डोऽसौ कम्बलातविग्रहः । नदीरयक्षतक्षोण्यां जिनवक्तं ददर्श सः ॥ १३० ॥ तदर्शनघनेनाऽऽशु संजातानन्दकन्दलः । बिम्बमाकृष्टवानेष लब्धाद्भुतनिधानवत् ।। १३१ ॥ विधाय वेदिकां तत्र जिनबिम्बं न्यवीविशत् । मन्दिरं रचयाञ्चके तृणभित्तिविभूषितम् ॥ १३२ ॥ १ प्रतीत्यपि। Page #322 -------------------------------------------------------------------------- ________________ ३०२ मल्लिनाथमहाकाव्येधन्योऽहं कृतपुण्योऽहं यस्य मे वृषभो जिनः। प्रत्यक्षोऽभूत् स्वयं देवाधिदेवः परमेश्वरः ॥ १३३ ॥ नदीतीरे कृतस्नानः प्रावृतश्वेतचीवरः। स स्नात्रं कृतवांस्तस्य पवित्रं स्खं तु निर्ममौ ॥ १३४ ।। सिन्दुवारैर्नवैर्गोप आनर्च त्रिजगद्गुरुम् । अथ तुष्टाव भावेन नम्रमौलिशुभाशयः ॥ १३५ ॥ नमः श्रीकृषभेशाय जगद्वन्याय तायिने । अनन्तज्ञानसौख्याय मुख्याय परमेष्ठिनाम् ॥ १३६ ॥ एवं स्तुत्वा जिनाधीशं प्रमोदोत्फुल्ललोचनः । मेने कृतार्थमात्मानं भक्तिव्यक्तिविकस्वरः ॥ १३७ ॥ यावज्जीवं जिनाधीशं पूजयित्वाऽमुमुत्तमम् । भोक्तव्यमिति सोऽकार्षीदिति निश्चयमञ्जसा ॥१३८॥ पुष्पैः कान्तारसंभूतैर्जिनं पूजयतः सतः। गोपालदेवपालस्य ययौ कालः कियानपि ॥ १३९ ॥ इतश्च नृपसिंहरथस्याभूत् पुत्री नाम्ना मनोरमा । काञ्चनप्रेयसीकुक्षिसरोमण्डनवारला ॥ १४०॥ जाङ्गुली ग्रीष्मसर्पस्य वर्षाकालोऽन्यदाऽस्फुरत् । अब्धिकल्लोलवद् येन जाता मार्गाः सुदुर्गमाः ॥ १४१ ।। असौ गाढप्रतिज्ञत्वाद् भणितः श्रेष्ठिनाऽपि हि । नैवाऽकार्षीत् ततो जग्धं तदेकहृदयः सुधीः ॥ १४२ ॥ पयःपूर्ण नदीतीरं गन्तुं नेशः कथश्चन । उपवासान् वसन् गेहमकार्षीत् सप्त भक्तिभाक् ॥१४३॥ (युग्मम् ) मन्दीभूते नदीतीरे कथश्चिद् वासरेऽष्टमे । उत्तीर्य भुजदण्डाभ्यां निजं चैत्यमगादसौ ॥ १४४ ॥ १ तत्र, एवमपि। २ हंसीति हृदयम् । Page #323 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ३०३ सुखसागरकल्लोलैरिवाप्तं स्वं विचिन्तयन् । प्रणनाम जिनाधीशं पठितस्तोत्रपूर्वकम् ॥ १४५ ॥ तद्भक्तितोषितेनोच्चैःस्थितेन गगनाङ्गणे । तदधिष्ठातृदेवेनेत्यूचेऽथ रुचिरं वचः ॥ १४६ ॥ वरं वृणु महाभाग! यथेच्छं स्वच्छमानसः। गुरूणां क्रमसेवा हि सफलैव शरीरिणाम् ॥ १४७ ॥ यदि तुष्टोऽसि देवाऽऽशु देहि मे राजसम्पदम् । इत्युक्तवान् प्रहृष्टात्मा देवपालः मुदाङ्कितः ॥ १४८ ॥ समुद्रपरिखारम्यां क्षोणीमेकपुरीमिव । अचिराल्लप्स्यसे नूनमित्युक्त्वा स तिरोऽभवत् ॥ १४९ ॥ तदाप्रभृति भावेन देवपालो महामतिः । प्रमोदभाक् विशेषेण जिनमानर्च सर्वदा ॥ १५० ॥ अन्यदा बहिरुद्याने दमसारमहामुनेः । घातिकर्मक्षयाद् जज्ञे पञ्चमं ज्ञानमुत्तमम् ॥ १५१॥ ततः सुधाभुजो हृष्टा पुष्पवृष्टिमथ व्यधुः। सुवर्णकमलं चक्रुर्वै क्रियं च मनोहरम् ॥ १५२ ॥ धर्ममाख्यातुमारेभे तत्रासीनो महामुनिः । देवागमं विलोक्याऽथ समागाद् वन्दितुं नृपः॥ १५३ ॥ संसारः कदलीगर्भ इवाऽसारो विशां पते ।। निवास इव दुःखानां गृहावासः सदाङ्गिनाम् ॥१५४॥ दम्भोलिनेव यन्मुष्ट्या चूर्ण्यन्ते पर्वतोत्कराः। कम्पमानकरास्तेऽपि भवन्ति निधनागमे ॥१५५॥ मृत्योः काले समायाते शरणं नास्ति देहिनाम् । जिनोपज्ञं विना धर्म निर्वाणपदसाधकम् ॥१५६॥ इति श्रुत्वा महीपालो विधाय करकुड्मलम् । पप्रच्छ निजमायुष्कं भववासविरागवान् ॥१५७॥ १ शुभाशय इति च। २ नराणामित्यर्थः । Page #324 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये दिनानि त्रीणि ते राजन् ! आयुष्कमवशिष्यते । इत्युक्तवान् मुनिर्ज्ञानज्ञात सर्वजगत् स्थितिः ॥ १५८ ॥ शीतार्त्त इव भूपालः कम्पमानकरद्वयः । स्तोकेन जीवितव्येन किं करिष्यामि सम्प्रति १ ।। १५९ ।। अथाह भगवानेवं मा विषीद रसापते ! । अणुनाsध्यायुषा किं न क्रियते हि विवेकिभिः १ ॥ १६० ॥ मुहूर्त्तमपि सावद्यत्यागः स्यात् शाश्वतश्रिये । हन्यन्ते विषकल्लोला एकस्मादपि मन्त्रतः || १६१॥ विन्यस्य पुरुषं कञ्चिद् राज्ये प्रबलविक्रमम् । आगच्छामि प्रभो ! यावत् तत् त्वं तिष्ठ दयानिधे ! ॥ १६२ ॥ महापुरुष ! मा कार्षीः प्रमादं मूलमापदाम् । सर्वेर्षामपि कार्याणां प्रमादः प्रथमो रिपुः || १६३ ॥ प्रणिपत्य गुरोः पादौ यथास्थानमगान्नृपः । ३०४ तच्चिन्तयाऽपि कृच्छ्रेण कृत्स्नं दिनमवाहयत् ।। १६४ ॥ कोsधिष्ठितस्य लोकस्य भावी विक्रमवारिधिः । केनोपायेन निष्पुत्रो मोक्ष्यामि क्षितिपालनम् ॥ १६५ ॥ तस्य चिन्ता प्रपन्नस्य सिद्धाख्या कुल देवता । प्रत्यक्षाऽभूत् तमस्विन्यां दीपिकेव तमोपहा ।। १६६ ॥ मा कृथाः सर्वथा खेदं नरनाथ ! स्वमानसे । अभिषिञ्च प्रभाते त्वं दिव्यपञ्चकमुच्चकैः ।। १६७ ॥ तत्कृतं पुरुषं राज्ये विन्यस्य निजपुत्रवत् । परलोकाय पश्चाचं यतस्वोक्त्वेति साऽगमत् ॥ १६८ ॥ प्रभातेऽथाऽभिषिक्तानि पञ्च दिव्यानि भूभुजा । मुस्तान्यथ सर्वत्र प्रतिरथ्यं प्रतित्रिकम् || १६९ || मन्त्रि सामन्त पुत्राश्च मुस्तद्राज्य लिप्सया । पुरो द्विपस्य शृङ्गारैरिन्द्रसामानिका इव ॥ १७० ॥ Page #325 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ३०५ पुरे भ्रान्तानि तान्यापुर्नैव राज्यधरं नरम् ।। मध्याह्नसमये जग्मु ह्योद्यानादिवीथिषु ॥१७१।। निदद्रौ देवपालोऽथ कस्यचित् शाखिनस्तले । यष्टिमुच्छीर्षके कृत्वा कम्बलाऽऽवृतविग्रहः ॥१७२॥८ देवपालं समालोक्य नवाम्बुकणवर्षकः । करी जगजै गम्भीरं तडित्वानिव मूर्तिमान् ॥१७॥ हेषां चकार वाल्हीकः कोकिला ध्वानसुन्दरम् । विस्तृतं पाण्डुरं छत्रमुत्फुल्लकमलोपमम् ॥१७४॥ जाह्नवीलहरीश्वेते चामरे चेलतुः स्वयम् । अभिषिच्य करीन्द्रेण न्यस्तः स्कन्धे विभुर्गवाम् ॥१७५॥ ततः सिंहरथेनाऽसौ महोत्सवपुरस्सरम् । तत्रैव वासरे पुत्र्याः कारितः पाणिपीडनम् ॥१७६॥ ततः सिंहस्थो गत्वा नरेन्द्रो मुनिसन्निधौ । व्रतं जग्राह भावेन पूर्वोपात्ततमोऽपहम् ॥१७७॥ कृत्वा चतुर्विधाहारपरित्यागं महामुनिः । चतुर्थे देवलोकेऽसौ पूर्णायुष्कः सुरोऽभवत् ॥१७८॥ तदुपानत्कम्बलाचं गोपालैः श्रेष्ठिनो गृहे । अन्यैः समर्पितं गावः स्वयमीयुर्दिनात्यये ॥१७९॥ गोपाल इति कृत्वा तं सामन्ता नन्तुमीय॑या । अहङ्काराद् न चाऽऽयान्ति जनाः पूजितपूजकाः ॥१८॥ महाजनप्रधानोऽयमिति ध्यात्वा विशां पतिः । आजूहवजिनदत्तं नाऽऽययौ सोऽप्यऽवज्ञया ॥१८१॥ कम्बलादि निशाप्रान्ते सिंहद्वारे नरेशितुः । अवज्ञोपायनानीव जिनदत्तोऽप्यऽमोचयत् ॥१८२॥ तान्याऽऽलोक्य निदध्यौ स हहा! पूर्वविजृम्भितम् । तृणायाऽपि न मन्यन्ते धिग् मां राज्यर्द्धिभूषितम् ॥१८३॥ अश्व इत्यभिधेयम् । Page #326 -------------------------------------------------------------------------- ________________ ३०६ मल्लिनाथमहाकाव्ये अहं खिधे कथंकारं येन दत्तमिदं पदम् १ | स करिष्यति निःशेषं जनमाज्ञाविधायिनम् ॥ १८४ ॥ ततोऽर्चयित्वा विधिवज्जिनेन्द्रमिति सोऽवदत् । कथं दत्तं त्वया राज्यं स्वामिन्! विप्लवकारणम् १ ॥ १८५ ॥ अथोचे व्यन्तरो भद्र! गजेन्द्रं मृत्तिकामयम् । विनिर्माय समागच्छेः समारुह्यात्र वन्दितुम् ॥ १८६॥ द्विरदोऽस्मत्प्रभावेण त्वय्यारूढे चलिष्यति । आज्ञां करिष्यते सर्वस्ततस्तव निरन्तरम् ॥ १८७॥ श्रुत्वेति भूपतिः प्राप प्रासादं मुदिताशयः । कुम्भकारा नृपादेशाच्चक्रुर्मृत्स्नामयं गजम् ॥ १८८ ॥ इममारुह्य भूपालो वन्दितुं जिननायकम् । आगामीति ततो जज्ञे पुरे हास्यास्पदं महत् ॥ १८९ ॥ सामन्ता मन्त्रिणां पुत्राः पौरग्रामेयका अपि । तमवेक्षितुमाजग्मुः सर्वोऽप्यद्भुतकौतुकी ॥ १९० ॥ शुभे गजमारुह्याहूय तं श्रेष्ठिपुङ्गवम् । सशृङ्गारो महीपालः पश्वासने न्यवेशयत् ।। १९१ ॥ व्यन्तरस्यानुभावेन करी मृत्स्नामयोऽचलत् । विसिष्मिये जनः सर्वः पश्यन् नवकुतूहलम् || १९२ ॥ पुरात् स्वे निर्मिते गत्वा चैत्ये नत्वा जगद्गुरुम् । तमेव गजमारूढो नृपोऽगाद् निजमन्दिरम् ॥ १९३ ॥ आलानस्तम्भसम्बद्धं श्रेष्ठिनेनं गजं कुरु । इत्यादेशं महीभतुर्लब्ध्वा सो हर्षितोऽभवत् ॥ १९४ ॥ श्रेष्ठिना राजवत् तेन दत्ता कुम्भे मृणिक्षितिः । न चचाल पदं हस्ती वारित इव केनचित् ।। १९५ ॥ वीक्षापन्नोऽभवच्छ्रेष्ठी तस्मादुत्तीर्य सत्वरम् । नृपपादाम्बुजं भक्त्या नमन्निदमुवाच च ।। १९६ ॥ गोपाल इति यत्कृत्वाऽपराद्धं भवतः प्रतिः । Page #327 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः । ३०७ तत्क्षमस्व महीपाल ! पुण्यलक्ष्मीनिकेतन ! ॥ १९७ ॥ ततो देवानुभावेन निःशेषाः पृथ्वीभुजः । आज्ञां प्रपेदिरे तस्य शेषामिव नरेशितुः || १९८ ॥ शाश्वतार्हद्भवनानां सदृशं पृथिवीपतिः । तचैत्यं कारयामास स्वर्णस्तम्भमनोहरम् ॥ १९९॥ श्वेतवस्त्रे परिधाय भक्तिमान् पृथिवीपतिः । पुष्पैरान तीर्थेश त्रिसन्ध्यं श्रेणिको यथा ॥ २०० ॥ स्वचैत्ये कारयामासाऽष्टाह्निकादिषु पर्वसु । शासनोन्नतये राजा नाट्यं सूर्याभदेववत् ||२०१॥ अन्यदा वन्दितुं देवमचलद् नगराद् नृपः । सार्द्ध मनोरमादेव्या शच्येव घनवाहनः ॥ २०२॥ कौपीनवसनं क्षामं भारभुग्नशिरोधरम् । मनोरमा पुरोऽद्राक्षीद् व्रजन्तं काष्ठवाहकम् ॥ २०३॥ तं विलोक्य मुमूर्छाss देवी मोहपरायणा । अर्द्धविच्छिन्नशाखेव पपात पृथिवीतले ॥ २०४॥ तथाविधापदि प्राप्तां दृष्ट्रा देवीं मनोरमाम् । वज्राहत इव क्ष्मापः कृच्छ्राद् वक्तुं प्रचक्रमे ॥ २०५ ॥ यो यद् वेत्ति जनः सर्वः स तच्च कुरुतामिह । स्मर्तव्या व्यसनप्राप्ते विद्या मन्त्राधिदेवताः ॥ २०६ ॥ वैद्या: प्राहुः पित्तमूर्छा दैवज्ञा ग्रहपीडनम् । मान्त्रिका देवतादोषमाप्ता मुद्गलविप्लवम् ॥२०७॥ प्रगुणं रचयामासुर्भिषजः शर्करादिकम् । दैवज्ञा विदधुः पूजां ग्रहाणां मन्त्रपूर्वकम् ॥२०८॥ देवतानां समारेभे पूजनं मान्त्रिकैरथ । मन्यन्ते नितरामाप्ता उपयाचितसंहतिम् ॥ २०९ ॥ एकतश्च विरच्यन्ते शय्याः पङ्कजिनीदलैः । एकतश्वापि चूर्यन्ते स्थूलमौक्तिकसशयः ॥ २१० ॥ Page #328 -------------------------------------------------------------------------- ________________ ३०८ मल्लिनाथमहाकाव्ये मूर्तिमद्भिरिवाऽम्भोदैर्घनाम्भःकणवर्षिभिः।। वीज्यते तालवृन्तैः सा मृदुवातमनोहरैः ॥२११।। उपचारशतैः कृत्वा मूर्छाव्यपगमे सति । एवं पपाठ भूपालवल्लभा मधुरस्वरम् ॥ २१२ ॥ अडविहि पत्ती न इहि जलु तो वि न बूढा हत्थ । अव्वो! तहवि कवाडियह ! अज्ज वि सावि अवत्थ ॥२१३। देवि! क एष वृत्तान्तो येन प्रोक्तं त्वयेदृशम् । साऽऽख्यद् देवेमकं काष्ठवाहकं द्रुतमानय ॥२१४॥ सोऽथाऽऽहूतः समायातः साऽऽख्यदेवी मनोरमा । देवायं काहलो नाम मत्पतिः पूर्वजन्मनि ॥ २१५॥ पूर्वजन्मनि पल्यऽस्याऽभवं सिंहलिकाहया । दुःखदौर्भाग्यदौर्गत्यपराभवनिकेतनम् ॥ २१६ ॥ अन्यदाऽनेन संयुक्ता गताऽहं काष्ठहेतवे । वनमध्ये महाकायतालशालमनोहरे ॥ २१७ ॥ मिथ्यात्वाभ्रे गते दूरं सूर्यवज्जिननायकः । दृष्टो दिष्टया जगन्नाथः सनाथोऽतिशयश्रिया ॥ २१८ ॥ पूजयाव इमं देवमावां प्रिय ! जगन्नतम् । मयोचेऽयमथ प्राह त्वमेव कुरु सर्वदा ॥ २१९ ॥ 'निर्द्धर्म वल्लभं ज्ञात्वा गत्वा शैवलिनीतटम् । सिन्दुवारैरिमं देवं भावतः पर्यपूजयम् ॥ २२० ॥ अत्रान्तरे महीपाल ! त्वं दृष्टो गोपवेषभृत् । पूजयंत्रिजगन्नाथं जटाजूटेन मण्डितम् ॥ २२१ ॥ धन्योऽयं जगतां नाथं यः पूजयति भावतः । मत्पतिर्न पुनर्नूनं देवपूजापराङ्मुखः ॥ २२२ ॥ दधती भावनामेवं तस्मिन्नेव दिने नृप! । कदन्नाशनयोगेन मृत्वा राज्ञः सुताऽभवम् ॥ २२३ ॥ १ निर्धर्मवासनमित्यपि। Page #329 -------------------------------------------------------------------------- ________________ ३०९ अष्टमः सर्गः। विदाङ्करोतु भूपालो देवार्चाफलमुत्तमम् । पारत्रिकं ममानन्तसौख्यलक्ष्मीविधायकम् ॥ २२४ ॥ इमं विलोक्य संपन्ना मम जातिस्मृतिः प्रिय ! । इदं ततः पपाठाऽहं मूव्यिपगमे सति ॥ २२५ ।। इदं श्रुत्वा नृपः प्राख्यजिनेशार्चाफलं महत् । पारत्रिकं तवैतस्या ऐहिकं मम वर्त्तते ॥ २२६ ॥ इतश्च भगवान् धर्मो मूर्तिमानिव निर्ममः । मुनिचन्द्राभिधः सूरि भयं नन्तुमागतः ॥ २२७ ।। प्रणिपत्य मुनेः पादौ श्रुतवान् देशनां नृपः । सपत्नीकस्तु सम्यक्त्वं भावतः प्रत्यपद्यत ।। २२८ ॥ परमश्रावको राजा द्वादशव्रतपूर्वकम् । चकार जगतीं चैत्यैनिःशेषामपि भूषिताम् ॥ २२९ ।। देशे देशे महीपेन मारिव्यसनरक्षणम् । कारितं जीर्णचैत्यानामुद्धृतिश्च पुरे पुरे ॥ २३० ॥ निर्दोषमथ सम्यक्त्वं परिपाल्य मनोरमा । मृत्वा समाधिना प्राप पूर्णायुष्का सुरालयम् ॥ २३१ ॥ इतश्च अथाऽऽस्तिकमहीपार्षसमेतः समतानिधिः। हस्तिनानगरं प्राप विहरन् जगतां पतिः ॥ २३२ ॥ खामिनं समवसृतं विज्ञाय जगतीपतिः। देवपालः समायातो वन्दितुं जगतां गुरुम् ॥ २३३ ॥ प्रदक्षिणिततीर्थेशः कृतस्तवनमङ्गलः। निषसाद यथास्थानं दत्तदृष्टिर्जिनेश्वरे ।। २३४ ॥ उवाच जगतां नाथो मोहपङ्कमहाप्लवः । राजन् ! राजीवनेत्राया मरणाद् दुःखमाप्तवान् ॥ २३५॥ अनित्यं सर्वमप्येतत् पयःपूर्णामकुम्भवत् । । १ प्राहेति च । Page #330 -------------------------------------------------------------------------- ________________ ३१० मल्लिनाथमहाकाव्येतस्मिन् ममत्वमुच्चैर्यत्तद् मोहस्य विजृम्भितम् ॥ २३६ ॥ जीवाः सर्वे सुतत्वेन भार्यात्वेनापि जज्ञिरे । सबन्धः किं स कोऽप्यस्ति स्पृष्टः कर्मवशैन यः १ ॥२३७।। यस्यैव हर्षकार्याणि क्रियन्ते स्नेहगर्भितैः। तस्यैव प्रेतकर्माणि तन्यन्ते शोकसंकुलैः ॥२३८।। अनित्यताकृतमतिः शुष्कमाल्यो न शोचति । नित्यताकृतबुद्धिस्तु भग्नभाण्डोऽपि रोदिति ॥२३९।। इत्यादिस्वामिवाक्यानि श्रावं श्रावं महीपतिः । विरक्तो भवपाशेभ्यो राज्ये पुत्रं निवेश्य च ॥२४०॥ त्रिशतीप्रमितै राज्ञः पुत्रैर्वैराग्यरङ्गितैः । साकं श्रीमल्लिनाथान्ते श्रमणोऽजायतोच्चकैः ॥२४१॥ (युग्मम् ) इतश्च कश्चिदागत्य द्विजः प्रकृतिमानभृत् । स्तम्भ इव स्थिरोऽतिष्ठत् श्रीमल्लिस्वामिनः पुरः ॥२४२॥ उवाच जगतां नाथो मा मानं कुरु मानव!। अयं वन्द्योऽप्ययं निन्द्य इति चेतसि मा कृथाः॥२४३॥ पुराऽपि मानमाहात्म्याद् यज्ञदत्ताभिधो द्विजः। निन्दनीयकुले जातो विजातः कर्मबन्धने ॥२४४॥ पुरे क्षितिप्रतिष्ठाख्ये महीमण्डलमण्डने । यज्ञदत्तो द्विजः क्रोधी प्रतिघो मूर्तिमानिव ॥२४५॥ सोऽनिन्दत् पण्डितंमन्यो जिननायकशासनम् । जृम्भते स्वल्पबुद्धीनामात्मनीना न हि क्रिया ॥२४६।। तस्य निन्दामसहिष्णुः सहिष्णुरपि तत्क्षणात् । गुरुणा प्रतिषिद्धोऽपि चेल्लकः कोऽपि बुद्धिमान् ॥२४७॥ वादायाऽऽहाययामास यज्ञदत्तं द्विजं मुदा । यतः परबले दृष्टे नहि स्थातुमलं भटाः ॥२४८॥ (युग्मम् ) Page #331 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ३११ जेष्यते येन यस्तस्य सोऽन्तेवासी भविष्यति । तयोर्विवदतोरेषा प्रतिज्ञाऽभून्महीयसी ॥२४९॥ हेतुवादी विवादेन सोऽजयत् चेल्लको द्विजम् । उदयंस्तरणिः किन्तु तमसा परिभूयते ॥२५॥ प्रतिज्ञातं व्रतं विप्रस्तस्य जग्राह सन्निधौ । प्रतिज्ञापालने सन्तस्त्वरन्ते दुष्करेऽपि हि ॥२५१॥ वृथाऽप्याऽऽस्वादितो हन्त ! सुधाऽऽहारो जराहरः । प्रतिज्ञावशतोऽप्याऽऽत्तं व्रतं सौख्याय जायते ॥२५२॥ एवं शासनदेव्याऽसौ बोधितोऽपि महामुनिः । अनिन्दद् वस्त्राङ्गमलम् दुस्त्यजा कुलवासना ॥२५३॥ ज्ञातयस्तस्य संसगोद् भेजुः शान्ति क्षणादपि । प्रावृषेण्याच सम्पर्को दवदग्धा द्रुमा इव ॥२५४॥ तस्य प्रणयिनी तत्रानुरागं बिभ्रती शठा । वश्याय पारणे तस्मै कदाचित् कार्मणं ददौ ॥२५५॥ स राजयक्ष्मणेवोच्चैः क्षयं तेनाऽनिशं व्रजन् ।। स्मरन् पञ्च नमस्कारं देवलोकमगान्मुनिः ॥२५६॥ तस्याऽऽवसानं सा श्रुत्वा वैराग्यात् सहचारिणी । व्रतं जग्राह मानुष्यजन्मभूमीरुहः फलम् ॥२५७॥ पतिहत्यात्मकं घोरमनालोच्यैव पातकम् । तपः कृत्वा दिवं साऽऽप तपः सर्वाऽर्थसाधकम् ॥२५८॥ यज्ञदत्तस्य जीवोऽथ च्युत्वा राजगृहे पुरे । धनसार्थपतेर्दास्याश्चिलात्या नन्दनोऽजनि ॥२५९॥ चिलातीपुत्र इत्येष चिलात्याः पुत्र इत्यभूत् । को नामकरणादीनि गोपानां हि प्रकल्पयेत् ? ॥२६०॥ यज्ञदत्तपियाजीवः पुत्रपश्चकपृष्ठतः । भद्राया धनभार्यायाः सुंसुमाख्या सुताऽभवत् ॥२६१॥ बालधारककर्मत्वे सुसुमाया धनो धनी । Page #332 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये योजयामास दासेरं युक्तेयं स्थितिरीदृशाम् || २६२ ॥ भूयांस्याssगांस्यऽसौ चक्रे विभ्यत् श्रेष्ठीव राजतः । निरवासयदन्यायकृतं तं दन्दशूकवत् ॥ २६३ ॥ अन्यायपुंश्चलीक्रीडासङ्केतस्य निकेतनम् । पल्ली सिंहगुहाभिख्यामगाद् दासीसुतस्ततः ॥ २६४॥ अथो मलिम्लुचैः साकं प्रवीणैरनयाऽध्वनः । तस्याऽजायत सत्प्रीतिः सख्यं तुल्ये प्रवर्धते ॥ २६५॥ मृते सिंहगुहेशेऽसौ तत्पदे तैर्निवेशितः । नरेन्द्रेणाऽपि दुर्जेयः सपक्ष इव पन्नगः ॥ २६६ ॥ इतश्च सुसुमां कामो राजधानीमिवोत्तमाम् । कामिचित्तजनावासनिवेशाय विनिर्म्ममौ ॥ २६७॥ अस्ति राजगृहे श्रेष्ठी पञ्चपुत्रो धनाभिधः । सुसुमाख्या सुता तस्य निःसीमा रूपसम्पदा || २६८॥ युष्माकं द्रविणं तस्य संसुमा मे कुमारिका । व्यवस्थायेति तैः सार्द्धमगाद् धनगृहं निशि || २६९ || ( युग्मम् ) aasaarai विद्यां श्रेष्ठलोकस्य तत्क्षणम् । वेगेन लुण्टयामास निष्पुत्रस्येव तद् धनं ॥ २७० ॥ पद्मिनीमिव मातङ्गः पौलस्त्य इव जानकीम् । स सुंसुमामपाहार्षीत् प्रीतिवल्लीघनोदयाम् ।। २७१ ॥ तद्वासरोढजम्बुवद् मोघा विद्याऽभवद् धने । सपुत्रोऽपससाराऽथ नीतिनीतिमतामसौ ॥ २७२॥ लुण्टयित्वा धनं हृत्वा सुंसुमां च तथा स्वयम् । दुष्टबुद्धिः पलायिष्ट लुण्टाकैः सह दुर्जयैः ॥ २७३ ॥ धनः श्रेष्ठी समाहूय रक्षकानित्यभाषत । समानयत भोः ! वित्तं निःशेषं समामपि ॥ २७४॥ आरक्षकजनैः साकं नन्दनैरपि पञ्चभिः । अनुव्रजन् धनः श्रेष्ठी सुतामयममन्यत || २७५ || ३१२ - Page #333 -------------------------------------------------------------------------- ________________ - अष्टमः सर्गः। ३१३ इत इतः पलायन्त इतोऽपि श्रूयते रवः। . इतोऽपि दृश्यते रेणुश्चौराणां चरणोद्भवः ॥२७६॥ ब्रुवाणैः पदिकैरेवमनुस्यूता इव क्षणात् । सलोमांस्तस्करान् क्रूरान् ददृशुः पुररक्षकाः ॥२७७॥ इतो गृह्णीत गृहीत हत हतेति भाषकैः । रक्षकैस्तस्करा व्याप्ता मृगा वागुरिकरिव ॥२७८॥ आरक्षकजनत्रातघातवित्रस्तचेतसः। वित्तं मुक्त्वा प्रणेशुस्ते श्येनादिव विहङ्गमाः ॥२७९॥ आरक्षपुरुषा वित्तं दुष्पापं प्राप्य पुष्कलम् । व्यावर्त्तन्त, कृतार्था हि जनाः स्वस्थानगामिनः।।२८०॥ सुंसमामुदहन्नंशे खड़यष्टिमिवाऽपराम् । अरण्यानीं प्रविष्टोऽसौ गुहामिव मृगाधिपः ॥२८१॥ सहितः पञ्चभिः पुत्रैः पुत्रीं क्रष्टुं तदाननात् । वमनःस्पर्द्धयेवाऽऽशु धावति स्म धनोऽसुखी ॥२८२॥ समीपमागते तस्मिन् सुसमा माऽस्तु मेऽस्य सा । ध्यात्वेति कदलीलावमलावीत् सुसमाशिरः ॥२८३॥ पुरस्तात्तत्कबन्धस्य पुत्रयुक्तो धनो रुदन् । अरोदयत् तरुश्रेणी प्रतिध्वानैः सुदुःश्रवैः ॥२८४॥ तस्याः कबन्धमुत्सृज्य निवृत्तोऽसौ सनन्दनः । नखंपचरजा जज्ञे मध्याह्नसमयस्ततः ॥२८५॥ श्रेष्ठिशोकेन विच्छायाः स्वजना इव शाखिनः । बाढमश्रूणि मुञ्चन्ति पतत्किञ्जल्ककैतवात् ॥२८६॥ न जलं न फलं काऽपि ददृशुर्धननन्दनाः। पशूश्च प्रत्युत हिंस्रांश्चौरेशमेरितानिव ॥२८७॥ पुत्रिकामरणं वित्तनाशो दुःखसमागमः। विचिन्त्येति धनो दैवमुपालभत भूरिशः ॥२८८॥ १ अपहृतद्रविणसहितानिति भावः । २ स्कन्ध इत्यर्थः। ३-ऽसुधीरित्यपि । ४० Page #334 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये दैवमेवापदां कर्तृ हर्तृ सुप्राप्त सम्पदाम् । विधातृ शुभबुद्धीनां दातृ निन्द्यधियामपि ॥ २८९ ॥ इत्थं ध्यायन् धनः श्रेष्ठी प्राप राजगृहं पुरम् । समायाकाराssशु प्रेतकार्य यथाविधि ॥ २९० ॥ अथ वैराग्यमापन्नः श्रीवीरस्वामिसन्निधौ । व्रतं प्राप तपस्तप्त्वा धनर्षित्रिदिवं ययौ ।। २९१॥ चैलातेयः समाया वीक्षमाणो मुखं ययौ । दिशं याम्यामुपगतां प्रियामनुव्रजन्निव || २९२॥ कायोत्सर्गस्थितं ध्यानतत्परं कामविद्विषम् । सोऽप्रकम्पं मेरुमिव मुनिमेकमथैक्षत ||२९३ ॥ स्वकीयकर्म्मणा कामं लज्जितस्तमुवाच सः । धर्मं ब्रह्मन्यथा तेऽपि छेत्स्याम्यस्याः शिरो यथा ॥ २९४ ॥ स ज्ञानी ज्ञानतो ज्ञात्वा भव्योऽयमिति चाब्रवीत् । उपशमो विवेकश्च संवर: कार्य इत्यपि ।। २९५|| ततश्व चारणमुनिर्नभोगमनविद्यया । उत्पपात महासत्त्वः सत्त्वराशिप्रबोधकृत् ॥ २९६ ॥ अथ भावयतस्तस्य वारं वारं पदत्रयीम् । उल्लेख ईदृशो जज्ञे दुष्टस्याऽपि शुभोदयात् ॥ २९७॥ क्रोधादीनां कषायाणां कुर्यादुपशमं सुधीः । तैरहं हहहा !! क्रान्तः कुष्ठीव कृमिजालकैः || २९८॥ श्रद्धामुकुटजं कुर्वन् पथ्यं सन्तोषचूर्णितम् । चिकित्साम्यद्य तान् सर्वान् शमभेषजयोगतः ॥ २९९ ॥ धर्मरोहणमाणिक्यं लग्नकं शिवसम्पदः । कार्मणं कीर्त्तिकान्ताया आवालं ज्ञानशाखिनः॥ ३००॥ अधिष्ठानं माहात्म्यस्य क्रकचं मोहदारुणः । विवेकं कुरुतां धीमान् सावद्यत्यागलक्षणम् ||३०१ ॥ ( युग्मम् ) १ श्रद्धारूपां मौद्गमेव पथ्यं कुर्वन्नित्यान्तरम् । २ मोहकाष्ठस्येति ज्ञानीयम् । ३१४ Page #335 -------------------------------------------------------------------------- ________________ ३१५ अष्टमः सर्गः । सुसमायाः शिरः पाणौ सत्यंकारमिवैनसः । दधानस्य मम काssस्ते विवेकः कारणं श्रियः १ ॥ ३०२ ॥ तच्छीर्ष दुर्गतिद्वारकपिशीर्ष विवेकतः । मुञ्चति स्म चिलाती मूर्तीभूतशिवेतरम् ॥ ३०३ ॥ संवरो भणितोऽक्षाणां मनसश्च निवर्त्तनम् । स प्रपन्नो मया भाग्यात् कल्यकल्पः शिश्रियः ॥ ३०४ ॥ पदानामर्थमेवं स भावयन् भावनाऽन्वितम् । समाधिमधिगम्योच्चैरभूत् हृन्मात्रचेतनः || ३०५ || अथ विस्राsसृजा देहं व्याप्तं तस्य महात्मनः । क्षणात् पिपीलिकाश्चक्रुः सच्छिद्रं चालनीसमम् ॥ ३०६ ॥ स तासामुपसर्गेऽपि चित्रन्यस्त इव स्थिरः । अहोरात्रद्वये सार्धे व्यतिक्रान्ते दिवं ययौ ॥ ३०७ ॥ श्रुत्वेति यज्ञदत्तस्य दृष्टान्तं मानसंभवम् । द्विजो मानं परित्यज्य स्वामिनं प्रणमंस्तदा || ३०८ ॥ अथाऽवोचत भगवन्नऽहमस्मि द्विजाग्रणीः । अयं क्षत्रकुलोत्पन्नो मया वन्द्यः कथं जिनः १ ॥ ३०९ ॥ इत्यादिर्मामकः स्वामिन्! विकल्पो भवकोटिकृत् । क्षणमात्रादयं नष्टः किं न स्याद् गुरुसङ्गमात् १ ॥ ३१०॥ ततस्त्रिभुवनाधीशपादानत्वा द्विजाग्रणीः । कृतमानपरित्यागश्चारित्रं प्रत्यपद्यत ॥ ३९९ ॥ ततश्च विहरन्नाथः श्वेताम्बी नगरीं ययौ । तत्रास्थुः तापसाः कोपमानसास्त्रिशतीमिताः ॥ ३१२॥ सर्वो भगवानेष श्रुत्वेति वचनं कटु । आगुः समवसरणं रणं दुष्कृतकर्मणाम् ||३१३ || तानुवाच जगन्नाथो भोः ! भोः ! मुनिमतङ्गजाः । । सर्वज्ञवचनं श्रुत्वा किं कोपेन मलीमसाः १ ॥ ३९४ ॥ १ भूषणसदृश इति हृदयम् । Page #336 -------------------------------------------------------------------------- ________________ ३१६ मल्लिनाथमहाकाव्ये मनोगतपरिज्ञातादुत्कर्णास्तेऽवदनिति । प्रणत्य भगवत्पादौ कोपाख्यानं प्रकाशय ॥३१५॥ अथ प्रबोधमुद्दिश्य श्रीमन्मल्लिजिनेश्वरः। एवं गदितुमारेभे प्रत्यूहध्वान्तभास्करः ॥३१६॥ सिद्धान्तपारदृश्वापि प्रकृत्या कोपनोऽधिकम् । चण्डरुद्राभिधः सरिरभूद् भुवनविश्रुतः ॥ ३१७॥ .. अत्यल्पेऽपि क्रियालोपे प्रमाद्यन्तं कदाचन । आचुक्रोश मुनियामं क्रोधावेशविसंस्थुलः ॥३१८॥ स्तोकमानं मुनीनां स स्खलितं सोढुमक्षमः । गच्छस्य दूरदेशेऽस्थाद् मुनिसंक्लेशभीलुकः ॥३१९॥ मासकल्पेन सातत्यं गच्छेन सह संयमी । . विहरन् मालवे देशेऽवन्त्युद्यानमुपेयिवान् ॥ ३२०॥ इतः कश्चिन्महेशस्य सूनुः कन्दर्पसुन्दरः । पर्यणयत वित्तेशकन्यकां रतिसन्निभाम् ॥ ३२१ ॥ मित्रैः समानशीलाङ्गैस्तत्पादाम्भोजपावितम् । स युवा क्रीडितुं रम्यं तदुद्यानं समागमत् ॥३२२॥ . नानाविधाभिः क्रीडाभिः क्रीडन्तः प्रतिपादपम् । ददृशुः सुहृदस्तस्य धर्मध्यानरतान् मुनीन् ॥ ३२३ ॥ यथाचारं नमस्कृत्य गर्भश्रावकसन्निभाः। ववन्दिरे मुनीनेतान् क्षमाश्रमणपूर्वकम् ॥ ३२४ ॥ . पूज्याः ! सखाऽयमस्माकं बाल्याद् वैराग्यनिर्भरः। व्रतं गृहीतुकामोऽस्ति कुरुताऽस्य समीहितम् ॥३२५॥ शठान् वण्ठानिव ज्ञात्वा जजल्पुर्मुनिपुङ्गवाः। . दीक्षायामधिकारोऽस्ति गुरोरस्मादृशां नहि ॥३२६॥ ... काऽऽस्ते गुरुस्तदापृष्टैः कृतवक्रौष्ठिकैश्च तैः। . . इत्यचिन्त्यत निग्रन्थैर्घष्यतां कलिना कलिः ॥३२७॥ १ मुदिताऽऽशया एवमपि। २ कृतहास्यैरित्यर्थः । Page #337 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः।। ३१७ दर्शितः सस्मितं पाणिसंज्ञया मुनिपुङ्गवः । नत्वा मूरिं ततस्तद्वत् सुहृद्वर्गोऽप्यवोचत ॥३२८॥ मया सह कथं मूर्खा एते हास्यं वितन्वते । तत्फलं दर्शयिष्यामि केशलुश्चनकैतवात् ॥३२९॥ : ध्यात्वेति कोपनः मूरिः कम्पमानकराधरः। तैर्भस्माऽऽनाययद् वेगात् तेषां क्षेप्तुमिवानने ॥३३०॥ वीक्षामहे करोत्येष किमिदानी मुनीश्वरः ।। भस्मोपनिन्यिरे तेऽपि विचिन्त्येति कुतूहलात् ।।३३१॥ लुलुश्च तत् शिरस्तूर्ण विधृत्योरुद्वयेन सः। गुरो! मा लुश्च मुश्चैनं तेषामारटतामिति ॥ ३३२ ॥ अचिन्तयद् नवोढोऽथ लुञ्चितोऽहं यथा तथा । . इदानीं गर्हिताऽत्यन्तमीदृक्षस्य गृहस्थता ॥ ३३३ ॥ हास्येनाऽपि मया प्राप्तं श्रामण्यं भवतारकम् । इदानीं भावतस्तावत् प्रपद्येऽर्हनिवेदितम् ॥ ३३४ ॥ ऊर्ध्वस्थमित्रवर्गाणामश्रुभिर्निर्जरोपमैः । तस्य भस्माविले मूर्ध्नि पङ्कशङ्का व्यजृम्भत ॥ ३३५ ॥ अस्माभिर्यत् कृतं हास्यमपतद् मस्तकेऽस्य तत् । वराहात्तेक्षुदण्डेषु पिष्यते माहिषं मुखम् ॥ ३३६ ॥ अविचारितमेवैतत् कृतमस्माभिरुच्चकैः। केशलुश्चनदम्भेन तदस्य फलमुत्थितम् ॥३३७॥ सुहृदोऽसुहृदो जाता वयमस्य दुराशयाः। अनाथस्येव यदियं दशा जज्ञे मनोऽतिगा॥ ३३८ ॥ एतत्स्वजनलोकस्य विवाहक्षणशालिनः । कथं वार्ता महोद्वेगकारिणी कथयिष्यते ? ॥ ३३९ ॥ कुसङ्गाद् जायते नो चेद् मरणं गञ्जनं भवेत् । कृत आहानकोऽस्माभिर्यथार्थकुटिलाशयः ॥३४०॥ १ तिरस्करणमिति मतम् । Page #338 -------------------------------------------------------------------------- ________________ ३१८ मलिनाथमहाकाव्ये एवं खेदप्रपन्नेषु मित्रेषु निखिलेष्वऽथ । उवाच स युवा नव्यदीक्षितः पूर्वसाधुवत् ॥ ३४१ ॥ विप्लवादपि संप्राप्तं श्रामण्यं जिनभाषितम् । गृहीतं काचखण्डस्य शङ्कया रत्नसन्निभम् ॥३४२॥ अकामस्याऽपि दीक्षा मे जज्ञे पुण्यप्रसाधिका । अनिच्छयाऽपि संभुक्ता मोदकाः किं न तृप्तये॥३४३॥ यूयं मित्राणि मित्राणि भवार्णवनिमज्जनात् । यदहं तारितस्तूर्ण व्रतपोतपदापनात् ॥ ३४४ ॥ इति तस्य गिरः श्रुत्वा बाष्पपूर्णविलोचनाः। तदलङ्कारमादाय ययुस्ते खं निकेतनम् ॥ ३४५॥ शैक्षोऽवादीद् गुरुं नत्वा मुखवासपुरःसरम् । मुनीन्द्र ! स्वजना नूनं कारो मे व्रतक्षितिम्॥३४६॥ करणीयं तथा स्वामिन् ! यथा जैनेन्द्रदर्शने । न स्याद् हास्यास्पदं किंचित् पाखण्डिषु निरन्तरम् ३४७ ऊचे मूरिर्दिवा वत्स ! वर्त्मनः प्रत्युपेक्षणम् । क्रियतां सत्वरं यस्मादावाभ्यां गम्यते निशि ॥३४८॥ तथेति प्रतिपद्याऽसौ कृत्वाऽध्वप्रत्युपेक्षणम् । आगच्छद् मुनिवेषेण बभौ गीतार्थवत् तदा ॥३४९।। मूरिणा सह शैक्षोऽथावश्यकं कृतवानऽसौ । व्यतीते रजनीयामे निशि तेन सहाञ्चलत् ॥३५०॥ स्पष्टमग्रस्थिते मार्गमव्यग्रं कथयत्यपि । तस्मिन् जराभरक्रान्तः पदे पदेऽस्खलद् मुहुः॥३५१॥ कीदृशं प्रत्युपैतिष्ठा मार्ग रे! शैक्ष! दुर्जन! । इति वाक्यैर्वह्रिकल्पैः स्वशरीरे ददाह सः ॥ ३५२ ॥ शिष्यशीर्ष गुरुः क्रोधादवधीद् दण्डकोटिना । कोपारघडखाट्कारविस्तारभ्रमसंनिभम् ॥३५३॥ १ शिष्यः, इत्यपि। २ व्रतनाशमित्याशयः । Page #339 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ३१९ क्षमावतां धुरीणोऽसौ शैक्षोऽथ ध्यातवानिति । अहं हा! गुरुसन्तापनिदानं ववृतेतराम् ॥ ३५४ ॥ विनीतशिष्यसङ्घाताद् मनिदानेन साधुराट् । निष्क्रान्तो लभते कष्टं स्खलति स्म पदे पदे ॥३५५॥ आचार्यसवितुः सर्वतपस्तोमापहारिणः। उपप्लवाय संजज्ञे मल्लाभो बुद्धयोगवत् ।। ३५६ ॥ नतोऽप्याऽऽक्रोशतोऽप्यस्य न दोषः कोऽपि वर्तते । यतो ममाऽपराधोऽयं विहारः कारितो निशि ॥३५७॥ केचिद् निजगुरुन् भक्त्या शक्रा इव जिनेश्वरम् । बहुलोद्भिन्नरोमाश्चाः सेवन्ते प्रतिवासरम् ॥३५८॥ एवं भावयतस्तस्य क्षमासम्भृतचेतसः। उत्पन्न पञ्चमं ज्ञानं सर्वपर्यायतत्त्ववित् ॥ ३५९ ॥ कराब्जमुक्तावल्लोकमखिलं पश्यतः सतः । सुखेन नयतः मूरिं विभाति स्म विभावरी ॥३६०॥ मूर्तिमत्क्रोधसप्ताचेालां रुधिरधोरणीम् । क्षरन्ती मूरिरैक्षिष्ट शिष्यमस्तकपर्वतात् ॥ ३६१ ॥ नवव्रतोप्यऽसौ धन्यो नैव पूर्ववतोऽप्यऽहम् । अक्षमाऽभूद् ममेदृक्षा क्षान्तिरस्येदृशी परम् ॥३६२॥ सच्चारित्रं मया प्रोक्तं कृताः सिद्धान्तवाचिकाः। परं क्षान्तिर्मया नैव चक्रे साधुजनोचिता ॥ ३६३ ।। साधवस्त त्यजुर्मा ते क्रोधापस्मारदूषितम् । एकक्रोधावकाशेऽपि निष्प्रकाशमभूत् परम् ॥३६४॥ अन्तःक्षमावतां वासे वसन्नपि निरन्तरम् । अक्षम्यहं यतोऽम्बुस्थः कुलीरस्तरणे पटुः ॥ ३६५ ॥ एवं सुतीव्रसंवेगवह्निना कर्मपादपम् ।। दहतः केवलज्योतिरुद्भिन्नं पापघातकम् ॥३६६॥ भूयोऽप्यसौ परीवारसम्पदा समयुज्यत । Page #340 -------------------------------------------------------------------------- ________________ ३२० माल्लिनाथमहाकाव्येश्रीचण्डरुद्र आचार्यः शिष्यकेवलिना सह ॥३६७॥ विहृत्य सुचिरं धात्र्यां प्रतिबोधपरायणौ । शिवामचलस्वरूप प्रापतुर्मोक्षसम्पदम् ॥३६८॥ तत्छ्रुत्वा तापसाः सर्वे प्रशान्तहृदयास्ततः। . अगृह्णन् स्वामिनः पार्थे दीक्षां सर्वज्ञभाषिताम् ॥३६९॥ ततश्च भगवांस्तस्माद् विहरन् मदिरावतीम् । पुरीं शक्रपुरी लक्ष्म्या ययौ त्रिभुवनार्यमा ॥३७०॥ तत्र राजा यशश्चन्द्रः प्रकृत्या स्त्रैणलम्पटः । तदैव स्वर्वधूरूपं द्रष्टुं प्रापाऽन्तिके प्रभोः ॥३७१॥ तस्य प्रबोधमुद्दिश्य कुलध्वजनरेशितुः । कथां गदितुमारेभे धीरवाचा जगद्गुरुः ॥३७२॥ तथाहिजम्बूद्वीपाऽभिधे द्वीपे वर्षे दक्षिणभारते । अस्त्यऽयोध्येति नगरी चूडारत्नमिव क्षितेः॥३७३॥ तत्राऽभूद् भूपतिः शङ्खो धुरीणः सर्वभूभृताम् । सधर्मचारिणी तस्य धारिणी धर्मचारिणी ॥३७४॥ तयोः कुलध्वजः पुत्रो ध्वजवद् वंशभूषणम् । द्वासप्ततिकलागारं द्वारं निःशेषसम्पदाम् ॥३७५॥ अन्येचुर्नगरोपान्ते बाह्याली गतवानसौ। अमात्यादिपरिवृतः समानगुणशालिभिः ॥३७६॥ अधः पद्मासनासीनं शतशाखस्य शाखिनः । सेवकैरिव राजानं मुनिवृन्दैः परिवृतम् ॥३७७॥ वाचा मधुमुचा तत्र कुर्वाणं धर्मदेशनाम् । मूर्त धर्ममिवापश्यद् मानतुङ्गाऽभिधं गुरुम् ॥३७८॥ (युग्मम् ) विनीतवेषस्तत्पार्चे गत्वा नत्वा यथाविधि । उचितासनमासीनः श्रुतवान् धर्मदेशनाम् ॥३७९॥ Page #341 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ३२१ दुष्टाष्टकर्मविस्तीर्णनेपथ्यान्तरितः सदा । नटवद् भवनाव्येऽस्मिन् जन्तुर्विपरिवर्त्तते ॥३८०॥ बध्यते जीवसारङ्गः खेच्छया संचरन्नपि । पुरन्ध्रीरूपपाशायैः कामव्याधेन दुर्धिया ॥३८१॥ आदरः परदारेषु वदाराणां विवर्जनम् । भवेत् पिपतिषोः पुंसो नरके नर ! केवलम् ॥३८२॥ गोत्राचारपरीहारः प्राणानां संशयागमः। साधुवादपरिभ्रंशः परस्त्रीगमनाद् ध्रुवम् ॥३८३।। एतद्वाक्यश्रुते राजपुत्रो वैराग्यमागतः । विरक्तः परदारेषु निषेधं प्रत्यपद्यत ॥३८४॥ प्रणिपत्य पुनः सुरेः पादाम्भोजं नृपाङ्गजः । निवर्तमानश्वाऽद्राक्षात्कलहं योषितां पथि ॥३८५।। किं वृथा कलहायेथे रोषोत्कर्षाद् मुहुर्मुहुः १ । इति पृष्टा कुमारेण चैका तन्मध्यतोऽवदत् ॥३८६॥ देवाहं लोहकारस्य पत्नी सौभाग्यकन्दली । पूर्णकुम्भद्वयाऽत्राऽऽगां भारभुग्नशिरोधरा ॥३८७।। इयं रथकृतः पत्नी नाना कनकमञ्जरी । रिक्तकुम्भद्वया देव! समागान् मम संसुखं ॥३८८॥ रिक्तकुम्भद्वयादेव मोच्यो मार्गोऽनया मम । एकं कारणमेवेदमपरं च निशम्यताम् ॥३८९॥ यावन्मानं हि पत्युमें विज्ञानं जगतीतले । तादृग् न कस्यचिद् नूनं विद्यते वाग्मिनां वर! ॥३९०॥ कौतुकाऽऽक्षिप्तचेतस्कः कुमारः प्राह किं तव । पत्युः समस्ति विज्ञानं सर्वलोकप्रमोदकृत् ? ॥३९१॥ मत्पतिश्चन्द्रदेवाख्यो लोहकारशिरोमणिः । विज्ञानवल्लरीजालपादालसमः प्रभो ! ॥३९२॥ स चेल्लोहमयं मीनं विधत्ते राजशासनात् । Page #342 -------------------------------------------------------------------------- ________________ ३२२ मल्लिनाथमहाकाव्ये उत्प्लुत्य व्योमयानेन स याति मकराकरम् ॥२९३॥ गिलित्वा गलरन्ध्रेण तन्मध्यान् मौक्तिकावलीः । पुनरायाति संस्थानं स्वकीयं लोहजस्तिमिः ॥३९४॥ मुखमर्कटिकां दत्वा श्रुत्वेति तद्रिः पुरः। आह स रथकृत्पनी तालिकावादनान्वितम् ॥३९५॥ विज्ञानेनाऽमुना लोके न हि किश्चन लभ्यते । मन्ये तदेव विज्ञानं यत्पत्यौ मे विजृम्भते ॥३९६॥ अथोचे भूपतेः पुत्रः किं ते पत्युमनोहरम् । विज्ञानं विद्यते ब्रूहि त्वमशेषं सुलोचने !? ॥३९७॥ अत्रास्ति नगरे रम्ये मत्पतिः सूत्रभृद्वरः । कन्दर्पो नाम रूपेण कन्दर्प इव मूर्त्तिमान् ॥३९८॥ स चेत् काष्ठमयं चारु निर्मिमीते तुरङ्गमम् । षण्मासान् यावदाकाशे स भ्राम्यति सपौरुषम्॥३९९॥ श्रुत्वेति वचनं तस्या राजपुत्रः सकौतुकः। ताभ्यां सह सभां राज्ञो जगाम सपरिच्छदः ॥४००॥ वृत्तान्तः कथितस्तेन कुमारेण नृपाग्रतः। ततो राज्ञा समाहूतौ लोहकृत्सूत्रधारकौ ॥४०१॥ लोहं लोहकृते भूमानर्पयामास सस्मयम् । निर्माति स्म ततः सद्यः स मीनं लोहमूत्रितम्॥४०२॥ ततोऽपवरकं पृष्ठे तस्य मीनस्य स व्यधात् । शुभेऽह्नि लोहकृत् तत्र प्राविशद् भूभुजा समम्॥४०३॥ पृष्ठेऽथ कीलिका तस्य निहिता वायुधारिणी । उत्पपात नभोमार्ग मत्स्यः शकुनिराडिव ॥४०४॥ मीनस्थो जगतीपालो ग्रामाकुलपुराकुलाम् । विपुलां विपुलां वीक्षांचक्रे विद्याधरोपमः ॥४०५॥ वार्द्धिमध्यं गते मीने छन्नेऽपवरके सति । गर्भस्थाविव रेजाते लोहकृत्पृथिवीश्वरौ ॥४०६।। Page #343 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। ३२३ मुक्ताः स गलरन्ध्रेण गिलित्वाऽऽमिषवद् भृशम् । निरवर्तत पाथोधेः कार्मुकाद् मुक्तकाण्डवत् ॥४०७॥ आयाते स्वपुरं तस्मिन्नाऽऽकृष्टा कीलिका क्षणात् । निपेतुौक्तिकश्रेण्यस्तन्मध्यात् सेवधेरिव ॥४०८॥ ततः कौतुकितो राजा बभाषे लोहकारिणम् । गतप्रत्यागतं चक्रे कथमेष सुलक्षणम् ? ॥४०९॥ सोपाख्यद् देव ! सिद्धाख्या राधा देवी मया ततः ।। अर्पिते कीलिके तया युयानार्थमिमे शुभे ॥४१०॥ कीलिकायोगतो राजन् ! याम्यहं गगनाङ्गणे । अचिन्त्या देवताशक्तिःसाधयति न किं नृणाम्॥४११॥ सूत्रधारोऽथ भूपालादेशाद् दारुमयं हयम् । उच्चैरुच्चैःश्रवस्तुल्यं कृत्वाऽदर्शयदञ्जसा ॥४१२॥ देवाऽस्मिन् तुरगे यूयं कुमारो वा कुलध्वजः। आरोहत्वपरो नैव सोऽवादीदिति कोमलम् ॥४१३॥ अथोचे भूपजो देव ! युष्मदादेशतोऽधुना। कृत्रिमाश्वं समारुह्य वीक्ष्ये विश्वम्भरातलम् ॥४१४॥ आमेत्युक्ते नरेन्द्रेण सूत्रकृत् कीलिकाद्वयीम् । गमनाऽऽगमनायाऽऽशु कुमारस्य समर्पयत् ॥४१५॥ तस्य पृष्ठेऽथ विन्यस्य कीलिकां नृपनन्दनः। अलश्चकार दावश्वं नमस्कृत्य नरेश्वरम् ॥४१६॥ पश्यतां सर्वलोकानां स्मयविस्मेरचक्षुषाम् । उत्पपात नभोमार्ग वाजी दारुविनिर्मितः ॥४१७॥ स्वर्गे किमगमत् किं वा सिद्धाऽदृश्याञ्जनोऽभवत् । अदृश्यः सोऽपि दावश्वो लोकैरेवं वितर्कितः ॥४१८॥ पुर्याः कस्याश्चिदुद्याने भ्रान्त्वा वाजी समस्थितः । कृष्टायां कीलिकायां च राजपुत्रेण तत्क्षणम् ।।४१९॥ कुलध्वजकुमारोऽथ पृथक् पृथक् विधाय सः। Page #344 -------------------------------------------------------------------------- ________________ ३२४ माल्लिनाथमहाकाव्ये काष्ठत्रातं तुरङ्गस्य भाररूपं चकार सः॥४२०॥ विधायोच्छीर्षके काष्ठचक्रवालं कुलध्वजः । सुष्वाप श्रमखिन्नाङ्गः सहकारतरोरधः ॥४२१।। इतश्च नभसो मध्यं भेजे दिवसनायकः । कीलितेव स्थिरा वृक्षच्छाया तस्याऽभवत्तराम् ॥४२२।। इतश्चारामिकस्तस्मिन्नागात् पुष्पजिघृक्षया । स्थिरच्छायस्तरुदृष्टो मध्याह्वेऽपि मनोहरः ॥४२३॥ अल्पसुप्तनरस्याऽयं प्रभावश्चिन्तयनिति । अस्पाक्षीत् तत्पदाङ्गुष्ठं जजागाराऽथ भूपजः॥४२४॥ यूयं भवथ सत्पुण्या मन्दिरेऽतिथयोऽद्य मे । एवं विज्ञपयामास मालिको भक्तिमालिकः ॥४२५॥ आमेत्युक्तं कुमारेण प्रार्थनाभङ्गभीरुणा। गेहे सो भोजितो नीत्वा तेन हर्षपुरस्सरम् ॥४२६।। कोणे गृहस्य विन्यस्य तौरङ्ग काष्ठसश्चयम् । अथाऽचालीत् पुरो मध्यं वीक्षितुं दिवसाऽत्यये॥४२७॥ स्वर्णपश्चालिकाकीर्ण रूप्यतोरणभासुरम् । सङ्केतमन्दिरं श्रीणां नेत्रपान्थप्रपोपमम् ॥४२८॥ प्रमोदनृपतेः पर्षद् मोक्षाध्वप्रान्तरद्रुमम् । निधानमिव धर्मस्य दृष्टवान् जिनमन्दिरम् ॥४२९॥ (युग्मम् ) श्रीमन्तं सुव्रतं देवं दृष्ट्वा तत्र कुलध्वजः । प्रणनाम नमन्मौलिकिणावलिपचेलिमः ॥४३०॥ इतश्च वेत्रभृत् कश्चित् समागत्य भृशं जनान् । कोणस्थानपि प्रत्येकं वेगतो निरवासयत् ॥४३१॥ किमेतदिति संभ्रान्तः कुमारस्तस्य कोणके । लीयते स्म यथा जीवः परमात्मनि योगिनः ॥४३२॥ अद्वितीयवपुः काचिदेत्य कन्या जिनार्चनात् । Page #345 -------------------------------------------------------------------------- ________________ - अष्टमः सर्गः। ३२५ लास्यं प्रचक्रमे कर्तुं सखीभिः परिवारिता ॥४३३॥ नमस्कृत्याऽथ देवेन्द्रं स्त्रीराज्यमिव तन्वती। सखीभिः सह संपाप कन्याऽन्तःपुरमुत्तमम् ॥४३४॥ कोणानिर्गत्य रात्रौ स तद्रूपेण विमोहितः। पप्रच्छ पुरुषं कश्चित् केयं बाला सुलोचना? ॥४३५॥ आख्यत् स श्रूयतां देव! श्रोत्रापेयः कथारसः । अस्य श्रवणमात्रेण संपद्यन्ते मुदोऽङ्गिनाम् ॥४३६॥ इदं रत्नपुरं नाम्ना वरपाकारमण्डितम् । अस्ति श्रीसुव्रतस्वामिश्रावको विजयी नृपः ॥४३७।। विस्तीर्णचारुसौवर्णतुङ्गतोरणसुन्दरम् । तेनेदं भूभुजाऽकारि चैत्यं कुलगृहं श्रियः ॥४३८॥ तस्येयं कन्यका देव ! जयमालासमुद्भवा । सर्वलक्षणसम्पूर्णा नाम्ना भुवनमञ्जरी ॥४३९॥ विलोक्य यौवनोद्याने कुमारी करिणीमिव । विजयी तद्विवाहार्थमैक्षिष्ट नृपकुञ्जरम् ॥४४०॥ कुमारान्वेषणं श्रुत्वा कुमारी निजचेतसि । अथेत्थं चिन्तयामास विवाहो मे समागतः ॥४४१॥ महीचरोऽपि यः कश्चित् स्वशक्त्या खचरो भवेत् । स भविष्यति मे भाऽन्यथा वह्निवेरो मम ॥४४२॥ गूढाभिप्रायमात्मीयं प्रियसख्यै न्यवेदयत् । सा सम्यक् कथयामास विजने पृथिवीशितुः ॥४४३॥ विज्ञाय निश्चयं तस्याः खपुष्पमिव दुर्लभम् । तूष्णींशालो महीपालोऽभवद् चिन्ताभिरुच्चकैः ॥४४४॥ इति व्याहृत्य स पुमान् ययौ राजनिकेतनम् । कुलध्वजोऽपि संप्राप प्रातिहारिकमन्दिरम् ॥४४५॥ तस्याऽथ कोणके कृत्वा सजं दारुमयं हयम् । कीलिकायाः प्रयोगेणाऽऽगच्छत् तद्वासमन्दिरम् ॥४४६॥ Page #346 -------------------------------------------------------------------------- ________________ ३२६ माल्लिनाथमहाकाव्येतत्तल्पस्य चतुर्भागे ताम्बूलं त्वर्धचर्वितम् । क्षिप्त्वा तेनैव मार्गेण पुनः स्वगृहमागमत् ॥४४७॥ प्रबुद्धा वीक्ष्य ताम्बूलं तत्र सर्वत्र विस्तृतम् । सा दध्याविति कोऽत्राऽऽगात् खेचरत्रिदशोऽथवा ?॥४४८॥ अनया चिन्तया सा तद् दिनं वर्षमिवाऽऽनयत् । अलीकनिद्रया रात्रौ सुष्वाप नृपकन्यका ॥४४९॥ . द्वितीयेऽह्नि निशीथेऽथ दावश्वमधिरुह्य च । तेनैव विधिना तत्र समायातः कुलध्वजः ॥४५०॥ क्षिप्त्वा सर्वत्र ताम्बूलमचालीद् यावदुच्चकैः । तावद् चेलाञ्चले बाढं हस्ताभ्यां विधृतस्तया ॥४५१॥ कुतस्त्योऽसि धियां धाम! चलितोऽसि क सम्प्रति ? । कुमार्येति कुमारोऽसौ पृष्ट एवमवोचत ॥४५२॥ भूमीचरोऽपि जज्ञेऽहं खेचरः काष्ठवाजिना । इत्युक्ते तेन साऽवादीत् पूर्णो मम मनोरथः ॥४५३॥ . प्रदीपं साक्षिणं कृत्वा पुरोहितमिवाऽसकौ । उपायंस्त विवाहेन गान्धर्वेण कुमारिकाम् ॥४५४॥ ततो भवनमञ्जर्या बुभुजे विषयानसौ । अदृश्यो वायुवत् कन्यान्तःपुररक्षकैनरः ॥४५५।। दधुर्लावण्यपुण्यानि तदङ्गानि श्रियं पराम् । मुक्ताफलमनोज्ञानि तटानीव पयोनिधेः ॥४५६॥ अङ्गानां वृद्धिमालोक्य मेने दक्षः सखीजनः । अकालफलसंवित्तिभूरुहामिव भीतिदाम् ॥४५७॥ तद् देव्या जयमालायाः स्थिताया विजने सखी । कथयामास निःशेषं नीचीकृतमुखाम्बुजा ॥ ४५८ ॥ दुःखाधीतगलद्वाक्यविद्यामिव नभश्वरीम् । अपश्यत् पृथिवीनाथो जयमालां रहःस्थिताम् ॥ ४५९ ॥ :: अनात्मज्ञेन केनेह तवाज्ञाखण्डनं कृतम् । Page #347 -------------------------------------------------------------------------- ________________ मः सर्गः । ३२७ अकाण्डे निजकान्ताया देवि ! वैधव्यमिच्छता ।। ४६० ॥ त्वत्प्रसादान्न केनापि मदाज्ञाखण्डनं कृतम् । परं तु खण्डनं जातं कुमार्या वचनातिगम् ।। ४६१ ॥ प्राणनाथ ! समागत्य रजन्यां कन्यकां तव । अदत्तामप्यलं भुङ्क्ते वीरः कोऽपि भयोज्झितः ||४६२॥ येनेदं मद्गृहे देवि ! चेष्टितं दुष्टचेतसा । तमाशु दक्षिणेशस्य करिष्ये प्राभृतोपमम् ।। ४६३ ॥ कोपाटोपोत्कट स्वेद विन्दु भृकुटीभीषणः । उपविष्टः सभां राजा तदन्वेषणलालसः || ४६४ ॥ विवेद पार्थिवाकूतं वारस्त्री भववागुरा । वेश्यानां हि स्वभावोऽयं परचित्तोपलक्षणम् ।। ४६५ ॥ तया निर्बंन्धतः पृष्टो भूपतिश्चिन्तयाऽऽकुलः । पुत्र्या वृत्तान्तमाचख्य। वर्षडक्षीणमञ्जसा ।। ४६६ ॥ तमन्यायकृतं बध्वा त्वत्पादान्तमुपानये । अगादिति प्रतिज्ञाय स्वगृहं भववागुरा ।। ४६७ ॥ संध्यायां गणिका बुद्ध्या नानोपायविशारदा । सतैलनवसिन्दूरैः कन्यागारमलेपयत् ।। ४६८ ।। तुरङ्गमाऽधिरूढोऽसौ त्रियामायां कुलध्वजः । अगाद् वातायनं तस्याः सान्द्र सिन्दूरपङ्किलम् ||४६७|| तया साकं चतुर्यामीमतिवाह्य घटीमिव । गतवान् मालिकागारमुदियायाऽथ भास्करः ॥ ४७० ॥ आयौ गणिका प्रातः कन्याया भवनाङ्गणम् । पादयोः प्रतिविम्बानि पद्मानीव व्यलोकयत् ॥ ४७१ ॥ प्रतिबिम्बानुमानेन तयाऽज्ञायि महीधरः । काव्येव कर्भाव आचारेण कुलं यथा ।। ४७२ ॥ १ यमस्येत्यर्थः । २ अविद्यमानानि षडक्षीणि यस्मिन् तं गुप्तमिति यावत् । " Page #348 -------------------------------------------------------------------------- ________________ ३२८ मल्लिनाथमहाकाव्येतलाध्यक्षनरैः सार्द्ध भ्रयन्ती भववागुरा । द्यूतस्थानस्थितं भूपनन्दनं वीक्षते स्म सा ॥ ४७३ ॥ सिन्दूरारुणपादाभ्यां तयाऽसावुपलक्षितः । तदादेशात्तलाध्यक्षपुरुषैः स धृतो हठात् ॥ ४७४ ॥ तत्प्राप्तिश्रवणेनाऽऽशु मरुतेव मुहुर्मुहुः । दिदीपे भूपतेः कोपो हव्यवाडिव तत्क्षणम् ॥ ४७५ ॥ पण्ढवद् दर्शनं माऽस्य भूयात् तत्कर्मकारिणः । इत्युक्त्वा दीयतां वायोरित्यादेशं नृपो ददौ ॥ ४७६ ॥ अथादेशं समासाद्य वध्यभूम्युपरि द्रुतम् । तलाधिपनरैः क्रूरैगृहीतो नृपनन्दनः ॥ ४७७ ॥ जनास्तद्रूपमालोक्य विवदन्ते परस्परम् । यत्कृतोऽयं वरः पुच्या व्यलीकं तदिदं नु किम् ? ॥४७८॥ पीयूषगुणसारस्य वियोगेऽस्य कलाभृतः । क्षयं राकानिशेवाऽऽशु राजपुत्री प्रपत्स्यते ॥ ४७९ ॥ पुत्र्याश्चेदीदृशं चक्रे भूभुजा किं प्रकाशितम् ? । गृहे दुश्चरितं यस्माद् दक्षा रक्षन्ति सर्वथा ॥ ४८० ॥ इत्यादिलोकसंलापान शृण्वानो नृपनन्दनः । मालिकागारसामीप्यमगाद् राजभटातः॥४८१ ॥ ममान्वये समायातां मालिकागारवासिनीम् । कुलदेवीं नमश्चक्रे युष्मत्पादप्रसादतः ॥ ४८२ ॥ आमेत्युक्ते भटौघेन प्रविश्य मालिकालयम् । शरीरं रसवेदीव पुनः सज्जं हयं व्यधात् ।। ४८३ ॥ पश्यतां राजलोकानां कामं विस्मेरचक्षुषाम् । उत्पपात पतत्रीव हयः काष्ठविनिर्मितः ॥ ४८४ ॥ गत्वा वातायनं वेगात् कुर्मायाः कृत्रिमो हयः । उत्ततार चिरं भ्रान्तिश्रान्ताङ्ग इव तत्क्षणम् ॥४८५॥ तत्राधिरोह्यतां पत्नी नवोढामिव हर्षितः । Page #349 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः । वारां निधेर्महादुर्गमन्तरीपमवाप सः ॥ ४८६ ॥ यस्यान्ते रेजिरे नीलास्तमालवनराशयः । अवतीर्णा इवाम्भांसि पातुमम्भोदराजयः ॥ ४८७ ॥ विभान्ति यत्र शीतांशुशुभ्रा डिण्डीरराशयः । हास्योद्वारा इवाम्भोधेः स्रवन्तीनां समागमे ॥ ४८८ ॥ अथोत्तीर्य महीपालपुत्रः सुष्वाप निर्भयः । मृदुपल्लवपल्यङ्के मनसीव मनोभवः || ४८९ ॥ क्षुधाक्षामं प्रियं वीक्ष्य मोदकाssनयनाशया । अध्यासामास दार्वश्वं मूर्त्तेवाऽऽकाशदेवता ।। ४९० ।। गत्वा वातायने मुक्तो तयाऽसौ नृपकन्यया । प्राविशत् सा निजागारं सम्पूर्ण मोदकादिभिः ॥ ४९१ ॥ इतच वात्यया कामं पातितस्तुरगः क्षितौ । अभाङ्गीत् तटिनीनाथमध्यस्खलितपोतवत् ।। ४९२ ॥ यावदागाद् महीपालकन्यका मोदकान्विता । तावदैक्षत दार्वश्वस्तया भग्नो भुवस्तले ।। ४९३ ॥ प्रतिकूलमहो ! दैवं सर्वतो विपदावहम् । हहा ! पुरातनाssचीर्ण कम्मोदग्रं ममाधुना ॥ ४९४ ॥ अनुकूलो विधिः पाति पितेव व्यसनेऽप्यलम् । प्रतिकूलः पुनर्न्यायमार्गनिष्ठं जुगुप्सते ॥ ४९५ ॥ वारिधी गमनं पत्युर्भङ्गो मे दारुवाजिनः । सर्वे कष्टावहं जातं मम भाग्यविपर्ययात् ।। ४९६ ॥ दृष्टे प्रिये ममावश्यं भोक्तव्यं नान्यथा खलु । एवं नियममाधत्त प्रेमपादपदोहदम् ॥ ४९७ ॥ इतश्च भूपतेः सूनुर्निद्रया मुमुचे तदा । न चाsद्राक्षीत् प्रियां प्रेमस्वर्णस्वर्णाद्रिचूलिकाम् ॥ ४९८ ॥ किं श्री भ्रान्त्या समाहूता पयसां निधिना प्रिया । उत श्रीपतिना जहे चिन्तयामासिवानिति ? ।। ४९९ ।। ४२ ३२९ Page #350 -------------------------------------------------------------------------- ________________ ३३० मल्लिनाथमहाकाव्ये इतश्च व्योमयानेन काचिद् विद्याधरप्रिया । अगादप्सरसां वृन्दं जयन्ती रूपवैभवात् ॥ ५०० ॥ कासि भामिनि ! कुत्रत्या कस्मादत्र समागता । तत्सर्वं श्रवणद्वन्द्वप्रमोदाय निवेद्यताम् ॥ ५०१॥ महाभाग ! शृणु श्रौत्रसुधारसनिषेचनम् । कथारसं महामीतिमेघपौरस्त्यमारुतम् ॥ ५०२ ॥ वैताढ्येऽभूद् मणिनाम्ना विद्याधरशिरोमणिः । तस्याऽहं पट्टदेव्यस्मि नाम्ना कनकलोचना ॥ ५०३ ॥ सोऽद्य मे वल्लभो हन्त ! वैरिणा विधृतो हठात् । । त्वद्रूपान्तरमापन्नः स त्वं दृष्टोऽसि धीनिधे ! ॥ ५०४ ॥ कामबाणेन देहस्य भिद्यमानस्य मेऽधुना। तव सङ्गमसन्नाहं विना न शरणं परम् ॥ ५०५॥ ऊचे कुलध्वजो मातः! परस्त्रीनियमो मम । भङ्गं नैतस्य कुर्वेऽहं सुसिक्तस्येव शाखिनः ॥ ५०६ ॥ श्रुत्वेति वचनं तस्य विद्याभृत्पाणवल्लभा। तं प्रति प्राहिणोत् पुष्पमभिमन्त्र्याऽथ विद्यया ॥ ५०७ ॥ तत्मभावान्मुमूर्योच्चैर्विषादिव नृपाङ्गजः। अज्ञायत निर्मनस्कोऽसंज्ञिपश्चेन्द्रियोपमः ॥ ५०८ ॥ काष्ठवत्तं समुद्धृत्य चिक्षिपे वारिधौ तया। निर्दयत्वमहो ! स्त्रीणां घिग् धिग् प्रेमातिचञ्चलम् ॥५०९॥ जलदेव्या पतन् दृष्टस्तेजःपुञ्ज इवाम्बरात् । गृहीतः पाणिपद्माभ्यां खामिदत्तप्रसादवत् ॥ ५१० ॥ तत्प्रभावाद् ननाशास्त्रपुष्पविद्या नृपात्मजात् ।। वस्थीभूतः क्षणादेष समुन्मीलितलोचनः ॥ ५११॥ तया पृष्टः कुमारोऽसौ तद्वृत्तान्तमचीकथत् । परकीयाङ्गनाभोगनियमेन पुरस्सरम् ॥ ५१२ ॥ १ स इति कर्माऽध्याहारः। Page #351 -------------------------------------------------------------------------- ________________ ३३१ अष्टमः सर्गः । वरं वृणु महाभाग ! तुष्टाऽहं नियमश्रुतेः । अमोघं दर्शनं देवं विद्युदिव दृष्टिकृत् ।। ५१३ ॥ सोsध्याsssयत् प्रियया साकं यथा भोगो भवेद् मम । तथा कुरु पयोदेवि ! परोपकृतिलालसे ! ।। ५१४ ॥ समुत्पाट्य करेणाऽथ तत्पत्नीभवनाङ्गणे । देव्याऽसौ मुमुचे वेगाद् लाजाञ्जलिरिवापरः ।। ५१५ ।। भग्नो दृष्टः कुमारेण वाजी दारुविनिर्मितः । प्रिया च रुदती शोकशङ्कुमूढविचेतना ।। ५१६ ॥ देव्यूचे वत्स ! तेsभीष्टं साम्प्रतं करवाणि किम् ? | सोऽप्याssख्यद् वाजिनं सज्जं कुरु पूज्ये ! यशस्विनि ! ५१७ तत्क्षणं प्रगुणीचक्रे देवशक्त्या तया हयः । अचिन्त्यं किल देवीनां शक्तिविस्फूर्त्तिवैभवम् ।। ५१८ ।। देव्यगाद् मन्दिरं स्वीयं कुमारोऽपि तुरङ्गमम् । अध्यासामास वेगेन प्रियया सह तत्क्षणम् ।। ५१९ ॥ इतश्च शङ्खभूपेन सूत्रभृद् विधृतो हठात् । पूर्णेषु षट्सु मासेषु नागते नन्दने सति ।। ५२० ॥ नृपः प्रगुणयाश्चक्रे सूत्रधारकृते चिताम् । भूभुजो यमवद् रुष्टास्तुष्टा धनदवद् यतः ।। ५२१ ॥ रसद्विरसवादित्रमानीतः सचिवान्तिकम् । esयमानो जनैः पौरैः पूर्णवाष्पविलोचनः ।। ५२२ ॥ यावत् क्षिपन्ति तत्राsयौ हव्यवत् सूत्रभृद्वरम् । तावद् दृष्टो महीपालनन्दनो व्योनि सप्रियः ॥ ५२३ ॥ समुत्तीर्णस्ततो व्योम्नस्तुरगाद् नृपनन्दनः । पौरैरानन्दितो राजा पुत्रागमनशंसिभिः ॥ ५२४ ॥ प्रवेशितो महीपेन सूनुः सूत्रभृता सह । रसत्सुस्वरवादित्रं महोत्सवपुरस्सरम् ।। ५२५ ॥ देशानथ ददौ राजा लोहसूत्रकृतोर्द्वयोः । Page #352 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये प्रसादिता महीपाला न भवन्ति निरर्थकाः ॥ ५२६ ॥ कालक्रमेण पञ्चत्वमापन्ने शङ्खभूभृति । पितुः पदमलञ्चक्रे नीतिविज्ञः कुलध्वजः ।। ५२७ ॥ पट्टदेवी पदे चक्रे राजा भवनमञ्जरीम् । अभुङ्क विषयान् वाञ्छानुरूपांश्च तया सह ॥ ५२८ ॥ अन्यदा तत्पुराssयात केवलज्ञानिसन्निधौ । श्रुत्वा दुष्पारसंसारतारिणीं धर्मदेशनाम् ।। ५२९ ॥ प्रबुद्धः कान्तया साकं राज्ये न्यस्य तनूद्भवम् । कुलध्वजमहीपालः प्रव्रज्यां विधिनाऽऽददे ।। ५३० ॥ ( युग्मम् ) ततः प्रभृति संसारं कारागारमिवात्मनः | भावयन् भावनां सम्यक् भावयामास संयमी ।। ५३१ ॥ ३३२ यतः लोला लक्ष्मीः सुखं स्वल्पं परिणामि शरीरकम् । निरुद्यमः किमत्राहमद्य श्वो वा प्रयाणकम् ? ।। ५३२ ॥ पुनर्जन्म पुनर्मृत्युः पुनः क्लेशपरम्परा | अरघट्टघटीन्यायो न कदाचिदनीदृशः || ५३३ ॥ मनस्तुरगवद् भ्राम्यत् विशृङ्खलमहर्निशम् । स वशं स्थापयामास विशिष्टज्ञानवल्गया ।। ५३४ ॥ आनिनाय मुनिः शान्तिं ज्वरं मनसिजोद्भवम् । सिद्धान्तार्थस्य चूर्णेन न कुर्वन् गुरुलङ्घनम् ।। ५३५ ॥ कुवासनाघन श्लेष्मा पातितस्तेन लीलया । निरन्तरं शुभध्याननस्यग्रहणयोगतः || ५३६ ॥ मायावतं तमः पित्तं मोहश्लेष्माणमुच्चकैः । ज्ञानदर्शनचारित्रौषधौघैरजयन्मुनिः || ५३७ || जगाम मोहनीयाख्या भ्रमिस्तस्य महात्मनः । १ नासिकाया हितं नस्यम्, शुभध्यानमेव नस्यमिति समन्वितिः । - Page #353 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः । ३३३ शर्कराकल्पया नित्यं भास्वद्भावनयाऽनया ॥ ५३८ ॥ वशीचकार नित्यं स दुर्द्धराणीन्द्रियाण्यपि । अनल्पेतरसङ्कल्पविकल्पपरिहारतः ॥५३९॥ कषायाः शमितास्तेन दुर्जया अपि वैरिवत् । क्षमाप्रभृतिनिःशेषप्रतिपक्षपरिग्रहात् ॥५४०॥ एवं विशुद्धभावस्य कुलध्वजमहामुनेः । उत्पेदे केवलज्ञानं क्रमाद् निर्वाणमाप च ॥५४१॥ इत्युक्त्वाऽऽह जगन्नाथो यशश्चन्द्रमहीपते ! । पाल्यः कुलध्वजेनेव नियमोऽन्यवधूजने ॥५४२॥ यतःदुर्गाद्या हि मनोवृत्तिः स्त्रीणामुत्कलिकोत्तरा। किं केनाऽपि मिता कापि समुद्रजलपद्धतिः ? ॥ ५४३ ॥ मधुरा कोमलाङ्गी वा परस्त्री दुःखदायिनी । किं हिताय भवेत् स्पृष्टा कालकूटस्य कन्दली? ॥ ५४४ ।। श्रुत्वेति स्वामिनः प्रोक्तं यशश्चन्द्रः क्षमापतिः । पञ्चभी राजपुत्राणां सहप्त्रैर्ऋतमग्रहीत् ॥ ५४५ ॥ एवं श्रीमल्लिनाथस्य पृथ्वीं विहरतः सतः । गणभृतोऽष्टाविंशतिरभूवन भिषगादयः ॥ ५४६ ॥ चत्वारिंशत्सहस्राणि क्षमिणां तत्त्वधारिणाम् । साध्वीनां पञ्चपञ्चाशत्सहस्राणि तपोजुषाम् ॥ ५४७ ॥ अधिकानि तु षषष्टेः षद्शतानि महात्मनाम् । विज्ञातसर्वतत्त्वानां द्विघ्नसप्तकपूर्विणाम् ।। ५४८ ॥ द्वाविंशतिशतान्यऽस्याऽवधिज्ञानविराजिनाम् । केवलज्ञानिनां सङ्ख्या पूर्वोदिता यथास्थिता ॥ ५४९ ॥ एकोनत्रिंशच्छतानि वैक्रियलब्धिकारिणाम् । सप्तदशशतान्यस्य सा नि शमभृन्ति च ।। ५५० ॥ १ द्विगुणितसप्तकपूर्विणामित्याशयः । । Page #354 -------------------------------------------------------------------------- ________________ ३३४ मल्लिनाथमहाकाव्येमनःपर्यायविज्ञानां धीज्ञातजगतामपि । चतुर्दशशतान्यासन वादिनां कीर्तिशालिनाम् ॥ ५५१ ॥ श्रावकाणां लक्षमेकं सत्र्यऽशीतिसहस्रयुक् । युता सहस्रसप्तत्या श्राविकाणां त्रिलक्ष्यभूत् ॥ ५५२ ॥ ज्ञात्वा निर्वाणकल्याणमासनं त्रिजगत्पतिः। संक्रमं सिद्धिसौधस्य समेतगिरिमभ्यगात् ॥ ५५३ ॥ संवत्सरशताद् न्यूनं पञ्चपञ्चाशतं प्रभोः। समाः सहस्रान् विहतुः परिवारो ह्यसावभूत् । ५५४ ॥ तत्रारुह्य पञ्चशतमहामुनिपरिच्छदः।। मासमेकं च स न्यासं कृतवान् परमेश्वरः ॥ ५५५ ॥ फाल्गुनश्वेतद्वादश्यामश्वयुजि निशाकरे । त्रैलोक्यवन्द्यपादाब्जो भव्यलोकप्रबोधकृत् ॥ ५५६ ॥ वाग्योगं बादरं सम्यक् मनोयोगं च बादरम् । रुरोध द्वितयं स्वामी सारथिधुर्ययुग्मवत् ॥ ५५७ ॥ बादरं काययोगं च सूक्ष्मकायनिरोधनात् । अरौत्सीद् योगिवन्नाथः श्वासप्रश्वासवारणात् ॥ ५५८ ॥ अथ सूक्ष्मानयोगस्थः सूक्ष्मवाचित्तरोधयोः । रोधं स्वामी वितन्वानः सूक्ष्मध्यानरतोऽभवत् ॥ ५५९ ॥ अथोच्छिन्नक्रियं नाम तुर्य ध्यानमशिश्रियत् । पञ्चहस्वाक्षरोच्चारप्रमाणं परमेश्वरः ॥ ५६० ॥ क्षीणार्थो विगतकर्मा सिद्धानन्तचतुष्टयः । सर्वक्लेशविनिर्मुक्तः केवलज्ञानदर्शनः ॥ ५६१ ॥ ऊर्ध्वगामी जगन्नाथो लेपाभावादलाबुवत् । स्वभावादृजुमार्गेण लोकाग्रमुपजग्मिवान् ॥ ५६२ ॥ (युग्गम् ) विनष्टशर्मणां शर्म नारकाणामपि क्षणम् । प्रभोर्निवाणकालेऽस्मिन् न पूर्व समजायत । ५६३ ॥ Page #355 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः । मुनयोऽपि महासत्वा विहितानशन क्रियाः । सर्वकर्म्मविनिर्मुक्ता लेभिरे पदमव्ययम् ॥ ५६४ ॥ क्षीराम्भोधिजलैर्गात्रमिन्द्रोऽस्नपयदर्हतः । अङ्गरागेण दिव्येन विलिलेप सुगन्धिना ||५६५॥ परिधाय सिते वस्त्रे शिविकायां विमानवत् । स्वयं न्यधाद् प्रभोर्देहं वासवः साश्रुलोचनः ||५६६॥ मूर्ध्नि मालामिवाधासीद् धुरि शक्रस्ततोऽथ ताम् । धूपमुद्राहयामासुः पुरस्तस्या दिवौकसः ||५६७॥ श्रावक श्राविकौघेषु शोकः कोकेष्विवाऽधिकम् । श्रीमल्लिभास्करे प्राप्ते नयनानामगोचरे ॥ ५६८ ।। भणन्त्यो रासकान् देव्यः स्खलन्ति पदे पदे । स्मरन्त्यः स्वामिनः सौम्यान् गुणग्रामाननेकधा ॥५६९ ॥ स्वामिनोऽङ्गं चितामध्ये विदधेऽथ पुरन्दरः । अग्नीनग्निकुमाराश्च विचक्रुस्तत्र वेगतः || ५७० | वायुं वायुकुमाराश्च तद्दीपनकृते व्यधुः । गोशीर्षचन्दनैघोभिर्ज्यालयामासुराशु ताम् ||५७१ ॥ गन्धधूपान् बहून् प्राज्यघृतकुम्भांश्च नाकिनः । ज्वलन्त्यामथ चित्यायां चिक्षिपुर्वहुमानतः ॥ ५७२ ॥ मांसादिकेषु दग्धेषु जलैः क्षीरार्णवाहृतैः । स्तनितत्रिदशा विध्यापयामासुश्चितां ततः ॥५७३ ॥ अन्येषामपि साधूनां शरीराणि सुरेश्वराः । प्रतीचीनचितामध्ये निदधुः प्रथमेन्द्रवत् ||५७४ ॥ दक्षिणा दक्षिणे ऊर्ध्वदंष्ट्रे त्रिजगतां पतेः । अगृह्णीतांतरां भक्त्या सौधर्मेशानवासवौ ।। ५७५॥ शक्रौ चमरवलाख्यावधोदंष्ट्रे जिनेशितुः । इन्द्रास्त्वन्ये सुराश्वान्ये दन्तानस्थीनि च स्वयम् ॥५७६ ॥ प्रभोश्वित्योद्भवं भस्म पुमांसो जगृहुस्ततः । ३३५ Page #356 -------------------------------------------------------------------------- ________________ मल्लिनाथमहाकाव्ये पवित्रं वन्द्यम च सर्वमेवाऽर्हतां शुचि ॥५७७॥ चितास्थाने प्रभोः स्तूपमकुर्वत दिवौकसः । नानारत्नमयं रत्नाचलशृङ्गमहोदयम् ।। ५७८ ।। निर्वाणमहिमामेवं कृत्वा मल्लिजिनेशितुः । ययुर्नन्दीश्वरद्वीपे कर्तुमष्टाद्विकोत्सवम् ||५७९ ।। गत्वा स्वमथ स्थानं तन्माणवस्तम्भमूर्धसु । स्वामिदंष्ट्रांन्यधुः शक्रा भक्ति मूर्त्तामिव प्रभोः ५८० ॥ कौमारव्रतपर्याय आयुर्मल्लिजिनेशितुः । वर्षाणां पञ्चपञ्चाशत् सहस्राण्यभवन् प्रभोः ॥ ५८१ ॥ अरनाथस्य निर्वाणाच्छ्रीमल्लिजिननिर्वृतिः । कोटीसहस्त्रे वर्षाणां समतिक्रान्तवत्यभूत् ||५८२ | चरित्रं श्रीमल्लेः श्रवणयुगपीयूषसरसी रसीभूतात्मानो विनयविनता ये भवभृतः । विगाहन्ते सर्व सकलकमलोद्भूतिजनकं भवेत् तेषां सत्यं निजनिजमनश्चिन्तितमिदम् ॥ ५८३ ॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिखा मिचरिते महाकाव्ये विनयाङ्के आस्तिकनृप - चित्रकुम्भ-नरदेवपाल-गोपाल-यज्ञदत्त-चिलातीपुत्र- चण्डरुद्राचार्य शिष्य- कुलध्वजमहर्षिकथानकगर्भितो निर्वाणव्यावर्णनो नामाष्टमः सर्गः । ३३६ Page #357 -------------------------------------------------------------------------- ________________ अर्हम् श्रीयशोविजयजै नग्रन्थमाला [ ३६ ] वाचनाचार्यश्री साधुसुन्दरगणिविरचितः श्रीशब्दरत्नाकरः । शब्दानामकाराद्यनुक्रमणिकासहितः शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरिपादा म्भोजचञ्चरीकायमाणाभ्यां श्रावक पं- हरगोविन्ददास - बेचरदासाभ्यां संशोधितः । स च रङ्गूननगरवास्तव्यश्रीजैन श्वेताम्बरसङ्घसाहाय्येन वाराणस्यां श्रेष्ठिभूराभाईतनुजहर्षचन्द्रेण गङ्गाप्रसादगुप्तस्य आर्टप्रिन्टींग वर्कसाख्ययन्त्रालयेमुद्रयित्वा प्रकाशितः । वीरसंवत् २४३९ । मूल्यं पादोनरूप्यकम् । 00000000000000 5000000000000000000 Page #358 --------------------------------------------------------------------------  Page #359 -------------------------------------------------------------------------- ________________ YASHOVIJAYA JAINA GRANTHAMALA [36] THE SHABDARATNAKARA OF VACHANACHARYA SHRI SADHU SUNDARA GANI EDITED BY SHRAVAK PANDIT HARGOVINDDAS AND SHRAVAK PANDIT BECHARDAS, Most devoted Servants of His Holiness Shastra Visharad Jainacharya Shri Vijaya Dharma Suri. WITH The pecuniary help of Shree Jain Shvetambar Sangha OF RANGOON. PUBLISHED BY SHAH HARSHCHAND BHURABHAI, AND Printed by Babu Ganga Prasad Gupta, at his Art Printing Works, Benares City. Veer-Era, 2439. Price 12 annas. Page #360 --------------------------------------------------------------------------  Page #361 -------------------------------------------------------------------------- ________________ प्रस्तावना। 'शब्दरत्नाकर' इति स्वाख्यां सत्यापयतोऽस्य श्रीशब्दरत्नाकरको. शस्य निर्मातारः, शब्दशास्त्रनिष्णाताः, सर्वमपि शब्दभेदं संविदानाः, साधुसुन्दराः, 'वाचनाचार्य' इति पदप्रभूषिताः श्रीसाधुसुन्दरगणयः कीदृशाः, ?, कदा किं प्रतिष्ठापयामासुः ?, इति प्रश्नपरम्परापरायणान् त एवावबोधयन्ति निजनिर्मितधातुरत्नाकरप्रशस्तिप्रान्तभागेन- " व्योमसिद्धिरसक्षोणी(१६८०)मितेऽब्दे विवृतिः कृता क्रियाकल्पलतानाम्नी शुभे दीपालिकादिने" इति ते चानेन पूर्वार्धश्लोकेन स्वं धातुरत्नाकरविवृतिकतारं सप्तदशशताब्दीमध्यगतं प्राचीकटन् । ततश्च स्पष्ट एवावसीयतेऽमीषां विज्ञानां सप्तदशशताब्दयांः प्रत्तासमय इति । ते च साधुकीर्तीनां साधुकीर्तिनामधेयानां पाठकप्रवराणां पण्डितरूपा अन्तेवासिनः, लघुभ्रातरश्च साधुकीर्तिविनेयावतंसानां श्रीविमलतिलकानामित्यपि तस्मादेव धातुरत्नाकरादवबुध्यते । निजवंशवृक्षप्रशंसोल्लेखे ते एवोलिखन्ति धातुरत्नाकरे। आदौ "दुर्वादिमत्तद्विपकेसरिभ्यो विद्यावशावल्लभवल्लभेभ्यः। . श्रीसाधुकीयोहयपाठकेभ्यो नमामि मदीक्षकशिक्षकेभ्यः" इति। .. अन्ते तु"शास्त्राध्यापनसत्रसद्म नियतं यैर्मण्डितं भूतले __ पायं पायमपायदोषविकलं विद्यारसं पूरुषाः । आघ्राता इव नापरत्र विदधुस्तत्मार्थनं वाग्मिनां शृङ्गारोपमसाधुकीर्तिगणयः श्रीपाठका जज्ञिरे । तच्छिष्योऽस्ति च साधुसुन्दर इति ख्यातोऽद्वितीयो भुवि तेनैषा विवृतिः कृता मतिमतां प्रीतिपदा सादरम् । स्वोपज्ञोत्तमधातुपाठविलसत्सद्धातुरत्नाकर ग्रन्थस्यास्य विशिष्टशाब्दिकमतान्यालोक्य संक्षेपतः।इति । तत्रैव च निजगुरुगुरुबन्धुत्वेन श्रीविमलतिलकं स्तुवन्ति ते"विमलतिलकनामा तद्विनेयेषु मुख्यः स्वगुरुपरमभक्तश्चारुचारित्रयुक्तः । इह हि विजयतेऽसौ ज्ञातसिद्धान्तयुक्तिः । -----सततमधिकमस्मद्भक्तिभावं दधानः" ॥ इममेवार्थ तेषामुक्तिरत्नाकरग्रन्थोऽपि गुढयति Page #362 -------------------------------------------------------------------------- ________________ ( २ ) "खरतरमतपाथोराशिवृद्धौ मृगाङ्काः यवनपतिसभायां ख्यापिताइन्मताज्ञाः । महतकुमतदपोः पाठकाः साधुकीर्ति प्रवरसदभिधानाः सिंहतुल्या जयन्ति ॥ तेषां शास्त्रसहस्रसारविदुषां शिष्येण शिक्षाभृता ___ भक्तिस्थेन हि साधुसुन्दर इति प्रख्यातनाम्ना मया । ग्रन्थोऽयं विहितः कवीश्वरवचोबुद्ध्योक्तिरत्नाकरः __ स्वाऽन्येषां हितहेतवे बुधजनैान्यश्चिरं नन्दतु ॥, इति । ते च कांस्कान् ग्रन्थानग्रन्थिषत इत्यपि नावगतं संपूर्णमधुना, किन्तु तेषां ग्रन्थरत्नत्रयमुपलभ्यते साम्प्रतम्- एकस्त्वयं कोशः, उक्तित्नाकरः, स्वोपज्ञक्रियाकल्पलताख्यटीकानिष्टङ्कितो धातुरत्नाकरश्चेति । तेषु एकेनैवानेन कोशसमीक्षणेन तेषां शब्दशास्त्रपारगतत्वमवगम्यते एव सहृदयानामिति । सत्स्वपि नैकेषु कोशेषु नायमेषामायास आयासः, यतस्तैरत्र शब्दार्थभेदसंग्रहं विधाय सर्वेभ्योऽपि कोशेभ्योऽयमत्यरेचि, तत्तु सुस्पष्टमेव शब्दविदामिति अयं च कोशः षट्काण्ड्या व्यभाजि तैः-तत्र क्रमेण, प्रथमोऽहत्काण्डः, देवकाण्डः, मानवकाण्डः, तिर्यकाण्डः, नारककाण्डः सामान्यकाण्डश्चेति । कोशमिमं कृत्वा तैः परमकारुणिकैः कवयोऽत्यन्तमुपकृता इति । अस्य च शोधनानेहसि लिखितपुस्तकत्रयमुपालप्स्वहि ततस्तेषां पुस्तकदातॄणां महोपकारं मन्वानौ तान् नामग्राहमुल्लिखावः । २ अस्मद्गुरूणां श्रीशास्त्रविशारदजैनाचार्याणां प्रतिद्वयं शुद्धं च, तयोरेकस्याः प्रान्ते । " संवत् १७४८ फाल्गुनकृष्ण १४ दिने श्रीवीकानेरमध्ये भटटारकजैङ्गमयुगप्रधान श्रीश्रीश्री १०८ श्रीजिनचन्द्रसूरिसूरीश्वराणां शिष्येण पण्डितनेमिसुन्दरेणालोन प्रतिरियम् ॥ श्रीरस्तु ॥ श्रीः" एवमुल्लेखोऽस्ति । अन्यस्या अन्ते तु "सप्ताब्धिगोत्रगोत्राप्रमिते संवति संवति । माघस्याद्याष्टमीघस्ने श्रीविक्रमपुरे पुरे॥ श्री. लिलिख एष सद्ग्रन्थो जयसुन्दरसाधुना । इयं प्रतिः स्थिरा भूयात् यावच्चन्द्रदिवाकरौ ॥" ____ एका तु श्रीयुतनेमचन्द्रयतिवर्याणाम् , तदन्ते तु "संवत् १७५६ फाल्गुन शुक्ल ९ दिने श्रीमेडतायां लिपीचक्रे अस्यान्ते चैकोऽकारादिशब्दानुक्रमोऽपि दत्तः । प्रतिस्थलं. च टिप्पणेन सुस्पष्टनमपि कृतम् । जागरूकमनसा शोधितेऽप्यस्मिन् ज्ञानावरणीयोद्भवाः स्खलनाः निरस्यन्तः सजनाः पाठकाः हंसायिष्यन्ते ___इति प्रार्थयेते हरगोविन्द-बेचरदासौ । Page #363 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ श्रीविजयधर्मसूरिगुरुभ्यो नमः । वाचनाचार्यश्री साधुसुन्दरगणिविरचितः श्रीशब्दरत्नाकरः । ध्यात्वाऽर्हतो गुरून् प्राज्ञान् वाग्देवीमपि भक्तितः । शब्दरत्नाकरं कुर्वे शब्दभेदार्थसंग्रहम् ॥ १ ॥ अर्हद्देवनृतिर्यञ्च नैरेयाः साङ्गकाः समाः । अव्ययाश्च क्रमोऽत्रायं लक्ष्यतां सुखलब्धये ॥ २ ॥ भवेज्जिनेऽर्हन्नर्हन्तः सार्वः सर्वाय इत्यपि । तीर्थङ्करस्तीर्थकरः परमेष्ठी ठकारयुक् ॥ ३ ॥ वृषभर्षभौ नाभेये, शंभवे संभवोऽपि च । एकादश जिने श्रेयान् श्रेयांसो, द्वादशार्हति ॥ ४ ॥ वसुपूज्य-वासुपूज्यावनन्तोऽनन्तजिद् मतः । विंशे जिने मुनिस्तद्वद् मुनिसुव्रत - सुव्रतौ ॥ ५ ॥ अरिष्टनेमौ नेमिश्र नेमी नन्तोऽपि कथ्यते । श्रीपार्श्वः पार्श्वनाथश्च वामेये, चरमेऽर्हति ॥ ६॥ महावीरः स वीरव, तुर्यार्हन्तस्य वप्तरि । दन्त्यादिः संवरः, कुन्थुबप्पे शूरश्च सूरयुक् ॥ ७ ॥ मरुदेवा मरुदेव्यप्याद्यार्हन्मातरि स्मृता । तालव्यमध्या त्रिशला, पञ्चमार्हदुपांसके ॥ ८ ॥ १ सप्तदशजिनपितरि । Page #364 -------------------------------------------------------------------------- ________________ २ शब्दरत्नाकरे त्र्युकारस्तुम्बुरुश्चक्रेश्वर्यामप्रतिचक्रिका । " अजिताऽजितबलायां, सुतारा तु सुतारका ॥ ९॥ निमीश्वरोऽर्हद्विशेषे द्वीकारोऽथ कृतार्घके । तुर्यहल, शुरदेवस्तु दन्त्यतालव्यसादिमः ॥ १० ॥ संवरो दन्त्यसादिः स्यात् भद्रकृद् भद्र उच्यते । मोक्षे श्रेयः शिवं तालव्यादी, निःश्रेयसं पुनः ॥ ११ ॥ मध्यतालव्ययुक्, साधौ साधन्तः साधयन्तकः । रिष्यृषी यति-यतिनौ श्रमण-श्रवणौ तथा ॥ १२ ॥ मुनिखे तप-तपसी अदन्त - सान्तके स्मृते । प्रायश्चित्तं प्रायश्चित्तिः पापसंशोधके तपे ॥ १३ ॥ शिष्यः शिक्षु शैक्षौ तालव्याद्यारछात्रे च तद्भिदि । व्रतादाने परिव्रज्या प्रव्रज्याऽप्यभिधीयते ॥ १४ ॥ क्षपणे नम- नग्नाटौ श्रमणः श्रवणोऽपि च । क्षेमे मद्रं भद्र भन्द्रे प्रशस्तं शस्तमित्यपि ॥ १५ ॥ भावुकं भविकं भव्यं शिवं च श्वोवसीयसम् । श्रेयः स्वःश्रेयसं तालव्यादयः, कुशलं पुनः ॥ १६ ॥ मध्यतालव्यकं प्रोक्तं, सुभं तालव्य दन्त्ययुक् । मङ्गल्यमपि माङ्गल्यं मङ्गलं च तथा स्मृतम् ॥ १७ ॥ इति वादीन्द्रश्रीसाधुकीर्त्यपाध्यायमिश्राणां शिष्यलेशेन वाचनाचार्य साधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनामशब्दप्रभेदनाममालायामर्हत्काण्डः प्रथमः ॥ १॥ . १ अतीतायां तीर्थकरचतु विंशतावेकोनविंशे तीर्थेशे । २ तुर्यो हल् घकारः । Page #365 -------------------------------------------------------------------------- ________________ द्वितीयः काण्डः । अथ द्वितीयः काण्डः । " स्वर्गे स्वस्त्रिदिवोऽस्त्री घुर्दीदिविर्दिदिविर्दिविः । धो दिवौ दिवमित्युक्तं त्रिविष्टप- त्रिपिष्टपे ॥ १ ॥ तात्तातो विषस्तविशं विहेलिम - विशेलिमौ । सुरे दिवोका दिवौकस्तौ विहङ्गेऽपि दैवतः ॥ २॥ देवताऽऽदित्याऽऽदितेयौ, सुधाऽभिनवदुग्धयोः । पीयूषमपि पेयूषं, व्यन्तरा वानमन्तराः ॥ ३ ॥ असंयुक्ततकारः स्याद् वेतालो व्यन्तरान्तरे । मार्तण्ड-मार्ताण्डौ मार्तण्डोऽर्क एतश ऐतशः ॥ ४ ॥ तुविर्भुविश्व द्वौ सान्तौ तपनस्तापनो भगः । भर्गो हरिर्हरिद्भानु-भानू पेरुश्च पारुवत् ॥ ५ ॥ भासन्तो भासयन्तोऽगो नगवत् तरु- शैलयोः । भुजगेऽप्यंशुराशुभ्र महिरो मिहिरस्तथा ॥ ६ ॥ मुहिरो मुदिरस्तद्वद् मुचिरः सहुरिस्तथा । मुहुरि: सृणि-सरणी अव्यवी स्योन -स्यूनकौ ॥ ७ ॥ प्रद्योतनो द्योतनश्च वृषाकपि कपी अरुः । अरूषों रुषज-रूषौ दिवि द्युभ्यां परो मणिः ॥ ८ ॥ सूरस्तालव्यदन्त्यादिस्तालव्यादिः शुचिर्वृकः । कोद्रिरिन्द्रोऽप्यरुः सान्तः किरणे द्युद्-द्युती रुचिः ॥९॥ .१ तकारात् ताशब्दाच्च परो विषः, तविषः, ताविषंश्चेत्यर्थः । · m . Page #366 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरें रोची रुक् शुचियुक् शोचिर्भा -भासौ भाः प्रभा विभा । विट् - विषी प्रश्नि- पृष्णी च धृष्णिरभीश्वभीषुकौ ॥ १० ॥ रोचिः शोचिरिसन्तौ द्वौ, मयूखो ह्याद्यवर्ग्यखः । प्रकाशे द्योत उद्द्योतः, सान्तो ऽदन्तो महो महः॥ ११॥ धाम नान्तमदन्तं च, ताविषं तविषं तथा । restart विधौ राजा राजराजश्च चन्दिरः ॥ १२ ॥ चन्द्र चन्दौ चन्द्रमसा मा विकुस्र - विकस्रकौ । विक्रस्रः सोम-सोमानौ यज्ञपेयरसेऽपि च ॥ १३ ॥ लाञ्छने लक्ष्मणं लक्ष्म लक्षणं, चन्दिरातपे । चन्द्रिका चन्द्रमाऽपि स्यात्, मण्डले मण्डली मता ॥ १४ ॥ नक्षत्रे तारका तारा निरिकाराऽत्र तारका । अश्वयुज्याश्वकिनी चाश्विनी स्युः कृत्यका बहौ ॥ १५॥ बहुलाश्च मृगशीर्षे मृगमार्गों मृगाच्छिरः । मृगशिराऽपि शीर्षस्थास्तारकास्तस्य विल्वलाः ॥१६॥ इन्त्रका मित्रदेवायामनुराधाऽनुराधिका । तृतीयवर्गद्वितीययुग् ज्येष्ठा मूल आश्रयः ॥ १७ ॥ तालव्यदन्त्ययोराप्यामषाढा हस्वपूर्विका । ४ श्रविष्ठा च धनिष्ठापि त्रिकवर्गद्वितीययुक् ॥ १८ ॥ तद्वत्प्रोष्ठपदा लग्नत्रिभागे तु दृकाणवत् । द्रिक देक्काण- टक्काणाः, बुधे चान्द्रमसायनिः ॥ १९ ॥ चान्द्रमसायनश्चापि गुरौ गीर्पति - गीःपती । गीपति - गीष्पती रेफ - विसर्ग- गजकुम्भ-षाः ॥ २० ॥ Page #367 -------------------------------------------------------------------------- ________________ द्वितीयः काण्डः । चतुर्वेषु च वाग् वाग्मी प्रख्या आख्याः प्रचक्षसा । सकारान्तास्त्रयोऽमी स्युः, शुक्रे काव्य-कवी भृगुः॥२१॥ भार्गवेऽप्यपुत्रे तु शनैश्वर-शनी शनैः । अव्ययं, सौरि-सौरौ द्वौ दन्त्य-तालव्यपूर्वकौ ॥२२॥ राहौ खर्भाणु-वर्भानू तमास्तमस्तमोऽपि च । हौ सान्तौ तृतीयोऽदन्तो, ध्रुव उत्तानपादकः॥२३॥ औत्तानपादिः, कौम्भौ तु मैत्रावरुण-वारुणी । मैत्रावरुण आग्नेय अग्निमारुत इत्यपि ॥ २४ ॥ अगस्त्येऽगस्तिरेकोक्त्या शशि-भास्करयोः पुनः । पुष्पदन्तौ पुष्पवन्तावुपलिङ्गमुपद्रवे ॥ २५ ॥ .. उपालिङ्गं रिष्टा-ऽरिष्टे माङ्गल्ये चाप्यनेहसि । । कालेऽतिथोऽतिथः कालविशेषे सुषमा तथा ॥ २६ ॥ दुःषमा षोऽत्र मूर्धन्यः, काष्ठा त्वष्टादश स्मृताः।। निमेषाष्ठाग्रगो वर्णोऽत्र घट्यां नाडि-नाडिके ॥ २७ ॥ नाडी-नाली-नालिकाश्च, दिने तु दिवसो दिवम् । दिवा प्रतिदिवा नान्तौ धुरस्त्र्यव्ययमप्यहः ॥ २८ ॥ अत्यहे ङ्यन्त-टाबन्तावहः सन्तोऽथ वासरः। वाश्रश्च दन्त्य-तालव्यमध्यौ घस्रश्च हस्रयुक् ॥ २९ ॥ दिवाव्ययं सप्तम्यर्थे, व्युष्टे कल्यं सकाल्यकम् । उषः-प्रत्युषसी सान्तौ प्रत्यूषोऽपि प्रगेऽव्ययम् ॥३०॥ प्राह्ने पूर्वेचुरेतौ च गोस-गोसर्गको समौ । मध्याह्ने तु दिवामध्यं मध्यं मध्यंदिनं तथा ॥ ३१ ॥ Page #368 -------------------------------------------------------------------------- ________________ .. शब्दरत्नाकरेदिनावसाने सायोऽस्त्री सायं स्याद् मान्तमव्ययम् । पितृप्रस्वां सन्धा सन्ध्या सन्धिश्चापि विभावरौ ॥३२॥ विभावरी निशा निट् च निशीथश्च निशीथिनी । निशीथ्या वासुरा मध्यदन्त्य-तालव्ययुक्, तमिः ॥३३॥ तमी तमा तामसी च वसतिवोंसतेय्यपि । शार्वरी सर्वरी दन्त्यतालव्यादिरुषा उषः ॥ ३४ ॥ : उसास्त्रयोऽमी सान्ताः स्युरुषा दोषाऽप्यनव्यये। . अव्यये च तथाऽऽदन्तौ, रजनी रजनिः स्मृता ॥३५॥ त्रियामा यामिनी यामा याम्या रात्री च रात्रियुक् । नक्ता नक्तं तथा नक्तं मान्तमव्ययमप्यथो ॥ ३६ ॥ ज्योत्स्नायुक्तक्षपायां तु ज्योत्स्नी ज्योत्स्नापि, दर्शनिट। तमिस्रा दन्तसंयोगा द्युः पक्षी निड्यावृतः ॥ ३७ ॥ ध्वान्ते तमं तमोऽदन्तौ, तमसं तमसस्तमः ।.. सान्तं, तमिस्रा तमिस्रं सदन्त्यौ, तिमिरं तथा ॥३८॥ सन्तमसा-ऽवतमसे अन्धातमसमन्धतः । तमसं चाऽन्धकारान्धे भूच्छायमनृलिङ्गकम् ॥ ३९ ॥ तुल्याहनिशि विषुशो विषुवद् विशुवं तथा। । विषुवं, बहुलः कृष्णपक्षे मध्य उकारवान् ॥ ४० ॥: पूर्णिमायां पौर्णमासी, दर्शऽमावास्यमावसी। . अमावस्याऽमाऽमावास्या, नष्टेन्दौ तु कुहुः कुहूः ॥४१॥ चतुर्दशी विध्वदर्श शिनीवाली सयुग्मभाक् । मासे माः स्याद् वर्षकोशो वर्षाशकयुतस्तथा ॥ ४२ ॥ समन्धतः । Page #369 -------------------------------------------------------------------------- ________________ द्वितीयः काण्डः। मार्गशीर्षे मार्ग-सही सहाः सान्तोऽथ माघके । तपाः सान्तो ह्यस्त्रियां स्यात् ,फल्गुनाले तु फाल्गुनः॥४३॥ फल्गुनश्च फाल्गुनिको, मधौ चैत्रः सचैत्रिकः। शुक्रे तु ज्येष्ठा-मूलयोयेष्ठ-ज्यैष्ठौ त्रयोप्यऽमी ॥ ४४ ॥ त्रिकवर्गद्वितीयाप्तषसंयोगाः, शुचौ पुनः। अषाढ आषाढोऽपि स्यात् , नभसि श्रावणः स्मृतः॥४५॥ श्रावणिकोऽथ नभस्ये भाद्र-भाद्रपदौ समौ । प्रौष्ठपदस्त्रिकवर्गद्वितीयाप्तो ह्यथाश्विने ॥ ४६ ॥ अश्वयुज आश्वयुजो, बाहुले कार्तिकस्तथा । - कार्तिकिकः प्रशलौ हेमन्तो नान्तहेमयुक् ॥ ४७ ॥ शैष-शिशिरौ तालव्योपेतौ ग्रीष्मर्तुरूष्मकः । ऊष्मायण ऊष्मा नान्त उष्ण उष्णागमोष्णकौ ॥४८॥ प्रावृषि प्रावृषा वर्षा बहुवे वरिषास्तथा । घनात्यये तु शरदा शरच्चाब्दे तु वत्सरः ॥ ४९ ॥ उद्वत्सर-संवत्सर-परिवत्सर-वत्सराः। अनुसंवत्सरो विवत्सरो वत्सोऽपि वर्षवत् ॥ ५० ॥ वरिषः शारदोपेता शरत् संवदनव्ययम् । अव्ययं च; समा स्त्रीत्वे वा. बहुवे च तद्भिदि॥५१॥ इडत्सरेडावत्सरौ क्षये कल्पान्तकल्पकौ। .. संवर्तः परिवर्तश्च सांदृष्टिक-सांमृष्टिके ॥ ५२ ॥ तात्कालिकफले प्रोक्ते, आकाशे द्यो-दिवौ धु च।। क्लीबं सन्तं नभश्चापि नभसो नभसं तथा ॥ ५३ ॥ Page #370 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरें अन्तरिक्षमन्तरीक्षं मेघे घन घनाघनौ । ऋञ्जसानो रिञ्जसान उभ्रोऽभ्रमन्धमित्यपि ॥ ५४ ॥ गडयित्नुर्गदयित्नुवरितो वाह-वाहनौ । पर्जन्योऽष्टमवर्ग्याप्तोऽब्दमालायां तु कालिका ॥ ५५ ॥ काली वृष्टयां वर्षणं स्याद्वर्ष, तनिके लवात् । ग्रह- ग्राहौ, घनोपले तु करः करकस्त्रिषु ॥ ५६ ॥ आशायां दिग्-दिशे काष्ठा त्रिकवर्गद्वितीयभाक् । ककुभा ककुब् याम्याशाऽपाच्यवाची दिगन्तरे ॥ ५७ ॥ विदिक् प्रदिक् चापदिशं प्राक् - प्राचीने समे मते । अपाचीनमपाक् प्रत्यक् प्रतीचीनमुदक् तथा ॥५८॥ = उदीचीनमपाक् प्रत्यक् प्रागुदगव्ययान्यपि । इन्द्रे मघवा मघवान् मघवन् दल्मि - वल्मिकौ ॥ ५९ ॥ नान्तौ सुत्रामा सूत्रामा हर्यश्वो हरिमान् हरिः । बिडोजाः स्याद् बिडौजाश्च सन्तौ वृत्रश्च वृत्रहा ॥६०॥ पर्जन्यः पूर्ववन्नान्तो वृषा दन्त्यद्वयान्वितः । तालव्यद्वयवानाद्यतालव्यश्व तृतीयकः ॥ ६१ ॥ शुनाशीरः स्मृतेन्द्राण्यां महेन्द्राणी सची शची । शचिर्वासव जयन्तः जयदत्त जयस्तथा ॥ ६२॥ इन्द्रपुत्र्यां ताविषी स्याद् व्रात्यायां च तविष्यपि । इन्द्रहस्तिन्यैरावण ऐरावतः, ऋजौ धनौ ॥ ६३ ॥ इन्द्रस्यर्जुरोहितं स्याद् रोहितं पारिभद्रके । १ वासवस्यापत्यं वासविस्तस्मिन् । Page #371 -------------------------------------------------------------------------- ________________ . द्वितीयः काण्डः। मन्दार-मन्दरौ तद्वद् मन्दारुश्च, पवौ शृणिः ॥ ६४ ॥ सृणिश्व वह्नावप्येतो, भिदिरं भिदुरं भिदुः। .. भिदि-भेदी दिभिः शम्ब-सम्बौ शाम्बः शतारकः ॥६५॥ धारः शित-शतात् , वज्रोऽस्त्रियां वज्राशनिईयोः। अशनिईयोराशनः स्वार्थे प्रज्ञाद्यणा, शरुः ॥ ६६ ॥ खरु-श्वरू उदन्तौ द्वौ स्वरुः सान्तोऽथ षण्ढके । व्याधाम नान्तं, व्याधामोऽदन्तः पुंसि च, दस्रयोः॥६७॥ अश्विनावाऽश्विनेयौ च, देवत्वष्टरि विश्वकृत् । .. विश्वकर्मापि, खर्वध्वां वा स्त्री भूम्न्यप्सरा मता ॥६८॥ ऊर्वसी दीर्घ-हखादिर्दन्त्य-तालव्यभाक् क्रमात् । । गन्धर्वो गायने दैवे गान्धर्वोऽपि च तद्भिदिः ॥ ६९ ॥ अव्ययाऽनव्ययौ हाहा हाहाः सान्तोऽप्यथो हहाः। हुहुईिहखो हूहूश्च द्विदीर्घोऽव्ययमप्यथो ॥ ७० ॥ हाहाहहरित्यखण्डं नामैके, शमने यमः। यमराजो यमराट् च, संयमनी त्र्यकारयुक् ॥ ७१ ॥ शङ्कावश्रपोऽन्तर्दन्त्योपि, हनुषो हनूषवत् । रात्रिंचरो रात्रिचरो, नृचक्षाः ख्याश्च चक्षसा ॥७२॥ त्रयः सान्ता अन्त्यषण्ढाः, क्रव्यात् कव्यादसंयुतः। १ नपुंसकलिङ्गे नान्तो व्याधामशब्दः । २ स्त्रीलिङ्गोऽप्सरःशब्दो विकल्पेन भून्नि- बहुवचने मत इत्यर्थः । ३ दीर्घो हूवश्वादिर्यस्य, तथा दन्त्यं तालव्यं च भजते सः, ऊर्वसी, उर्वसी, जर्वशी, उर्वशी, इति चत्वारः शब्दाः । . देवसंवन्धिनीत्यर्थः । ५ अकारत्रययोगवान् संयमनीशब्दो यमपुरीवाचकः । ६ अन्त्यश्वक्षःशब्दः षण्ढो नपुंसको यत्र ते, इति सान्तविशेषणम् । Page #372 -------------------------------------------------------------------------- ________________ १० शब्दरत्नाकरेजातुधानो यातुधानो जातु यातुः च षण्ढकौ ॥७॥ कर्बुरः कर्बरो रक्षः राक्षसोऽप्याशराऽऽशिरौ। .. तेजनन्यां तु निकसा निकषा खषया सह ॥ ७४ ॥ वरुणे यादःपतियुक् यादसांपतिरप्पतिः। अपांपतिर्धनदे त्वैडविडैलविलौ समौ ॥ ७५ ॥ .... कैलासौका मध्यदन्त्यो नराद् वाहण-वाहनौ । .. तेद्विमानं पुष्पकं स्याद् मूर्द्धन्यौष्ठ्यकयोगयुक् ॥७॥ वैखोकसारा तत्पुर्यामोकःशब्दे सलोपभाक् । वित्ते ऋक्थं रिक्थमृक्तं रिक्तः सान्तं नपुंसके ॥ ७७ ॥ सारोऽस्त्रियां निधाने तु शेवधिर्नर-षण्ढभाक् । शङ्करे जोटी जोटीङ्गो गिरीशो गिरिशो हरः ॥ ७८ ॥ हीर ईशान ईशश्च वामदेवश्च वामयुक् । अहिर्बुध्नो बुध्नकाही महाकालः सकालकः ॥ ७९ ॥ भर्गो भार्गो भर्यः शर्व-सौं महेश्वरेश्वरौ । भीम-भीष्मौ च, तैच्चापे त्वजकावमजीजकम् ॥ ८० ॥ अजगावमाजगवं भवेदजकवं तथा । अजगवं, गणेवस्य पार्षद्याः पार्षदा अपि ॥ ८१ ॥ पारिषद्याः पारिषदा, मृडान्यामीश्वरेश्वरी । कैटभी कैटभा दुर्गा दुर्गमा वरदा वरा ॥२॥ अपर्णा चैकपर्णायुग् गौरी गौरा शिवी शिवा । १ राक्षसमातरि । २.धनदविमानम् । ३ वसूनामोकस्य सारो यत्र सा। "पुंनपुंसक इत्यर्थः । ५ बुध्नकश्न अहिश्च । ६ महेशबाणे। . महेशस्य । ४ ईश्वरा, ईश्वरी। Page #373 -------------------------------------------------------------------------- ________________ द्वितीयः काण्डः। भद्रकाली महाकाली काली काला च कालिका ॥८३॥ हिमा हैमवतीयुक्ता विकराला करालिका। ...... महारौद्री सरौद्रीका जयन्ती विजया जया ॥ ८४ ॥ महाजया नन्दयन्ती नन्दिनी नन्दयाऽन्विता। ' सुनन्दा कुला नकुली, भैरव्यां चर्ममुण्डिका ॥ ८५ ॥ चामुण्डा चण्डमुण्डा च चर्चा चर्चिः सचर्चिका । स्कन्दे गाङ्गायनिर्गाङ्गो गाङ्गेयो भीष्मकेऽप्यमी॥८६॥ भृङ्गिगणे भृङ्गिरिटि गिरीटिश्च, तण्डुके। नन्दीश-नन्दिनौ नन्दिः, कमने क-कवी विधिः ॥८॥ विधा वेधाश्च द्वौ सान्तौ सर्वविद्-विदुषोरपि । विरिश्चन-विरिञ्ची च विरिश्चः परमेष्ठियुक् ॥८॥ परमेष्ठस्त्रिकवर्गद्वितीयकलितावमू । नाभिभूर्नाभिजन्मा च विश्वसृट् विश्वसृक् तथा ॥८९॥ द्रुहिणो द्रुघणस्तद्वद् द्रुघनोऽपि च शम्भुयुक् । स्वयंभूरथ गोविन्दे नारायण-नरायणौ ॥ ९० ॥ विष्वक्सेनो विश्वक्सेनो वृषाकपि-कपी विधुः। वेधा मुकुन्द-कुन्दौ च वासुदेवश्च वासुयुक् ॥ ११ ॥ जलेशयो जलशयोऽधोक्षजोऽक्षज एकपात् । त्रिपाद् द्विपद एतद् वृषाक्षः सुवृषोऽपि च ॥ ९२ ॥. कपिलो भद्रकपिलः सुभद्रो वासुभद्रकः । ...... १ धातरि । २ परमेष्ठि-परमेष्ठौ । Page #374 -------------------------------------------------------------------------- ________________ १ शब्दरत्नाकरे धन्वी सुधन्वा शतकः शतादाऽऽनन्द-वीरकौ ॥ ९३ ॥ श्रीवत्साङ्कश्च श्रीवत्सस्तैदरौ मेन्द-मैन्दको । कालीयः कालियश्वास्य गदा कौमोदकी स्मृता ॥९४॥ कौपोदकी कौवोदकी, कृष्णमातरि देवकी। ... दैवकी, बलभद्रे तु भद्राङ्गो बलिना बलः॥ ९५ ॥ . पद्मायामीरी आ या च कमला कमलीन्दिरा । इन्दिः श्री-लक्ष्म्यौ किव्यन्तौ, येरौ शम्बर-संबरौ ॥९६॥ शूर्पकवादितालव्यः, ऋष्याङ्कः कामनन्दने । मूर्धन्याद्यान्तःस्थिकभागूषोषा बाणपुत्रिका ॥ ९७ ॥ शम्ब-शाम्बी जम्बुवत्याः पुत्रे, ताये सुपर्णकः। सौपर्णेयो गरुडश्व गरुलो गरुटस्तथा ॥ ९८ ॥ सुगते तु महाबोधि-बोधी बुद्ध-बुधौ मुनिः । मुनीन्द्रः, सप्तमे बुद्धे शाक्यसिंहः सशाक्यकः ॥९९॥ दैत्येऽसुर आसुरश्च सरस्वत्यां गिरा-गिरौ । वाग्-वाचे वाणि-वाण्यौ च तालव्याद्या च शारदा॥१०॥ व्याहारो वचो वचनं, कारके कर्म-कार्मणे । ज्ञाताधर्मकथायां स्यात् तकारो दीर्घसंयुतः ॥ १.१॥ द्वादशाङ्गे दृष्टिवादो दृष्टिपातोऽपि कथ्यते । प्रत्याख्यानप्रवादे तु प्रत्याख्यातं च, ज्योतिषि ॥१०२॥ ज्योतिषं ज्यौतिषं, भाष्ये चूर्णि-चूण्यौँ समे मते । १ गोविन्दशत्रौ । २ गोविन्दस्य । ३ अनुक्रमं क्विप् , ईश्च प्रत्ययोऽन्ते ययोस्तौ। ४ इ. कामस्तस्यारियरिस्तस्मिन् । ५ ऋष्याविशेषणम् । ६ षष्ठारूपस्य ग्रन्थविशेषस्य नाम । Page #375 -------------------------------------------------------------------------- ________________ द्वितीयः काण्डः। यङ्लुगन्ते चर्करीतं चर्करितं, कलिन्दिका ॥१०॥ कडिन्दिका सर्वविद्या, निघण्टुर्नामसंग्रहे । निर्घण्टुश्च, जनश्रुतौ वदन्ती किंवदन्त्यपि ॥ १०४ ॥ किंवदन्तिर्वदन्तिश्चोदन्ते वृत्तान्त-वार्त्तिके । अभिधायां नामधेयं नामाख्याऽभिख्ययाऽऽह्वयः ॥१०॥ आह्वा, हूतौ तु हक्कार-कङ्कारी, शपथे शपः। शपनं, प्रियबाहुल्ये चटु चाटु, यथास्थिते ॥ १०६॥ तथ्यं यथातथं सम्यक् समीचीनं च, रूक्षके। .. निष्ठुरं तृतीयवर्गद्वितीययुगवर्णने ॥ १०७ ॥ निष्पर्यपात्परो वादो, जुगुप्सा च जुगुप्सनम् । गर्हणा गर्हणं ग), रतशापे तु क्षारणा ॥ १०८ ॥ आक्षारणा क्षारणं च क्षरणा, मङ्गलार्थने । आशीराशषया चोभे उशत्यशुभवाचि तु ॥१०९॥ रुशती रुषती सर्वे त्रिलिङ्गा वाच्यलिङ्गतः। आज्ञायां स्याद् निरौनिभ्यो देशोऽथाङ्गीकृतौ पुनः॥११॥ संध्या स्यात् संधया साकं संप्रत्याभ्यः परः श्रवः । वर्जे वर्जनं वृजनं, नृत्ये नृत्तं च नर्तनम् ॥१११॥ नाट्यं नटनमङ्गविक्षेपेऽङ्गाद् हारि-हारको । आतोये वाद्यं वादिनं तूरं तूर्य च, वल्लकी ॥११२॥ तन्त्रीस्तन्त्रिश्च गन्धर्वे ज्युकारस्तुम्बुरुः स्मृतः। १ निर्वादः, परिवादः, अपवादश्चेत्यर्थः। २ निर्देशः, आदेशः, निदेशश्चेत्यर्थः । ३ संश्रवः, प्रतिश्रवः, आश्रवश्वेत्यर्थः। Page #376 -------------------------------------------------------------------------- ________________ श शब्दरत्नाकरेमृदङ्गे मार्दलीकश्च माईलो, दुन्दुभौ पुनः ॥ ११३ ॥ भेरिभेरी च भेरापि, कुहालायां तु काहला । चण्डकोलाहला पत्रकाहला, सुप्तबोधके । ११४ ॥ . द्रगडो द्रकटश्चापि, झल्ला झर्झरी स्मृता। झलरी, बीभत्सरसे विकृतं वैकृतं तथा ॥ ११५ ॥ घर्घरे हासिका हास्यं हासश्च हसनं हसः। , त्रिकवर्गद्वितीयाप्ता स्मिते वक्रोष्ठिका मता ॥ ११६ ॥ शोचने शुक् शुकः शोकः, कोपे क्रोध-क्रुधा-क्रुधः । रुषा-रोष-रुषश्चाप्युत्साहे. तूधाम उद्यमः ॥ ११७ ॥ उद्योगोऽप्यभियोगश्च वीर्य त्वतिशयान्विते । वीर्यापि, साध्वसे भीति(भिया भयमप्यथो ॥११॥ भयङ्करे भीम-भीष्मे डमरं डामरं तथा । उड्डामरमुड्डमरं, शान्तावुपशमः शमः ॥ ११९ ॥ .. शमथोऽप्यथ रोमाञ्चे पुलकः पुलसंयुतः । बाष्पे श्वस्तू अस्रमश्रं, चित् तान्ता चेतना, मतौ॥१२०॥ धीधींदा प्रतिपत्तिश्च प्रतिपच्छेमुषी पुनः । तालव्यादिमूर्धन्यान्ता, लज्जायां स्यादपत्रपा ॥१२१॥ . त्रपा ही हीकया ह्रीका ब्रीडा वीडो, मनःखिदि । सादाऽवसादौ, निद्रायां तन्द्रिस्तन्द्रीश्च तन्द्रया॥१२२॥ तन्यमी चत्वारः शब्दाः स्युमोहाऽऽलस्ययोरपि । औत्सुक्य उत्कण्ठौत्कण्ठ्ये, आकारस्य तु गृहने ॥ १२३ ॥ १ अश्रुः, अनुश्च । Page #377 -------------------------------------------------------------------------- ________________ द्वितीयः काण्डः। १५ कुटारिका कैटिकाऽवाद्, ह्लादे मोदः प्रमोदयुक् । मुदाऽऽमोदौ प्रमदश्च संमदोऽपि मदो मुदा ॥ १२४ ॥ हर्ष-प्रहर्ष-हरिषा आनन्दानन्दथू समौ। - " गर्वेऽभिमान-मानौ च विस्मयः स्मय इत्युभौ ॥१२५॥ तैद्विशेषेऽहंपूर्वा-पूर्विका-प्रथमिकाऽग्रिकाः। व्यायामे तु क्लम-क्लमी परिश्रम-श्रमावपि ॥ १२६ ॥ चिन्तायां चिन्तिया ध्यानं ध्याम नान्तं नपुंसके । प्रतिचिकीर्षारूपे तु ध्याने मर्ष आमर्षकः ॥१२७॥ चित्तस्थैर्ये मनस्कारो भवेद् मनसिकारयुक् । ... संभ्रमे त्वरया तूर्णिस्त्वरिस्तर्के वितर्ककः ॥.१२८ ॥ संवेगावेगावूहेहे परामर्शो विमर्शनम् । मृत्यौ मृतिः सर्वगे मरि-मारी मरकोऽपि च ॥१२९॥ नटे भारत-भरतौ तथा भरतपुत्रकः । स्त्रीवेषधारकनटे भ्रकुंसः सभ्रुकुंसकः ॥ १३० ॥ भ्रूकुंसश्च भृकुंसोऽपि, केलीकिलो विदूषके । केलिकिलो वासन्तिक-वसन्तकौ च, हासिनि ॥१३१॥ केलिकिलः कैलिकिलो, विलासिनि जने पुनः । हेलिहिलो हैलिहिलः, आर्ये मारिष-मार्षकौ ॥ १३२ ॥ चेटी-नीचा-सखीह्वाने हण्डे हले हलाव्ययाः। . १. अवकटिकेत्यर्थः । २ गर्वविशेष अहंपूर्वा, अहंपूर्विका, अहंप्रथमिका, अहमग्रिका चेत्यर्थः । ३ जह ईहा च । ४ चेव्याः, मीचायाः सख्याश्च हाने यथाक्रमं हण्डे, हले हला चेति । Page #378 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे अत्तिकाऽप्यन्तिका ज्येष्ठभगिन्यां, मातरि स्मृता॥१३३॥ अम्बिकाऽप्यंविका, भट्टारक-भट्टौ तु पूज्यगात् । . नाम्नःप्रयोज्यौ प्रायेण नाट्योक्तौ नाट्यवाचकाः॥१३४॥ इति वादीन्द्रश्रीसाधुकीत्युपाध्यायमिश्रशिष्यलेशेन वाचनाचार्यसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनामशब्दप्रभे...दनाममालायां देवकाण्डो द्वितीयः ॥ २॥ अथ तृतीयः सर्गः। - - - पुंसि पूरुष-पुरुषौ पुलषो ना नरोऽपि च । मनुष्यो मानुषो मर्यो मर्तोऽपि, बालिशः शिशौ ॥१॥ बालः क्षीरात् कण्ठः पश्च स्तनयः सस्तनन्धयः । कुमार-कुमरौ दह-दहरावथ शैशवे ॥ २॥ बाल्यवद् बालिमा पाकं पाकिमा नो, वयस्यके । युवा युवानस्तरुणस्तलुनश्वाथ यौवनम् ॥ ३ ॥ यौवनिकापि तारुण्ये, स्थविरे तु जरन् जरी। . जरन्तश्च जीन-जीर्णावतिवृद्धे दशम्ययम् ॥ ४ ॥ दशमीस्थोऽथ संस्तान्तः प्राज्ञो ज्ञः प्रज्ञकः कविः । कवी स्त्री कविता काव्यो वैदुषो विदुषस्तथा ॥ ५ ॥ विद्वांश्च शूरि-सूरी तु सूर्येऽपि, बुद्धयुग बुधः । प्रवीणे निष्ण-निष्णातौ नदीष्णः कृतकृत्यकः ॥६॥ १ क्षीरकण्ठः, क्षीरपश्चेत्यर्थः । २ पुंलिङ्गः । Page #379 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः। कृती कृतार्थश्व विज्ञोऽभिज्ञो वैज्ञानिकोऽपि च । .. विदग्धे छेक-च्छेकालौ छेकिलश्च, कलाविदि ॥ ७ ॥ कलाज्ञश्च कलज्ञोऽपि, क्षुण्णः संस्कृतवाचकः । तृतीयवर्गप्रान्त्याप्तो, वक्नुर्वग्नु-वचक्नुकौ ॥ ८ ॥ वाग्मिनि स्यात् , वक्तरि तु वदावद-वदौ समौ । अवाश्रुतावेडमूकानेडमूकावनेडकः ॥ ९॥ कलमूकश्चान्ध-शठ-मूर्खवाच्यपि संमतः । सतामनेडमूकश्वाऽस्फुटवाचि तु काहलः ॥ १० ॥ लोहलोऽपि जड-कडौ, ज्ञायके विदुरस्तथा । विन्दुस्त्रिक-तुर्यवर्गमध्यौ कटुर-कद्वरौ ॥ ११ ॥ अत्यन्तकुत्सिते, क्षिष्णुर्णान्तो निराकरिष्णुके । प्रियंवदे शक्नु-शक्लौ वदान्यश्च वदन्ययुक् ॥ १२ ॥ दानशीलेऽप्यमू, मूर्खे बालिशो बाडिशो जडः। जलो मुहेर-मुहिरावायोऽयःपूर्वशूलिकः ॥ १३ ॥ भवेद् राभसिके, लोकप्रीणके तु पृण-प्रिणौ । प्रीणश्च लोकंपूर्वाः स्युः, परायत्ते परात्परौ ॥ १४ ॥ वश-वन्तौ गृह्यकश्च गृह्या-ऽगृह्यकसंयुतः । नायके नेत्र-नेतारावीडीश ईश्वरस्तथा ॥ १५ ॥ १ तृतीयवर्गस्य टकारः, चतुर्थवर्गस्य दकारश्च मध्ये ययोरेतादृशौ कटुरकद्वरावित्यर्थः । २ वदान्य-वदन्यौ । ३ आयोऽयःशब्दौ पूौं यस्य तादृशः शूलिकशब्द आयःशूलिक अयःशूलिकश्चैत्यर्थः । ४ लोकम्पृणः, लोकम्प्रिणः, लोकम्प्रीणश्चेत्यर्थः । ५ परवशः, परवांश्चेत्यर्थः । ६ ईड्, तालव्यशन्तः । Page #380 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरेपति-पाती ऋज-रिजाविडीडौ डान्तिमावुभौ । ह्रख-दीर्घादी प्रभुयुग विभुश्चाप्यथ वेतने ॥ १६ ॥" भृति-भृत्ये भर्म भर्मण्या कर्मण्याऽथ भारिके । भारवाड् भारवाहश्वाप्यथो वार्तावहे जने ॥ १७ ॥ वैवधिको विवधिको वीवधिकोऽथ भारके । भरो विवधो वीवधः स्यादथो भारयष्टिका ॥ १८ ॥ विहङ्गिका विहङ्गिमा, विक्रान्ते शूर-सूरको । कातरे भीरुको भीरुभीलुकस्त्रस्नु-त्रस्तकौ ॥ १९ ॥ भृशाकुले समुत्पिञ्ज उत्पिञ्जल-कपिञ्जलौ । अथो महेच्छेऽनुदार उदारोदात्तकावपि ॥ २० ॥ दयालौ तु कृपालुः स्यात् कृपारुरनुकम्पने । कारुण्यं करुणा हिंस्रे हिंसीरोऽपि, निबर्हणे ॥ २१ ॥ विशारणं विशरणं निर्वासन-प्रवासने । उद्वासनं, वधार्हे तु शैर्षच्छेदिकसंयुतः॥२२॥ शीर्षच्छेद्यो, मृते प्रेत-परेतौ, तदहेऽर्पणे । तदर्थ चोर्ध्वदेहिकमोर्ध्वदेहिकमित्यपि ॥ २३ ॥ ऊर्ध्वदैहिकमप्यग्न्याधाने तु मृतदाहगे। चिति-चित्या-चिताः प्रोक्ताः,ऋजौ तु प्राञ्जलोऽञ्जसः॥२४॥ अनृजौ तु शठः शण्ठो, धूर्ते व्यंशक-व्यंसकौ । शठ-शण्ठौ च षण्ढेऽपि, जालिके मायि-मायिकौ ॥२५॥ १ ह्रस्वर्षािवादी ययोस्तौ डकारान्तौ इड् ईड् चेत्यर्थः । २ अधिकरणे कृत् । ३ मृतदाहं गच्छतीति मृतदाहगस्तस्मिन् , अग्न्याधान विशेषणमिदम् । Page #381 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः । मायावी, दाण्डाजनिको दण्डाजनिक इत्यपि । मायायां शठता - शाठ्ये, व्याजे लक्ष्यं तु लक्षयुक् ॥ २६॥ संख्यायामपि, पिशुने मत्सरो मत्सरी खलः । १९ प्रखलः खुल्लकः क्षुल्लः क्षुद्रकः क्षुद्रसंयुतः ॥ २७ ॥ कौलीने वादिको जाते जातो जातात्परो मतः । तस्करे चोरटवोर चौरौ पाटच्चरान्वितः ॥ २८ ॥ पटच्चरचौरकर्म चौर्य चोरिका स्तेनवत् । स्तेयं स्तैन्यं, हृतधने लोप्त्रं लोत्रं च लोद्रकम् ॥२९॥ मन्दे त्वलस आलस्यश्चतुरे दक्ष - दक्षिणौ । उष्णोष्णौ, दातरि तु स्यादुदारोऽनुदारयुक् ॥ ३० ॥ बहुप्रदे स्थूललक्षः स्थूललक्ष्योऽपि यान्तिमः । दानेंहतिरंहितिश्च प्रादेशन- प्रदेशने ॥ ३१ ॥ निर्वापणं निर्वपणं, याचके तु वनीपकः । वनीयक वनबकौ प्रार्थनायां तु याचना ॥ ३२ ॥ याचैषणाऽध्येषणापि भवितरि भविष्णुयुक् । भूष्णुर्भविष्यति भवी भाव्यथो स्यात् प्रसारिणि ॥ ३३ ॥ विसारी च विसृमरो विसृत्वरयुतो मतः । लज्जाशीले तु लज्जालुर्लज्जू : स्यात्, क्षमिता क्षमी ||३४|| क्षन्ता सहिष्णुः सहने, ईर्ष्यालुः कुहने स्मृतः । ईर्ष्याश्च, क्रोधने क्रोधी, बुभुक्षायां तु रोचकः ॥ ३५॥ १ यकारान्त इत्यर्थः । २ ईर्ष्यावति । " Page #382 -------------------------------------------------------------------------- ________________ २० शब्दरत्नाकरे रुचिः क्षुधा-क्षुधौ, तृष्णक् तृषिते तृष्णकोऽपि च । क्षुद हे क्षुधारुः स्यात् क्षुधालुः, शीतकाऽसहे ॥ ३६ ॥ शीतारुश्च सशीतालुः, पिपासायां तृषा - तृषौ । तृष्णा - तर्षौ च, लिप्सायां त्रयोऽन्त्या अपि, भक्षके॥ ३७॥ आशितश्चाशिरो, भक्ते कुरुः कूरं च दग्धिका । भिस्साटा भिस्टा भिस्सा, दधिसर्वरसायके ||३८|| दधिमण्डं मण्डमपि, भक्तमण्डे तु प्रोस्रवः । निप्रात् स्रावश्व, श्राणायां विलेपी च विलेपिका ॥३९॥ विलेपनी विलेप्याऽपि क्काथिका कथिकाऽपि च । तरलं तरला, सूपे सूदोऽप्यथ तिलान्नके ॥ ४० ॥ कृसर - त्रिसरौ पुंस्त्री, पिष्टके पूप - पूपकौ । पूपिकायां पौलि - पौल्यौ पूलिका पोलिकापि च ॥४१॥ पूपली चेषत्पक्के त्वभ्यूषाऽभ्योषाऽभ्युषास्त्रयः । निष्ठानोऽस्त्री तेमने स्यात्, सठः पत्रफलादिके ॥४२॥ शाकं साकं हरितके, करम्भो दैधिषु । करम्बोऽपि, घार्तिके तु पूरः स्याद् घृत-पिष्टतः ॥४३॥ घृतवरोऽवसेकिमे वटको वटसंयुतः । स्नेहभृष्टतण्डुलेषु भरुजी भरुजापि च ॥ ४४ ॥ १ तृडादयस्त्रयः शब्दा लब्धुमिच्छायामपीत्यर्थः । २ प्रस्रवः, आस्रवश्च । ३ निशब्दाभ्यां परः स्त्रावशब्दः, निस्राव प्रस्त्रावाविति यावत् । ४ दधि - प्रधानेषु सक्तुष्वित्यर्थः । ५ घृतपूरः पिष्टपूर इत्यर्थः । ६ स्नेहैर्धृतादिभिः सहभृष्टेषु भर्जितेषु तण्डुलेषु । Page #383 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः । मर्मराले पर्पटपटः, पृथुके 'चेः पुटः । चिपिटश्चिपिटिका शर्करायामुपला सिता ॥ ४५ ॥ सितोपला मधुधूलौ खण्डो वर्गद्वितीयखः । फाणिते स्यात्तु मत्स्याडी मत्स्यण्डिच मत्स्यण्ड्यपि॥४६॥ मत्सण्डी खण्डतो योज्या शर्करा सर्करापि च । शिखरण्यां रसाला स्याद् रसिता मार्जितायुता ॥४७॥ मर्जिता, मुद्रादिरसे यूयूषस्त्रिषु जुषयुक् । दुग्धे गव्यं गोरसच रसोत्तमर से समे ॥ ४८ ॥ क्षीरस्य विकृतौ कूचिः कूचीका कूचिकान्विता । कूर्चिकापि किलाटी स्यात् किलाटा च किलाटयुक् ॥ ४९ ॥ द्रप्स-द्रप्स्ये दध्न्यघने, हविष्य - हविषी घृते । रसायन - गोरसौ द्वौ घोले, तक्रे त्वरिष्टयुक् ॥ ५० ॥ रिष्टमौदश्वितौदश्वित्के संस्कृत उदश्विति । पिच्छिले विजलं प्रोक्तं विजिलं विज्जलं विजम् ॥५१॥ विजेविलं विजिपिलमारनाले तु काञ्चिकम् । काञ्जिकं च सुवीराऽऽम्लं सौवीरं चाभितः षुतम् ॥५२॥ कुल्माषाभिषुतं चैव कुल्माषं चार्धराद्धके । माषादौ तु कुल्माषः स्यात् कुल्मासश्चाप्युपस्करे ॥ ५३ ॥ दन्त्य-तालव्य-मूर्द्धन्यमध्यः स्याद् द्वेषवारकः । तिन्तिडीक-तन्तिडीके चुक्रे पक्षयपि स्मृते ॥५४॥ .२१ .१ चिपुट इत्यर्थः । २ खण्डशर्करा, खण्डसर्करा । ३ अभिरुम् । ४ अर्धपक्के माषादावित्यस्य विशेषणमिदम् । Page #384 -------------------------------------------------------------------------- ________________ २२ .. शब्दरत्नाकरे राजिकायामासुरी स्यादसुरी च क्षुधा-क्षतात् । परोऽभिजननः शब्दो योज्यते शब्दवेदिभिः ॥ ५५ ॥ कुस्तुम्बुरुवायुंकारस्तस्मिन् धान्यं च धान्यकम् । धन्या धन्याकं धान्याकं धानेयक-धनीयके ॥ ५६ ॥ धनकोऽथ कोलके स्याद् मरीचं मरिचं तथा । ऊषणं ह्युषणं विश्वा शुण्ठी शुण्ठिश्च, पिप्पली ॥५७॥ उषणा स्यादूषणापि, कृष्णा च कृष्णतण्डुला । गजपिप्पल्या वशिरो वसिरः, सर्वग्रन्थके ॥ ५८ ॥ ग्रन्थकं शिरोऽनादन्तः, क्ली सान्तं चटकाशिरः । व्योषे त्रेः कटु-कटुके, अजाजी जीर-जीरकौ ॥ ५९॥ जीरणो जरणः कणः जीरकः कृष्णजीरके। सुषवी दन्त्य-मूर्धन्य तालव्यान्तर्गता पृथुः ॥ ६ ॥ पृथ्वी उत्कुञ्चिका चोपकुञ्चिकाप्यथ हिङ्गुनि । वाल्हीकं वाल्हिकं, जग्धौ खादनं खदनं घसिः॥६१॥ निघसोऽपि विष्वाणाऽवष्वाणौ जमन-जेमने । ग्रासे गुडेरक-गुडौ गुडेरोऽपि गडोलयुक् ॥ ६२ ॥ गण्डोलः कवलोपेतः कवकः, सुहिते पुनः । आघ्राता-ऽऽघ्राणको, भुक्तत्यक्ते फेला च फेलियुक् ॥६३॥ मांसाशिनि शावलः स्याच्छौष्कलः शाष्कलिस्तथा । .१ क्षुधाक्षतशब्दाभ्यां परोऽभिजननशब्दः क्षुधाभिजननः क्षताभिजननइति । २ वार्धिप्रमिताः, चत्वार इत्यर्थः । ३ तिक्तपिप्पली । ४ शुण्ठिमरीच. पिप्पलीनां युगपद्वाचको त्रिशब्दात्परौ कटु-कटुकशब्दौ । Page #385 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः। मौष्कुलिौष्कुलो, लिप्सौ लोलुपो लोलुभोऽपि च॥६॥ लोलोऽपि गर्धनो गृध्नु-गृनौ चेहेह ईहने । कामश्च कामना, धृष्टो धृष्णुः स्याद् धृष्णजा सह॥६५॥ शुभंयुः शुभसंयुक्ते शुभंयश्चाप्यहंकृति । अहंयोऽहंयुसंयुक्तः, कामुके कामि-कामिनौ ॥६६॥ कामनः कमनः कम्रः कमरः कमितापि च । कामयिताऽभिक-भीकावन्तर्दुर्विपरो मनाः ॥ ६७ ॥ विचेतस्यभिशस्ते तु स्यादक्षारित-क्षारितौ । तिरस्कारे परीभावः परापर्यभितो भवः॥ ६८ ॥ न्यक्कारः सनिकारः स्यात, जागरूके तु जागरी । जागरिता, जागरणे जागर्या जागरस्तथा ॥ ६९ ॥ जागरा जाग्रिया, शङ्की संशयालुर्भवेदयम् । सांशयिको, दक्षिणा दक्षिण्यो दक्षिणीयकः ॥ ७० ॥ दण्डिते दाप्यतः प्रोक्तो दायितोऽपि तथोच्यते । अर्थे प्रतीक्ष्यो निॉपि, पूजिते त्वपचायितः ॥ ७१ ॥ अपचितोऽथाहणायां पूजा पूज्याऽथ पीनके। बहुलो बहलः स्थूर-स्थूलौ पीवा सपीवरः ॥ ७२ ॥ मांसलांसलौ निर्दिग्धे, कृशे शात-शितौ स्मृतौ । तीक्ष्णेऽप्येतो, बृहत्कुक्षौ तुन्दी तुन्दिक-तुन्दिलौ ॥७३॥ तुन्दिभोऽप्युदरिकश्वोदरिलोदरिणौ समौ ।। १ अन्तर्मनाः, दुर्मनाः, विमनाः । २ पराभवः, परिभवः, अभिभवः । Page #386 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरेअनासिके विख-विखू विनोऽपि, नतनासिके ॥ ७४ ॥ अबाद् भ्रट-टीट-नाटा नाशायां तन्नतावपि । खरनासे खरणसः खरणाः, खुरसग्नसि ॥ ७५ ॥ खुरणाः स्यात् खुरणसः, श्रोणे पङ्गुः सपगुलः । स्यात् खल्वाटे तु खलति-खलतावल्पकायके ॥७६॥ पृश्नि-पृष्णी गडुले तु न्युब्ज-कुब्जौ, कुहस्तके । कुणि-कूणी, हस्वकरपादे खर्वो निखर्वयुक् ॥७७॥ हस्वशाखे वामनश्च वामा नान्तो, द्विनग्नके । वण्डो दन्त्योष्ठ्यवादिः स्यादल्पमेद्वेऽपि, खञ्जके ॥७॥ खोड-खोरौ च खोटोऽपि, पोगण्डो विकलाङ्गके । अपोगण्डोऽप्यूर्ध्वजानावूर्वज्ञोर्ध्वज्ञको समौ ॥ ७९ ॥ विलजानौ प्रजुः स्यात् प्रज्ञोऽपि, युतजानुके ।। संजु-संज्ञौ च सर्वत्र जञसंयोग उच्यते ॥ ८० ॥ वलियुक्ते वलिनः स्याद् वलिभः, शस्तकेशके । केशवः केशिकः केशी, तुण्डिलो वृद्धनाभिके ॥१॥ तुण्डिभस्तुन्दिलोऽभ्यान्ताऽभ्यमितौ ग्लान-ग्लास्नुको । व्याधिते, कच्छुरे तु स्यात्पामनः पामरस्तथा ॥८२॥ सातिसारेऽतिसारक्यतीसारकी, कफान्विते । श्लेष्मणः श्लेष्मलः, क्लिन्ननेत्रे तहति पिल्लयुक् ॥८३॥ चिल्लरचुल्लोऽपि, मूर्ते तु मूर्छालो मूच्छितोऽपि च । . १ अवभ्रटः, अवटीटः, अवनाट इति । Page #387 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः। पित्ते पलानिः पललज्वरोऽथ खेटयुक् खटः ॥ ८४ ॥ वलासो दन्त्य-तालव्यप्रान्तकः कथितो बुधैः । कफे, व्याधौ रोग-रुजौ रुजाऽप्यामय आमकः ॥ ८५ ॥ अमः, क्षये राजयक्ष्मा यक्ष्मा जक्ष्मापि नान्तकः। जम-यक्ष्मावदन्तौ द्वौ, क्षवे क्षुत् क्षुतमप्यथ ॥ ८६ ॥ क्षवथौ काशः कासोऽपि, खसे पामा तु पामया।। कच्छुः कच्छुः स्त्रियां सर्वे, खवा कण्डूयनं मतम् ॥८७॥ कण्डूः कण्डूति-कण्डूये, व्रणे रुषो रुषा सह । ईर्मोऽस्त्रियामीर्म नान्तं, गण्डे विस्फोट-स्फोटकौ ॥८॥ पिटकः पिटका तहस्पिटकं च, किलासके। सिध्म-सिध्मे, कुष्ठभेदे द ईश्व दद्रुयुक् ॥ ८९ ॥ दद्भूर्दर्दूश्च, कोठके मण्डलकं च मण्डलम्। हृल्लासे हिक्का हेक्कापि, पीनसे स्यादपीनसः ॥ ९॥ आपीनसः प्रतिश्यायः प्रतिश्या, श्वयथौ पुनः। शोफ-शोथौ, छर्दने तु छर्दिश्छः प्रच्छर्दिका ॥११॥ वमनं वमि-बमथू, कुरण्डस्त्वण्डवर्धने । कूरण्डोऽपि, प्रमेहे तु मेहोऽपि च, चिकित्सके ॥९२ ॥ आयुर्वेद्यायुर्वेदिको भिषग्-भिषज-भिष्णजाः। जायौ भेषज-भैषज्ये उपचारश्चिकित्सने ॥ ९३ ॥ उपचर्यापि, सत्कृत्यालंकृतस्खकनीदये। कूकुदः कूपदश्वाऽऽपदापदे विपदा विपद् ॥ ९४ ॥ विपत्तौ, कृच्छ्रवञ्च्ये तु समौ दूडाभ-दूडभौ । Page #388 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरेसमधूकस्तु वरदे स्यात् समर्धक इत्यपि ॥ ९५ ॥ सदस्ये तु पारिषद्य-पार्षद्यावथ संसदि। परिषत्-पर्षदौ तुल्ये समज्या च समाजयुक् ॥ ९६ ॥ आस्थानमास्था, दैवज्ञे नैमित्तिको निमित्तवित् । नैमित्तोऽपि च, मौहूर्तो मौहूर्तिकेऽथ लेखके ॥ ९७ ॥ लिपिकरो लिविकरोऽक्षरन्यासे लिपिलिविः ।... मषी-मस्यौ मलिनाऽप्सु, कितवे त्रितयं स्मृतम् ॥९॥ धा” धूर्तोऽक्षधूर्तश्च, दुरोदर-दरोदरे । द्यूतेऽथाऽक्षे पाशकः स्यात् प्रासकः शारितः फलम्।।९९॥ फलकोऽष्टापदे शारिः शारः खेलनिकोच्यते । व्यालग्राह्यहितुण्डिक आहितुण्डिक इत्यपि ॥१०॥ मनोजवस्ताततुल्ये मनोजवसकोऽपि च । क्षेमंकरो रिष्टतात्यरिष्टताती तथाऽऽस्तिके ॥ ११ ॥ श्राद्ध-श्रद्धालू च, सहे प्रभविष्णुः प्रभूष्णुयुक्। . शक्त-शक्लावसामर्थ्यजीवके चानवस्थिते ॥ १०२ ॥ चत्वारोऽमी पराः कर्णात टिरिटिरि-ष्टिरेष्टिरा। चुरुचुरु-रचुरुचुरा, शिथिलः शिथिरः श्लथे ॥१३॥ स्थित ऊर्ध्वदमश्चोर्यो निर्वकारो वकारवान् । ऊर्ध्वदमस्तद्भवे तु ऊर्दाद् दमिक दामिकौ ॥१०॥ ऊर्ध्वदमिकोऽप्यध्वगे तु स्यादध्वन्योऽध्वनीनवत् । गन्तु-गान्तू पथिकश्च पान्थः, शम्बल-सम्बले ॥१०५॥ १ वकाररहितस्तत्सहित अर्ध्वः, अर्धबेस्यर्थः । Page #389 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः । पाथेये, जङ्घाकरे तु जङ्घाकरिक जाङ्घिकौ । त्वरिते जवी च जवनः सहायेऽभ्यनुतश्वरः ॥ १०६ ॥ अनुगाम्यनुगश्वापि सेवायां स्यादुपासना । उपास्त्युपेता चोपास्या परेश्चैषणमेषणा ॥ १०७ ॥ पत्तौ पदाति-पादातौ पादातिक पदातिकौ । पदकः पदगः पद्गः पादाविक - पदाजिकौ ॥ १०८ ॥ प्रष्ठे सरोऽग्रे ऽग्र- पुर:- परतो गम-गामि-गाः । पुरस्तः, आवेशिकेतु स्तः प्राघूर्णक- प्राणौ ॥१०९॥ अतिथ्योऽतिथिरातिथ्य आपरौ गान्तु-गन्तुकौ । आवेशिक आतिथेय्यातिथेयातिथ्यनिःस्वनाः ॥११०॥ ग्रामे भवे तु ग्रामीण ग्रामीणौ ग्राम्य इत्यपि । ग्रामेयकश्च, लोके तु जनो जनपदस्तथा ॥ १११ ॥ देवलोके देवविशा देवविद वाऽभिजात के | जात्याभिजौ कुलीनश्च कुल्य - कौलेयकौ समौ ॥ ११२ ॥ महाकुलीन सहितौ माहाकुल- महाकुलौ । गोत्रोऽन्योऽन्ववायश्च संतानः संततिस्तथा ॥ ११३ ॥ स्त्रियां महेला महिला मेहला च महेलिका । वामिर्वामा जोषा योषा स्याद् योषिदपि योषिता ॥ ११४॥ स्याद् मत्तकासिनी मत्तगामिन्यां मत्तकाशिनी । • स्त्र्यलङ्कारे कुट्टुमितं ह्युकारं, कन्यका कनी ॥ ११५ ॥ कुमार्या, मध्यमवयः स्त्रियां स्यात् तरुणी तथा । तलुनी, युवतिश्वोक्ता युवत्याद्यवयः स्त्रियाम् ॥ ११६॥ २७ Page #390 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे सुवासिनी खवासिनी वधूटी वध्वटीति च । चिरिण्टी स्याच्चिरण्टी च चरिण्टी सचरण्टिका ॥११७॥ पत्न्यां सधर्मिणी सहधर्मिणीगृहिणीगृहाः । कलत्रं कडवं दारः पुंसि वा भूम्नि दारया ॥ ११८ ॥ जनिर्जनी कुटुम्बिन्यां स्यात् पुरन्धिः पुरन्ध्यपि । स्नुषायां तु वधूयुक्ता वधूटी च जनिर्जनी ॥ ११९॥ कुलस्त्रियां तु कुलतो वालिका पालिकाऽपि च । कान्तायां प्रेयसी प्रेष्ठा षटकार ठकारभाक् ॥ १२० ॥ प्रिया, कान्ते प्रियः प्रेयान् प्रेष्ठष्ट ठद्वयान्वितः । वरो वरयितोद्वाहे विवाहे यम-यामकौ ॥ १२१ ॥ उपात्, जायापत्योस्तु जम्पती दम्पती स्मृतौ । द्वित्वे, जस्ती दस्यती प्रायो वेदे प्रयोजितौ ॥ १२२ ॥ जित्वरीवाचकौ पूर्वावेकत्वादावुदाहृतौ । हरणे तु सुदायः स्याद् दायो युतक-यौतकौ ॥ १२३ ॥ यौतुकः, परगेहस्था स्वायत्ता शिल्पजीविनी । सैरन्ध्री चापि सेरन्ध्यथावरोधनप्रेष्यिका ॥ १२४ ॥ असिक्निका स्यादसिक्नी, दूत्यां दूतिरपि स्मृता । प्राज्ञी प्रज्ञा प्रजानत्यामाचार्यानी नृयोगके ॥ १२५ ॥ आचार्या, मातुलानी च मातुल्यपि तथा मता । उपाध्यायान्युपाध्यायी, क्षत्रियाणी खेतो भवेत् ॥ १२६॥ . २८ १ द्वारः पुंलिङ्गः, बहुवचनान्तः, एकवचनान्तश्चेत्यर्थः । २ धवयोगं विनेत्यर्थः । ". Page #391 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः। क्षत्रिया स्यादुपाध्याय्युपाध्यायाऽऽर्याणिका पुनः। आर्या पुनवी दिधिषूर्दिधीपुरपि तडवे ॥ १२७ ॥ दिधिषुर्दिधिपूर्विप्रे लग्रतो दिधिषुर्मतः। दिधिषूरप्यसत्यां तु वर्षणी धर्षणीति च ॥ १२८॥ पांशुला पांसुलाऽथ स्यात् पतिः पत्नी च जीवतः। पतिवल्यां, निर्वीरा च वीरा पति-सुतोज्झिता ॥१२९॥ भिक्षुकी भिक्षुणी मुण्डा श्रमणा श्रवणाऽपि च । गणिकायां वेश्या वेष्या पण्याङ्गना पणाङ्गना ॥१३०॥ कुट्टन्यां शम्भली दन्त्य-तालव्यादिमता बुधैः । कुम्भदास्यां पोटा वोटाऽवस्त्रनार्या तु नग्निका ॥१३॥ नग्मा कोटवी कोट्टवी, ऋतुमत्यां तु पुष्पिता। . पुष्पवती चाविरवी निष्पुष्पायां तु निष्कला ॥१३२॥ निष्कल्यपि च स्त्रीधर्मे आर्तवं ऋतुसंयुतम् । रजः सान्तं रजोऽदन्तो ना गुणेऽप्यथ मैथुने ॥१३॥ सुरतं स्याद् रति-रते पशोधर्म-क्रिये स्मृते । जभनं यभनं, गर्भवत्यां गुवीं च गुर्विणी ॥ १३४ ॥ प्रसूतायां विजाताख्या प्रजाताप्यथ भ्रूणके । .. वृधसानो वर्धसानो गरभो गर्भ इत्यपि ॥ १३५ ॥ दोहदं दौहृदं श्रद्धा, पुत्र्यां तु स्यात् स्तनन्धयी। . स्तनन्धया सूनुः सुतापत्ये, पुत्रेऽपि तोककम् ॥१३६॥ तुगपत्ये, भ्रातृपुत्रे भ्रातृव्यो भ्रात्रीयोऽपि च । पुत्रपुत्रे पौत्रस्तस्य युवापत्ये पुनः स्मृतः ॥१३७॥ Page #392 -------------------------------------------------------------------------- ________________ ३० शब्दरत्नाकरे पौत्रायण एवं पुनर्भूनानान्द्रो दुहितृवत । पौनर्भव- पौनर्भवायणौ, नानान्द्र इत्यपि ॥ १३८ ॥ नानान्द्रायणो, दौहित्रो दोहित्रायणकस्तथा । पैत्र्यां नप्ता भवेद् नप्त्री स्यात् पितृष्वसुरात्मजे ॥ १३९॥ पितृष्वसेयवत्पैतृष्वस्रीयो, जननीखसुः । पुत्रे तु मातृष्वस्रीयस्तद्वन्मातृष्वसेयकः ॥ ॥ १४० ॥ दास्याः सुते तु दासेय-दासेरौ च, नटीसुते । नाटेय-नाटेरौ, पुत्रे बन्धक्या बान्धकेयवत् ॥ १४१ ॥ बान्धकिनेयश्व, कौलटेरः स्यात् कौलटेयवत् । भिक्षुसत्याः सुते कौलटेय- कौलटिनेयकौ ॥ १४२ ॥ खजाते लौरसौरस्यौ, भवेद् गोलच गोलकः । मृते पत्यौ जारजोऽथ भ्रातरि स्यात्सहोदरः ॥ १४३ ॥ समानोदर्य - सोदर्य - सोदराः, ज्येष्ठभ्रातरि । अग्रजोऽग्रियाऽग्रिमकौ स्यात् कनीयांश्च कन्यसः ॥ १४४॥ यविष्ठोऽपि यवीयांश्च कनिष्ठे सोदरे समाः । ज्येष्ठ-कनिष्ठ-यविष्ठास्त्रिकवर्गद्वितीयकाः ॥ १४५ ॥ स्यालस्तालव्य - दन्त्यादिः पत्न्या भ्रातरि कथ्यते । देव-देवर-देवानः स्युः पत्युरनुजे, खसा ॥ १४६ ॥ जानिर्यानिः कुलस्त्री च भग्नी स्याद् भगिन्यन्विता । पत्युः खसरि ननन्दा ननान्दा नन्दनीत्यपि ॥ १४७॥ पत्नीकनिष्ठभगिन्यां श्याली शाली च, खेलने | परिहासः परीहासः कुर्दनं कूर्दनं समौ ॥ १४८ ॥ Page #393 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः । किलः केलिन जनके बप्पो वप्रश्न तातयुक् । ततो जनयिता तद्वज्जनित्रोऽपि च, मातरि ॥१४९॥ अम्बाऽप्यब्बा जनयित्री जनित्री जननीयुता । जानी, पित्रोः स्मृतौ माता-पितरौ, मातरात्परौ ॥ १५० ॥ पितरः पितृशब्दश्व, ज्ञातौ स्वः स्वजनस्तथा । बान्धवो बन्धुरात्मीये स्व-स्वकीये, नपुंसके ॥ १५१ ॥ पण्डु पाण्डौ शण्ठ- शण्टौ तृतीयाप्रकृतिस्तथा । तृतीयप्रकृतिर्देहे कलेवरं कडेवरम् ॥ १५२ ॥ तनूः स्यात्तनु-तनुषी घनस्तद्वच भूघनः । गात्रं गात्रं मूर्तिमच्च मूर्तिः स्यात, कुणपे शवः॥१५३॥ शवः सान्तं भवेत् षण्ढे, मूर्ध्नि मस्तक-मस्तिके । शिरः सान्तं स्मृतं क्कीबे शिरोऽदन्तो मतो नरि ॥ १५४॥ चिकुरश्चिहुरः केशे ललाटस्याऽलके पुनः । भ्रमरकः स्याद् भ्रमरालको वेणिः प्रवेणियुक् ॥ १५५ ॥ केशन्यासे काकपक्षे शिखण्डक- शिखाण्डिकौ । वस्त्रिषु च्छन्दस्यपि, दान्ते षण्ढे भषद् भसद् ॥१५६॥ आमाशयस्थाने च, जघनेऽपि तुण्डि - तुण्डकौ । घनं घनोत्तमं भाले त्वलीकमलिकं तथा ॥ १५७ ॥ कर्णे श्रवणं श्रुतिवत् श्रवः श्रोत्रं च श्रौत्रकम् । नेत्रेऽक्ष्यऽक्ष्णं दृशि-दृशे दृग् लोचन - विलोचने ॥ १५८ ॥ कनीनिकायां तारा स्यात् तारकाऽप्यर्धवीक्षणे । काक्षः कटाक्षो नेत्रस्य मीले मेष-मिषौ नितः ॥ १५९ ॥ ३१ Page #394 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे कालभेदेऽपि भ्रूविकारे भ्र---भृतः कुटिः । भ्रूमध्ये कूर्च - पे कूर्प नके नस्नया नसा ॥ १६० ॥ नासा नस्या नासिका च नाशिका घ्राणमाघया । घा, दन्तवस्त्रे ओष्ठः स्यात् त्रिकवर्गद्वितीयवान् ॥ १६१ ॥ ओष्ठप्रान्ते सृक्क नान्तं क्लीबं सृक्कमदन्तकम् । सृक्कणी सृक्कणिन्तेदन्ते सृक्कि नपुंसके ॥ १६२ ॥ इदन्तमेकैर्वद्वन्द्वं कयुग्ममपरैः स्मृतम् । सृक्कशब्देऽथ हन्वग्रसन्धौ स्याचिबुकं चिबुः ॥ १६३॥ दंष्ट्रिकायां दाढिका स्याद् द्राढिका खाने पुनः । रदनो रदग्देश - दशनौ मल्ल-मलकौ ॥ १६४ ॥ जिह्वायां रसना दन्त्य - तालव्यान्तर्गता रसा । रसमातृका रस्ना च रसिका रसनं तथा ॥ १६५ ॥ गले कण्ठः कण्ठी कण्ठं शब्द- समीपयोरपि । अंसे तु स्कन्धः स्वधश्च सान्तं क्लीबमुरोंसयोः ॥ १६६॥ सन्धौ तु जत्रु षण्ढे स्यात् तकार - रेफयोगवत् । प्रवेष्टो दोर्दोषा बाहुर्बाहा बाहो भुजो भुजा ॥ १६७ ॥ भुजामध्ये कपोणिः स्यात् कफोणी च कफोणियुक् । कफणिः कफणी तद्वत्कुर्परः कूर्परोऽपि च ॥ १६८ ॥ प्रकोष्ठे वर्गद्वितीयः स्यात् कलाचिः कलाचिका । हस्ते करः करिहस्तमूले तु मणिबन्धवत् ॥ १६९ ॥ मणिः स्यात्करशाखायामङ्गुरी चाङ्गुरिस्तथा । अङ्गुलोऽङ्गुलिरङ्गुल्यां तर्जन्यां तु प्रदेशिनी ॥ १७० ॥ ३२ Page #395 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः । प्रदेशिनी प्रदेशिका, ज्येष्ठाङ्गुल्यां तु मध्यमा 1 मध्या, ज्येष्ठा-कनिष्ठे द्वे टवर्गद्वितीयान्विते ॥ १७१ ॥ पुनर्नव - पुनर्भवौ करजे नखरस्त्रिषु । नखोऽस्त्री तर्जन्यायत्तेऽङ्गुष्ठे त्वथ प्रदेशवत् ॥ १७२ ॥ प्रादेशो ऽप्यायताङ्गुलौ हस्ते स्यात् प्रतलस्तलः । तालिका - तालौ चपेटचर्पटश्चपटोऽपि च ॥ १७३ ॥ तद्वये योजिते सिंहतलः संहतलस्तथा । तताङ्गुष्ठमध्याङ्गुलिमाने तालस्तलोऽपि च ॥ १७४ ॥ वितस्ति-खड्गमुष्टयोश्च कुब्जिताङ्गुलिके करे । प्रसृतः प्रसृतिश्चापि गण्डूषे चलुकश्चलुः ॥ १७५ ॥ चुलुको, निष्कनिष्ठे स्याद् हस्त आर्तिररत्नयुक् । तिर्यक्प्रसारितबाह्वोर्व्यायामो व्याम व्यामनी ॥ १७६॥ वियामः, पृष्ठवंशे तु रीढको रीढयुग् मतः । पृष्ठ वर्गद्वितीयाप्तमुत्सङ्गेऽङ्को नपुंसके ॥ १७७ ॥ सान्तमङ्कोऽप्यदन्तो नाऽथोरोजोरसिजौ स्तने । कुच कूचौ, जठरे तु स्यात् पिचण्डः पिचिण्डयुक् ॥ १७८॥ तुन्दं तुन्दि: कुक्ष- कुक्षी, यक्ति कालेय- कालके । कालखण्डं कालखञ्जं, गुल्मे प्लीहा प्लिहा तथा ॥ १७९॥ नान्तौ प्लीहा चाबन्तोऽपि, मध्ये मध्यम इत्यपि । विलग्नावलग्नौ सर्वे पुंक्लीबा, रसनापदे ॥ १८० ॥ कटीरं च कटि-कटी-कटाः श्रोणी च श्रोणियुक् । वलित्रयसमाहारे त्रिवलिस्त्रिवली तथा ॥ १८१ ॥ " ५. ३३ Page #396 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे त्रिकपार्श्वगर्तयोस्तु कुकुन्दरे कुकुन्दुरे । " युतौ स्फिचौ स्फिजौ चान्तौ जान्तौ स्यात्स्मरमन्दिरे । १८२ ॥ योनिर्योनी च, पुंश्चि शेप: शेफश्च सान्तगे । शेप- शेफौ च शेवश्च त्रयोऽदन्ता बुधैः स्मृताः ॥ १८३॥ लाङ्गूलं शङ्कु लङ्गुलं, मुष्क आण्डाण्डकौ नरि । अण्डं पेलं पेलकोऽप्यथोरुरूरूश्च सक्थनि ॥ १८४ ॥ जङ्घायां तु टङ्क-टङ्गौ खनित्रेऽपि च तौ मतौ । पादग्रन्थौ कुल्फ-गुल्फौ घुटिको घुण्ट- घुण्टकौ ॥१८५॥ घुटः सर्वेऽपि पुंस्त्रगाः, चरणे चलनः क्रमः । क्रमणः पाद-पदौ पात् पत् - पदे अहिरङ्घ्रियुक् ॥ १८६॥ तिलके कालकस्तद्वत् तिलकालक इत्यपि । जडुलो जटुलो, मांसे पलं पललमामिषम् ॥ १८७॥ अमिषं चार्द्रमांसे तु भवेदर्पशमर्पिशम् । मुख्यमांसे बुक्का नान्तं त्रिषु वुक्कस्त्रिषु स्मृतः ॥ १८८॥ वुक्काग्रमांसाग्रमांसे वृक्कः स्यात्पुंस्त्रियोर्वसा । मेदः सान्तं मेदोऽदन्तो मस्तिष्को मस्तुलुङ्गकः ॥ १८९॥ मस्तकस्नेहे गोदोऽस्त्री करोट शिरसोऽस्थनि । करोटीवत् करोटिश्च भकालं च भगालयुक् ॥ १९०॥ पृष्ठड्डे कशेरुका कशारुकाऽस्थिसंभवे । मज्जा नन्तो द्वयोर्माऽऽबन्तः स्त्री रेत्र - रेतसी ॥१९१॥ बल- बल्ये च वीर्ये द्वे लोम रोम तनूरुहे । तनुरुहं, चर्म चर्म त्वक् त्वचं चोचमित्यपि ॥ १९२॥ ३४ Page #397 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः। ३५ असृग्धरा सृग्धरा च कषिते लेख्यचर्मणि । कडिन सकटित्रं च, स्नायौ वसलया नसा ॥१९३ ॥ लावा नान्तो, धमन्यां तु धमनिर्नाडि-नाडको । नाडी शिरा सिरा नेत्रमले दूषी सदूषिका ॥ १९४ ॥ दूषीका काणुकं काणूकमाणूकवदाणुकम् । घ्राणमले शिवाणक-सिङ्घाणी, लालिका पुनः॥१९५।। सृणीका सृणिका गूथो विड्-विषौ शान्त-षान्तगौ । वर्चस्क-वर्चसी तुल्ये विष्ठा वर्गद्वितीयभाक् ॥१९६॥ नेपथ्ये वेष-वेशौ द्वावुत्सादनमुद्वर्तने । । उच्छादनं चापि समालभने चर्चिक्यं मतम् ॥१९७॥ चर्चाऽपि, मण्डने प्रति-परितः कर्म कथ्यते ॥ मार्यो माजों मृजा मार्जा मार्जना, स्नान आप्लवः॥१९८॥ आप्लावोऽपि च, गात्रानुलेपन्यां वर्तिरुच्यते । वती तथा जोङ्गके स्यादगर्वगुरु वंशकम् ॥ १९९ ॥ वंशिका वंशिकं कृमिजग्धं कृमिजमित्यपि । प्रवरं प्रकरं तुल्ये गोशीर्षे हरिचन्दनम् ॥ २०० ॥ . हरिश्च, रक्तचन्दने पत्रगं च पतङ्गकम् । .. पत्राङ्गं, सौमनसे तु जातिर्जाती फलं तथा ॥ २०१॥ जातीफलं जातिफलं तद्वत्कोशफलं मतम् । जातीकोशं जातीकोषं, कपूरे स्यात् सिताभ्रकः॥२०२॥ सिताभश्चापि, कस्तूर्या नाभिवद् मृगनाभिजा। मृगनाभिर्मुगमदो मृगः स्याद् मद इत्यपि ॥ २०३ ॥ Page #398 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे कुङ्कमे वरवाहीकं वरं वालीक-वाह्निके। -.. कश्मीरजन्म काश्मीरं कश्मीरजमपि स्मृतम् ॥ २०४॥ संकोचपिशुनं तद्वत्संकोचं पिशुनं समे। वर्ण वर्ण्य, देवसुमे लवङ्गं लवसंयुतम् ॥ २०५ ॥ ; कोशफले कक्कोलकं कक्कोलं कोलकं तथा। । कोलं कोरं च, कालानुसार्ये यापक-जापके ॥ २०६ ॥ कालीयकं कालेयकं कालियं चाऽग्निवल्लभे।। रालोऽक्ष्यरालः, श्रीवासे धूपः स्याद् वृक-वृक्षतः॥२०७॥ श्रीवेष्टः श्रीपिष्टकश्च, कोटीरे मुकुटोऽस्त्रियाम् । मकुटोऽपि किरीटं स्यात् तिरीटं पुष्पदाम तु ॥२०॥ नान्तः क्लीबोराबन्तोऽस्मिन् मुण्डमालाभिधे स्मृतम् । ललामवल्ललामाऽश्व-प्रधान-ध्वज-लक्ष्मसु ॥ २०९ ॥ पुण्ड्र-वालधि-शृङ्गेषु भूषा-प्रभावयोरपि । । : माल्यं माला, तिलके तमालपत्रं तमालवत् ॥ २१ ॥ शीर्षस्रज्यवतंसः स्याद् वसन्तोत्तंसको समौ । .:. त्रयोऽमी कर्णपूरेऽपि पत्रावल्यां तु पत्रतः ॥ २११ ॥ भङ्गि-लेखा-लताङ्गुल्यो वल्लरी मञ्जरीति च । वल्लिचोत्क्षिप्तकायां तु कर्णान्दूश्च कर्णान्दुयुक् ॥२१२॥ कण्ठभूषायां ग्रैवेयं ग्रैवं ग्रैवेयकं तथा । "मुक्तास्रज्याहारो हारः स्त्रीत्रोर्यष्टयां सरिः सरः॥२१३ ॥ सारिकाऽप्येकावल्यां तु कण्ठी कण्ठिकया सह । पत्रभङ्गिः, पत्रलेखा, पत्रलता, पत्राङ्गुलिश्चेत्यर्थः। . Page #399 -------------------------------------------------------------------------- ________________ - तृतीयः काण्डः। ३७ कटिके तु पारिहार्यःपरिहार्यश्च कङ्कणम् ॥ २१४ ॥ कङ्कणिश्वोमिकायां त्वङ्गुलीयकाङ्गुरीयके । । मेखलायां सारसनं दन्त्य-तालव्यमध्यगा ॥ २१५ ॥ रसना, काञ्चिः काश्ची च किंङ्किणिः क्षुद्रघण्टिका । किङ्कणी कङ्कणीका च कङ्कणी किङ्किणीत्यपि ॥२१६॥ समे मञ्जीर-मन्दारे नूपुरे पादतः परे। शीली च नालिका पादाङ्गुलीये पादतः परे ॥२१७॥ पालिका कीलिका, वस्त्रे वसनं वस्त्र-वाससी। सिनो निवसनं सन्नं कर्पटं पटमित्यपि ॥ २१८ ॥ पटः पट्याच्छादनं च छादः सिक्-सिचयौ तथा । वस्त्राश्चले वर्ति-वस्ती दुकूलमतसीपटे ॥ २१९ ॥ : दुगूलं, कम्बले रल्लो रल्लकोऽथ निवीतके । प्रावृतं निवृतं, स्थूलशाटे तालव्य-दन्त्यवान् ॥२२०॥ वरासिः, परिधानस्य ग्रन्थौ नीवी च नीवियुक् । : चण्डातके चलनकश्वलनश्चलनिका पुनः ॥ २२१ ॥ चोलश्चोली कञ्चुलिका कञ्चूलः कञ्चुकोऽपि च । कूर्पासकश्च कूर्पासः कुर्पासः सकुर्पासकः ॥ २२२ ॥ शाटके तु शाटः शाटी, परिधानापराञ्चले। कच्छा कच्छाटी च कच्छाटिका, कौपीनके पुनः॥२२३॥ कक्षापटः कक्षापुटः, कर्पटे नक्तको मतः। - .:: लक्तकः, प्रच्छदपटे उत्तरच्छद उच्यते ॥ २२४ ॥ निचोलको निचुलको निचोलं च निचोल्यपि। : Page #400 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे " निचुलोऽवसत्थिकायां स्मृता पर्यस्तिकायुता ॥ २२५॥ पर्यस्तिश्चापि पर्यङ्कः पल्यङ्कोऽपि, कुथे पुनः । वर्णपरिस्तोम-वर्णौ परिस्तोमवदास्तरः || २२६ ॥ आस्तरणं प्रवेणीयुक् प्रवेणिः प्रतिसीरिका । जवनी जवनिकापि यवनी यमनीति च ॥ २२७ ॥ दूष्ये स्थूलं स्थुडमपि, पटकुट्यां तु केणिका । केणिः, पल्लवादिकृता शय्या संस्तर - प्रस्तरौ ॥ २२८ ॥ स्रस्तरोऽपि च, तल्पे तु शयनं शयनीयवत् । शय्यापि च खट्टायां तु मञ्चवद् मञ्चकः स्मृतः ॥२२९॥ पर्यङ्कोऽपि च पल्यङ्कः, पतद्ग्राह - पतद्ग्रहौ । प्रतिग्रह - प्रतिग्राहौ पालेऽथो दर्पणे मतः ॥ २३० ॥ मकुरो मुकुस्तद् मङ्करोऽप्यात्मदर्शवत् । आदर्शों, वस्त्रासने त्यासम्दा सन्धौ च सन्दवत् ॥२३१॥ सन्दी भोजन आच्छादे एकोक्त्या चोभयोरपि । कशिपुर्दन्त्य - तालव्यमध्यः स्याच्छयनासने ॥ २३२ ॥ 'एकोक्योशीरमौशीरं पलङ्कशा पलङ्कषा । राक्षा रक्षा च लाक्षापि तद्वसे याववद्यतः ॥ २३३ ॥ यावको लक्तकालक्तौ, दीपस्तु कज्जलध्वजे । प्रदीपो दीपवृक्षश्च तालवृन्ते तु वीजनम् ॥ २३४ ॥ व्यजनं मृगचर्मोते धवित्रं च धुवित्रवत् । केशमार्जे कङ्कतिका कङ्कतः काक - कङ्कते ॥ २३५ ॥ कङ्कत, बालक्रीडने गिरिको गिरिवगुडः । ३८ Page #401 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः। गिरिगुडो गिरियको गिरीयकोऽथ गिन्दुकः ॥ २३६ ॥ गेन्दुकोऽपि कन्दुके द्वौ, पार्थिवे नृपतिपः । भूप-भूपति-भूपालास्तथा मूर्नाभिषिक्तयुक् ॥ २३७ ॥ मूर्द्धावसिक्तो राजा राट् राज्ये महिन-माहिने । वसुदेवा वासुदेवा अर्द्धचक्रिषु संमताः ॥ २३८ ॥ तज्ज्येष्ठभ्रातृषु बला बलदेवाः, पृथौ नृपे । निर्वैन्यो, भरते तु स्यात् सर्वदमनस्तथा ॥ २३९ ॥ सर्वदमः, सीतापतौ रामः स्याद् रामचन्द्रवत् । रामभद्रोऽपि, सौमित्रौ लक्ष्मणो लक्षणान्वितः॥२४॥ कैकेयी कैकयी चास्याः पुत्रे तु भरतो मतः । भरथोऽप्यथ जानक्यां शीता तालव्य-दन्त्ययुक्॥२४॥ इन्द्रसुते वालिर्वाली, मारुतो हनुमानिति । हनूमान्, भीमशत्रौ किर्मीरः कर्मीर-किर्मिरौ ॥२४२॥ हिडिम्बो डीकारयुक्तोऽर्जुने फल्गुन-फाल्गुनौ । बीभत्सो बीभत्सुरपि, पाण्डुसूनुषु पाण्डवाः ॥ २४३ ॥ पाण्डवायनाश्वाऽर्जुनधनौ गाण्डीव-गाण्डिवौ । धनुर्मात्रेऽप्यमू, हाले वाहनः सात-सालतः ॥ २४४ ॥ सालोऽपि, परिवारे तु परेर्बर्हश्च बहणम् । आतपत्रे प्रसपत्रं छत्रं छत्रश्च छत्र्यपि ॥ २४५ ॥ रोमगुच्छे चामरं स्याचमरश्वामरस्तथा । चामरापि, भृङ्गारे लालूराण्डूः, सचिवे पुनः ॥ २४६ ॥ अमात्य आमात्यो मन्त्री मन्त्रिश्च, द्वारपालके। . Page #402 -------------------------------------------------------------------------- ________________ ४०. शब्दरत्नाकरें-* प्रतीहारः प्रतिहारो द्वाःस्थो द्वाःस्थितदर्शकः ॥ २४७ ।। द्वाःस्थितो दर्शकस्तद्वत् द्वाःस्थितादय॑ऽपि स्मृतः। सूदाध्यक्षे पुरोगुः स्यात् तथा पौरोगवोऽपि च ॥२४॥ सूपकारे सूप-सूदौ स्यादन्तःपुरके पुनः।। आन्तर्वेश्मिकयुगान्तर्वशिकोऽन्तःपुरे समौ ॥ २४९ ॥ अवरोधनावरोधौ भवेत्कञ्चुकिके पुनः । कञ्चुकी सौविदिल्लश्च सौविदः, स्थपतिस्तथा ॥२५॥ स्थापत्यः स्थापतीकश्व, रिपौ शत्रुः सशात्रवः । अभिमातिरभियातिरारातिश्चाऽप्यरातियुक् ॥ २५१ ॥ ऋष्व-ऋष्वौ घातुकेऽपि द्विषन् द्वेषी च द्विड्युतः। परेः पन्थक-पन्थिनौ, सख्यौ सूर्येऽपि चोच्यते ॥२५२॥ मित्रशब्दो द्वितकारः, सख्ये सौहार्द-सौहदे। मैत्र्यं मैत्री, हेरिके तु चरश्वारोऽवसर्ग्यवत् ॥ २५३ ॥ अपसर्पः, सान्त्वजे तु शाम तालव्य-दन्त्ययुक् । 'प्रावृते लञ्चया लश्च उपदोपप्रदानवत् ॥ २५४ ॥ १. शौर्ये शौण्डीर्य-शौण्डीरे नय-न्यायौ समञ्जसे । . भागधेयो भागधेयी भागोऽपि कारवत् करः ॥२५५॥ राजदेयेऽनीकिन्यां तु सेना सैन्यं चमूश्चमुः । सैन्यपृष्ठे प्रति-परेर्ग्रहः, केतौ तु केतनम् ॥ २५६ ॥ वैजयन्ती वैजयन्तो जयन्ती च ध्वजो ध्वजिः ।.. ध्वाजिश्व ध्वजपस्तद्वत्पताकाऽपि पटाकया ॥२५७।। ध्वज कूर्चक उच्चूडोच्चूलौ द्वौ चूड-चूलको। .. . Page #403 -------------------------------------------------------------------------- ________________ तृतीयः काण्डःः । ४१ अवात्परौ कीडार्थे तु रथे पुष्परथो मतः ॥ २५८ ॥ मूर्द्धन्यान्तस्थायोगाप्तो भवेत् कर्णीरथे पुनः । डयनं हयनं चाप्यनीिस स्याच्छकटस्तथा ॥ २५९ ॥ शकटी शकटं तद्वच्छकटिर्वहसाऽन्वितः । वाहसो वृषभेऽप्येतौ प्रधौ नेमी च नेमिवत् ॥ २६०॥ अक्षाग्रकीले त्वण्यानी अस्त्र - सीनोरपि स्मृतौ । पिण्डिकायां नाभिर्नाभी, कूबरं स्याद् युगन्धरे ॥ २६९ ॥ कुबरं चाघः स्थदारावनुकर्षा नरि नान्तगः । अनुकर्षोऽस्त्यदन्तोऽपि धूर्वीवद् धूर्धुराऽपि च ॥ २६२॥ यानमुखेऽथ दोलायां प्रेङ्खः प्रेङ्खा, विनीतकम् । वैनीतकं, परम्परावाहने शिबिकादिके ॥ २६३ ॥ याने तु वह्यं वाह्यं च वहनं वाहनं तथा । सारथौ वर्ग्यद्वादश ऋकाराकारयुक् त्विह ॥ २६४॥ सव्येतः पृष्ठ-ष्ठातारौ दक्षिणात् स्थश्च संस्थवत् । रथवति त्रयोऽप्येते रथिको रथिरो रथी ॥ २६५॥ अश्ववारे सादिः सादी रथिकेऽप्यमू यन्तरि । निषादी सनिषादिश्व, भटे योद्धा सयोधकः ॥ २६६॥ तथा भण्डीर - भाण्डीरौ वनेऽपि कथितावमू । सेनासमवेते सैन्यः सैनिकोऽपि च, योद्धृषु ॥ २६७॥ सहस्रेण साहस्रिणः साहस्रः, प्रतिमुक्तवत् । स्यादामुक्तो पिनद्धश्च पिनद्धे, कवचे पुनः ॥ २६८ ॥ मांढिर्माढा दशनं च दंशस्त्वक्त्रं तनुत्रवत् । " Page #404 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरें कञ्चुके वारबाणः स्याद् बाणवारो धियाङ्गवत् ॥ २६९॥ अधियाङ्गमधिकाङ्गं सारसने त्रयं स्मृतम् । शिरस्त्राणे तु शीर्षण्यं शीर्षकं, शस्त्रजीवनि ॥ २७० ॥ आयुधीयश्वायुधिको भवेत् परश्वधायुधे । पारश्वधिकवत् पारश्वधः, प्रहरणेऽस्त्रवत् ॥ २७९ ॥ शस्त्रं, चापे धन्व धन्वं पुक्लीबो धनुवद्धनुः । धनूः स्त्रियां त्रिणतावत् तृणता धनुषोऽग्रके ॥ २७२॥ अटन्यटनिरर्त्यानीं पीडायामपि स्यात्तलम् । ४२ तला चाऽपि गोधायां स्याद् वेध्ये लक्ष्यं सलक्षकम् ॥ २७३॥ बाणे. पृषत्कस्तात्कान्तः सायकः सायवत्सरः । शरः शरुः स्वरुर्भल्लो भलिचापि कडम्बयुक् ॥ २७४॥ कलम्ब इव कादम्बो भेर- भेलावमू तथा । भेsपि, कर्तरिः पुढे कर्तरी, शरधौ पुनः ॥ २७५॥ भेकेऽपि, तूणी तूणा तूणं तूणस्तूणीरश्च निषङ्गवत् । उपासङ्गोऽपि खड्गे तु ऋष्टि - रिष्टी नरस्त्रियोः ॥ २७६ ॥ करवालः करपालः करालिकस्तथोदितः । चन्द्रहासश्चन्द्रभासो धारान्तोगो धरोऽपि च ॥ २७७॥ प्रत्याकारे कोश- कोषावावरणे फरं स्फरम् । स्फरः स्फरकः फरकः फलकं फलमित्यपि ॥२७८॥ खेटकः खेटकं खेटं, कृपाणिका छुरी क्षुरी । क्षुरिका साऽऽयता पत्रात्पालः स्यात्पालिकाऽपि च ॥ २७९ ॥ aaraौ स्यादी इली च करवालिका । Page #405 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः। ४३ करपालिकाऽपि तरवालिकाऽपि च, कुन्तके ॥२८०॥: प्रासस्तालव्य-दन्त्यान्तो, मुद्गरे द्रुघणो धनः। । द्रुघनः, कुठारे पशुः परशुश्च परस्वधः ॥ २८१ ॥ .. पर्श्वधः परश्वधश्च स्वधितिः, परितो धके । पलिघो दन्त्य-तालव्यौ शर्वली शर्वला युधि ॥२८२॥ लोहदण्डे पट्टिशः स्याद् दन्त्य-तालव्यप्रान्तगः । अभ्यासभुवि खडूरः खलूरश्व खलूरिका ॥ २८३ ॥ प्रस्थाने वभिनिर्याणं प्रयाणं खलु हेतवे । तृणकाष्ठादेः, प्रसृतौ प्रसरणा प्रसारणी ॥ २८४ ॥ प्रसारश्च प्रसरणं, वैरिणः प्रति गच्छति । अभ्यमिच्योऽभिमित्रीयोऽभ्यमित्रीणो, बलान्विते॥२८५॥ उरस्वान् स्यादुरसिलोऽप्यतिबले ऊर्जवलः। ऊर्जखप्यूर्जखांश्च जिष्णो जेता च जैत्रवत् ॥२८६॥ , जित्वरो, वैतालिके तु सौखशायनिको मतः। सौख्यशय्यिकश्वाक्रिके घाण्टिको घाटिकोऽपि च॥२८७॥ मागधो मगधो मले वैश्यात् क्षत्र्यां भवेऽपि च । । छन्दोजातावुष्णिहोष्णिग् बले शुष्मं तु शुष्मणा ॥२८॥ ऊर्ज ऊों गूर्जः सान्तं क्लीबं च सहसा सहः। : संग्रामे युद्धं युत् संयत् पुंस्त्रियोश्च संयद्वरः ॥ २८९ ॥ संयतं राटी रालिर्ना समितिः समितः समित् । समः स्फोट-स्फेट-फेटाः प्रध्मश्च प्रधनं तथा ॥२९०॥ समुदायः समुदयः सांपरायकमित्यपि । ..... Page #406 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे-- सांपरायः संपरायकमग्रगमने मतम् ॥२९१।। नासीरस्त्रिषु, धाटौ तु धाट्यवस्कन्द इत्यपि । अभ्यवस्कन्दः, सौप्तिके त्ववापात् स्कन्द उच्यते॥२९२॥ पलायने तु संदावः समुत्प्रेभ्यश्च द्राववत् । द्रववद् विद्रवो, भग्ने पराजित-जितौ समौ ॥२९३॥ भूतः परापर्यभितो, गुप्तौ तु चार-चारको । बन्द्यां ग्रहश्च ग्रहकः प्रोपतो ग्रह इष्यते ॥ २९४ ॥ संन्यासिके तापसः स्यात् तपस्व्यपि च सूरतः । सूरथोऽपि च दाने द्वौ शान्त-श्रान्तौ जितेन्द्रिये ॥२९५॥ शुद्धकर्माऽवापाद् दानं महादाने प्रवारणम् ।। वरणं, विप्रे ब्रह्मा स्याद् ब्रह्माणो जाति-जन्म-जाः॥२९६॥ यग्राभ्यां, बटौ माणवो माणवकस्तथैव च । मौञ्जीबन्धे तूपापाद् नाय-नयावानय इत्यपि ॥२९॥ अग्नीन्धने स्यादाग्नीध्राग्नीध्यौ स्यातां जटाजटिः। सटायां, तपखिपीठे वृषी वृसी, कमण्डलौ ॥ २९८ ॥ कुण्डं कुण्डी कुण्डिका च, यजमाने तु याजकः। यष्टाऽथ सोमपेसोमा सोमात्पीती पीथी चनान्तगौ॥२९९॥ सर्ववेदः-सर्ववेदौ सान्ताऽदन्तौ तु याजके। सर्वखदक्षणेष्टेश्व, हुतौ होम नपुंसकम् ॥ ३०० ॥ नान्तं, होमो नरेऽदन्तो होत्रं, भूमिः परिष्कृता । वेदिर्वेदी च, निर्मन्थदारुणि त्वरणिईयोः ॥ ३०१॥ अरणी समिधि वेध एधः सान्तं तथेन्धनम् । Page #407 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः। नान्तादन्ते तु इध्मेध्मे रक्षाभस्मनि क्षारवत् ॥३०२॥ स्रुवे स्रुग, मखवधे तु शसनं शमनं समे। शृतोष्णक्षीरगे दनि आमीक्षाऽमिक्षया सह ॥३०॥ दधिषाज्य-दीधीषाज्यौ दधियुक्तघृते मतौ। मृषावादिन्यपि चाग्निहोत्रिण्यग्न्याहितो भवेत् ॥ ३०४॥ आहिताग्निर्दविर्दी घृतलेखनिकोच्यते । आचमने तूपस्पर्श उपसंस्पर्शनं तथा ॥ ३०५ ॥ उपसंस्पर्शः, पाठे तु निपाठ-निपठौ समौ । स्वाध्याये जपो जाप उपवास उपोषितम् ॥३०६॥ अपवस्त्रमुपवस्त्रमौपवस्त्रोपवस्त्रके। ... वृत्ते चरित्रं चारित्रमाचार-चरणे अपि ॥३०॥ चरितं, प्राचेतसे तु वाल्मीकिर्वल्मीकयुक् । वाल्मीक-वाल्मिकौ तद्वत् कविरादिकविस्तथा ॥३०८॥ मैत्रावरूणिः समैत्रावरूणो, बादरायणे । वेदव्यासश्व व्यासः, स्याद् रामः परशुरामवत् ॥३०९॥ जामदग्न्यो, याज्ञवल्क्यो योगेशः सयोगीशकः । . वशिष्ठो दन्त-तालव्यमध्यो, वर्गद्वितीययुक् ॥३१॥ गोनीयमुनौ तुल्यौ पतञ्जलि-पतञ्जलौ । वररुचौ कात्यायन-कात्यौ, कक्षीवति स्मृतः ॥३११॥ स्फोटायनः स्फौटायनः, पालकाव्ये करणुभूः । कारेणवो मुनिभेदे स्यादत्रिरत्रिणा समम् ॥३१२॥ अपिशलिरापिशलिः कशात् कृत्स्नः सकृत्सकः । Page #408 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे मृकण्डुवद् मृकण्डश्च, हारीतो हारितोऽपि च ॥३१३॥ पक्षिभेदेऽपि, कुमारः कुमारिलसमन्वितः । नास्तिके लौकायतिको लोकायतिक इत्यपि ॥३१४॥ बाहुसंभवे राजन्यो राजा च क्षत्र-क्षत्रियौ। . आर्ये विड्-वैश्यौ वेतने वृत्तिर्वार्तापि जीविका ॥३१५॥ ऋते तूञ्छं शिलञ्चोञ्छं शिलोञ्छं शिलवत्तथा। कृषौ प्रमृतमनृतं वाणिज्यं घणिकर्मणि ॥३१६॥ वणिज्या वणिज्यं क्रयविक्रयिके तु वाणिजः । वणिक् प्रापणिकः प्रोक्त आपराः पणिकस्तथा ॥३१७॥ पनिकः पतिकश्चैव पदिकः, क्रायके पुनः। क्रायिको विक्रायके च क्रयिको विक्रयी तथा ॥३१८॥ मूल्ये वक्रयाऽवक्रयौ मूलद्रव्ये तु नीविवत् । नीवी स्यात्तु विनिमयो नैमेयो निमयोऽपि च ॥३१९॥ वैमेयोऽपि परदाने व्यवहारे पणं पणः । न्यासार्पणे प्रतिदानं परिदानं, सत्यापने ॥३२॥ । सत्यङ्कारः सत्याकृतिः, संख्येये तु गणेयवत् । गण्यं, पोते प्रवहणं वहनं वहितं तथा ॥३२१॥ : वहिनं वाहित्थमपि, पोतवाहे नियामकः। निर्यामोऽपि च बेडायां स्तरणिस्तरणी तरिः ॥३२२॥ : तरी स्तरी च काष्ठाम्बुवाहिन्यां द्रुणिवद् द्रुणीः। . द्रोणिोणी च नौदण्डे क्षेपणिः क्षेपणीयुता ॥३२३॥ काष्ठकुद्दालेऽनिरभ्री, प्लवे स्यादुडुवो डुवः।। Page #409 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः । उडू उडुपस्तरपण्ये तु तर आतरः ॥ ३२४ ॥ आतार आतारुरपि, वृद्धयाजीवे तु वार्धुषिः । वार्धुषिक ऋणे धारोऽस्त्र्युद्धारे प्रतिभूः पुनः ॥ ३२५॥ लग्नको लग्नः, षोडशमात्रैः करिष - कार्षकौ । तुला विंशत्या तु भारो भरव शकटीनवत् ॥ ३२६॥ शाकटोऽपि शलाटश्च शरारोऽपि तुरीयके । प्रस्थभागे कुटपः स्यात् कुडवः कुलवोऽपि च ॥ ३२७॥ द्रोणैः षोडशभिः खारी खारी मानभिदि स्मृता । काकनी काकिणी, कोशद्वये गव्यूतिरुच्यते ॥३२८॥ गव्याव्यूते, गोमति गवीश्वर - गवेश्वरौ । : गोम्याभीरे तु गोपाल-गोपौ स्यातां, कुटुम्बिनि ॥ ३२९ ॥ कार्षकः कर्षकस्तद्वत् कृषकः कृषिकोऽपि च । क्षेत्राजीवो भवेत् क्षेत्री सीरे हालो हलं हलः ॥ ३३० ॥ लाङ्गलदण्डे ईषेशे, प्रोक्ता लाङ्गलपद्धतौ । शीता तालव्य - दन्त्यादिर्नदीभेदेऽपि लाङ्गले ॥ ३३१ ॥ निरीषे तु कुट-कूटौ कुटकं, कुशिके पुनः । कृशिकश्च फलं फालः कुद्दालच कुदालवत् ॥३३२॥ गोदारणे प्रघयणे तोत्रं प्रतोद - तोदने । आबन्धे तु योत्र-योक्रे कोटीशो लोष्ठभेदने ॥ ३३३॥ कोटिशः खलवाल्यां तु मेधिर्मेथिश्व शूद्रके । पद्य - पज्जौ क्षत्र - वैश्याजातौ माहेष्यवद् मतः ॥ ३३४॥ महिष्योऽपि शिल्पिनि तु स्युः कारु- कारि-कारयः । " ४७ Page #410 -------------------------------------------------------------------------- ________________ ४८ शब्दरत्नाकरे ध्वजो ध्वजी कल्पपाले मद्ये कपिश-कापिशे ॥३३५॥ कापिशायनं माध्वीकं माहींकं च परिश्रुता । .. परिसुद् दन्त्य-तालव्यमध्यातालव्य-दन्त्यभृत् ॥३३६॥ सुरा, मदिरा मदरी मदना मद्य-बीजके। नगहूर्ननहुर्मद्यसन्धाने, भिष-वासवौ ॥३३॥ पानपात्रे तु, तर्षणा ऽनुतर्षों मद्यपाशने । उपदंशश्वावदंशः स्यात् तेजसावर्तनीमुखा ॥३२८॥ मूषा मूषी शाणे शाणा शाणिनिकषवत्कषः । कृपाण्यां कर्तरिः प्रोक्ता कर्तरी चापि, सेवनी ॥३२९॥ सूत्रिः सूत्री सूचि-सूत्रे द्वे पिप्पलक-पिप्पले। . कर्तनसाधने तर्कुस्तकुंट्यप्रपि च सीवनम् ॥ ३४०n सेवनं च स्यूतौ, स्यूते तु प्रसेवश्च प्रसेवकः। स्योनं स्यात्तन्तुवाये तु तन्त्रवायः कुविन्दवत् ॥३४१॥ . कुपिन्दोऽपि सूत्रवेष्टे त्रसरस्तसरोऽपि च । वानदण्डे वेम वेमा तन्तौ स्यात् सूत्रतन्तुवत् ॥३४२॥ । सूत्रः सूत्रं सूत्र्यपि स्यादुपानहि तु पादुका । पादूः पन्नद्धापि पादाजगुर्वीथी रथी तथा ॥३४३॥ पीठी त्राणं रक्षणं च पदात् वरायतापि च । वरत्रायां नधी वधी वाडी व पि वक्त् ॥३४४॥ पिण्याके खलिः खलोऽस्त्री स्यात्तक्षिण्यां तु वासिवत् । वासी तूलिका वीषी केषिका कान्दविके पुनः॥३४५॥ भक्ष्यकारो भक्ष्यकार आदितालव्य-दन्त्यभृत् । .. Page #411 -------------------------------------------------------------------------- ________________ तृतीयः काण्डः। श्वेदनिका श्वेदनश्च कन्दौ स्याद् नापिते क्षुरी ॥३४६॥ क्षौरिको भण्डिवाही च भाण्डिकस्तस्य भाण्डके। क्षुरः खुरो, मायाकारे प्रातिहारिक उच्यते ॥३४७॥ प्रतिहारो, मायायां तु शाम्बरी साम्बरी तथा । इन्द्रजाले तु कुहुकं कुहकं तद्वदाहतम् ॥ ३४८ ॥ विनोदे स्यात् कुतुकं कौतुकं च कुतूहलम् । . कौतूहलं, पापद्धौ तु मृगव्यं मृगया मृगः ॥ ३४९ ॥ आच्छोदनं चद्वितीयथद्वितीयकसंयुतम् । आखेटक आखेटश्व, रज्जो तन्त्री च तन्त्रिवत् ॥३५॥ वटारक-बटारौ द्वौ वटस्त्रिषु तु दोरवत् । दवरश्च तन्तुगुणे, दाशो दासश्च धीवरे ॥ ३५१ ॥ दाशी दासी धीवरी स्याच्छिलाजतु च चेट्यपि । . मत्स्यबन्धने बडिशं बलिशं च, वधास्पदे ॥६५२॥ शूना तालव्य-दन्त्यादिः, पामरःप्रामरोऽपि च । क्षुल्लकः खुल्लकस्तबद्, निषादे तु श्वपाकवत् ॥ ३५३ ॥ पाकश्वण्डाल-चाण्डालौ वुक्कसः पुक्कसस्तथा । .. पुत्कसोऽन्तावसायी चान्तेवास्यपि पुलिन्दवत् ॥३५४॥ पुलिन्द्रोऽपि, शबरे तु पत्रशबर उच्यते । वरटो वारटोऽप्युक्त इडीडौ, म्लेच्छजातिके ॥ ३५५ ॥ इति श्रीवादीन्द्रश्रीसाधुकीऍपाध्यायमिश्राणां शिष्यलेशेन वाचनाचार्यश्रीसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनाम शब्दप्रभेदनाममालायां मानवकाण्डस्तृतीयः । Page #412 -------------------------------------------------------------------------- ________________ अथ चतुर्थः काण्डः । धात्र्यां भू-भूमि-भूम्यः स्युः पृथवी पृथिवी पृथा । धरित्री धरयित्री वसुधा सुधा वसुन्धरा ॥ १ ॥ विश्वा विश्वम्भरा क्षोणिः क्षोणी तद्वद् महिर्मही । जगतिर्जगत्युर्वरोर्विरूव ग्मा क्ष्मा क्षमा ॥ २ ॥ अवन्यवनिर्धरणी धरणिर्धारया धरा । केलिश्व केलिनी ख्याता महास्थल्यम्बरस्थली ॥ ३ ॥ दीर्घादय ईडेलेराश्च विडीडो डान्तगौ मतौ । अदन्ताविड ईडश्च देवभिद्यपि तौ स्मृतौ ॥ ४ ॥ इडेले सर्ग - नाडी-गो-बुध-स्त्री-वाक्ष्वपीरिते । द्यावाभूम्योस्तु रोदस्य रोदसी रोदसी तथा ॥ ५ ॥ आद्योङयन्त इदन्तोऽन्यस्तृतीयः सान्तषण्ढगः । द्यावापृथिव्यौ च दिवस्पृथिव्यौ च तथोदिते ॥ ६ ॥ दिवः पृथिव्यौ च क्षारभूम्यामुषरमूषरम् । इरिणवदीरिणं, भूः कृत्रिमोच्चा स्थला स्थलम् ॥ ७ ॥ मृद् मृत्तिकाऽपि सा शस्ता मृत्सा मृस्त्राऽपि खानिका । लवणस्य रुमा नान्ता रुमाऽऽबन्तापि कथ्यते ॥ ८ ॥ वशिरो वसिरश्वाऽपि सामुद्रलवणे मतौ । सैन्धवे दन्त - तालव्यादिमं सीतशिवं स्मृतम् ॥ ९ ॥ माणिमन्थं माणिबन्धं रौमके, वसुकं वसु । Page #413 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः । ५१ वस्तकं स्याद्, विड-विटौ पाक्ये, टङ्कस्तु टङ्कणे ॥१०॥ टङ्कनः पाचनकश्च पाचनस्तुग्धिका पुनः । खज्जिः स्यात् खज्जिका देशे, विशयी विषयी तथा ॥ ११ ॥ विषयः पुंस्त्रियोर्नीवृदुपोपातस्तु वर्तनम् । जाङ्गलो निर्जले देशे जाङ्गलो जड़भूयसि ॥ १२ ॥ नडकीयो नडुलश्च नडांश्र, बहुशर्करे । शर्करा शर्करोऽपिं शर्करावांश्च शार्करः ॥ १३ ॥ सिकता वालुकाप्राये स्याद् सिकतिल - सैकतौ सिकतावान्, साखायः शाखिनेडाहाल - डाहलाः ॥१४॥ डहालाश्वेदयश्चैद्याः, साल्वाः सल्वा अपि स्मृताः । वाहिका वाह्नि वाह्लीकाः, पाञ्चालाः स्युः पञ्चालवत्॥ १५॥ कुङ्कणः कौङ्कणोऽप्युक्तो द्रविडो द्रमिडोऽपि च । ग्रामे तु वसथः सं-न्यु-प- प्रति - परितः परः ॥ १६ ॥ पल्लि - पल्ल्यौ गृह- गृहसमूह - स्थानकेष्वपि । सीम - सिमौ क्षेत्र - सीम - गोचर भू-हयेष्वपि ॥ १७ ॥ मर्यादा घट आघाटः स्थविः स्थिविश्व सीमया । सीमः सीमा त्रिषु नान्तो मालं ग्रामान्तराटविः ॥ १८ ॥ मालकोऽपि भवेत्क्षेत्रे वप्रो वप्यश्च संमतः । शाकक्षेत्रे स्तृतं शाकं शाकटं शाकशाकिनम् ॥ १९ ॥ अणुक्षेत्रे चाणवीनमणव्यमपि, भङ्गवत् । भाङ्गीनं च भङ्गाक्षेत्रे, उमाक्षेत्रे तथोम्यवत् ॥ २० ॥ १' उपवर्तनम्, उपावर्तनं चेत्यर्थः । Page #414 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरेऔमीनं च, यवक्षेत्रे यव्यं यवक्यं यावकम् । माषाक्षेत्रे तु माषीणं माष्यं च, तृतीयाकृते ॥ २१ ॥ . शम्बाकृतं सम्बाकृतं, वापादौ द्रौण-द्रौणिके । द्रोणस्य, खलधाने तु खलस्त्रिषु च, रेणुके ॥ २२ ॥ धूलि-धूल्यौ पांशु-पांसू रजो ना सान्तषण रजः । दलौ लोष्टो लेष्टुञ्जेष्टुर्नाको कुलक-कूलकौ ॥ २३ ॥ नगरे नगरी द्रङ्ग-द्राङ्गौ पत्तन-पट्टने । पुरस्त्रिषु पू: पुरिश्व, कन्याकुब्जं तु गाधिपूः ॥ २४ ॥ कन्यकुब्ज, शिवपुर्या कासिस्तालव्य-दन्त्यभृत् । वराणसी वाराणसी वाणारसी वराणसिः ॥ २५ ॥ कासी काश्यथाऽयोध्यायां कोसलोत्तरकोशला । कर्णपुर्या चम्पा चण्या, मथुरा मधुरान्विता ॥ २६ ॥ मधूपघ्ने, गजाह्वये हस्तिनी हस्तिनायुतात् । हास्तिनात् पुरं स्तम्बपूः, लिप्तं स्यात्ताम-दामतः ॥२७॥ तामलिप्ती, विदर्भायां कुडिनी कुण्डिनात् पुरम् । द्वारकाऽनिकाररेफा, सालस्तालव्य-दन्त्यभृत् ॥ २८ ॥ वरणे प्राकारः पारक् जान्तः क्षौमे तु अट्टवत् । अट्टालकयुतोट्टालो, वृत्तौ वाटी च वाटिका ॥२९॥ वाटो वाट वाटिरिव प्राचीनं च प्रचीरवत् । मार्गे तालव्य-दन्त्यादिः सरणिः सरणी पथः ॥ ३० ॥ पन्थाः पन्थान-पथी वर्त्मनिर्वर्त्म वर्तनिः। वर्तनी पदवी तहत् पदविः, सत्पथे पुनः ॥ ३१ ॥ Page #415 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः । स्वतितः पन्थाः, अपथमपन्था गूढवर्त्मनि । भूमध्ये तु काराप्ता दन्त - तालव्यपूर्वगा ॥ ३२ ॥ शुरुङ्गा सन्धिला सन्धिः, स्थाने तु पदमास्पदम् । पितृ-प्रेताइन- गृहे, धिष्ण्ये सदन-सादने ॥ ३३ ॥ गृहं गेहं धाम धामं मन्दिरं मन्दिरा कुटि: । कुटः कुट्योकः सान्तं षण् पुंस्योकोऽदन्त उच्यते ॥३४॥ सत्रं सार्त्र वस्त्यं परत्यं निवासा ऽऽवास - वासकाः । आवसथो वसितश्चोदवसितं न्याङ्युग् लयः ॥ ३५ ॥ निकाय्य - निकायौ स्यातां स्यादागारमगारवत् । चतुःशाले चातुःसाली जवनं यवनं समः ॥ ३६ ॥ यमनं चोपकार्य्यावदुपकार्योपकारिका । प्रसादनः प्रसादोऽपि देव भूपगृहे समौ ॥ ३७ ॥ मठस्त्रिष्वावसथ्यश्चावसथः स्तूप - तूपकौ । आयतनविशेषेऽथो मृतचैत्ये तु चैत्रवत् ॥ ३८ ॥ चित्यं च, हविर्गेहे तु होत्रं होत्रीयवत्स्मृता । आथर्वणे शान्तिगृहं शान्तीगृहं, तृणालये ॥ ३९ ॥ कुटी कुटि - कुडी तुल्ये, सूतका सूतिका परम् । गृहं त्वरिष्टे, कारूणां कर्मशालाऽनुवासनम् ॥ ४० ॥ अन्वासनमावेशनं, सिल्लसद्मनि पक्कणः । द्विककारोऽस्त्रियां, हट्टेऽट्टोऽस्त्रियां विपणिः स्त्रियाम् ॥४१॥ विपणी चाऽऽपणो, वेश्याश्रये वेशः सवेषकः । भित्तौ स्याद्भित्तिका कुड्य कुट्ये अत्र तृतीयकौ ॥ ४२ ॥ ५३ Page #416 -------------------------------------------------------------------------- ________________ ५४ शब्दरत्नाकरेतृतीयतुर्यवर्गस्थो, कुड्येऽन्तर्निहितास्थनि । एडुकैडूके औडूपं, वितौ वेदि-वेदिके ॥ ४३ ॥ प्राङ्गणा-ऽङ्गणे त्वजिरेऽङ्गनं स्याद्वलजे पुनः । द्वाःस्त्री द्वारं च बारोपि, परिघेऽर्गलमर्गला ॥ ४४ ॥ अर्गलो तथा वर्गल्यर्गलिका, द्वारयन्त्रके । ताडकं तालकं चास्योडाटयन्त्रे तु तालिका ॥४५॥ प्रतिताल्यपि, कपाट्यां कपाटं च कपाटकः । कवाटः कवाटी तुल्यौ कुवाटोऽरर-ऽऽररी ॥ ४६ ॥ अररी, स्तम्भाद्यधःस्थदारौ प्रोक्ते शिली-शिले। गोपानसिर्गोपानसी वके वलभिच्छादने ॥ ४७ ।। दारौ, देहल्यामुम्बरोदुम्बरोऽम्बुरकास्त्रयः । बहिर्हारप्रकोष्ठे तु प्रघाण-प्रघणौ समौ ॥ ४८ ॥ प्रघानः प्रघनोऽलिन्दे आलिन्दः, पटलस्त्रिषु । पटं छदिः छादिः सान्ते ल्कीवालेऽथेन्द्रकोशके ॥४९॥ तमङ्गस्तवङ्गश्छदिराधारे वलभीभवे । वलभिवर्डभी तद्ववडभिश्च्यूडया समम् ॥ ५० ॥ चूला मूलापि, गवाक्षे जालं जालकमित्यपि । कुसूलस्तालव्यदन्त्यमध्यः स्यादन्नकोष्ठके ॥ ५१॥ अधिरोहिण्यां निःश्रेणिः निर्विसर्गाऽविसर्गयुक् । निःश्रेणी, कोणोऽश्रिरस्रः पालिः पाली च पुत्रितः॥५२॥ का-ल्यौ पञ्चाली पाञ्चाली विच्छन्दका-विछर्दकाः। नन्द्यावर्तप्रभृतिषु, समुद्ने संपुटः पुटः ॥ ५३ ॥ Page #417 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः । मञ्जूषायां तु मञ्जूषा पेटा-पटिक - पेटकाः । पेडा, व्यवहारिकायां तु वर्धनीवदवर्धनी ॥ ५४ ॥ बहुकरो बहुकरी बहुकरा तयेरिते । धूयादौ तु समः कार - कराववकरः स्मृतम् ॥ ५५ ॥ खण्डनभाण्डे तु भवेदुदूखलमुलूखलम् । ५५ उरूखलं, किलिञ्जे तु कट: कटी कटं तथा ॥ ५६ ॥ मुसले मुषलोऽयोग्रमयोनिर्वशनिर्मिते । भाण्डे तु कण्डोलकः स्यात्कण्डोलः पिटकः पिटम् ॥५७॥ तितउः चालनी स्त्रीषण, सूर्पं तालव्यदन्त्ययुक् । प्रस्फोटनेऽन्तिकायां त्वश्मन्तमश्मन्तकान्वितम् ॥ ५८ ॥ अखन्तकमखन्तं च चुल्लि चुल्ल्यावुदः परे । हानं धानं ध्मानं च, पिठरस्त्रिषुचोखया ॥ ५९ ॥ उखः स्थालं स्थालिः स्थाली कुण्डकुण्डी च कुण्डिवत् । कुण्डी कुम्भिः कुम्भी घटे घटी कुटोऽस्त्रियां कुडः ॥६०॥ कलसः कलशः कुम्भस्त्रिष्वङ्गारकपात्रिका | हसन्तिका हसन्ती च हसनी चाम्बरीषवत् ॥ ६१ ॥ अम्बारीषं, पिष्टपाकभृत्पृचीषमृजीषवत् । . दय खजा खजाका च खजका खजिकापिच ॥ ६२ ॥ दारुहस्त के तु तर्द्धस्तर्दूरपि गलन्तिका । आडूरालूर्भवेदालुः कर्करीका च कर्करी ॥ ६३ ॥ करकोऽस्त्री लोहकर्णवत्पात्रे कटहः स्मृतः । कटाहः कर्परस्तद्वत् खर्परस्त्रितयं त्रिषु ॥ ६४ ॥ Page #418 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरेअलिञ्जरे तु मणिको माणिर्गर्या मन्थनिः । मन्थनी कलशी तद्वत् कलशिः, क्षुब्धके मथः ॥६५॥ मथिर्मन्थान-मन्थको मथापो मन्थ एव च ।। मन्था विशाख-वैशाखौ खजकी खजका खजा ॥६६॥ खजश्व खजको, मन्थविष्कम्भे कुटरस्तथा । कुटकः, शालाजिरे तु दन्त्यतालव्यपूर्वगः ॥ ६७ ॥ सरावो ना दृतिस्तत्र खल्लं खल्लश्च भाण्डिभित् । ध्रुवका धूवकाऽमत्रे पात्रं पात्री च पात्रकाः ॥ ६८ ॥ तद्विशालं स्थालं स्थाली, शैले तु धर-भूधरौ । भूध्रोऽद्रिश्च शद्रि-सद्री शिखी स्याच्छैखरोपि च ॥६९॥ क्रौञ्चे क्रुङ तथा कौजोपि, विन्ध्ये मेकल-मेखलौ । उज्जयन्ते रैवतको रैवतश्चक्रवालवत् ॥ ७० ॥ चक्रवाडो लोकालोकाचले, मेरूः सुमेरूवत् । स्वर्णाद्रावथ कन्दर्या कन्दरा कन्दरं दरिः ॥ ७१ ॥ कन्दरोपि दरो, दर्याः प्रस्थे प्रष्ठोपि सानुयुक् । स्नुर्ना तालव्यमूर्धन्यमध्यौ पाषाणयुग् दृषत् ॥७२॥ शिलाशिल्यौ ग्रावाकरे खनी खानी खनिस्तथा ।। निधितडागयोरप्येतौ द्वौ, धातौ तु गैरिकम् ॥ ७३ ॥ गवेरुकं च कस्सटी खटिनी च खटीयुता । कठिन्यां ताम्र ऊदम्बमुदुम्बरमुडुम्बरम् ॥ ७४ ॥ औदुम्बरं वरिष्ठं स्यात् त्रिकवर्गद्वितीययुक् । वंगे त्रपु त्रपुस्तपुढे सान्ते त्रीणि षण्ढके ॥ ७५ ॥ Page #419 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः। तारे श्वेतं सितं रूप्यं रूपं भीरु सुभीरुकम् । कनके खर्ण सुवर्ण स्याद् महारजतान्वितम् ॥ ७६ ॥ रजतं हेम हेमोऽस्त्री रुक्मं रुग्मं च रुक्मलम् । शातकुम्भं शातकौम्भं हिरण्यं हिरणं तथा ॥ ७७ ॥ वराटशुक्रयोरप्येतौ स्यातां भर्म-भर्मणी । शृङ्गी शृङ्गिरलङ्कारसुवर्णेऽथाऽऽरकूटके ॥ ७८ ॥ आरोऽस्त्री रिरी रीरी च कांस्यं स्याद् वङ्ग-शुल्बजे । कंसं च पञ्चलोहे तु सौराष्ट्रं च सौराष्ट्रकम् ॥ ७९ ॥ पारतः पारदः सूते चलश्च चपलोऽभ्रके। अभ्रं गिरिजामलं स्याद् गिरिजं चामलं तथा ॥ ८ ॥ शिखिग्रीवे तुच्छाञ्जनतुच्छे पुष्पाञ्जने पुनः। पौष्पकं पुष्पकं पुष्पं पुष्पकेतुवदाढकी ॥ ८१ ॥ . तूबरी तुबरी प्रोक्ता मृत्तालकं मृतालकम् । मृत्तिका मृत्स्नया मृत्सा, गन्धाश्मनि सुगन्धकः ॥२॥ सौगन्धिकः सुगन्धश्च गन्धिको गन्धकोऽपि च । गोदन्ते. हरितालं स्यात् तालमालमलं तथा ॥ ८३ ॥ मनोगुप्तायां नेपाली नैपाली च मनःशिला। .. शिला सिन्दूरे शृङ्गारे भवेच्छृङ्गारभूषणम् ॥ ८४ ॥ हंसपादे हिङ्गलोऽस्त्री हिङ्गलुः स्यादथाश्मजे। . गिरिजं गैरेयं शैलं शैलेयं च शिलाजतु ॥ ८५ ॥ बोले गोपरसो गोपो रसो गन्धरसान्वितः।... . रत्ने मणिश्च माणिक्यं वैडूर्य वालवायजे ॥ ८६ ॥ Page #420 -------------------------------------------------------------------------- ________________ ५८ 'शब्दरत्नाकरेवैडूर्यमपीन्द्रनीले महानीलं तथाङ्परौ । पनिकः पदिकश्चापीन्द्रकीलेऽपि वज्रके ॥ ८७ ॥ हीरश्व हीरको, राजपट्टे प्रोक्तो विराटजः। वैराटोऽपि चन्द्रकान्ते चान्द्रोऽपि, स्फटिके मतम्॥८॥ स्फाटिकं च, शुक्तिजे तु मुक्ता मुक्ताफलान्विता । मौक्तिकं च मकुतिकं भवेद् मुकुतिकं तथा ॥ ८९ ॥ वणिगद्रव्येऽपि, पानीये जीवनीयं च जीवनम् । नीरं नारं मीरं वा स्त्री-क्लीबयोर्वारि वादरे ॥ ९ ॥ उदकोदे दक-दगे कबन्धं बन्ध-मन्धके । कमन्धमापः स्त्री भूम्नि आपः सन्त स्त्र्युत्सूत्सकौ ॥११॥ शम्बरं दन्त-तालव्यादिमं स्थाच्छवरः शिवम् । कृपीटं कृषीटमलं कमलं च शरं सरः ॥१२॥ सन्तं सारं दुमलं च द्रुमलं भुवनं वनम् । जलं जडं च सलिरं सरिलं सलिरं तथा ॥९॥ सरिरं, त्रिपकारं च पिप्पलं, स्यादगाधके । अस्थाघमस्ताघा-स्तागे गम्भीरं च गभीरवत् ॥१४॥ निम्ने चलागाधयोश्व, धूमिका धूमरी हिमे । धूममहिष्यथाऽवश्याऽवश्यायौ, वारिधौ पुनः ॥१५॥ वार्डिरिनिधिरुत्सोत्सू अपांपतिरप्पतिः । यादसांपतिश्च यादःपतिश्चाप्यकूपारवत् ॥९६॥ अकूवारः पारापारः पारावारोऽपि कथ्यते । अवारपारस्तरङ्गे भङ्गो भङ्गं महत्पथम् ॥९॥ Page #421 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः। लहरी लहरिः, फेने डिण्डीरः सहिण्डीरकः । . पिण्डीर-दिण्डीरौ तट्यां तटं तटः प्रतीरवत् ॥९८॥.. तीरं रोधोऽदन्तः पुंसि रोधः सान्तं नपुंसके। जलोज्झितेऽस्मिन् पुलिनं पुरिनं सैकतं तथा ॥९९॥ सिकता, नद्यां हदिनी हादिनी च धुनी धुनिः। आपगाऽथाप्यपगा श्रोतो दन्त्य-तालव्यगादिमम्॥१०॥ स्रोतखिनी स्रोतवती स्रोतोवहा स्रवन्तिका । द्रवन्त्योषधिभेदेऽप्यमू भवेतां च, गोदया ॥१०॥ गोदावरी, सूर्यात्मजा तापिस्तापी शतद्रुयुक् । शुतुद्रिः शुतुगुरपि शितगुः सरयूयुता ॥१०२॥ सरयुः कोसलानद्यां, नदीभेदे तु चन्द्रिका । चन्द्रभागा चन्द्रभागी भागी चान्द्राच भागया॥१०३॥ वासिष्ठयां गोमती तद्वत् गोतमी स्याद् विपाड्युता । विपाशोक्ता, वैतरणी वैतरणिरवन्तिगा ॥ १०४ ॥ सिप्रा सृप्रापि, स्वतोऽम्भःसरणे श्रोत उच्यते । दन्त्य-तालव्ययुग् देहसिरास्वपि प्रवाहके ॥ १०५ ॥ वेणिर्वेणीवकं वकं पुटभेदेऽम्बुनिर्गमे । ... परिवाह-परीवाही नाल-नादौ प्रनालिका ॥ १०६ ॥ प्रणालः प्रणालं तोयमार्गे सरणिः सारणी। कुल्यायां, सिकतायां तु वालुका वालिकापि च॥१०७॥ बिन्दौ पृषतिः पृषतः पृषत् , पङ्के तु कर्दमः। दमोऽपि, दीर्घिकायां तु वापिर्वापी च कूपके ॥१०८॥ Page #422 -------------------------------------------------------------------------- ________________ ६० शब्दरत्नाकरेक्षुद्रे चुरिश्चुरी चुण्ढिश्चुण्डी च घटीयन्त्रके। उद्घाटकमुद्घाटनमुढातनमपि स्मृतम् ॥ १०९ ॥ कासारे तु तडागः स्यात् तडाकश्च तटाकवत् ।। सरः-सरस्यौ स्थानकेऽलवालं चालवालयुक् ॥ ११ ॥ आवालोऽस्त्री, उत्स उत्सुः स्रवः प्रस्रवणं झरः। झरी झरा निर्झरश्व, वह्नावग्निस्तु पुं-स्त्रियोः ॥ १११ ॥ दमुना दमूना सन्ता वञ्चतिश्चाङ्कतिस्तथा । शुष्मा बहिर्बहिः शुष्मा नान्तः शुष्मोऽस्त्यदन्तकः॥११२॥ आश्रयाश आशयाश विश्वप्सा नान्तगो मतः । विश्वप्सोऽपि, नान्तो दान्तः शन्त्रतोऽपि तनूनपात्॥११३॥ घासिर्घसुरिर्हवनो हविश्व द्वौ वनात्परौ । दवो दावो, हेतौ कीला कीलो ज्वालो पि ज्वालया॥११४॥ अर्चिरर्ची सन्तेदन्तावूष्मा नान्तः सहोष्मया। बाष्पे,तडिति शम्पा स्यात् सम्पा शम्बा च विद्युता॥११५॥ विद्युत् सौदामिनी सौदामनी सौदाम्निकान्विता। सौदाम्नी च सुदाम्नी वा चपला चवला चला ॥११६॥ आकालिकी चाकालिका, वायौ मरुत-मारुतौ।. मरुत् समीर-समरौ सृमरोऽप्यनलाऽनिलौ ॥ ११७ ॥ जगत्प्राणो-जगत्प्राणौ गन्धाद् वाहि-वाह-वहाः। .. वातिर्वातो भवेत् सारो दन्त्य-तालव्यपूर्वगः ॥११॥ शबलवर्णेऽपि सरट्-सरडौ टान्त-डान्तगौ। लघट् च लघिटिः पविः पवनः पवमानवत् ॥११९॥ Page #423 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः । वातूलो वातुलो वातसमूहे ऽथासहेऽपि च । वातविकारस्याऽरण्ये षण्डं शण्डं वनं वनी ॥ १२० ॥ सत्रं तालव्य - दन्त्यादि दवो दावोऽटव्यटविः । चुरुम्बः सतुरुम्बचारामेऽपोपात्परं वनम् ॥ १२१ ॥ राज्ञामन्तः पुरोद्याने प्रमदा-प्रमदाद् वनम् । वृक्षेमो विद्रुमोदुः कुठिः कुण्ठोऽहिपोऽङ्घ्रिपः ॥१२२॥ शालस्तालव्य-दन्त्यादिः शिखी शाख्यगमोऽगवत् । पारिन्दश्चापि पालिन्दो गाथकेऽपि दलान्विते ॥ १२३ ॥ पर्णलः पर्णिलो वृक्षे स्थाने वृक्षैर्वृतान्तरे । निकुञ्ज - कुञ्ज जरुट - जरुडौ च, वनस्पतौ ॥ १२४ ॥ फलाप्तवृक्षे फलवान् फलिनश्च फली तथा । फलपाकावसानायामौषध्यौषधिरोषधी ॥ १२५ ॥ क्षुपो खशिफाशाखे क्षुपको व्रततिर्लता । प्रततिव्रतती तद्वद् वल्लि - वल्ल्यौ च वेल्लिवत् ॥ १२६॥ प्ररोहे रोहेऽप्यङ्कराङ्कुरौ शाखा शिखा लता । स्कन्धशाखा शाला साला जटा जटिः शिफा शिफः॥ १२७॥ मूले वृक्षस्य बुभः स्याद् व्रनोऽहिरङ्घ्रिसंयुतः । मज्जा नान्तो ना मज्जाबन्ता सारेऽथ वल्लिका ॥ १२८ ॥ त्वचस्त्वचा त्वक् च चोचं शल्कं वल्कं च वल्कलम् । शकलं वल्के शल्के वर्धेऽपि शल्कं शकलेऽपि ॥ १२९ ॥ कोटरे निक्कुटः प्रोक्तो निष्कहो, वल्लुरौ पुनः । वल्लरी मञ्जरी मञ्जा मञ्जरिश्रापि, पर्णके ॥ १३० ॥ " ६१ Page #424 -------------------------------------------------------------------------- ________________ ६२ शब्दरत्नाकरे पत्रं पात्रं पत्रं च छादनं छदनं छदः । सन्तं छदोऽस्त्री चादन्तः, नवेऽस्मिन् किसलं स्मृतम् ॥ १३१ ॥ किसलयं द्वयं दन्त्यं, पुष्पे सुमनसः स्त्रियाम् । भूनि सुमना ऐक्येऽपि प्रसूनं सून सूनके ॥ १३२ ॥ प्रसूतकं प्रसूतं च प्रफुल्लं फुलवत् सुमम् । कुसुमं, कलिकायां तु कलिः स्यात्कोर कोरकौ ॥१३३॥ कुड्मले कुद्मलं तद्वत् कुष्मलं कुमलं तथा । मुकुलं मकुरं प्रोक्तं मुकुरं, बकुलद्रुमे ॥ १३४ ॥ कुलालदण्डे कोरको दर्पणेऽपि च कोशवत् । कोषो द्वौ च कषे दिव्ये रैवये योनिशिम्बयोः ॥ १३५॥ जातीकोशे सिपिधानेऽण्डको ऽपि स्तबके पुनः । गुत्सो गुच्छो गुलुम्बुव गुलुच्छुः सगुलुच्छकः ॥ १३६ ॥ गुच्छको गुञ्छको गुञ्छो गुलुञ्छोऽस्त्री, रसे पुनः । पौ मकरन्दः ख्यातो मकलन्दो मकरन्दवत् ॥१३७॥ प्रबुद्धे प्रफुल्ल-फुल्ले संफुल्लोत्फुल्लके स्फुटम् । स्फटितं सव्याकोशं च व्याकोषं स्यात् फले पुनः ॥ १३८ ॥ शस्यं तालव्य - दन्त्यादि वानावाने तु शुष्कके | ग्रन्थौ पकः षण्ढं सन्तं पसश्च बीजकोशिका ॥ १३९॥ शिम्बा सिम्बायुता शिम्बिः शमी शिमिश्र पिप्पली । पिप्पलः पिप्परी बोधिः स्याद् बोधिद्रुम इत्यपि ॥ १४०॥ स्यादश्वत्थे च प्लक्षे तु पर्कटी नन्त - ङयन्तगः । जी नन्तो जटी ङयन्तो भवेज्जटिरिदन्तः ॥ १४१ ॥ Page #425 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः । न्यग्रोधे तु वटो वट्या वटं जन्तुफले पुनः । उदुम्बरोडुम्बरौ द्वौ मलयूर्जघनेफला ॥१४२॥ मलयुः, सहकारेऽम्र आम्रोऽपि शिग्रुके स्मृतः । दन्त्य-तालव्यादिः शालाञ्जनोऽक्षीव आक्षीववत् ॥ १४३॥ पुन्नागे केशरो दन्त्य - तालव्यमध्यः केशवः । बकुले केशरस्तद्वत् केसरः सिंहकेसरः ॥ १४४ ॥ मालूरे बिल्वो बिल्वी च, पर्णगुच्छे कुरण्टकः । कुरुण्टक- कुरण्डकौ किंकरातवदीरितः ॥ १४५ ॥ किंकिराटः, पलाशे तु दन्त्य - तालव्यमध्यगः । किंसुकस्तृणराजे तु तलस्तालश्च तद्भिदि ॥ १४६॥ तालि - ताडी, देवताडे देवताडी खरागरी । खरागर्यौ समे प्रोक्ते अगरीवद् गिरागरी ॥ १४७॥ मोचायां तु रम्भा रम्भः कदलिः कदलोऽपि च । कन्दलस्त्रिषु वारणवुषा बुषा बुसान्विता ॥१४८॥ हमारे करवीरः कणवीरस्तथा मतः । 'प्रतिहासः प्रतीहासः स्याद् गिरिमल्लिका कुटः ॥ १४९ ॥ कौटजः कुटजः कोटी, तत्फले विन्द्र भद्रतः । यवं कलिङ्गं कलिङ्गा, वेतसे वेतसी रथः ॥ १५० ॥ रथाभ्रपुष्पोऽभ्रपुष्प, कौलौ तु बदरी भवेत् । बंदरिस्तथा कर्कन्धुः कर्कन्धूः कर्कन्धुवत् ॥ १५१ ॥ कर्कन्धूर्षुट्टा घोण्टा च गोपघोण्टातने भवा । नीपे कदम्ब - कलम्बौ शालस्तालव्य - दन्त्यवान् ॥ १५२ ॥ ६३ Page #426 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे सर्जे फेनिले वरिष्ठो रिष्ठोऽपि पिचुमन्दवत् । पिचुमर्दोऽपि निम्बेऽथ कर्पासे पिचुतूलयुक् ॥ १५३ ॥ पिचुस्तूलः पिचव्यश्व, कृतमाले वारग्वधः। . आर्वधारगवधौ च शम्पाकश्च सम्पाकवत् ॥१५४॥ वृषे वृषक-वृषभावाटरूषोऽटरूषकः। अटरुषोऽटरुषक आटरूषो अटाद् रुषः ॥ १५५ ॥ वाशको वाशिका वासा वाशा स्त्रीत्रोः करञ्जवत् । करजोऽपि नक्तमाले रक्तमालस्तथेमकौ ॥ १९६ ॥ काकाचिकः काकचिकस्तद्विशेषे तु पूतिकः । पूतीकोऽपि महावृक्षे स्नुकस्नुट्स्नुहिः स्नुही स्नुहा॥१५७॥ गुडो गुडा गुडी वज्रो वज्रा वज्री सिहुण्डवत् । सीहुण्डो पराजितायामास्फोटा स्फोतया समम् ॥१५८॥ पारिभद्रे तु मन्दारुर्मन्दारो मन्दरोऽपि च । मधुद्रुमे मधूकः स्याद् मधुकश्च मधूलकः ॥ १५९ ॥ मध्वष्ठीलो मधुष्ठीलो मधुश्वापि, पलङ्कषे । गुग्गुलो गुग्गुलुः कुम्भं कुम्भोलूश्व कुभोलुवत् ॥१६०॥ उलूखलं च खलकं कुम्भोलूखलकं तथा। चारे प्रियालः पियालो राजादन-राजातनौ ॥१६॥ सन्नकद्रुः सन्नकोद्रुर्धनुष्यटो धनुष्पटौ । धनुरुदन्तः क्षीरिण्यां क्षीरिका च राजादनः ॥१६२॥ राजातनो राजन्यां च फलाध्यक्षोऽप्यध्यक्षवत् । रथद्रुमे स्यात्तिनिशं तिलिशो नेमि-नेमिनौ ॥१६३॥ Page #427 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः। ६५ नेमी ङ्यतोऽपि नारङ्गे नार्यङ्गस्तापसटुमे । - इङ्गदी गुदामङ्गुदः स्याछीपा तु काश्मरी ॥१६॥ कश्मरीवत् काश्मर्या च काश्मीर्यपि च संमता । कम्भारी गम्भारी तुल्ये अम्लीकायां मताम्लिका॥१६५॥ अम्ब्लिका चाम्ब्लिकाऽम्ब्लीका तिन्तिडी तिन्तिली तथा। तिन्तिडीका तिन्तिडिका, दाडिमः शुकवल्लभे॥१६६॥ दाडिम्बो दालिमोऽपि स्याच्छेलुः श्लेष्मान्तके शलुः । लकुचे लिकुचोऽप्युक्तो डहुवाडहुरित्यपि ॥ १६७ ॥ बीजके त्वासनः प्रोक्तोऽसनोऽशनवदाशनः । पाटला पाटलिः स्त्रीत्रोबर्हत्वके भवेद् भुजः ॥१६८॥ भूजों भुर्जः कर्णिकारे परिव्याधश्च व्याधवत् । जलवेतसभेदे स्यादिज्जलो हिजलोऽपि च ॥ १६९ ॥ निचुलो निचुरो धात्र्यामामलकी त्रिलिङ्गिका । कायस्थावद् वयःस्था च स्याद् भूम्यामलकी पुनः॥१७०॥ ताली तामलक्यमली झाटा चाज्झटयान्विता । विनुनको नहयाप्तो बिभीतक-बिभेदकौ ॥ १७१ ॥ अक्षभया हरीतकी त्रिलिङ्गा स्याद् वयःस्थया । कायस्थैतकलत्रय्यां त्रिफली त्रिफला फलम् ॥ १७२ ॥ तृफला, गन्धवृक्षे तु वरणो वरुणस्तथा । भवेत् तमाले तापिच्छस्तापिञ्च्छो बिन्दुसंयुतः ॥१७३॥ सिन्दुवारे तु निर्गुण्डी निर्गुण्डा च निगुण्ठ्यपि । सुरस इन्द्रसुरिसोऽप्यथातिक्तके लता ॥ १७४ ॥ Page #428 -------------------------------------------------------------------------- ________________ ६६ शब्दरत्नाकरेमाधवीलता माधव्यथोड्रपुष्पे जपा जवा। मालत्यां तु जातिर्जाती सुमनाऽऽबन्त-सन्तगा ॥१७५॥ विचकिले मल्लिका च मल्लिः स्याच्छतभीरुका । शीतभीवनजेऽस्मिन्नास्फोता स्फोटया समम् ॥ १७६ ॥ शिवमल्ल्यां बक-बुको वसूको वसुको वसुः । वृक्षरुहायां तु चन्दा वन्दाका च जयन्त्यपि ॥ १७७ ॥ जीवन्ती सुषिणे करमर्दः स्यात् करमन्दवत् । कृष्णपाकफलः कृष्णपाकः कृष्णफलात् परः ॥१७८॥ पाकः पाककृष्णफलः पाकाढिफलकृष्णवत् । प्रियङ्गो फलिनीयुक्ता फला जम्बीरपादपे ॥ १७९ ॥ जाम्बीरोऽपि च जम्भीरो जम्भीलो जम्भ-जम्भलौ । बीजपूरे पूरकः स्यात् सुपूरकश्च केसरी ॥ १८० ॥ केसराम्लोऽम्लकेसरो मातुलिङ्गश्च लिङ्गवत् । मातुलुङ्गोऽपि, ग्रन्थिले करीर-क्रकरौ समौ ॥ १८१ ॥ करर एरण्डे मण्ड आरण्डः स्यादमण्डवत् । · उरुबूकश्वोरुबुको व्यडम्बक-व्यडम्बनौ ॥ १८२ ॥ कपिकच्छां तु कण्डूरा कण्डुराण्डाध्यवेः परा । शूकशिम्बा शूकशिम्बी विजयायां तु मातुली ॥१८३॥ मातुलानी भृङ्गी भङ्गा धूर्ते धुस्तूर-धूस्तुरौ । धूस्तूर-धुस्तुरौ धुस्तुर्धरो धुत्तुरो स्वौ ॥ १८४ ॥ अर्कोऽर्कपर्णो 'वसुको वसुरा स्फोटयान्विंता । आस्फोताऽथ दधिफले कपिच्छः स्यात्कपिच्छवत॥१८५। Page #429 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः । लाङ्गली नन्तो ङयन्तो नालिकेरी नालिकेरवत् । नालिकेलो नालीकेरो नालिकेरिश्च पर्णकः ॥ १८६ ॥ चीर्णात्कर्जूर-खर्जूरौ वर्षपाकी कपीतनः । पीतनकोऽस्नातकचाम्रातकः क्रकचच्छदे ॥ १८७ ॥ केतकः केतकी कोविदारे कुद्दालवत स्मृतः । कुदारो, गजप्रियायां शल्लकी सल्लकीति च ॥ १८८ ॥ सिल्लकी ह्लादिनी ह्लादा तन्निर्यासे तु कुन्दुरुः । त्र्युकारः, कुन्दः पालक्यां पालङ्कीति च वंशके ॥ १८९ ॥ त्वचिसारः, त्वक्सारोऽपि शिंशपाऽगुरुशिंशपा । अगरुवंशलोचना भवेद् वांशीव वंशजा ॥ १९० ॥ तुकाक्षीरी त्वक्क्षीरी च त्वक्क्षीरं रोचना च गोः । गोपित्तरोचना, पूगे गूवाकः स्याद् गुवाकवत् ॥ १९२॥ तद्भेदे चिक्कणं चिक्कं ताम्बूली कथिता बुधैः । ताम्बूलवल्ल्यां क्रमुकपर्णचूर्णकसंयुजि ॥ ९९२ ॥ तम्बूलं च सताम्बूलं तुम्ब्यां तुम्बः सतुम्बकः । तुम्बी तुम्बिरलाबूवदालाबूरप्यलाबु च ॥ १९३ ॥ लाबुका गुञ्जायां काकचिञ्चिका काकणिन्दिका । काकनन्तिका, गोस्तन्यां मृद्दीका स्याद् मृदीकषा ॥ १९४ ॥ रसा द्राक्षा घ्राक्षा कण्ठ्यां त्रिकण्ट- त्रिककण्टकौ । गोक्षुरो गोक्षुरु- क्षुरौ गोखुरो गिरिकर्णिका ॥ १९५ ॥ आस्फोता स्यादास्फोटा च वीरणीमूल आद्दतम् । उशीरमुषिरमुशिग् जान्दो लयं लघु ॥ १९६ ॥ 4, -६७ Page #430 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे लयमृणाला-मृणाले अवदाहेष्टकापथम् । इष्टकापथावदाही बालके वाल इष्यते ॥ १९७ ॥ हीवेरं हिरिवैरं च दद्रुघ्ने तु प्रपन्नटः। प्रपुन्नाटश्च प्रातुन्नाटकः पद्माट इत्यपि ॥ १९८ ॥ प्रपुन्नाडः प्रपुनाड उरणा-क्षोरणाख्यको। शिरीषे भण्डी भण्डीरो भण्डिरो भण्डिलोऽपि च ॥१९९॥ जम्बूवृक्षे जम्बुरपि तत्फले जम्बु-जाम्बवे । जम्बूः स्त्री स्यादरलौ त्वरेटुः श्योनावशोणकौ ॥२०॥ स्योनाकः कुटन्नटवद् नटोऽथ चिरजीवकः ।। जीवको मधुरकश्व मधुरः कूर्चशीर्षके ॥ २०१ ।। कपीतनो गर्दभाण्डे कपीतः पीतनस्तथा । नागकेसरे केसरो नागः स्याद् मदनद्रुमे ॥ २०२॥ पिण्डी पिण्डीतकः कटहलद्रौ पनसः स्मृतः । फनसः पणसो भल्लातके रुष्वोऽप्यरुक्करः ॥ २०३ ॥ पिच्छिलायां शाल्मलिः स्याच्छल्मलिः शाल्मलोऽपि च । प्लीहशत्रौ रोहितको सरोहितक-रोहितौ ॥ २०४॥ रोही खदिरे गायत्री नन्तो यतश्व कथ्यते । पुण्डरीके तु पुण्डर्य प्रपुण्डरीकमित्यपि ॥ २०५ ॥ कतके कतोऽपि केशहन्त्र्या शमिः शमीति च । हखा शमीरुः शमीरस्तूते तूदं तुदं तथा ॥ २०६॥ मधुयष्टयां यष्टिमधु यष्टीमधुकमादृतम् । यष्टिर्मधुकं वपत्रे गुडलक लक त्वचं तथा ॥२०७॥ ai.. Page #431 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः । वराङ्गकं वराङ्गं च स्यादेलायां तु निष्कटिः । निष्टा स्थूलैलायां तु कथिता त्रिपुटा पुटा ॥ २०८॥ कर्कटशृङ्गयां शृङ्गी च कृष्णाभेट्यां कटंवरा । कटुकी कटुकश्वापि अशोका रोहिणीयुता ॥ २०९ ॥ अशोकरोहिणी दारुहरिद्रायां कालेयकः । कालीको गालवे तु रोध - लोधौ च सावरः ॥२१० ॥ तालव्य-दन्त्यपूर्वः स्यात्, तद्भेदे यन्त-नान्तगः । पट्टी फणिज्जके तु स्याद् मरुबक - मरूबकौ ॥ २११ ॥ रक्ताम्राते कुरुबकः सोकारानुकाररकः । महासहायामम्लातो म्लातको म्लान इत्यपि ॥ २१२ ॥ अमिलातकेऽपि दुरालभायां तु यवासकः । यवास-यवाषौ यासो धन्वयासोऽपि संमतः ॥ २१३ ॥ धन्वयवासको धन्वयासो रोदनी बोधनी । मोरटायां मूर्ख मूर्ती वा सुवाऽपामार्गके ॥ २१४॥ खराद् मञ्जरि-मञ्जर्यौ भाय हिञ्जी च फञ्जिका । ब्राह्मणी ब्राह्मणाद्या स्याद् यष्टिकाथ किरातकः॥२१५॥ किरातो है कुष्ठे तु वर्ग्यद्वादशसंयुते । वानीरं वानीरजं च व्याप्यमाप्यं च तद्भिदि ॥ २१६ ॥ शतरुषा शतारुश्च सन्तोऽथो कत्पले पुनः । काफलं कट्फलस्तद्वत् केटर: कैटर्स तथा ॥ २१७॥ .१ उकारसहितः, अनुकारश्च रकारो यस्मिन् कुरुबकः, कुरबकश्चेत्यर्थः । ६९ Page #432 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरेअजमोदायां तु मयूरो भवेद् हस्तमयूरकः । यवानिका यवानी च यमानिका यमान्यपि ॥२१८॥ झिण्ट्यां सैरेयश्च सैरीयकः सहचरान्वितः । सहाचरो नीलझीण्ट्यां वाणो वाणाथ पीतिका ॥२१९॥ कुरुबकः कुरुण्टकः सहाचरः सहाच्चरः । सहचरी शतपुष्पा सितच्छत्राऽतिच्छत्रका ॥२२०॥ मिशिर्मिशी मिसि-मिस्यौ मधुरा तु मधूरिका । सालेयो दन्त्यतालव्यो मिशी मिशिर्मिसी मिसिः ॥२२१॥ मिश्रेया कोकिलाक्षे तु क्षुर इक्षुर. इत्यपि । शङ्खिन्यां तु चोरपुष्पी चौर्यथो खरकाष्ठिका ॥२२२॥ काष्ठिकापि बलायां स्याद् नागबलायां तु हे पुनः । गङ्गेष्ठिका गङ्गेरुका महाबलायां संगता ॥२२३॥ सहदेवी देवसहा हिङ्गपत्र्यां तु कारवी । करवी कबरी तद्वत् कवरी बाष्पिकायुता ॥ २२४ ॥ बाष्पीका पृथु-पृथ्व्यौ च स्याद् मयूरशिखोऽप्यसौ। मयूरो लोचतः ख्यातो मस्तको मर्कटोऽपिच ॥ २२५॥ श्यामलतायां गोपे च गोपी गोपालिका तथा । गोपवल्ली शारिवावद् भवेदुत्पलशारिवा ॥ २२६ ॥ चोराख्यगन्धद्रव्ये तु गणवद् गणहासकः । शुषिरायां नटी-नल्यौ ग्रन्थिपणेशुकं मतम् ॥ २२७ ॥ शुकबह बर्हिःपुष्पं पुष्पं स्पृकौषधौ पुनः । कोटीवर्षा कोटिवर्षा कोटिौला मरुधुता ॥२२८॥... Page #433 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः । मरुन्मालाऽप्यथ वृद्धदारके इक्षगन्ध्या । इक्षुगन्धा छागलात्री छगली तद्वदात्र्यपि ॥ २२९॥ दन्त्यां मकूलक - मुकूलौ रक्ताङ्गके पुनः । स्यात्कम्पिल्लव काम्पिल्लः काम्पिल्योऽपि कम्पीलवत् २३० रोचनी रेचनी बलभद्रिका त्रायमाणिका । त्रायन्ता, रास्नायां रस्या रसना रसनं रसा ॥२३१॥ मांसिगन्धद्रव्ये मिषी मिसिश्च जटिला जटा । जनातिगन्धद्रव्येषु स्याज्जनी जननी जनिः ॥२३२॥ जतूका जतोः का कार्यौ जतुकृच्चातिविषा पुनः । विषी विषा प्रत्युपाभ्यां त्रिवृति त्रिवृता स्मृता ॥२३३॥ त्रिपुटी त्रिपुटा प्रोक्ता रोचनी रेचनीयुता । शतवीर्यायां तु शतावरी चेन्दीवरी वरी ॥ २३४ ॥ सहदेव्यां सहदेवः सहदेवश्व कथ्यते । मञ्जिष्ठा वर्गद्वितीययुग् भण्डीरी च भण्डिरी ॥ २३५|| भाण्डीरी भण्डी विकसा विकषा कालमेश्यपि । कालमेषी चविकायां चविकं चवनं तथा ॥ २३६ ॥ चव्यं चव्याऽप्यथ तण्डुलायां तु तण्डुलः । तन्तुलोऽपि विडङ्गं च विलङ्गं मन्धमूलिका ॥ २३७॥ शटी पटी च कर्चूरः कर्चूरोऽप्यथ क्षीरिणी । हिमावती हिमवती स्थिरायां शालपर्णिका ॥ २३८ ॥ दन्त्य-तालव्याद्याथाखुपय चित्रोपचित्रया । ऐलवालुके वेलेयं वालुकं हरिवालुकम् ॥२३९॥ ; ७१ Page #434 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे नवमालिका सप्तला सातला कैवत्तीपरे । मुस्तके वानेयं वन्यं प्लवं च परिपेलवम् ॥ २४० ॥ दशपूरं दशपुरं, कटंभरौषधौ मता । ७२ भद्रबला राजबला महाबला प्रसारणी || २४१ ॥ सरणी सरणा वापि सारणी कटली पुनः । ज्योतिष्का ज्योतिष्मती च तर्कार्या वैजयन्तिका ॥२४२॥ जया जयन्ती पानीयकण्टके तु श्रृंगाटकम् | सङ्घाटिका त्रिकोणश्च त्रिकोने प्रोपमे पुनः ॥ २४३ ॥ बाताममपि बादामं पद्मेब्जोऽदन्त-सन्तषण् । जलात् पङ्कात् सरसोऽपि परे जन्म-ज- रुट् - रुहाः ॥२४४॥ सरसीरुहं सरसिरुहं विसप्रसूतवत् । विसप्रसूनमपि स्यात्कैरविण्यां कुमुद्वती || २४५|| कुमुदिन्यथोत्पले तु कुवेलं कुवलं कुवम् । कुवलयं कैरवे तु कुमुदं कुमुदुत्पले || २४६ ॥ नीले त्विन्दीवरं चन्दीवारमिन्दीकरं तथा । सौगन्धिके तु कल्हारं हकाराकान्तलान्वितम् ॥२४७॥ पद्मनाले तु मृणालं मृणाली च विशं विसम् । विसण्डकं च पद्मादिवृन्ते नाली तु नालया ॥ २४८ ॥ नालं किञ्जल्के तालव्य- दन्त्यमध्यं तु केसरम् | नवपत्रे संवर्तिका संवर्तिर्जलनीलिका ॥ २४९॥ शेवालं शैवलं शैवालं शेपालं च शीवलम् । शेवलं पाटलशाला वाशुराशु च त्रीहिवत् ॥ २५० ॥ Page #435 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः। ७३ आशुव्रीहिः कलमस्तु कडमश्च कलामकः । . मङ्गल्यके मङ्गल्याऽपि मसूरो मसुरस्तथा ॥ २५१ ॥ मसूरा मसुराऽप्येते वेश्यायामपि वाईयः। कलाये सतीनकः स्यात् सातीनश्च सतीनवत् ॥२५२॥ सतीलक-सातीलकौ त्रिकटोऽङ्कट इत्यपि । चणके हरिमन्थः स्याद् हरिमन्थज इत्यपि ॥ २५३ ॥ मुद्ने हरिः सहरितस्तुम्बरस्तु वनोद्भवे । राजमुद्रे मकुष्टः स्याद् मयुष्ठोऽपि स-ठान्तिमौ ॥२५४॥ मुकुष्ठक-मयष्ठको वर्गाद्याप्तौ स-ठान्तिमः। मुकुष्ठः स्याद्, धान्यभेदे कुल्माषश्च कुल्मासवत् ॥२५५॥ जघन्यत्रीहौ श्यामाकः श्यामकः पीततण्डुला । कङ्गु- क्व गू कङ्गुनी च कङ्कुश्व, कोरदूषके ॥२५६।। कोद्रवः कुद्रवोऽप्युक्तः, युगन्धर्या तु योनलः । जोन्नाला यवनालश्च, जूर्णा जूर्णिः शणः सणः ॥२५७॥ भङ्गायाम्, गवेधुकायां गवीधुका गवेधुवत् । गवेडुश्व, तिलापिञ्जपेजौ षण्ढतिले युभौ ॥ २५८ ॥ कदम्बके सरिषपः सर्षपः, सस्यशीर्षके । कविशं कणिशोऽफलकाण्डे पल-पलालकौ ॥२५९॥ कडङ्गरे वुसवुषौ, मेघनादे स्मृतावुभौ । तण्डुलीयस्तण्डुलेरस्तण्डुलीशाकभिद्यहो ॥ २६० ॥ मारिषं मारुषम्, बिम्ब्यां स्यात्तुण्डी तुण्डिकेरिका । - तुण्डिका तुण्डिकेरी च, मधुस्रवायां तु जीवनी ॥२६॥ .. १......-- Page #436 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे जीवन्ती जीवनीया च जीवा स्यात्, क्षारपत्रके । : शाकवीरो वीरशाको वास्थूकमपि वास्तुकम् ॥२६२॥ चङ्गेय स्यादम्ललोना लोणिका चाऽम्ललोणिका । अम्बोष्ठिकायुताऽम्बष्ठा टोलावदम्लटोलकः || २६३ ॥ खरपुष्पायां कबरी बर्बरा बर्बरी तथा । वृन्ताके वार्ता वार्ताकी वार्ताकं च वार्ताकुवत् ॥ २६४॥ वार्ताङ्गो वातिङ्गणश्च तथैव दुष्प्रधर्षिणी । दुष्प्रधर्षणीच, शतपर्णायां तु कलम्बिका ॥ २६५ ॥ कलम्बूच, पालने तु छत्रा - छत्रा - ऽतिछत्रवत् । अतिछत्रस्तिक्तके तु पटोलः पटुवत् स्मृतः ॥ २६६ ॥ पुष्करमूले पौष्करं पुष्करं मूलमित्यपि । भृङ्गराजे भृङ्गरोऽपि भृङ्गरजो नादन्तमः || २६७ ॥ भृङ्गरजश्च सान्तोऽपि षर्बजे चाऽपि मूर्धजे । दशाङ्गुलमितिख्यातं कारवेल्ले सुशव्यपि ॥ २६८ ॥ सुषवी सुरावी कर्कारौ कूष्माण्डो विदां मतः । कुष्माण्डोऽपि च कूष्माण्डी, पटोल्यां तु कोशातकी ॥ २६९ ॥ कोषातकी च, कर्कट्यां स्यादीवरुरिर्वारुवत् । ऊर्वारुरुवरुरपि एर्वारुचिर्मिटी तथा ॥ २७० ॥ चिर्भिटं चिर्भिटस्तद्वत् वालुङ्कः स्याद् वालुक्यपि । पुषी पुसी पुषं त्रिपुषं च मेऽर्शसः ॥ २७१ ॥ शूरणों दन्त्यतालव्यादिमः, बालतृणे पुनः । शस्यं स्याद्दन्त्यमूर्धन्यमध्यम्, बर्हिषि दभ्रवत् ॥ २७२॥ १ अर्शोघ्ने, इत्याकूतम् । ७४ Page #437 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः। ७५ दर्भः कुशः कुसो मुझे शरस्तालव्यदन्त्यभाक् । दूर्वायां हरितालीवद्धरिता, धमने नडः ॥ २७३ ॥ नलो नटः, कुरुविन्दे मुस्ता त्रिषु च मुस्तकः । इक्षौ गण्डीरी गण्डकी, पुण्ड्रेक्षौ पुण्ड्र-पौण्ड्रकौ ॥२७४॥ कासस्तालव्यदन्त्यान्त ईषीका स्यादिषीकया। . : यवासं यवसंघातेऽर्जुने तु द्वे तृण-त्रिणे ॥ २७५ ॥ मालातृणं भ्रूस्तृणं च, विषे तु गर-सङ्गरौ। गरलोऽथ हालाहले हालहलो हलाहलः ॥ २७६ ॥ पर्यन्तवने खोकण्युकणी, कीटे कृमिः क्रिमिः। ... लाक्षायामपि तद्भेदे नीलामुश्व नीलङ्गुवत् ॥ २७७॥ गण्डूपदे किञ्चुलकः किञ्चुलुकोऽपि संमतः । जलसार्पण्यां जलूका जलौका च जलौकसः ॥२७॥ स्त्रियां वा भूम्नि च जलालोका प्रोक्ता जलौकसः । पुंस्यदन्तो जलायुकाऽस्रपाऽऽबन्ता विजन्तकः ॥२७९॥ अम्बुमात्रजशवे तु शम्बुः शम्बूश्च शम्बुकः । शम्बूकश्च सशाम्बूकः, कपर्दे तु हिरण्यवत् ॥ २८० ॥ हिरणः कथितः प्राज्ञैर्दीर्घकोशा पुनः स्मृता । दीर्घकोषा च दुर्नामाऽऽबन्तो नान्तो दुर्नाम्न्यपि ॥२८॥ पिपीलके पीलकोऽपि, क्षुद्रजन्तौ तु धान्यजे । कणाटीनः कटाटीनः स्याद् युकाण्डे तु लिक्षया ॥२८२॥ रिक्षोदंशे कोलकणो मत्कुणोत्कुणकावपि । इन्द्रगोपे लिन्द्ररजोऽग्निकोऽथ तन्तुवायके ॥ २८३ ॥ Page #438 -------------------------------------------------------------------------- ________________ ७६ शब्दरत्नाकरे तन्त्रवाय ऊर्णनाभ उर्णनाभिश्च मर्कटः । मर्कटको जालिकश्च जालकारकवत् कृमिः ॥ २८४ ॥ क्रिमिवृश्चिकेऽलि-राल्य-लालिद्रोणो द्रुणो द्रुतः । भ्रमरेऽलि-रली मधुकृत् मधुकरः शिलीमुखः ॥२८५॥ शिलामुखः, मक्षिकायां भिम्भरा भिम्भराल्यऽपि । : मधुरस्त्री मधूलं च, माक्षिके वरूटी पुनः ॥ २८६॥ . वरटाऽपि च, गन्धोल्यां वर्षकर्या तु चीरिका ।। . चीरी चरुका चिरुका झीरुका झिल्लीकायुता ॥२८७॥ झिल्लो झिल्लिका झिलिका विलेपनमले तथा। आतपस्य रुच्यपि च, श्वापदे व्याड-व्यालकौ ॥ २८८॥ द्विपे मतङ्ग-मातङ्गौ गजो गर्जो मतंगजः। करी करिर्दन्ताबलो दन्ती पेचकिपेचिलौ ॥ २८९ ॥ हस्तिन्यां धेनुका धेनुर्वाशिता वासिता द्वयम् । । नार्यामपि कणेरुश्व गणेरुरपि तद् द्वयम् ॥ २९० ॥ वेश्यायां कर्णिकारेऽपि करेणुः स्त्रीबिभीभयोः। . विंशतिवर्षेभे विक्कः, पिक्कोऽपि त्रिंशदब्दके ॥ २९१ ॥ कलभः कडभश्च द्वौ उद्दान्तोपात्तको समौ । निर्मदे राजबाह्ये त्यौपवाह्यश्वोपवाह्यवत् ॥ २९२॥ हस्तिदन्ते विषाणं स्याद्विषाण्यपि विषाणकः । तन्मूले तु करीरीवत्करीरिर्नेत्रगोलके ॥ २९३ ॥ .. ईषिका स्यादिषीकेवेभगण्डे करटः कटः। गजपश्चिमभागे लपरावदऽवरोदिता ॥ २९४ ॥ Page #439 -------------------------------------------------------------------------- ________________ ७७ चतुर्थः काण्डः। ७७ शृङ्खलस्त्रिषु हिञ्जीरे निगडो निगलोऽन्दुकः । अन्दूर्गजबन्धभूमौ वारिर्वारी च तोत्रके ॥ २९५ ॥ वेणुकं वैणुकम् , दन्त्यतालव्यादिः शृणिर्मतः । अङ्कुशे, तदनेऽपष्ठं कौद् द्वादशाऽक्षरान्तिमम् ॥२९॥ वीते वातं यतं चोक्ते, वरत्रायां सया पया। कक्ष्या गृहप्रकोष्ठे च काञ्चीसादृश्ययोरपि ॥ २९७ ॥ अश्वे तुरगस्तुरङ्गस्तुरङ्गमश्च वाज्यपि । वाजिर्वीतिः पीतिः पीती नान्तोऽश्वायां तु वामिवत्॥२९८॥ वामी-वनायुजा-वानायुजा-वाल्हीका-वाल्हिकाः । पुच्छे लङ्गुलं लाङ्गुलं गतिभेदे तु धौरितम् ॥२९९॥ धौरितकं धोरणं च धौर्य स्यान्मुखयन्त्रणे । खलीनं खलिन-कवी कविका कवियं कविः॥ ३०० ॥ सन्नाहेऽस्य प्रक्षरं प्रखरोऽस्त्री रश्मि-रस्मिके । रुक् च वल्गा वल्गो वागाऽश्वतरे वेगतः सरः ॥३०१॥ वेसरो वेसरादश्वायां जाते, मुकयस्तथा । मुकुयो द्वौ मृगभेदे, गर्दभ्यश्वतरात्मजे ॥३०२॥ अप्युष्ट्रे तु मय-मयू क्रमेलश्च क्रमेलकः।। दाशेरकः सदाशेरः, उक्षिण शक्कर-शाकरौ ॥३०३॥ शाङ्करश्च वृषा नान्तो वृषोऽपि वृषभर्षभौ । शण्डे षण्डोऽपीडरः स्यादिवरः, विद्धनासिके ॥ ३०४ ॥ नस्योतो नस्तितो नस्तोतः स-ठौ प्रेष्ठ-पष्ठतः। १ ठकारान्तमित्यर्थः । २ प्रष्ठ-षष्ठशब्दाभ्यां परो 'वाट्' शब्दः, प्रष्ठकाइ, पष्ठवाडिति । Page #440 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे वाड्, दमयो जितहलवोट्रोरेकधुरावहे || ३०५ || एकधुरीणैकधुरौ, धूर्वहे तु धुरन्धरः । धूरणधुर्य धौरेया धौरेयकोऽथ पृष्ठ के || ३०६ || स्थैौरी स्थूरी स्थूली, षोडः षोडन् षोडत इत्यपि । षड्दन्ते, सकूटे तु कुकुदे ककुदं ककुत् ॥ ३०७ ॥ स्त्रीचिह्ने शैला श्रेष्ठेऽपि यमन्तिमम् । नैचिकं नैचिकी शीर्षे कूणिकायां तु कूणिवत् ॥ ३०८॥ / शृङ्गं शृगः शृङ्गिः शृङ्गी विषाणोक्ता विषाण्यपि । विषाणं विषाणो गव्यां गौईयोरनु हो । ३०९ ॥ अनुड्डाही तम्पा तम्बा माहेयी सह माहया । स्रवद्गर्भा ववतोका एतोका चोत्तमा च गौः ॥ ३१०॥ नैचिकी निचिकी नीचिकी नीचीक्यऽप्यऽकोपना । सूरता सुरता सूरथा सुरथाऽथ गोकुले || ३११ ॥ गोधनं धनं कीलस्तु पुंस्त्रियोः पुष्पलान्वितः । पुष्पलकः शिवकश्च शिवोऽपि ध्रुवको ध्रुवः ॥ ३१२॥ बन्धने संदानोदाने दामा-दाम-दामो- द्दितम् । संदितं संदानितेऽजे छगलः छागवत् छगः ॥३१३॥ स्तभ - स्तुभौ युवाजे तु बर्करो बर्करी तथा । बर्करम्, मेषे तु हुडुर्हुडोऽप्युरण ऊरणः ॥ ३१४ ॥ वडूटो वरुटस्तद् वरूडो वरुडोऽपि च । भरूडो भरुडोऽप्युक्तो भरूटोऽस्थ्याशे कुक्करः ॥ ३१५॥ कुर्करः श्वानः स्वानश्च शुनकः श्वा शुनः शुनिः । ७८ Page #441 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः। शुमखो भषणो भषकोऽपीन्द्रमहकान्वितः ॥३१६॥ . इन्द्रमहकामुकश्च श्वाने, द्वौ मृगयापटौ । विश्वकद्रुर्विश्वकद्रूः, शुनकी शुनका शुनी ॥३१७॥ श्वानकर्णे शुनस्कर्णः श्वकर्णोऽपि निगद्यते । सैरिभे मह-महिषौ लुलायश्च लुलायुयुक् ॥ ३१८ ॥ - सिंहे पारिन्द्र-पारीन्द्रौ कण्ठीरव-कण्ठेरवौ । केशरी दन्त्यतालव्यः, व्याघ्र द्वीपीव द्वीपिनः ॥३१९॥ चित्रकश्चित्रकायोऽपि, शरभेऽष्टापदोऽष्टपात् । गण्डके खडी खडीरः खड़ो वाध्रीणसोऽपि च ॥३२०॥ दन्त्यतालव्यान्तः, कोले शूकरः सूकरः किरिः। किरः, ऋक्षे तुभल्लूको भाल्लूको भल्लुकस्तथा ॥३२१॥ भाल्लुकोऽपि च भालूकश्छोभल्लोऽप्यच्छभल्लवत् । . गोमायौ फेरु-फेरण्डौ फेरवो भूरिमायवत् ॥३२२॥ , भूरिमायुर्जम्बुकश्च जम्बूकोऽपि शृगालवत् । सृगालोऽपि शिवाऽऽबन्तःखिङ्खिरःखिङ्खीरा स्त्रियाम्३२३ भूम्न्युभौ तु शिवाभेदे खट्राले वारि-वालुके। . भिक्षुभङ्गेऽपि, कीशे तु प्लवंगः सप्लवङ्गमः ॥३२४॥ : प्लवङ्गः प्रवगोपेतः प्रवङ्गोऽथ मृगे भवेत् । मर्कटः कर्मटस्तद्वत् कुरङ्गश्च कुरङ्गमः ॥३०५॥ वातायुश्च सवातायुर्दन्त्यतालव्यपूर्वगः। .. शारङ्गः शबलवर्णे चातकेऽपि ससार्गकः ॥३२६॥ मृगभेदे कृष्णसारकालसारौ सदन्त्यकौ । Page #442 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे सतालव्यौ च, पृषत् पृषतो बिलशायिनि ॥ ३२७॥ कन्दली नन्तो ङयन्तश्च कदली त्रिषु कन्दला । हस्तायामऽश्याममृगे ऋश्य - रिश्यौ च सम्मतौ ॥३२८॥ ऋष्य-रिप्यौ मृगभेदे, वाताभिमुखगामिनि । मृगे वातप्रमीः पुंस्त्रीदन्तो ङीबन्तकोऽप्ययम् ॥ २२९ ॥ अमि पुंसि वातप्रमीं शसि वातप्रमीनिति । ङौ वातप्रमीति रूपं ग्रामणीवच्च शोषकम् ॥ ३३० ॥ स्त्रियामीदन्तं लक्ष्मीवद् ङीबन्तं तु नदीसमम् । श्वाविधि शललः शल्यः शल्यकः पुंस्त्रियोर्मतः ॥२३१॥ तच्छलाकायां तु शलं शललस्त्रिषु गोधिका । अवलत्तिका लत्तिका गोधा, सर्पसुते पुनः ॥ ३३२ ॥ गोधेर - गोधारौ, पल्यां गृहोली गृहगोलिका । गृहोलिका मुसली मूर्द्धन्यतालव्यदन्त्यभाक् ॥३३३॥ अञ्जन्यामञ्जनाधिका हालिनी च हलाहलः । कृकलासे कुकुलासः सरटः सरडस्तथा ॥ ३३४ ॥ सरण्डश्च प्रतिसूर्यः प्रतिसूर्यशयानकः । शयानकः, आखौ तु स्याद् मूषिका मूषिकोऽपि च३३५ उन्दरो-न्दुरो-न्दुरवः कुन्दुर्मूषी तु मूषिका । " मूषा च गन्धमूष्यां तु छुछुन्दरी छुछुन्दुरी ॥ ३३६॥ ओतौ बिडालो बिलालो दरुटो दरुडान्वितः । हो ह्रीको ह्रीकुह्लकुर्लज्जालौ नकुलोऽपि च ॥३३७॥ मार्जालीयश्च मार्जारो हौ भुजङ्गो भुजङ्गमः । ८० Page #443 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः। भुजगः सर्प-सूौ च सरीसृपश्च गूढपाद् ॥ ३३८ ॥ गूढपदो व्याल-व्याडावुरङ्गश्चोरगस्तथा । अजगरे शयथुश्च शयालुः स्यात् शयातु षण् ॥३३९॥ शयुर्जलसर्प तु स्यादलीगर्दोऽलगर्दयुक् । अलगोऽलीगर्दोऽपि राजिलाऽहौ तु डुण्डुभः ॥३४॥ दण्डुभो दन्दुभो दोडो दोलोऽपि च, तिलिसिके । गोनासो गोनसोऽप्युक्तो घोणसः, मातुलोरगे ॥३४१॥ मालुधानोऽहिदंष्ट्रायामाश्यां-शीर्भोगके फटः । स्फटौ हौ पुंस्त्रियोः प्रोक्तौ फणस्त्रिषु च दर्विवत्॥३४२॥ दर्वी च कञ्चुके निर्खयनी निर्लयनीयुता। पक्षिणी पत्त्री पतत्त्री नकारान्ताविदन्तकौ ॥३४३॥ पतन् पित्सन् पतङ्गश्च पतगो विहगो मतः । विहङ्गमो विहङ्गोऽपि नगौकाश्च नगौकवत् ॥ ३४४॥ सशकुन्तः शकुन्तिश्च शकुनिः शकुनः स्मृतः। वकीरो विकिरश्चापि विष्कीरश्च सृपाटिका ॥ ३४५ ॥ स्मृपाटी चञ्चुश्चञ्चूवत् नोटिस्त्रोटी, तनूरूहे । पिच्छं पिञ्छं पतत्रं च पत्रं पक्षो नरि स्मृतः ॥३४६॥ पक्ष नान्तं पक्षः सान्तं दे षण्ढे च, नभोगतौ । प्रडीनो-ड्डीन-संडीन-डयनान्यथ चाण्डके ॥ ३४७ ॥ पीशीकोशः पेशी-कोशौ, नीडं त्रिषु कुलायके । केकिनि मोर-मयूरौ मयूको मरुकस्तथा ॥ ३४८ ॥ बहीं च बहिणः शिखाबलः शिखी, पिके पुनः । Page #444 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरेघोषयित्नुः पोषयित्नुः कोकिलः कौकिलान्वितः ॥३४९॥ मौकुलिर्मोकुलः काके, वनकाके तु द्रोणवत् । द्रोणकाकः, निशाटे तु कौशिकः कुशिकेऽपि च॥३५०॥ कुक्कटः कुर्कुटस्ताम्रचूडेऽङ्को वर्क-चक्रतः । हंसे, कृष्णचञ्चुपादे धार्तराष्ट्र इति स्मृतः ॥ ३५१ ॥ धृतराष्ट्रो भवेद्, हंस्यां वारला वरला तथा । . वारटा वरटा तद्वत् वरटी, खञ्जनः पुनः ॥ ३५२ ॥ खञ्जरीटः, सारसे तु लक्ष्मणो लक्षणोऽपि च । । सारस्यां लक्ष्मणा लक्ष्मणी च लक्षणया सह ॥ ३५३ ॥ क्रौञ्चे क्रुङ् शत्त्रि-शकी च क्रौञ्च्यां क्रुङ् क्रुचया समं । चाषे चासः किकिदीविः किकीदीवि-किकीदिवौ॥३५४॥ किकिः किकीः किकिदिविः दैविः, शकुनिभिद्यथ । वर्तको वर्तवत् प्रोक्तो वर्तका वर्तिका स्त्रियाम् ॥३५५॥ कटुक्काणे टिट्टिभः स्यात् टीटिभश्चटके पुनः । कुलिङ्ककः कलम्बिकः चटका क्षिपकादिषु ॥ ३५६ ॥ स्त्रियां तयोः स्त्र्यपत्येऽपि चाटकेरो नरे तुकि । जलरङ्कौ जलरञ्जः कालोत्कण्टक-कण्ठगौ ॥ ३५७ ॥ दात्यूहश्व सदात्योहः, कढे बक-बुको समौ । बकोटोऽपि, बलाकायां कण्टिका-कण्ठिके बिसात्॥३५८॥ १ वक्र-चक्राभ्यां परोऽङ्कशब्दः, वक्राङ्कः, चक्राङ्क इति । २ कालशब्दात् परौ कण्टक-कण्ठगशब्दौ, कालकण्टकः, कालकण्ठग इति । ३ बिसशब्दात् कण्टिका-कण्ठिकाशब्दौ योज्यौ, बिसकण्टिका, बिसकठिकति । Page #445 -------------------------------------------------------------------------- ________________ चतुर्थः काण्डः। चिल्ले आतापिरातापी आतायी नान्तकावुभौ । कामायौ तु गृध्र-गृत्सौ दाक्षाय्यश्च दक्षाय्यवत्॥३५९॥ रामाश्रिते जटायुनोंदन्तकः सान्तिमोऽपि च । कीरे तालव्यदन्त्यादिः सुकोऽथ शारिका मता ॥३६०॥ गोकिराटिका गोराटी स्यात् चर्मचटका पुनः । जतुका च जतूका च, परोष्ट्यां वल्गुली स्मृता॥३६१॥ वल्गुलिका, कर्करटौ करेटुः कर्कराटुकः । करटुः कर्करेटोऽथाटिराडिश्व शरातिवत् ॥ ३६२ ॥ आतिः शरारिः शलालिः कृकण-क्रकरावुभौ । कपिञ्जले, भास-भाषौ शकुम्भे, रक्तलोचने ॥ ३६३ ॥ पारापतः पारावतः पारपतः कपोतवत् । कपोदः, गुन्द्राले जीवञ्जीवः स्याद् जीवजीववत्॥३६४॥ व्याघ्राटे तु भरद्वाजो भारद्वाजश्व, तित्तिरः । तित्तिरिः खरकोणे हौ, मरुले कारण्ड इष्यते ॥३६५॥ कारण्डवः, मीने मच्छो मत्सो मत्स्यो विसारिणा । वेसारिणो विसारश्च शक्लीव शकली मता ॥ ३६६ ॥ शम्बरो दन्त्यतालव्यो वादालश्व वदालवत् । . सहस्रदंष्ट्रे शिशुके चुलूपीव दुलूप्यपि ॥ ३६७ ॥ शफरे शफरी प्रोष्ठः प्रोष्ठी ठान्तौ चिलीचिमिः। चिलिचीमश्चिलिचिमः, नलमीनेऽथ मत्स्यभित् ॥३६८॥ शालः सालश्व, नके तु कुम्भी कुम्भीर इत्यपि । १ पुंलिङ्गः, उकारान्तश्चेत्यर्थः । Page #446 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरेशङ्खमखः शङ्कमुखः, ग्राहे तु तन्तु-तन्तुणौ ॥३६९॥ तन्तुनागश्च नागोऽपि, कर्कटे तु कुलीरवत् । कुटीरश्च चन्द्राश्रयराशावऽपि च, कच्छपी ॥३७०॥ दुलिर्दुली दुडिर्भेके प्लवगः सप्लवंगमः । प्लवः सालूश्च सालूरो दन्त्यतालव्यपूर्वकः ॥ ३७१ ॥ शालस्तथैव भेक्यां तु वर्षाभूरिति कथ्यते । वर्षाव्युद्भिदि चोहिजमुद्भिदं चोद्भिजं तथा ॥३७२॥ इति श्रीवादीन्द्रश्रीसाधुकीयुपाध्यायमिश्राणां शिष्यलेशेन वाचनाचार्यसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनामशब्दप्रभेदनाममालायां तिर्यकाण्डश्चतुर्थः ।। अहम् अथ पञ्चमः काण्डः। नैरयिके नारकको नारकीयश्च नारकः । प्रेतः परेतः आजूः स्त्र्यूदन्ता रेफान्तिमाऽपि च ॥१॥ आजूराजूरावाजूर इत्येवं रूपसंगतिः निर्वतनकर्मकृतौ भद्राख्ये करणे तथा ॥२॥ निरये दुर्गतिः स्त्रीब्रोनरको नारकान्वितः । पातालेऽधोऽव्ययं चाधः, भुवनं विवरे सुषिः ॥ ३ ॥ १ रेफान्तस्य 'आजूर' इति शब्दस्य प्रथमाविभक्तौ रूपाणीति । २ अत्र ड्यन्तो वर्षाभ्वी-शब्दो भेकीवाचकः । Page #447 -------------------------------------------------------------------------- ________________ षष्ठः काण्डः । तालव्यदन्त्यः शुषिरम् , गर्ते गर्ता दरस्त्रिषु । स्वभ्रं तालव्यदन्त्याद्यमवटोऽवटिरित्युभौ ॥ ४ ॥ इति श्रीवादीन्द्रश्रीसाधुकीऍपाध्यायमिश्राणां शिष्यलेशेन वाचनाचार्यसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकर नामशब्दप्रभेदमालायां नारककाण्डः पञ्चमः । अर्हम् अथ षष्ठः काण्डः । daworलोके विष्टपं पिष्टपं जगती, जगत्प्राणिनि । . जन्यु-जन्तू , उद्भवे षण् जन्म जन्मोऽस्त्रियां जनिः॥१॥ जनुः सान्तं षण् जननम् , जीविते जीवस्त्रिष्वचि । जीवातुरस्त्रियां प्राणाः पुंनि जीविताध्वनि ॥ २ ॥ आयुः सान्तं च षण् आयुरुदन्तः पुंसि चोच्यते । हृद् हृदयं चित्तं चेतो मनो मानसमित्यपि ॥ ३ ॥ खान्तमास्वनिताऽऽस्वान्ते, निवृतौ सुख-सौख्यके । सर्म-समें नान्ताऽदन्ते दन्ततालव्याये मते ॥ ४॥ शान्तं तालव्यदन्त्याचं भद्रं भन्द्रमसौख्यके । तृपं दृनं बाधा बाध आबाधा चाऽमनस्यवत् ॥ ५ ॥ अमानस्यमामनस्यम् , चर्चा चर्चा विचारणा । स्वभावे निसर्ग-सौ, पश्चात्तापोऽनुतापवत् ॥६॥ १ अच्-प्रत्यये कृते सतीत्यर्थः । २ पुंसि बहुवचने चेत्यर्थः । ३ आस्वनित-आस्वान्तशब्दौ स्वान्तपर्यायावित्यर्थः ।.. Page #448 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरेविप्रतिसारो विप्रतीसारोऽथ सुकृते वृषः। वृषभो धर्मधरीमा नान्तो धर्मोऽथ दिष्टके ॥ ७ ॥ भागो भाग्यं भागधेयम् , शुभकर्मण्यपोऽप्तसा । सान्ते षण्ढे, पापं पाप्मा किल्विषं कलुषं समे ॥ ८ ॥ कल्मषमभिप्राये तु छन्दो ना छन्दसा षणा । चतुरश्चातुरको द्वौ नेत्रगोचर ईरितौ ॥ ९॥ चाटुकारे चक्र-गण्डावपि, स्परिशः स्पर्शवत् । शिशिरे शीतलः शीतः सुसीमश्च सुषीमवत् ॥ १० ॥ ईषदुष्णे कवोष्णः स्यात् कदुष्णः कोष्ण इत्यपि । खरे जरठो जठरः करटः कर्कटोऽपि च ॥ ११ ॥ कक्खडः खक्खटस्तद्वत् , कोमले मृदुलो मृदुः। सोमालः सुकुमारश्व, मधुलो मधुराऽन्वितः ॥ १२ ॥ गुल्ये, दन्तशठेऽम्लोऽम्ल्वः, कखाये तुबरस्तथा । तूबरः कुबरोऽपि स्यादाद्यौ द्वौ तौबरोऽपि च ॥१३॥ त्रयोऽश्मश्रुनरे शृङ्गहीनपशावऽपि स्मृतः। .. आमोदिनि मुखेशुभाद् वासनः, धवले सितः ॥१४॥ शितिः श्वेतः श्येतः श्येनः शुध्रिः शुभ्रश्च पाण्डरः । पाण्डुर-पाण्डू गोराप्तो गौरः पीतेऽरुणेऽप्यऽमू ॥ १५ ॥ शुक्रः शुक्लः, कपोतामे कापोतः स्यात्कपोतवत् । कपोटोऽप्यथ हारिद्रे कथितौ पीत-पीतकौ ॥ १६ ॥ ... १ छन्दःशब्देन नपुंसकेन सहेतिच्छन्दः । २ मुखशुभशब्दाद् वासनशब्दयोगे मुखशुभवासन इति । Page #449 -------------------------------------------------------------------------- ________________ षष्ठः काण्डः। पीतनीले तु पालाशः पलाशो हरितो हरिः। लोहितो रोहितो रक्ते, पीतरक्ते तु पिङ्गलः ॥ १७ ॥ पिङ्गः कपिलः कविलः, कृष्णे तु स्याम-श्यामलौ । . श्यामालश्च शिति-शिनी, रक्तश्यामे तु धूमलः ॥१८॥ . धूम्रोऽथ कङ्घरश्चित्रः चित्रलोऽपि कल्माषवत् । कल्मासश्च, भवेत् शब्दो निखानो निःस्वनः स्वनः॥१९॥ खनिः खानो ध्वनिर्ध्वानो निकाणो निक्कणः क्वणः काणश्च घोष-निर्घोषौ निहाँदो हाद इत्यपि ॥ २० ॥ निनादो निनदो नाद आरावो राव आरवः । रवो विरावः सरावः, क्ष्वेडा वेडित-वेलिते ॥ २१ ॥ भटानां सिंहनादेऽथ शिञ्जितं भूषणध्वनौ । सिञ्जाश्वशब्दे हेषा स्याद् हेषा, गर्जस्तु गर्जया ॥२२॥ हस्तिशब्दे, विस्फारश्च विस्फोरोऽपि धनूरवो । मेघशब्दे गर्जितं स्यात् गर्जिवद् ना, खरारवे ॥२३॥ रेषण-रेषे, तन्त्र्यास्तु प्रकाणः प्रकणो रवे । गम्भीरध्वनिते मन्द्र-मद्रौ, सूक्ष्मकलध्वनौ ॥ २४ ॥ काकली काकलिवन्दे कदम्बं च कदम्बकम् । समुदायः समुदयः पेटं स्यात् पेटकं त्रिषु ॥ २५ ॥ चक्रवालं चडवाडं चक्रं च चय-संचयौ। शण्ड-षण्डौ, केदाराणां गणे कैदारकं मतम् ॥ २६ ॥ कैदारिकं कैदार्य च, केशानां कैश्य-कैशिके। अश्वीयमाश्वमश्वानाम, वातूलो वात्यया सह ॥२७॥ Page #450 -------------------------------------------------------------------------- ________________ ८८ शब्दरत्नाकरे वातानाम् , खलानां खल्या खलिनी, स्थकट्यया । रथ्या रथानाम् , यौवतं यौवनं युवतीगणे ॥ २८ ॥ वंशादिदलनिर्मितभाण्डराशाविदं द्वयम् । स्यात् पिटक्या पिटाक्या च हेल्या हालं हलोत्करौ॥२९॥ पतौ वीथी वीथिरालिरावलिरावली मता । राजि-राज्यौ रेखा लेखा समाने पुंस्त्रियोः स्मृता॥३०॥ श्रेणिः श्रेणी च युग्मे तु युगवद्युगलं यमम् । यमलं यामलं इन्हें दन्दं द्वैतं द्विती द्वयम् ॥ ३१ ॥ द्वितयम् , प्रचुरे भूयो भूयिष्ठं पुरुहं पुरु । बहुलं बहु बहूलम् , लेशे त्रुटि-तुटी समौ ॥ ३२ ॥ अत्यल्पे त्वल्पीयोऽल्पिष्ठमुच्चे तूत्तुङ्ग-तुङ्गको । उदग्रमनुग्रं च, खर्वे न्यग् नीचवद्, गुरौ ॥ ३३ ॥ पृथुलं पृथु विपुलं पुलं वद्रं च ववत् । वरिष्ठं वर्गद्वितीयाप्तमारोहे समुच्छ्रयः ॥ ३४ ॥ उच्छायश्च, प्रपञ्चे तु विस्तारो विस्तरोऽपि च । शब्दे विस्तर एवैकः, समस्ते निखिला-ऽखिले ॥३५॥ समं सिमं च निःशेषाऽ-शेषे सकल-शल्कके । अन्यूनाऽनूने, अपूर्णे उनमूनम् , समाईके ॥ ३६ ॥ शकलं शक्लं खण्डं च खण्डलं चाऽपि, भागके । अंसस्तालव्यदन्त्यान्तः, भागेऽर्थेऽष्टम आष्टमः ॥३७॥ षष्ठः षाष्ठः, मानभागे षष्ठः षाष्ठश्च षष्ठकः । । हल्या-हालशब्दो हलसमूहवाचिनाविति हृदयम् । Page #451 -------------------------------------------------------------------------- ________________ षष्ठः काण्ड: 1 " म्लानं मलीमसे प्रोक्तं मलिनं कश्मलं तथा ॥ ३८ ॥ कष्मलम्, मेध्ये पावनं पवित्रं च पविस्तथा । पूतं च प्रकृष्टे मुख्यं प्रमुखं मुखमित्यपि ॥ ३९॥ प्रधानमजहल्लिङ्गं वाच्यलिङ्गमपि स्मृतम् । वरं वरेण्यं प्रवरमग्यमग्रीयमग्रियम् ॥ ४० ॥ अग्रिममनुत्तमं चोत्तमं चाऽनवरा -ऽर्ध्यवत् । परं परार्ध्य ग्रामण्य-ग्रण्य प्रष्ठमन्तम् ॥४१॥ सत्तमे श्रेयसा श्रेष्ठं स्याद् टवर्गद्वितीययुक् । उपसर्जनमाविष्टलिङ्गं स्यादप्रधानके ॥ ४२ ॥ निकृष्टे त्वपकृष्टं स्यादधमं चाऽवमं समे । याप्यं याव्यं रेप-रेफौ रेपो रेफश्व सान्तिमे ॥४३॥ ८९ अर्वाऽर्वाणोऽसेचनकमासेचनकमित्यऽपि । दर्शनाद् हगतर्पेऽर्थे, शोभने मञ्जु - मञ्जुलौ ||१४|| रम्यं रमणीयं सौम्यं सोमं बन्धूर - बन्धुरे | नम्रेऽपि कमनीयं स्यात् काम्यं कम्र मनोरमम् ॥ ४५ ॥ रामाऽभिरामे चाऽसारे शक्यं शिक्यं च, रिक्तके | शून्यं शुन्यं च प्रत्यग्रे नवीना-ऽभिनवे नवम् ॥४६॥ नव्यवद् नूतनं नूत्नम्, जीर्ण जरति जर्णवत् । प्रणं प्रीणं पुराणं च प्रतनं च पुरातनम् ॥४७॥ प्रत्नं चिरत्नं च चिरन्तनम्, परुद्भवे मतम् । RA १ ठकारान्तमित्यर्थः । २ एतदन्त निकृष्टपर्यायाः । ३ द्रष्टेऽप्यर्थे येन न तृप्यति दृग् सोऽर्थो हगतर्पः, तस्मिन्नित्यभिप्रेतम् । १२ Page #452 -------------------------------------------------------------------------- ________________ ९० शब्दरत्नाकरे परुत्तनं परुन्त्तमं परुत्नं च परारिजे ॥४८॥ परानं परारिन्तनं परारितनमित्यपि । पार्श्वे तालव्यदन्त्यान्तमभ्यासं सन्निधानवत् ॥ ४९ ॥ सन्निधिरन्तिकतमे नेदीयो नेदिष्ठं स - ठम् । अतिदूरे दवीयः स-ठं दविष्ठमनश्वरे ॥ ५० ॥ सनातनं सदातनं शाश्वतिकं च शाश्वतम् । अतिस्थिरे स्थेयं स्थास्नु स-ठं स्थेष्ठं च जङ्गमे ॥ ५१ ॥ चरं चराचरं तद्वच्चरिष्णुवदिहाऽस्थिरे । " परिप्लवं पारिप्लवं चञ्चलं च चलाचलम् ॥५२॥ चलं चपलं चटुलं कमनं कम्प्रमप्यथ । अधोमुखेऽवनतं स्यादानतम् कुटिले पुनः ॥५३॥ वक्रं वङ्कं च वक्रिश्वानुगे चान्वगन्वक्षवत् । असहाये चैकाक्येक एककोऽनन्यवृत्तिके ॥ ५४ ॥ एकात्सर्गा-ऽयन- ताना-ऽग्राण्ययनगतं तथा । एकाग्रम्, पूर्वे वाद्याऽऽदी आदिमं प्रग्रमग्रवत् ॥५५॥ चरमेऽन्त्यमन्तिमा - ऽन्तावन्तमं पश्चिमान्वितम् । अपश्चिमं खरूपे नञ् पाश्चात्यं पैश्च - पश्चिमात् ॥५६॥ १ एकशब्दात् सर्गा-यन-ताना ग्राऽयनगतशब्दाः संबन्धनीयाः, एकसर्गः, एकायनः, एकतानः, एकाग्रः, एकायनगत इति । २ स्वरूपार्थद्योतको नञ्, न तु निषेधद्योतीति ज्ञेयम् । ३ पश्च- पश्चिमशब्दाभ्यामर्धा ऽनुपूर्व्य-भिमुखशब्दा योज्याः, पश्चार्धम्, पश्चा पूर्वी, पश्चाभिमुखम् ; पश्चिमार्धमित्यादि । Page #453 -------------------------------------------------------------------------- ________________ षष्ठः काण्डः। अा-नुपूर्व्य-भिमुखाः शब्दा योज्याः, दिवोऽचि च । पृषोदरादित्वाद् दिवो घुश्वाऽऽदेशः, यदुच्यते ॥५७॥ दिवः स्थाने दिवोऽचि स्याद् दिव् च दीर्घ पुनः परे। उकारोकारयोरुच्च पश्चातोऽर्धादिके तलुक् ॥५८॥ मध्यजाते मध्यमीयं मध्यमं माध्यमं तथा। मध्यन्दिनं माध्यन्दिनं मध्येऽभ्यन्तरमन्तरम् ॥५९॥ अन्तरालम् , समं तुल्ये समानं सदृशं सदृक् । सदृक्षमनुहारे तूपान्मान-मिति-मा-मताः ॥६॥ औपम्यमुपमामुक्तेऽनुपमं स्यादनोपमम् । कथ्यते त्वरी प्रतिमा प्रतिमानमयोमयी ॥ ६१॥ शूर्मिः शूर्मी च तालव्यदन्त्यादी शूर्म इत्यपि । वामे वि-प्रतितो लोममपष्ठूरमपष्ठुरम् ॥ ६२ ॥ प्रसव्यमपसव्यं चोच्छृङ्खले तु निरर्गलम् । अनर्गले भिन्ने त्वन्यदन्यतरदपीतरत् ॥ ६३ ॥ मिश्रे करम्बः कबरम् , तूर्णे त्वरित-सत्त्वरे । १ दिवशब्दस्य अचि सर्वस्मिन् स्वरे परे पृषोदरादिसामर्थ्याददन्तो दिवः, उदन्तो घुश्चादेशः स्यात् । एतदेव चाऽग्रेतनेन गणरत्नमहोदधिस्थेन समासगणाध्यायान्तर्गामिनकोनसार्धशतसंख्येन श्लोकेन प्रमाणयति । २ दिवशब्दस्थाने स्वरे परे दिव आदेशः स्यात् , तस्यैव दीर्घ च स्वरे परे दिव् दिवश्चादेशौ स्याताम्, जकारोकारयोः परयोर्दिवो वस्य उकारोऽपि स्यात् ,-दिवाधीशः, दिवीधरः, दिवेश्वरः, यूहा, दिवूहा, दिवोहेत्यादि। ३ पश्चात्-शब्दस्य अर्धादिशब्दत्रये परे तो लुक् स्यात्, पश्चार्धम् ,-पश्चानुपूर्वी, पश्चाभिमुखमिति । ४ उपशब्दाद् मादिशब्दत्रययोगः, उपमानम् , उपमितिः, उपमेति। ५ वि-प्रतिभ्यां परं लोमम् , विलोममित्यादि । Page #454 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे संपातपाटवे झम्पा झम्पोऽजस्रं तु संततम् ॥ ६४॥ सततं चानवरता-ऽविरते स्यादनारतम् । सङ्कले वाकुलं कर्णि समाङ्भ्यां कीर्णमित्यपि ॥६५॥ भरिते प्राणं पूर्ण च पूर्त पूरितं छादितम् । छन्नम् , त्यक्ते विधुतवद्धृतम्, विन्नं विचारिते ॥६६॥ वित्तं च, पिहिते छन्नं छादितं संवृताऽऽ-वृते । अपवारित-संवीते पिधाने व्यवधानवत् ॥ ६७ ॥ व्यवधाऽन्तढिरन्तर्दा, नाऽऽहते मैत-मानिते । अवादवज्ञायां हेलाऽवहेलमवहेलया ॥ ६८ ॥ असुक्षणमसुङ्क्षणमसूक्षणमसूक्षणम् । कम्पिते तु धुतं धूतं प्रेडोलितं च प्रेजितम् ॥६९॥ अन्दोलने भवेद् दोला प्रेङ्खा प्रेङ्खोलनं समे। दोलके मता दोलेरिते निष्ठ्यूतमातंठम् ॥७॥ नुन्न-नुत्ते, मुषिते तु मूषितम् , गुणिते पुनः । आहताऽ-नाहते मृषार्थके ताडितकेऽपि च ॥ ७१ ॥ तेजिते निशातं शातं निशितं शितमित्यपि । वृते तु वृत्त-वावृत्ते, हीतं हीणं च लजिते ॥७२॥ दग्धे तु पुष्टं प्लुष्टं च, तष्टं वष्टं तनूकृते । छिद्रिते वेधितं विद्धम्, विलीने विद्रुतं द्रुतम् ॥७३॥ तन्तुसन्तते स्यूतो-ते ऊतं स्यूनं च स्योनवत् । १ संकीर्णम् , आकीर्णमिति । २ अवमतम् , अवमानितं च । ३ ठकारसहितमित्यर्थः । Page #455 -------------------------------------------------------------------------- ________________ षष्ठः काण्डः । स्फोटने स्फुटनं तहद् भिदा, गीर्णो गिरिर्भवेत् ॥७४॥ उद्यमे तु गूरणं स्याद् गुरणं च संगीर्णके ।। श्रुतं संप्रत्याभ्यः परमुर्दू यु-ररीतः कृतम् ॥ ७५ ॥ खण्डिते छेदितं छिन्नं छितं छातं दिताऽन्वितम् । प्राप्ते तु भावितं भूतम् , भ्रष्टे पतित-पत्रके ॥७६॥ अतिक्रान्ते तीताऽतीते, गवेषिते तु मार्गितम् । मृगितवदन्विष्टं स्याद्, अन्वेषितमीप्सिते ॥७॥ क्लिन्ने कृन्नं सार्द्रमार्द्र तिमितं स्तिमितं तथा । दूते सन्तापितं तप्तं धूपायितं च धूपितम् ॥७८॥ शीने स्त्यानमन्तर्गते विस्मृतं प्रस्मृतं समे । विदिते बुधितं बुद्धम् , स्यन्ने स्नुतं स्रुतं स्मृतम् ॥७९॥ रक्षिते तु त्राणं त्रातं गुप्तं गोपायितं तथा। वशक्रिया संवननं संवदनम् , स्थितौ पुनः ॥८॥ आस्याऽऽसना, पर्यटनेऽटाट्याऽटाटाऽप्यटाट्यया । वैपरीत्ये विपर्यासो विपर्यायोऽप्यनुक्रमे ॥८१॥ क्रमः परिपाटि-परीपाटी स्यादानुपूर्व्यवत् । आनुपूर्वी, भवेदिष्टे निकामं च प्रकामवत् ॥८२॥ कामाप्त्यर्थे तु गाढमुद्गाढं भर-निर्भरौ।। जृम्भणं त्रिषु जृम्भा स्यात् , परिष्वङ्गेऽङ्कपालिवत्॥८३॥ अङ्कपाली परिरम्भः परीरम्भोऽप्यथोत्सवे । १ संश्रुतमित्यादि । २ उरिकृतम् , ऊरिकृतम् , उररीकृतमिति । ३ कथितमित्यर्थः। Page #456 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरे महो महश्च सान्तं षण् , मेलके सङ्ग-सङ्गमौ ॥८४॥ सांगमोऽथो अनौडत्ये प्रश्रयः प्रशरोऽपि च । आरम्भे क्रमः प्रोपाभ्यामुपोटात उद्घातवत् ॥८५॥ उत्क्रमे व्युत्क्रमः प्रोक्तोऽक्रमोऽथ विप्रलम्भने । विप्रलम्भः, विप्रयोमो वियोगो विरहे स्मृतः ॥८६॥ सामान्ये तु जातिर्जातम् , स्पर्धायां तु समेः परौ। हर्ष-घर्षों च संक्राम-संक्रमौ दुर्गसञ्चरे ॥८७॥ जलतरणेऽपि, परिणामे विकृति-विक्रिये । विकारः, घूर्णने घूर्णिम॒न्तिभ्रमि-भ्रमावपि ॥८॥ लवने लवा-भिलावौ, निष्पावे पवनं पवः । थूत्कृते ठीवनं ष्ठ्यूत-निष्ठेव-ष्ठेवनानि च ॥८९॥ स्याद् निवृत्तावुपरमो व्युपाव्याङ्झ्यो रतिः परा । विधूनने विधुवनम् , ग्रहणे ग्राहवद् ग्रहः ॥९॥ वेधे व्यधः, क्षये क्षिया, स्फरण-स्फुरणे समे । देवतायें वर-वृती अथाऽव्ययगणस्मृतिः ॥९१॥ स्वः स्वर्गे सुखमार्तण्डपरलोकेष्वपि, शनैः । शनैश्चरेऽप्यथोचे तु उपरिष्ठादुपर्यपि ॥१२॥ अँधरदेशेऽधोऽधस्ताद्, वर्जने त्वन्तरेणवत् । अन्तराऽन्तर्दा मध्येऽपि हिरुक् कान्तं पृथक् पुनः॥१३॥ कान्तं जान्तं च मौने तु तूष्णीकं तूष्णीमित्यपि । १ प्रक्रमः, उपक्रम इति । २ सहर्षः, संघर्ष इति । ३ विरतिः, उपरतिः, आरतिः, व्यारतिरिति । ४ अधस्तनभागे । ५ ककारान्तम् । ६ जकारान्तम् । Page #457 -------------------------------------------------------------------------- ________________ षष्ठः काण्डः । ९५ जोषं जोष्यं च सौख्येऽपि आनन्दे इयमिष्यते ॥ ९४ ॥ उपजोषं च समुपजोषम्, सर्वासु दिहि | समन्ततः समन्ताच्च, पुरस्तात् पुरतः पुरः ॥ ९५ ॥ पूर्वदेशेऽस्मिन् तु काले साम्प्रतं सम्प्रति स्मृतम् । शीघ्रे झटिति झगिति द्राक् प्राक् कान्ते समे मते ॥९६॥ सर्वकाले शश्वत् सश्वत् पुनरर्थेपि, सर्वदा । सदा सदं सनत् सनात् सना नित्यं च नित्यदा ॥९७॥ वारवारेण च वारंवारमसकृदर्थ | पुनः पुनः पुनर्मुहुमुहुर्मुहुरपि स्मृतम् ॥९८॥ सायं मान्तं दिनान्ते स्यादिने सान्तमुदन्तकम् । द्युराकाशेऽपि च दिवा, तत्क्षणे सपदीति च ॥९९॥ पदन्तं स्यादेकपदे, दीर्घकाले चिराच्चिरम् । चिरेण चिररात्राय चिरायाऽपि चिरस्य च ॥१००॥ रात्रौ मान्तं नक्तमुषा दोषा स्यात् पक्षणी निशि । उभयेद्युरुभयद्युर्निशान्ते तु उषा उषः ॥ १०१ ॥ अभ्यर्णेऽपि हिरुक् कान्तमल्पे किञ्चिच्च किञ्चन । मनाक् कान्तम्, वितर्के किं किमूत किमुताऽपि च ॥ १०२॥ वै नु कं किंखित् खिदाऽऽहोखिदुताहो च । आ हौ, हेतौ यद् यतो येन यदि तेन च तत् ततः॥१०३॥ चैत्र, संबोधने पाट् प्याट् हंहो आहो अहो अपि । है हौ व्यस्तौ समस्तौ च स्मरणाऽऽह्वानयोरपि ॥ १०४ ॥ हो हौ व्यस्तौ समस्तौ च हानेऽपि, अररे और । Page #458 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरेभोभो भो भो अयि हये ए ऐ च द्वौ स्मृतौ ॥१५॥ आह्वानेऽपि, ऊ ओ हूतावपि देवहविर्तुतौ । श्रौषट् वोषट् वषट्वट वाट वड्, मध्ये वन्तराऽन्तरे१०६ अन्तेरणाऽन्तरभावे, अ ना नो नहिकं नहि ।। नोहि नवा नवै नोचेत् नचेत् मा मास्म वारणे॥१०७॥ आशङ्केऽथाऽभ्युपगमे ओं अमाऽऽमां वे अन्तिमे । अवधारणेऽप्युपमाने इव एव च वा इव ॥१०८॥ वत् , पक्षान्तरे चेत् , चाऽवधृतौ वा वैव मेव च । द्वौ द्वावित्यर्थे मिथुनं मिथो मिथुश्च सान्तिमे ॥१०९॥ आनुपू] अनुषगाऽनुषद्, संशयप्रश्नयोः । किम् कीम्, विनियोगाचारातिकमयोस्तु हा हवत्॥११०॥ प्रैषानुमानप्रतीक्षासमाप्तिषु वावदिति। लावन् वावद् वियोगे च पादपूर्ती वेद वाद्-बदौ॥१११॥ दान्ताः, प्रश्ने वितर्के च प्रशंसायामिमौ मतौ।। कूपत् सूपत् , विशेषे स्यात् न्वै तुवै तु च कुत्सने११२ विनाशे चान्तकादऽऽङ्क, स्यातामद्भुतखेदयोः। अहहा अहह उभौ, वर्जने च निषेधने ॥११३॥ नकिर् नकिस् माकिर माकिस् , सत्ये हिंसाप्रशंसयोः। प्याट् पाट,कोपे च पीडायां मत् आस् च रहसि विमौ११४ मिथो मिथस् कुत्सायां, पुक् पुत् द्वौ पादपूरणे । हहि प्रश्ने रोषे, उम् ऊम् द्वौ विस्मयविषादयोः॥११५॥ हा है विस्मये ही हे है स्मरणे आ च आस् तथा । Page #459 -------------------------------------------------------------------------- ________________ षष्ठः काण्डः। ९७ तुमर्थे क्रन्तुं क्रान्तुं च क्षन्तुं क्षान्तुं सेमे मते ॥११६॥ गन्तुं गान्तुं दीर्घादीनि गतौ कौ पन्थिके क्रमात् । अभिनय-व्याहरणे ईम् कीम् शीम् सीम् निरूपितम् ११७ अव्यक्ते ईम् शीम् , मर्षे पादपूर्ती च, सीमिति । भार्यायां क्षम् गम् ऊम् , त्रीण्यूर्यादावङ्गीकृतौ भृशे११८॥ विस्तारेऽनुकरणे च प्रशंसायामुर्युरी । उरुरी उरी चत्वारि, हिंसायां कथिता अमी॥११९॥ भ्रंशकला ध्वंसकला संसकला समाकला.। ... ससकला समकलाऽपि मसमसा च मस्मसा ॥१२०॥ गुलुगुधा गुलुगुला पार्दाली च वाल्यपि । विचारे आक्ली च विक्ली च तद्विराऽऽकुलीकृतौ॥१२१॥ ताली विताली आताली क्रियासंपादने फली। फल्यू च साक्षादादौ स्यात् सामोत्साहयोरमी॥१२२॥ असहने प्रसहने विसहने त्रयी वियम् । एदन्ताऽथ च वैरूप्येऽन्ये संतापे बधे क्रमात् ॥१२३॥ प्रकम्पने विकम्पने एदन्तौ रोहशोभयोः । प्राजरुहा बीजरुहा जरणे कथिताविमौ ॥ १२४ ॥ प्राजर्या वीयर्जा तुल्यौ चिता चित्ता च चेतने । इत्यूर्यादौ कतिचिदव्ययाः कृञ्संबुजः स्मृताः ॥१२५॥ अदस् स्पर्शे स्थाने युक्तौ विभक्तिप्रतिरुपकम् । षष्ठीतृतीयार्थे तव ते मम मे च क्रमाद् मतौ ॥१२६॥ Page #460 -------------------------------------------------------------------------- ________________ शब्दरत्नाकरेअधोऽर्थे वध अदन्तं हैमादर्शेषु दृश्यते । अथ सान्तमथ अथो एष्वर्थेषु त्रयोऽप्यमी ॥१२७॥ कथिताः संशया-ऽऽरम्भ-साकल्येषु समुच्चये । अनन्तरार्थे च तथा प्रतिज्ञाप्रश्नयोरपि ॥ १२८ ॥ अन्वादेशेऽधिकारार्थे मङ्गले शं च सं सुखे ॥१२९॥ इति श्रीवादीन्द्रश्रीसाधुकीत्युपाध्यायमिश्राणां शिष्यलेशेन वाचनाचार्यसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनामशब्दप्रभेदनाममालायां सामान्यः काण्डः षष्ठः । Page #461 -------------------------------------------------------------------------- ________________ अथ शब्दरत्नाकरस्थशब्दानामकारादिक्रमेण सूचीपत्रम् । श * ه م का० श्लो० १२३ १२३ १४७ ه ه अंविका. अंश ه ه ه अंशु ه ه ه अंशुक. अंस ه م له س अंसल به سم سم س श्लो० । श०. १०७ अग १३४ अगम अगरी अगरु २२७ अगरवंशलोचना. अगरुशिंशपा अगस्ति. अगार अगुरु अग्नि १८६ अग्निमारुत १२२ अग्न्याहित. अग्र ९७ अग्र अग्रज अग्रज अग्रजन्मन् १७२ अग्रजाति ه و به سم २४ ३०४ سر ه م ४०. ه م ه س १४४ ه س م अंहति अंहिति. अंहि अंहि हिप अकूपार अकूवार अकोपना अक्रम अक्षज अक्षभा अक्षारितः अक्षि अक्षीव अक्ष्ण अक्ष्यराल अखन्त अखन्तक अखिल س م २९६ २९६ س س अग्रणी س س س س १५८ १४३ س १२८ १२८. १०९ ه س س م س अग्रदिधिषु अग्रदिधिषू अग्रसर अग्रिम अग्रिमक अग्रिय अप्रिय अग्रीय س ه س १४४ १४४ ४० ه م م م له अग Page #462 -------------------------------------------------------------------------- ________________ श० अग्रेसर अङ्क अङ्क अङ्कट अङ्कति अङ्कपालि अङ्कपाली अङ्कस् अङ्कुर अकूर अङ्गण अङ्गन अङ्गहारक अङ्गहारिन् अङ्गारकपात्रिका अङ्गुर अङ्गुरी अङ्गुरीयक अङ्गुल अङ्गुलि अङ्गुलीयक अङ्घ्रि अङ्घ्रि अङ्घ्रिप अच्छभल्ल अजकव अजकाव अजगव अजगाव अजाजी अजिता अजीजक अज्झदा का० ३ ३ ३ ४ ४ ६ ६ ३ ४ ४ ४ ४ २ २ ४ ३ ३ ३ ३ ३ ४ ४ ४ २ ३ २ ४ ( २ ) श्लो० श० १०९ अञ्चति १७७ अञ्जस १७८ अटनि २५३ अटनी ११२ अटरुष अटरुषक अटवि अटवी अटाटा अट. व्यया ८३ ८४ १७७ १७२ १२७ ४४ ४४ ११२ ५१२ ६१ १७० १७० २१५ १७० १७० २१५ १८६ १२८ १२२ अतिथ ३२२. अतिथ ८१ अतिथि अटाट्या अट्ट अट्ट अट्टाल अट्टालक अणव्य अण्ड अण्डक अण्डक अण्या अतिच्छत्र अतिछत्र अतिच्छत्रका ८० अतिथ्य ८१ ८१ ५९ ९ ८० १७१ अतिथिन् अतिविषा अतिसारकिन् अतीत अतीसार किम् अत्तिका का० ४ ३ ३ ३ ४ ४ ४ ४ ६ ६ ६ ४ ४ ४ ४ ४ ३ ३ ४ ३ ४ ४ ४ २ २ ३ ३ ४ ४ ३ ६ ३ श्लो० ११२ २४ २७३ २७३ १५५ १५५ १२१ १२१ ८३ ८१ ८१ २९ ४१ २९ २९ २० १८४ १८४ १३६ २६१ २६६ २६६ २२० २६ २६ ११० ११० ३२ २३३ ८३ ७७ ८३ १३३ Page #463 -------------------------------------------------------------------------- ________________ का का० .. श्लो० १०६ in ३ m w w w ० 20 १२७ m ० m ० १२७ in winx 6 - 6 - ४० श्लो० श. | अनुचर ३१२ अनुतर्ष १२७ अनुताप अनुत्तम अनुदग्र १२६ अनुदार अनुपम अनुराधा ४३ अनुराधिका ९३ अनुवासन ९३ अनुषद् २७० अनुसंवत्सर २७० अनृत अनेडक अनेडमूक अनोपम अन्त १०५ अन्तकाद् १०५ अन्तम wwwcommmmmm PMMMMC w n m m ० १६३ १८३ श० अत्रि अत्रिन् अथ अथस् अथो अदस् अद्रि अध अधम अधस् अधस्तात् अधिकाङ्ग अधियाङ्ग अधोऽक्षज अध्यक्ष अध्यण्डा अध्येषणा अध्वनीन अध्वन्य अनडुही अनड्डाही अनन्त अनन्तजित् अनल अनवर अनवरत अनारत अनाहत अनिल अनुकर्ष अनुकर्षन् अनुग अनुगामिन् m w - w w अन्तर् w w w w ५ १०६ ४१ w w or ५४ ३१० अन्तर अन्तरा अन्तरा ११७ अन्तराल अन्तरिक्ष अन्तरीक्ष अन्तरे ७१ अन्तरेण अन्तरेण अन्तर्धा २६२ अन्तर्धा १०७ अन्तर्धि १०७ अन्तर्मनस् w Wwwwcmmmm... w १०७ ९३ १०७ w २६२ w w w ३ m G Page #464 -------------------------------------------------------------------------- ________________ का० ا ه १२१ w س श० अन्तावसायिन् अन्तिम अन्तवासिन् । अन्त्य अन्दुक م mw م ६७ so م ५६ अन्दू x م ६२ n ศ م ६२ . ศ م n r ศ س २५४ in ศ م w # س २९२ w # ه w 15 ه w ५४ س ५९ m س m ११३ س श्लो० श० अपवन अपवस्त्र ३५४ अपवाद ५६ अपवारित २९५ अपश्चिम अपष्ठुर अपष्ठूर अपस् अपसर्प अपसव्य अपस्कन्द अपांपति अपांपति अपाच ११३ अपाच अपाची ४१ अपाचीन अपिशलि अपीनस अपोगण्ड १०० अप्तस् ७१ अप्पति ७२ अप्पति १३७ अप्रतिचक्रिका १२१ अप्सरस् अब्ज अब्जस् २९६ अब्ध अब्बा २९७ अभिक २९७ अभिख्या ८३ / अभिचर २९४ / अभिज n سم w ३१३ سم سم w ७७ अन्ध अन्धकार . अन्धतमस अन्धातमस अन्य अन्यतर अन्यून अन्वच अन्वय अन्ववाय अन्वासन अन्विष्ट अन्वेषित अपकृष्ट अपगा अपचायित अपचित अपत्य अपनपा अपथ अपथिन् अपदान अपदिश अपनय अपनाय अपर्णा अपरा w سم 3 م m ه m ه ९६ m ه o ه ه 20 ३२ ه m سه २४४ ५४ १५० س m m १०५ n १०६ Page #465 -------------------------------------------------------------------------- ________________ श० अभिज्ञ अभिनव अभिनव अभिनिर्याण अभिभव अभिभूत अभिमाति अभिमान अभिमत्रीय अभियाति अभियोग अभिराम अभिलाव अभिषुत अभीशु अभीषुक अभ्यन्तर अभ्यमित अभ्यमित्र अभ्यमित्रीण अभ्यवस्कन्द अभ्यान्त अभ्यास अभ्युषा अभ्यूषा अभ्योषा अभ्र अभ्र अभ्रपुष्प अनि अभ्री अम का० ६ ૬ ३ २ ३ २ ६ ३ २ २ ६ ३ ३ ६ ३ ३ ( ५ ) श्लो० श० ७ ४६ ४६ २८४ ६८ २९४ २५१ १२५ २८५ २५१ ११८ ४६ ८९ ५२ १० १० ५९ अमण्ड १५१ ३२४ ३२४ ૮૬ अमन् अमनस्य अमल अमली अमा अमा अमात्य अमानस्य अमावसी अमावस्या अमावासी अमावास्या अमिक्षा अमिष अन्नातक अम्बरस्थली अम्बष्ठा अम्बरीष ८२ २८५ २८५ २९२ ८२ ४९ ४२ अम्बुरक ४२ २४ ५४ ८० अम्बा अम्बारीष अम्बिका अम्ब्लिका अम्ब्ली अम्बोष्ठिका अन्न अम्रातक अम्ल अस्लकेसर अम्लटोलक अम्ललोणिका अम्ललोना का० ४ २ ६ ४ ४ २ ६ ३ ६ २ २ २ २ ३ ४ ४ ४ ४ ४ २ ४ ४ ४ ४ ४ ४ ६ ४ ४ ४ ४ श्लो० १८२ १२ ५ ८० १७१ ४१ १०८ २४७ ६ ४१ ४१ ४१ ४१ ३०३ १८८ १८७ ३ २६३ ६१ १५० ६२ १३४ १६६ १६६ ४८ २६३ १४३ १८७ १३ १८१ २६३ २६३ २६३ Page #466 -------------------------------------------------------------------------- ________________ श० अम्लातक अम्लिका अम्ल्व अयः शूलिक अयि अयोग्र अरणि अरणी अरत्न अरर अररी अररे अराति अरिष्ट अरिष्ट अरिष्टतातिन् अरुक्कर अरुस् अरुस् अरे अर अर्क अपर्ण अर्गल अर्गल अर्गला अर्गलिका अर्चा अर्चि अर्चिस् अर्ति अर्ध्य अर्पश का० ४ ४ ६ ३ ६ ४ ३ ३ ३ ४ ४ ६ ३ २ ३ ३ ४ २ २ ४ ६ २ ४ ४ ४ ४ ४ ६ ४ ४ ३ ६ ३ ( ६ ) लो० श० अर्पि २१२ १६५ अर्वन् अर्वाण १३ १३ अर्हन् अर्हन्त १०५ ५७ ३०१ ३०२ १७६ ४६ ४६ अलस १०५ अलाबु २५१ अलाबू २६ अलि ५० अलिक १०१ अलीक २०३ | अलीगर्द ፡ अलीग ९ अल्पिष्ठ अवकटिका २०० १०५ ४ १८५ ४४ ४५ ४४ ४५ ६१ ११५ ११५ २७३ ४१ १८८ अल अलक्त अलगर्द अलगर्ध अलवाल अवकर अवक्रय अवग्रह अवग्राह अवचूड अवचूलक अवट अवटि अवटीट अवतंस अवतमस अवतोका अवदंश का० ४ ६ ६ 9 9 ४ ३ ४ ४ ४ ३ ४ ४ ४ ३ ३ ४ ४ ६ २ ४ ३ २ २ ३ २ .५ ५ ३ ३ २ ४ ३ लो० १८८ ४४ ४४ ३ ३ ८३ २३४ ३४० ३४० ११० ३० १९३ १९३ २८५ १५७ १५७ ३४० ३४० ३३ १२४ ५५ ३१९ ५६ ५६ २५८ २५८ ४ ४ ७५ २११ ३९ ३१० ३१८ Page #467 -------------------------------------------------------------------------- ________________ श० अवदान अवदाह अवनत अवनाट अवनि अवनी अवन्तिगा भवभ्रट अवम अवमत अवमानित भवरा अवरोध अवरोधन अवरोधनप्रेष्यिका अवर्धनी अवलग्न अवलत्तिका अवश्या अवश्याय अवष्वाण अवस अवसाद अवस्कन्द अवहेल अवहेला अवाची अवारपार अवि अविरत अवी अव्याण्डा अव्यविन् १४ का० ३ ४ ३ ४ ४ ३ ६ ६ ६ ४ ३ ३ ४ ३ ४ ४ ४ ३ ३ २ ६ २ ४ ६ ४ २ श्लो० / श० २९६ अशन अशनि अशेष अशोका अशोक रोहिणी अश्मन्त अश्मन्तक १९७ ५३ ७५ ३ ३ १०४ ७५ ४३ ६८ ६८ २९४ २५० २५० १२४ .) अश्र अश्रप अश्रि अश्रु अश्वयुज अश्विन अश्विनी अश्वीय ५४ अषाढ १८० अषाढा ३३२ अष्टपाद् ९५ अष्टम ९५ ६२ २५३ १२२ २९२ ७ अष्टापद असन असिलिका असिक्की असुक्षण ६८ असुर ६८ असुरी ५७ असुर्क्षण ९७ असृग्धरा १३२ असेचनक ६५ अस्ताग १३२ अस्ताघ १८३ अस्थाघ अस्र का० ४ २ ६ ४ ४ ४ ४ २ २ ४ २ २ २ २ ६ २ ४ ६ ४ ૪ २ ६ ४ ૪ ४ ३ लो० १६८ ६६ ३६ २०९ २१० ५८ ५८ १२० ७२ ५२ १२० ४७ ६८ १५ २७ १७ ४५ १८ ३२० ३७ ३३० १६८ १२५ १२५ ६९ १०० ५५ ६९ १९३ ४४ ९४ ९४ ९४ २७१ Page #468 -------------------------------------------------------------------------- ________________ श० का० श्लो० । श० to अस्त्र अस्त्र x अस्त्रपा x r २९४ २४ r १८ ६६ mm o mom भख अहंपूर्वा अहंपूर्विका अहंप्रथमिका अहंय अहंयु अहमग्रिका अहस् अहस् अहह अहहा अहा अहितुण्डिक अहो असो r w ११३ mo... MM १२६ १२५ २१९ w ११३ 0 mm 10 m m m mmm m mrr0000000 or w २९ १२. आगन्तु ५२ आगन्तुक २७९ आगार १२० आगृह्यक १२६ आग्निध्र आग्नेय १२६ | आधाट आघ्रा आघ्राणक १२६ आघ्रात २८ आचार २९ आचार्या आचायांनी आच्छादन आच्छोदन आजगव आजू २९ आटरुष आटरूष आटि १०३ आडि आडू आडहु आढकी आणवीन आणुक आणूक १४३ आण्ड ३५० | आण्डक आण्डू आतर १०५ | आतापि w १०४ or आजूर ३६२ आ १६७ ११७ ६५ २० m आकालिका आकालिको आकणि आकुल आक्षारण आक्षीव आखेट आखेटक आख्यस् आस्ट्रया Wwww CWMMMM m m १९५ १९५ १८४ १८४ २४६ ३२४ m m mm 20 Page #469 -------------------------------------------------------------------------- ________________ श· आतापिन् अतायिन् आतार आतारु आति आतिथेया आतिथेयी आतिथ्य आत्मदर्श आनी आधोदन आदर्श आदि आदिकवि आदितेय आदित्य आदिम आहत आदेश आद्य आनत आनन्द आनन्दथु आनुपूर्वी आनुपूर्व्य आनुषद् आन्तर्वेश्मक आप् आपगा आपण आपणिक : आपतिक : आपद् का ४ ४ ३ ४ ३ ३ ३ ३ ४ ३ ६ ४ २ ६ ६ २ २ ६ ६ ४ ४ ४ ३ ३ ३ ( ९ ) लो० To ३५९ आपदा ३५९ |आपदिक ३२५ आपदिक ३२५ आपनिक ३६३ आपनिक ११० ११० ११० २३१ २२९ आपस् आपिशलि. आपीनस आध्य आप्लव आप्लाव आमक ५५ आमनस्य ३०८ आमय ३ आमर्षक ३ आमलकी ५५ आमात्य २०७ आमाम् ११० आमिक्षा ५५ अमिष ५३ १२५ ३५० २३१ १२५ ८२ ८२ ११० २४९. ९१ १०० ४२ ३१७ ३१८ आमुक्त आमोद आलिका आम्र आयः शूलिक आयत्ता आयु आयुधिक आयुधीय आयुर्वेदिक आयुर्वेद्य आयुष् ९४ आर का० ३ ३ ४ 20 or ३ ४ ४ ३ ३ ४ ३ ३ ३ ६. ४ ३ ३ ३ २ ४ ४ ३ ६ ३ ३ ३ ३ ६ ४ लो० ९४ ३१८ ८७ ३१८ ८७ ९१ ३१३ ९१ २१६ १९८ १९९ 6'3 ६ ८५ १२७ १७० २४७ १०८ ३०३ १८७ २६.८ १२४ १७० १४३ १३ १२४ ३. २७१ २७१ ९३ ९३ ३ ७९ Page #470 -------------------------------------------------------------------------- ________________ श० आरगवध आरण्ड आररी आरव आराति आराव अवैध आर्तव आर्ति आर्ली आई आर्या आर्याणिका आल आलय आलवाल आलस्य आलि आलिन्द आली आलु आलू आलू आवलि आवली आवसथ आवसथ आवसथ्य आवाल आवास आविष्ट लिङ्ग आवृत आवेग का० ४ ४ ४ ६ ३ ६ ४ ३ ४ ४ ४ ४ ६ ४ ६ 9 (१०) श्लो० १५४ १८२ ४६ २१ २५१ श० आवेशन आवेशिक २१ आशर १५४ १२७ ८३ ३५ आशन आशन आशयास आशित आशिर १३३ आशिर १७६ २७३ | शिष् आशिषा ७८ आशी १२७ आशु ११० ह आश्रय आश्रयास आश्रव आश्रुत आश्व आश्वयुज ३० ३० ४९ २८५ ६३ ६३ २४६ ३० ३० आस् ३५ आस् ३८ आसन . ३८ आसना आश्विनेय आषाढ 17 आष्टम १११ आसन्दा ३५ आसन्दी ४२ ६७ ३२९ आसुर आसुरी आसेचनक का० ४ ३ २ ४ ४ २ २ ४ ४ २ ४ २ २ २ ६ ६ ४ ६ २ २ ६ . लो० ४१ १३० ६६ १६८ ११३ ७४ ३८ ७४ ३८ १०९ १०९ ३४२ ६ २५१ १७ ११३ १११ ७५ २७ ४७ १५ ઢ ४५ ३७ ११६ ११४ १६८ ८१ २३१ २३१ १०० ५५ ४४ Page #471 -------------------------------------------------------------------------- ________________ .श. का. STT. श्लो० । श. २२६ २२७ | इड . ३५५ ३ इडावत्सर इड्वत्सर । ५२ www.com १५८ ३०४ १८५ ३०४ m ३०२ m आस्तर आस्तरण आस्था आस्थान आस्पद आस्फोटा आस्फोटा आस्फोता आस्फोता आस्फोता आस्या आस्तव आस्वनित आस्वान्त आहत आहत आहार आहिताग्नि आहितुण्डिक आहो आहोस्वित् आह्व m m00000rmrom Mmm Murr . इत्वर इध्म इध्मन् इन्दि इन्दिरा इन्दीकर इन्दीवर इन्दीवरी इन्दीवार २४७ २४७ ३४८ २१३ .wccccccccccc १५० २८३ आह्वय २ ३०५ इन्द्रमहक १०० इन्द्रमहकामुक १०४ इन्द्रयव इन्द्ररजस् इन्द्रसुरिस १०५ | इन्धन इन्वका इरिण२२९ इर्वारु २२९ २२२ | इली १६४ इल्वला १६४ इव इषीका इषीका १६ इष्टकापथ इक्षगन्धा इक्षगन्धा रmm इङ्गुदी इज्जल mc000 १०८ २९४ २७५ १९७ Page #472 -------------------------------------------------------------------------- ________________ . श० इष्टकापथा इहा Nor Nor Nor ईडा ईम इम् ईरिण ईरी ईन् ई ईर्ष्यालु ईर्ष्या ईला ली ईव ईश ईश ईशा ईशान ईश्वर ईश्वरा ईश्वरी ईषा ईषिका ईषी ईका ईहा ईहा का० ४ ३ Fu ३ ४ ६ ६ ४ २ ३ ४ ४ ३ ६ ३ २ ३ २ र २ २ ३ ४ ३ २ ३ ( १२ ) लो० १९७ ६५ ४ १५ ४ ४ ११७ ११८ ७ ९६ ८८ ८८ २७० १० कणी उडुम्बर उडुम्बर उडुप उडुव उडूप उडुमर उड्डामर ३५ उड्डान ३५ उत ४ उताहो ३४५ २७५ १२९ ६५ उख उखा उच्चूड उच्चूल उच्छादन उच्छ्राय उञ्छ उत्कण्ठ उत्कुञ्चिकां २८० १०८ १५ ७९ ३३१ उत्तमरस -७९ उत्तरकोशला ८० ८२ ८२ ३३१ २९४ उत्कुणक उत्तंसक उत्तरच्छद उत्तानपादक उत्तुङ्ग उत्पल उत्पलशारिवा उत्पिञ्जल उत्फुल्ल उत्स उत्स उ. का० 8 ४ ४ ३ ३ ३ ६ ३ ४ ४ ३ ३ २ २ ४ ६ ६ २ ३ ४ ३ 85 ३ २ ६ ४ ४ ३ ४ ४ ४ लो० २७७ ६० ५९ २५८ २५८ १९७ ३.५ ३१६ ७४ १४२ ३२४ २२४ ३२४ ११९ ११९ ३४७ ७४ १०३ १२३ ६१ २८३ २११ ४८ २६ २२४ . २३ ३.३ २४६ २२६ २० १३८ १११ ९६ Page #473 -------------------------------------------------------------------------- ________________ ज्ञ० उत्सक उत्सादन उत्सु उत्सु उद उदक उदग्र उदच् उदच् उदरिक उदरिन् उदरिल उदवसित उदात्तक उदार उदार उदीचीन उदुम्ब उदुम्बर उदुम्बर उद्घाटक उद्घाटन उद्धातन उद्दान उद्दि उद्योत उद्भाव उद्धांत उद्धान उद्भिद् उद्भिज्ज उद्यम उद्याम का० ४ ३ ४ ४ ४ ४ ६ २ २ ३ ४ 9 ३ ४ ४ ४ ४ ४ ४ ४ २ ६ ४ ४ ४ २ २ ( १३ ) लो० श० ९१ उद्योग १९७ १११ ९६ ९१ ९१ ३३ उद्वत्सर उद्वान्त उद्वासन उद्वाह उहान उन उन्दर उन्दुर उन्दुरु ५८ ५९ ७४ ७४ उपकारिका ७४ उपकार्या ३५ | उपकुञ्चिका २० उपक्रम २० उपग्रह ३० उपचर्या ५१ उपचार ७४ उपचित्रा ४८ उपजोष ७४ उपदंश १९. उपदा १०९ उपनय १०९ उपनाय ३१३ उपप्रदान ३१३ उपमा ११ उपमान उपमिति उपयम उपयामक उपरति २९३ ८५ ५९ ३७२ ३७२ उपरम - ११७ उपरि २१७ उपरिष्टात् का० २ २ ४ m m ६ ४ ४ ४ ४ ४ ३ ३ ४ ६ ६ ६ ६ ६ ६ www ६ लो० ११८ ५० २९२ २२ ११२ ५९ ३६ ३३६ ३३६ ३३६ ३७ ३७ ६१ ८५ २९४ ९५ ९३ २३९ ९५ ३३८ २५४ २९७ २९७ २५४ ६० ६० ६० १२१ १२१ ९० ९० ९२ ९२ Page #474 -------------------------------------------------------------------------- ________________ ( १४ ) श्लो० श. श. का० س < له » < ४८ र » उपला उपलिङ्ग उपवन उपवर्तन उपवसथ उपवस्त्र उपवस्त्रक उपवास उपवाह्य उमा १२१ । उम्बर १२ उम्य उरकृत -३०७ उरग २० » س ३३९ س ३०७ ३३१ س » २९२ १९९ उपविषा » उरण उरणा उररीकृत उरसिज उरसिल उरस्वत् उरिकृत mwwwm र र र » १७८ له ११९ سه २८६ २८६ ७५ १८४ س ३०५ م س १८२ ه उरुब्रुक उरुबूक उरूखल २९२ १२७ १८२ <<< س س १२६ उरोज س उपविषी उपशम उपसंस्पर्श उपसंस्पर्शन उपसर्जन उपस्पर्श उपात्तक उपाध्याया उपाध्यायानी उपाध्यायी उपाध्यायी उपालिङ्ग उपावर्तन उपासङ्ग उपासना उपास्ति उपास्या उपता उपोषित उपोद्धात س २८४ ل » س س س १२६ | उर्जस् १२७ उर्णनाभि उर्वरा उर्वसी . २७६ | उलूखल उलूखल उशती १०७ | उशिज उशीर उषण उषणा १०१ उषर . उषस् १०७ س س १९६ س in Page #475 -------------------------------------------------------------------------- ________________ श० لا و س سم श्लो० ० ऊर्ध्वन्दम | ऊर्ध्वन्दमिक ऊर्वारु उषस् उषस् उषा श्लो. १०४ १०५ २७० س سم سم ه उषिर १९६ जर्वि » ه س उष्ण ४८ » س س उष्ण ५७ जर्वी ऊषण ऊषर जह س ه उष्णक उष्णक ه ४८ له १२९ + ا उष्णागम له उष्णि س س ऋज س ६२ ه उष्णिहा उष्मा उसस् » س م ३५२ ३२९ » م २७३ ३२९ و و ऊरण अरिकृत م م س س २५२ س س २५२ ا س س २८८ २८८ ऋर्जाष ११५ ऋतु ऋश्य ऋष्टि ऋष्य ऋष्याङ्क १८४ ऋष्व १८४ ऋष्वन् २८९ २८९ २८६ २८६ एक २८६ एकक १०४ एकतान १०४ एकधुर एकधुरणि एकपर्णा १०४ एकपाद् १०४ एकसर्ग १०४ एकाकिन् २४ एकाग्र २४ | एकाग्र س ر १०५ س م س م س م س जरू अर्ज ऊर्जस् ऊर्जस्वत् ऊर्जस्वल उर्जस्विन् ऊर्ध ऊर्ध्व ऊर्ध्वज्ञ ऊर्ध्वज्ञक अवंदम ऊर्ध्वदमिक अर्ध्वदामिक ऊर्ध्वदेहिक ऊर्ध्वदैहिक ه ० س ه ur . س ५२ م m . س م M . س م س م S س م . S س م १५ Page #476 -------------------------------------------------------------------------- ________________ * - का० श्लो० م ६५ سم श० एकायतन एकायनगत एडमूक एडविल एडुक » २९२ » श. औपम्य औपवस्त्र औपवाह्य औमान औरस औरस्य और्ध्वदेहिक औशीर औषधी س س १४३ س २३ س ३०२ २३३ ه एतोका एध एधस् एर्वारु एलविल एव एषणा ở c m mr. • 3 ............................! ه १९८ कंस ه .. ه ه ه १०५ ५६ ه or ऐरावण ऐरावत WW س ककुद् ककुद ककुभ ककुभा कक्कोल कक्कोलक कक्षन् कक्षापट कक्षापुट ur سه » س २०६ २०६ २९७ २२४ २२४ २११ २१५ ओ س س ओक ओकस् س कङ्कण कङ्कणि कङ्कणी ओम् س ओषधी urr س س ओठ २३५ س س १२५ कङ्कणीका कङ्कत कङ्कता कङ्कतिका कङ्कती २४ । कङ्कार | कडु का कङ्गुनी س به م २ ه औत्कण्ठ्य औत्तानपादि औदश्वित औदश्विक औदुम्बर س २५६ २५६ ه س ه به Page #477 -------------------------------------------------------------------------- ________________ " ( १७ ) . का० श्लो س به س ه १०४ १५२ س कच्छपी कच्छा कच्छाटिका कच्छाटी कच्छु س M س س » س १४९ २८२ مه कच्छू س २५१ هه २९० ه कञ्चुक कन्चुकिन् कञ्चुलिका कञ्चूल سه سه سد سد س س २१४ س कट سه س २१४ कट ه به ه سه ه ० » ه س ه श्लो.। श. कडिन २२३ कडिन्दिका कडेवर कण कणवीर कणाटीन २२२ कणिश २५० कणेरु २२२ कण्ठ २२२ कण्ठिका कण्ठी कण्ठी कण्ठीरव कण्ठेरव कण्डुरा ६४ कण्डू कण्डूति २८२ कण्डूयन कण्डूया १८१ कण्डूरा १९३ कण्डोल कण्डोलक कत कदम्ब २०९ कदम्ब कदम्बक कदल कदलि कदली कदुष्ण कद्वर २५१ कनिष्ठ ३. २७४ कनिष्ठा कट कटंवरा कटली कटह कटाक्ष कटाटीन कटाह कटि कटिन س ८८ س س ه س ८८ ه १८२ س ه س ه कटी ५७ س ه » ه कटी कटीर س ه م » कटुक कटुकी २५ २५ م ه س ه ه ه س ३२० ه कटुर कटफल कड कडत्र कडभ कडम कडम्ब س ११८ م س م २९२ س १४५ ه س Page #478 -------------------------------------------------------------------------- ________________ ( १८ ) श० का० का० ww.. १६८ श्लो०- श. ११५ । कोणी१४४ कबन्ध कबर कबरी कबरी २२४ १४८. कमन mmmm<< 0 ३२८ ३२८ ३२८ ११५ - कनी कनीयस् कन्दर कन्दर कन्दरा कन्दल कन्दला कन्दलिन् कन्दली कन्यका कन्यकुब्ज कन्यस कन्याकुब्ज कपाट कपाटक कपि कपि कपिच्छ कपिच्छ कपिञ्जल कपिल कपिल कपिश कमन कमनीय कमन्ध कमर कमल कमला कमली कमित o w w w w 5 x o war ao w nm 5 w w 20 १४४ .२४ ६ कम्पिल्ल कम्पील कम्प कम्भारी १६५ कम्र www macmo.comcam < कम्र कर ا कर ३३५ कपीत -----२०२ कर करक करक Ccc ww mmmmmmmmm ل १८७ س १५६ कपीतन कपीतन कपोट कपोट कपोणि कपोत कपात कफणि कफणी कफोणि करज करञ्ज करट करट ३ १६८ २९४ करटु करपाल करपालिका १६८ | करमन्द १६८ करमर्द २७७ २८० १७८ १७८ Page #479 -------------------------------------------------------------------------- ________________ ( १९ ) श. . का. ه करम्ब ४ ४ १५२ २३८ करम्ब ه ه करम्भ करर ३ १०३ س س س س س س س श्लो० श. ४३ कर्कुन्धू कचुर ४३ कचेर १८२ | कर्णचुरुचुरा कर्णचुरुचुरु २८० कर्णाटरिटिरि २३४ कर्णष्टिरेष्टिरा १४९ २७७ कर्णान्दु कर्णान्द् १६९ कर्तरि २८९ कर्तरि २८९ कर्तरी कर्तरी १८१ कर्दम २९३ कर्पट कर्पर २१२ س ८४ २१२ २७५ करवाल करवालिका करवी करवीर करालिक करालिका करि करि करिन् करिष करीर करीरि करीरी करुणा س س ३३९ س २७५ س م ه ه س २१८ ccccccccccccmmmmmcom acc0mm Wwwmwwम ه ه कर्बर م ه करे? कर्बुर م ه ३६२ २९१ करेणु कर्बुर م ه करेणुभ ३२५ ३१२ १९० س ل १९० ه करोट करोटि करोटी कर्कट कर्कन्धु कर्मट कर्मण्या कर्मन् कर्मशाला कर्मीर कर्षक कलज्ञ कलत्र س २४२ س कर्कन्ध १५१ س س ८ ११८ २९२ २५१ ه कलमा ६३ / कलभ ه कर्कराटुक कर्करी कर्करीका कर्करेट कर्कुट क°न्धु س कलम २६२ कलमूक कलम्ब १५१ / कलम्बिक १५२ ه » Page #480 -------------------------------------------------------------------------- ________________ ا श. का० ه ه ( २० ) श्लो० श. २६५ --कविका कविता कविय कविल कविश कवी २६६ ه س ه ه ه م ه ه س ه س कवी به س م कलम्बिका कलम्बू कलश कलशि कलशी कलस कलाचि कलाचिका कलाज्ञ कलामक कलि कलिङ्ग कलिङ्गा कलिन्दिका कलुष कलेवर س س س ه ३१३ ३१३ १९१ س ه ه १५० س २३२ १५० س ه م ه م س १६५ २०४ २०४ س سه س कल्पक ه कहपान्त ه م س २३२ م कल्मष कल्माष مه ७४ م कवोष्ण कशकृत्सक कशेकृत्स्न कशारुका कशिपु कशेरुका १०३ कश्मरी कश्मीरज कश्मीरजन्मन् कष कष्मल कसिपु | कस्सटी १९ | कांस्य काक २४७ | काकचिक काकचिञ्चिका २२४ काकणिन्दिका काकनन्तिका काकनी .. काकलि. काकली .. ८७ । काकाचिक काकिणी .. ४ . ३०० काक्ष ... ३ .. ३०८ | काञ्चि । कल्मास به م س कल्य ه » » سم » २३५ १५७ १९४ १९४ १९४ ه » س ه س कल्हार कवक कवरी कवल कवाट कवाटी कवि कवि कवि ه ३२८ ه م ه م له ه १५७ ३२८ س ३ कवि س कवि سه २१६ Page #481 -------------------------------------------------------------------------- ________________ का० ३ का० श्लो. ہ १०१ س س س ५२ س س س १८७ س ه श० काञ्चिक काञ्ची काधिक काणुक काणूक कादम्ब कापष्ठ कापिश कापिशायन कापोत काफल س ه ه س १७९ س س س س م ه ه WWW M० ه काम س ه ३२७ س CHU0 ه ३२७ س ه m س م ( २१ ) श्लो० श. ५२ । कार्मण . २१६ कार्षक कार्षक १९५ कालक १९५ कालकण्टक २७५ कालकण्ठग कालका ३३५ कालखण्ड कालखा कालमेशी २५७ कालमेषी कालशार . कालसार काला कालिका | कालिका कालिय २३० | कालिय २३० | काली काली १७० कालीय १७२ कालीयक . २५५ कालीयक . ३६५ कालेय कालेयक ..२२४ कालेयक ३३५ काल्यक ३३५ काव्य ३३५ काव्य काश काश काशि ४७ | काशी - س दद ه m س ه ९४ ه س ه ه ८३ ه ه ه ه ه سی कामन कामना कामयित कामि कामिन् काम्पिल्य काम्पिल्ल काम्य कायस्था कायस्था कार कारण्ड कारण्डव कारवी कारि कारिन् कारु कारुण्य कारेणव कार्तिक कार्तिकिक .. २०७ ه و ه ३६६ سه س ه २०७ २१० ه ه س ه س ه २१ س س س » س سه م » २५ २ ४ २६ Page #482 -------------------------------------------------------------------------- ________________ ( २२ ) का० का० ___ श्लो. १६५ < .mmm २०४ १०२ < २१६ < 'श० काश्मरी काश्मया काश्मीर काश्मीरी काष्ठा काष्ठा काष्ठिका कास कास कासि कासी काहल काहला किंवदन्ति किंवदन्ती । ३२१ २०८ २४२ २४२ جس س < < १४९ < श्लो०- श० १६४ - किम् ---- किमुत किमूत किर किरात किरातक किरि किरीट २७५ किर्मिर किर्मीर किल किलाट ११४ किलाटा किलाटी १०४ किल्विष १४६ किसलय कीम् ३५५ कीम् ३५५ कीर्ण ३५४ कील ३५५ कील कीला ve ३०५ ... किंशुक < किसल १४६ १३१ १३२ ११० ११७ < << www cccmm<<Page #483 -------------------------------------------------------------------------- ________________ । २३ ) . - का० ३ श्लो. ३३२ ww कुट कुटक कुटक श्लो० । श. ४ ३४ कुदाल ४६. कुद्दाल १४९ कुद्दाल कुद्रव कुन्द १५० कुन्दु ३३२ कुटज W ३२७ कुटज कुटप कुटर कुटारिका ६७ १२४ कुटि कुटि कुटी कुपद कुपिन्द कुबर कुबर कुन्ज कुभोलु कुमर कुमल. कुटी ४० कुटुमित कुठि कुख्य १९५ १२२ कुमार Ww CcccwCCCCw Cwwwwcmcccc कुडिनी कुडी WT20 <<Page #484 -------------------------------------------------------------------------- ________________ श० कुरङ्गम कुरण्टक कुरण्ड कुण्डक कुरबक कुरु कुरुण्टक कुरुण्टक कुरुबक कुरुबक कुर्कर कुर कुर्पासक कुलक कुलपालिका कुलवालिका कुलस्त्री कुला कुलिङ्गक कुलीन कुलीर कुल्फ कुल्माष कुल्माष कुल्माषाभिषुत कुल्मास कुल्मास कुल्य कुश कुशल कुशल कुष्मल का० ४ ४ ३ ४ ૪ ३ ४ ૪ ४ ४ ४ ३ ४ ३ २ ३ ૪ ४ ३ ४ ३ ४ 9 ४ ४ ( २४ > श्लो० ३२५ १४५ ९२ १४५ २१२ ३८ १४५ २२० २१२ २२० ३१६ १६८ २२२ २२२ श० कुष्माण्ड कुस कुसुम कु सूल कुस्तुम्बु कुहक कुहु कुहुक कुहू कूकुद कूच कूचिका कूचीका कूट २३ | कूणि १२० कूणि १२० कूप १४७ कूपत् ५५ कूबर कूर कूरणद १३४ ३५६ ११२ ३७० कूर्च १८५ कूचक ५३ कूि २५५ | कूर्चिका ५३ | कूर्दन ५३ कूर्प २५५ कूर्पार ११२ कूर्पास २७३ कूर्पासक १६ कूलक ५१ कूष्माण्ड कूष्माण्डी का० ४ ૪ ४ ४ ३ ३ २ ३ २. ३ ३ ३ ४ ३ ६ ३ ३ ३ ३ ३ ३ ३ ३ ४ ४ ४ लो० २६९ २७३ १३३ ५१ ५६ ३४८ ४१ ३४८ ४१ ९४ १७८ ४९ ४९ ३३२ ७७ ३०८ १६० ११२ २६१ ३८२ ९२ १६० २५८ ४८ ४९ १४८ १६० १६८ २२२ २२२ २३ २६९ २६९ Page #485 -------------------------------------------------------------------------- ________________ श. का. श्लो० का० ४ कृकण س » سه १४९ س ( २५ ) श्लो. श. ३६३ | केतन केलि केलि केलिकिल | केलिकिल केलिनी केलाकिल केशर केशर ه س ه १३१ س ه م कृकुलास कृतकृत्यक कृतार्थ कृतिन् कृत्यका कृन्न कृपाणिका कृपारु कृपालु कृपीट कृमि ه م ه سه ه १४४ २४९ سد ه سه केशरिन् ه اسم د ه س ه २७७ १४४ कृमि » س ه २८४ ८१ س ०० س . س س س ० " س mr » mmm س m » WW १४४ २०२ २४९ سه m » ه م » ه » س ३१९ २४५ ه केशव केशव .. केशिक केशिन् केषिका केसर केसर केसर केसरिन् केसरिन् १७८ कैकयी कैकेयी १७९ कैटभा कैटभी ३२७ कैटर्य कैदारक कैदारिक २१७ । कैदार्य २२८ कैलासौकस् कैलिकिल ૧૮૮ कैशिक १८८ | कैश्य ه س कृमिज कृमिजग्ध कृशिक कृषक कृषिक कृषीट कृष्णतण्डुला कृष्णपाक कृष्णपाकफल कृष्णफलपाक कृष्णशार . कृष्णसार कृष्णा कृसर केटर केणि केणिका केतक केतकी २४१ ه - م له ه ३२७ ८२ ه » २१७ س .२६ م م س ه س م م م س २२८ 19 MH2 ه م ه م Page #486 -------------------------------------------------------------------------- ________________ श० कोकिल कोटवी कोटि कोटिवर्षा कोटिश कोटी वर्षा कोटीश कोट्टवी कोण कोद्रव कोद्रि कोर कोर कोरक कोरक कोल कोलक कोकण कोश कोश कोश कोशफल काशातकी कोष कोष कोषातकी कोष्ण कोसला atra कङ्कण कौन का० ४ ३ ४ ४ ४ 20 ३ ४ ३ ४ ४ २ ३ ४ ४ ४ ४ ३ ४ ४ ४ ३ ४ ३ ४ ४ ६ ४ ४ ( २६ ) श्लो० ३४९ काटज १३२ कौतुक २२८ | कौतूहल कौपदी २२८ कौमोदकी ३३४ १५० २२८ ३३३ १३२ ५२ २५७ ९ २०६ १३३ १३३ १३५ २०६ २०६ २.८३ २७८ ३४८ १.३.५ २०२ ३४९ १६ श० ७० क कटेर कौलटिनेयक कौली कौलेयक कौवोदक कौशिक ऋकर ककर क्रन्तुम् क्रम क्रम क्रमण क्रमेल क्रमेलक ऋयिक कान्तुम् २६९ कायिक २७८ क्रिमि १३५ क्रिमि २७० क्रुचा ११ क्रुञ्च २६ क्रुञ्च् क्रुध क्रुधा क्रोध क्रव्यात् क्रव्याद का० ४ ३ २ २ ३ ३ २ २ ५ ४ ૪ ६ ४ ४ ३ २ २ ६ ३ ૪ ४ ४ ४ ४ २ २ लो० १५० ३४९ ३४९ ९५ ९४ १४२ १४२ १४२ २८ ११२ ९५ ३५ ११८ ३६३ ११६ १८६ ८२ १८६ ३०३ ३०३ ३१८ ७३ ७३ ११६ ३१८ २७७ २८५ ३५४ ७० ३५४ ११७ ११७ ११७ Page #487 -------------------------------------------------------------------------- ________________ ( २७ ) श्लो. श्रो لا س श. क्रोधिन् क्लम क्लमि م ... क्षुधारु क्षुधालु क्षुप क्षुपक क्षुर ع ه ३४७ م س क्षुर १९५ م क्षारिका س wwwwwwww<<Page #488 -------------------------------------------------------------------------- ________________ ( २८ ) ' श० का० श्लो. x खजा खजाका खजिका श्लो०- श. खलक. खलत खलति m m m खञ्जन खाटि ४ ३५२ खलि ३४५ x w खट २८ x m खलिन ३८४ खलिनी खलीन खलूर खलूरिका खल्या ३२० | खल्ल २८३ m २८३ २८ w x ६८ n ३२० / खषा ७४ m mcccmmmmmcc0m Ccccxxc m x .६१ ७३ ३२८ ३२३ ३२३ ३४७ x ४७ x ८७ m Mr खटिनी खटी खडूर खङ्ग खगिन् खड्गीर खण्ड खण्डल खण्डशर्करा खण्डसर्करा खदन खनि खनी खरकाष्ठिका खरणस् खरणस खरमारि खरमञ्जरी खरा खरागरी खर्जि खर्जिका खर्पर खर्व खल खल ४६ | खादन ३७ | खानी ४७ | खारी खिङ्खिर खिङ्खिरा | खुर खुरणस् २२२ | खुरणस खुल्लक - ७५ | खुल्लक २१५ । खेट २१५ खेट खेटक m m m m २७ ३५३ m m m २७९ २७९ m १४७ m खोट ७९ १. खोड m m ११ खोर ___६४ ख्यस् . . ७२ - ७७ 40mm ३४५ | गङ्गेरुका . २२ | गङ्गेष्ठिका ४ ४ २२३ २२३ Page #489 -------------------------------------------------------------------------- ________________ To गज गडि गडोल गण गणहासक गणेय गणेरु गण्ड गण्डकी गण्डीरी गण्डोल गण्य गदयित्नु गन्तु गन्तुम् गन्धक गन्धमूलिका गन्धरस गन्धर्व गन्धवह गन्धवाह गन्धवाहिन् गन्धिक गभीर गम् गम्भारी गम्भीर गर गरभ गरल गरी गरुट गरुड का० ४ २ ३ ४ ४ ३ ४ ६ ४ ४ ३ २ ૪ ४ ४ २ ૪ ४ ४ ४ ४ ६ ४ ४ ४ ३ ४ ४ २. २ ( २९ ) लो० २८९ ५५ ६२२ २२७ २२७ ३२१ २९० १० २७४ २७४ ६३ ३२१ ५५ १०५ ११७ ८३ २३७ ८६ ६९ ११८ १.१८ ११८ ८३ ९४ ११८ १६५ श० गरुल गर्गरी गर्ज गर्ज गर्जा गर्जि गर्जित गर्धन गर्भ गर्हण गलन्तिका गवीधुका वश्विर गवेडु गवेधु गवेरुक गवेश्वर गव्य गव्या गव्यूत गव्यूति गाङ्ग गाङ्गायनि गाङ्गेय गाढ गाण्डिव गाण्डीव ९४ २७६ . १३५ २७६ १४७ गान ९८ गाधिपुर् ९८ गान्तु का० २ ४ ६ ६ ६ ३ २ २ ४ ३ ૪ ४ ૪ ३ ३ ३ ३ २ २ २ ४ लो० ९८ ६५ २८९ २२ २२ २३ २३ x x ४ ६५ १३५ १०८ १०८ १०८ ६३ २५८ ३२९ २५८ २५८ ७४ ३२९ ४८ ३२९ ३२९ ३२८ ८६ ८६ ८६ ८३ २४४ २४४ १५३ २४ १०५ Page #490 -------------------------------------------------------------------------- ________________ .. १५८ م س श० गान्तुम् गान्त्र गान्धर्व गायत्रिन् गायत्री गिन्दुक . » २०७ १५८ १५८ ( ३० ) का० श्लो०- श. ६ ११७ - गुड.. १५३ गुडत्वच गुडा गुडी ४ २०५ | गुडेर ३ २३६ | गुडेरक १०० गुत्स गुद १४७ गुप्त गुरण गुर्विणी २३६ | गुर्वी गुलुगुधा गुलुगुला गुलुच्छक 0.0000ur rm गिर ه १०० م गिरा गिरागरी गिरि ه س गिरि م س गिरिक गिरिकर्णिका गिरिगुड १३४ १३४ १२१ १२१ ه a س m » गिरिज गिरिज » ८५ » गुलुञ्छ ८० १४९ १३७ १३६ » س س س २३६ . ७८ . २० गिरिजामल गिरिमल्लिका गिरियक गिरिश गिरीयक गिरीश गी:पति गीर्ण गीर्यति गुग्गुल गुग्गुलु गुच्छ गुच्छक गुच्छ गुब्छक गुलुम्बु गुल्फ गुवाक गूढपद गूढपाद् गूथ गूरण गूर्जस् गूवाक meww<< mmmccccccwcom Mm ع م -७४ م २८९ ه ه गृत्स ه ६५ ४ ه १३६ | गृन १३७ | गृध्नु गृध्र १३६ .६२ गृहगोलिका २३.६ | गृहा ه س س गुड. ११८ Page #491 -------------------------------------------------------------------------- ________________ ( ३१ ) का श० गोकिराटिका गोतमी به س १४३ गोत्र س गोद ه श्लो० । श. ३६१ गोरोचना .१०४ गोल गोलक १९० गोस गोसर्गक १०२ गौरा २७७ गौरी ग्मा गोदा ه गौर ه 5 गोदावरी गोधन < < Page #492 -------------------------------------------------------------------------- ________________ ( ३२ ) श. का० श्लो०- श. घन ३ १५३ | चक्रवाड. चक्रवाल चक्रवाल चक्राङ्क चक्षस् घनाधन घनोत्तम घसि घसुरि घस्त्र घाटिक घॉण्टिक घासि to m m o ar mx on mm 30 mm x or .६१ ११४ - २९ ३५१ ७२ ५२ ३४६ २८७ चञ्बु चन्चू चटका चटकाशिरस् २८७ ३५६ < < mumn dance ceenum<< ११४ घुटिक बुट्टा घुण्ट १८५ ११४ w ३५४ घुण्टक घूर्णि घृतपूर घृतलेखनिका घृतवर घोणस घोण्टा घोषयित्नु ३४४ ३४१ n m m 30 x 30 w mm m - १५२ चडवाल चण्डकोलहला १८५ चण्डमुण्डा चण्डाल , ४३ चण्या . ३०५ चतुःसाली चतुर | चतुर्दशी १५२ | चन्दिर .. २० | चन्द्र चन्द्रभागा १६१ चन्द्रभागी चन्द्रभास चन्द्रमस् चन्द्रहास चन्द्रिका चन्द्रिका चन्द्रिमा घोष घ्रा घ्राण २७७ । १३ < - wwwco २७७ १०९ १४ चपट Page #493 -------------------------------------------------------------------------- ________________ ( ३३ ) श० श्लो० الاسم ॥ श.. चर्ममुण्डिका चल चल चलन » चपट चपल चपला चपेट चमर चमु » س १८६ २२१ س १७३ २४६ २५६ २५६ س س चमू चलनक चलनिका चला २२१ ur mmm mr.ur m m" चम्पा و م س १७५ १७५ ५२ م س س चर चर चरण चरण्टिका चराचर चरिण्टी चरित चरित्र ५२ GG MAMS م m س م ३०७ २३७ ११७ س चरिष्णु 0""." rm o م ه चाटु चरुका चरित चर्करीत १०३ ه ३५४ २५३ चलुक ३०७ चवन ११७ चवला चविक ११७ चव्य चव्या चाकालिका चाटकेर २८७ चाण्डाल १०३ चातुरक चान्द्र चान्द्रभागा १९८ चान्द्रभागी चान्द्रमसायन चान्द्रमसायनि चामर चामरा चामुण्डा चार १९२ चार ३६१चारक ه चर्च م चर्चा ه चर्चा "0 س १०३ م १९ ه ه २४६ चर्चि चर्चिका चर्चिक्य चर्पट चर्म س س " more mr me س १९२ चर्मन् س २५३ २९४ २९४ चर्ममटका » Page #494 -------------------------------------------------------------------------- ________________ श० चारित्र चालनी का० ३ का० श्लो. १०० चास चिकुर ११७ २८७ २८७ चिक्क श्लोक श ३०७ चिरात् चिराय ३५४ चिरिण्टी १५५ चोरी १९२ | चिरुका चिरेण चिभिर्ट २४५ चिर्भिटी चिलिचिम चिलिचीम चिलीचिमि चिक्कण १९२ चित् २७१ चिता चिता चिति चित्त ३६८ ३६८ चित्ता १२५ चिल्ल चित्य चित्या चित्र c cc.eceman acce com चिहुर चीरिका चीरी चीर्णकर्जूर चीर्णखर्जूर चुण्ठि २८७ ૨૮૭ १८७ चित्रक 2 ३२० 40mmmmmmmmmm.newcmm New १९ १०९ . १०१ चुण्डी २३९ चुरि १२७ चुरी १०९ १२१ १७६ ३६७ चित्रकाय चित्रल चित्रा चिन्तिया चिपिट चिपिटिका चिपुट चिबु चिबुक चिरजीवक चिरण्टी चिरत्न चिरन्तन । चिरम् चिररात्राय चिरस्य ४५ | चुलुक १६३ चुलूपी १६३ २०१ चुलि बुल्ली muk accomm १०३ ४८ १०० - २५२ १०९ १०० Page #495 -------------------------------------------------------------------------- ________________ ( ३५ ) का० . का. م चेतना चेतस् ६ श्लो. श० १२० छदस् ३ | छदिस छन्द - ४४ छन्दस - ४९ م चदि ه . चैत्र م - ३८ ه चैत्रिक ب चैद्य » १५ ९१ बैन १०४ م س १९२ ه १२९ ३१३ २२९ २२९ س ه س ه ه ه २१९ س و छन्न छर्दि छर्दी छाग छगली छागलात्री छात छाद छादन छादित छादित छादिस् छित छिन्न छुछुन्दरी छुछुन्दुरी छुरि चोच चोच चोर चोरट चोरपुष्पी चोरिका चोल चोली चौर चौरकर्मन् चौसी चौर्य च्यूडा. १३१ | Wwwwwcmmmmm commmmmmm. س به 09 س २२२ س - २८ سه به २९ २२२ س ه ا २७९ छुरी २७९ छग ه ه छगल छगला ३१३ | छेक .३१३ छेकाल २२९ छेकिल २४५ छदित ... २६६ छोभल्ल ه छत्र س ه ه छन्त्रा छन्त्री س २.१५ छद ه जम ८६ m ه १३१ | लक्ष्मन् ४६ mr Page #496 -------------------------------------------------------------------------- ________________ श० जगति जगती जगती जगत्प्राण जगत्प्राणस् जघने फला जङ्घाकरिक जटा जटा जटाजटि जटायु जटायु जटि जटि जटिन् जटिला जटी जटुल जठर जठर जड जड जड जडुल जतुका जतुका जतुकारी जतुकृत् जतूका जतूका ज जन का० ૪ ४ ६ ४ ४ ४ ३ ૪ ४ ३ ४ ४ ૪ ४ ૪ ४ ४ ६ ३ ३ ४ ३ ४ ४ ४ ४ ४ ४ ३ ( ३६ ) लां० २. जनन २ जननी १ जननी ११८ जनपद ११८ जन १४२ जनयित्री १०६ जनि १२७ जनि २३२ जनि २९८ जनित्र ३६० जनित्री ३६० जनी १२७ जनी १४१ जनुस् १४१ तु २३२ जन्म १४१ जन्मन् १८७ जन्यु २ जप जपा जभन जमन जम्पति ११ ११ १३ ९३ १८७ जम्बु २३३ जम्बुक ३६१ जम्बू २३३ जम्बूक २३३ जम्म २३३ जम्भल ३६१ जम्भीर १६७ जम्भील १११ जय का० ३ ४ ३ ४ ६ ३ ૪ ४ ३ ३ ३ ४ ४ ४ ४ ४ ४ ४ ४ २ २ १५० २३२ १११ १४९ १५० ११९ २३२ 9 १४९ १५० ११९ २३२ २ १ ง 9 ३०६ १७५ १३४ ६२ १२२ २०० ३२३ २०० ३२३ १८० १८० १८० १८० .६२ Page #497 -------------------------------------------------------------------------- ________________ श. का० श्लो. जयदत्त २७८ ه » Www २७९ س जयन्त जयन्ती जयन्ती जयन्ती जयन्ती » س س २२७ २२७ १७५ जया जवा ه س जया س जरठ ११ १२२ س जरण ६९ س जरत् ४ س जरति जरन्त س س ormommammmmm जरिन् ० ( ३७ ) श्लो० श. | जलौकस .६२ | जलौकस ८४ जवन २५७ जवन २४३ जवनिका १७७ जवनी ८४ -२४३ जविन् जस्यती जागर जागरा जागरितृ जागरिन् जागर्या १२४ जानिया १२४ जाङ्गल जाजिक जात जाति २४४ जाति २४४ जाति २४९ जातिफल ३५७ जाती ४ ३५७ | जाती २४४ जातीकोश २४४ जातीकोष जातीफल जातु __४ - २७९ जातुधान २७८ जात्य जानि २७८ | जानी س ० ه س जरुट जरुड जर्ण जल जल १०६ م س जलज » २०१ १७५ ८७ ) س २०२ जलजन्मन् जलनीलिका जलरङ्क जलरक्ष س जलरुह س २०१ १७५ २०२ २०२ ' २०२ ७३ س जलरुह. س ९२ س . २७९ م जलशय जलायुका जलालोका जलूका जलेशय जलौका ररररर سم سم س १४७ १५० Page #498 -------------------------------------------------------------------------- ________________ का० श्लो. जाप जापक .( ३८ ) का० श्लो. . ३०६ - जीवातु २०६ जीविका ३१० जुगुप्सन २०० जुगुप्सा १८० जुष जूर्णा ___३१५ १०८ १०८ जामदग्न्य जाम्बव जाम्बीर जारज जाल जालक जालकारक जालिक जित जित्वर २५७ २५७ जूर्णि जम्भण जम्भा २८४ m २८४ जेत to w moon x x w w mm . . x w mw m m m २८६ २८६ २९३ जीन २५७ < < < Page #499 -------------------------------------------------------------------------- ________________ ( ३९ ) का. श. ज्योतिष श्लो. श० - १०३ | तण्डुला. तण्डुली. तण्डलीय तण्डुलेर गिति, झटिति १०३ १४९ तत . ततस् तथ्य झम्पा 5 १११ १ झर झरा तनुत्र 200<<< nnnn १११ १११ < < < ww<< manaww www .wme.<< तनुरुह तनू १९२ १५३ ११३ शहरी झोटा झिलिका झिल्ल झिल्लिका झिल्लीका सीरुका १९२ س س سد س २८४ तनूनपात् २८८ तनूनपाद् तनूरुह तन्तिडीक तन्तु तन्तुण तन्तुनाग तन्तुल तन्त्रवाय तन्त्रि तन्त्रि तन्त्री तन्त्री तन्द्रा तन्द्रि . ११० तन्द्री ११० । तन्द्री ११० तपन ११३ टक्कन Num तट १२२ १२१ १२२ १२३ तटाक तडाक तडाग तण्डुल Page #500 -------------------------------------------------------------------------- ________________ का० का० श० तपस् तपस् तपस्विन् तपुस् श्लो. २४२ श्लो० श. - १३ | तर्कार्या ४३ . तर्क २९५ / तर्कुटी to os m 20 w s तप्त तम तर्दू o 20 mm x 20 m n m m m तष तर्षणा x तम तमङ्ग तल तल . १७४ तमस् तमस् r s m ३८ तल. तल . २७३ तल तमस तमा १४६ तमाल तमालपत्र तमास् ११६ तमि तमिस्र तमिस्रा तमिस्रा तमी y तला तलुन तलुनी तव . तवङ्ग तविश तविष तविष तविषी .. तष्ट तसर ताडक m m m w 30 sorris w ma x m or mx m ه ७३ ३४२. तम्बा तम्बूल ه m m or anons x x x m m m m m m or mm ताडि ه mr ه ه ه २९५ ه तरणी तरल तरला तरवालिका तरि तरी तरुण तरुणी तात तापन तापस तापि तापिच्छ | तापिन्छ तापी ११६ | तामलकी م १७३ १७३ س ४ ४ १७१ Page #501 -------------------------------------------------------------------------- ________________ भ ६८ २०० १८ श० ... तामलिप्त . तामलिप्ती तामसी ताम्बूल ताम्बूली . ताम्र तारका तारका तारा १९३ १९२ २५८ man and k cc . < ९ तारा लो० श. २७ / तिमिर . तिरीट तिलकालक तिलपिन तिलपेज तिलिश तीत १५९ तीर तीर्थकर १५९ तीर्थङ्कर . १७३ १७४ तुक् तुकाक्षीरी . १४६ तुग्धिका तुङ्गक तुटि तुण्डक . तुण्डि . तुण्डिका .. १२२ तुण्डिकेरिका तुण्डिकरी तुण्डिभ ताल ताल .w ११२ १३७ १९१ ताल . . ताल ४५ . . १४ Jawwwwwwwws<Page #502 -------------------------------------------------------------------------- ________________ श० तुबर सुबरी तुम्ब तुम्बक तुम्बर लुम्बि तुम्बी तुम्बुरु तुम्बुरु तुरग तुरङ्ग तुरङ्गम सुरुम्ब तुर्यहल तुला विस् तुवै तूञ्छ तूण तूणा तूणी तूणीर तूद सूबक तूबर तूबरी तूर तूर्णि तूलिका 'तुष्णीक का० ६ ४ ४ ४ ४ ४ ४ , २ ૪ ४ ४ ४ २ ३ ४ २ २ २ ४ ६ ( 82 ) लो० श० तूष्णीम् तृण १९३ तृणता १९३ | तृतीयप्रकृति २५४ तृतीयाप्रकृति: १९३ तृप्र १९३ ९ १३. ८२ तृफला तृष् ११३ तृषा २९८ २९८ तृष्णक् तृष्णज् २९८ १२१ १० | तेजसावर्तनीमुखा ३२६ तेन तृष्णा ते dre ५ तोकक ३८ १३ ८२ ११२ तोत्र ३१६ तोदन २७६ तौर २७६ त्रपा २७६ त्रपु २७६ |त्रपुष् २०६ त्रपुष् पुसी त्रसर ११२ त्रस्तक १२८ त्रस्नु ११२ त्राण १५४ प्रांत ३४५ त्रायन्ता ९४ | त्रायमाणिका का० ४ ४ ३ ३ ३ ३ ६ ३ ३ ४ ४ ४ * ४ ६ ४ ४ लो० ९४ २७५ २७२ १५२ १५२ ५ १७३ ३७ ३७ ३६ ३६ ३७ १२६ ३३८ १०३ १३६ ३३.३ ३३३ १३ १२२ ७५ ७५ २७१ २७१ २७१ ३४२ १९ १९ ८० ८० २३१ २३१ Page #503 -------------------------------------------------------------------------- ________________ श. श्लो. श. का० श्लो. १९२ . २५३ .. . २०७ . ५९ . १९५ २४३ त्रिककण्टक त्रिकट त्रिकटु त्रिकटुक त्रिकण्ट त्रिकोण त्रिण त्रिणता त्रिदिव त्रिपाद् त्रिपिष्टप त्रिपुटा त्रिपुटा त्रिपुटी त्रिपुष omeww २७५ १२९ २०७ १२९ १९० १२८ १२८ २। स्वच स्वच त्वचा त्वचिसार स्वरा त्वरि त्वरित त्वष्ट त्वावन् . . . ९२ . . २०८ . २३४ . २३५ विष् २७१ विषि १ त्रिफला १७२ س त्रिफली त्रियामा त्रिवलि त्रिवली त्रिविष्टप س .Anmo. c दंश २६९ दक » ९१ س त्रिवृता २३३ .३० ३५९ ه س س दक्षाय्य दक्षिण दक्षिणसंस्थ दक्षिणस्थ दक्षिणीयक २६५ २६५ س س त्रिवृति त्रिशला त्रिसर त्रुटि नोटि प्रोटी स्वक्षीर स्वक्षीरी स्वत्र . स्वक्सार . س दक्षिण्य . س س १९१ | दग्धिका दण्डाजनिक १९० | दण्डभ-. ४ سر Page #504 -------------------------------------------------------------------------- ________________ (४४ ) का० श्लो. श्लो० ० ८९ | दव १२१ ३५१ र wwww ३०४ २८९ .५० १६४ २६९ २४१ दद्रु दद्रू दधिमण्ड दधिषाज्य दन्तावल दन्तिन् दन्दुभ दन्द्व दभ्र दम दमय दमुनस् दमूनस् दम्पति दविष्ठ दवीयस् दशन २८९ दशन दशपुर दशपूर २७२ दशमिन १०० दशमीस्थ दशाङ्गुल | दस्यती २४१ ३१ <<<< Page #505 -------------------------------------------------------------------------- ________________ का. لا श्लो. श्लो. श० ३५१ - दिवोकस् س ہ س ہ श० दाश दाशी दाशेर दाशेरक दास १५२ दिवौकस् | दिश् ہ ه » ३०३ ہ س ہ س س दासी ३०४ २३४ س س १४१ १४१ س س दासेय दासेर दिण्डीर दित दिदिति ९८ » २८१ » ७६ २८१ م » दिशा दीदिवि दीधीषाज्य दीप दीपवृक्ष दीर्घकोशा दर्घिकोषा दुःषमा दुकूल दुगूल दुडि दुमल दुरोदर दुर्गति س س س س २१९ २२० س س दिधिषु दिधिषू दिधीषु दिधी) १२८ १२७ १२७ १२७ س ه س » س س س م दिभि दिव दिव् दिव् س ه ५३ / दुर्गा سر سره दुर्गमा س م दिव له » दुर्नामा दुर्नामन् २८१ २८१ له » दिव दिव दिवःपृथिवी दुर्नाम्नी م » दुर्मनस् س و م ه दिवन् दिवस् م ه ه ه दिवस दिवस्पृथिवी. दुली दुलूपी दुष्प्रधर्षणी दुष्प्रधर्षिणी ه १६५ ه दिवा م ३० ه س م १३८ ९५ س م दिवा दिवामध्य दिवि दिविमणि दुहित दूडभ दूडाभ س م س २ १२५ Page #506 -------------------------------------------------------------------------- ________________ 탕 दूषिका दूषी दूषीका हकाण हक्काण इति प्र तर्प शू दृशद् दृशा शि दृषद् दृष्टिपात दृष्टिवाद देवकी देवता देवताडी देवन् देवर देवविद् देवविशा देवसहा देव दैवकी - दैवत दैवि दोड दोर दोल दोला दोष का० ३ ३ २ ४ ४ २ २ २ २ ४ ३ ३ ३ * २ ४ ४ ३ ४ ६ ( ४६ ) लो० श० १९४ दोष १९४ दोषा १९५ दोषा १९ दोहद १९ ६८ ५ दौहृद ४४ १५८ ७२ १५८ १.५८ ७२ १०२ ex दौहित्रायणक १०२ द्युति द्युद् १४६ ११२ द्यावापृथिवी 139 59 59.59 (5) ९५ ३ १४७ १४६ द्यो द्यो द्योत द्योतन १६७ मणि छुस् स् ११२ २२४ | द्रगड १४६ द्रकट ९५ दङ्ग २ द्रप्स ३५५ द्रमिड ३४१ द्रव ३५१ द्रवन्ती ३४१ द्रविड ७० द्राक् द्राक्षा का० २ ६ ३ ३ ३ ४ २ २ २ २ २ * ४ ६ ४ ४५० ३५ १६७ १०१ १३६ १३९ १३९ १३६ ६ १ ३७ ३५ ९९ ८ ३७ ९९ ११ ८ ११५ ११५ २४. ५० १६ २९३. १०१ १६ .९६ १९५ Page #507 -------------------------------------------------------------------------- ________________ ( ४७ ) का० श्लो० श . का. हो. ، श. द्वाज द्रादिका द्रिक سه س ه م س ه م م दुषण م दुषण ه س | द्विजन्मन् द्विजाति ११२ द्वितय - ९० द्विपद २८१ ९० द्विषत् द्वीपिन् २८५ द्वीपिन ३२३ द्वेषवारक . ३२३ । द्वेषिन् २८५ द्वैत . द्रुघन م م سم २५२ २५२ बुधन २८१ » ه ३९ » س م س س २५२ ४ ا ه ه कैसी م ا ه दुमल ه ه दुहिग धतूर " ه » » १८४ ३१२ द्रेकाण द्रोण द्रोण . . द्रोणकाक द्रोणि द्रोणी धन धनक धनिष्ठा धनीयक "" mdm » س به س धनु धनु سه द्रौणिक ه ه د ه م धनुष धनुष्पट धनुष्यट " م س ३. २४७ धनू س m २४७ द्वा:स्थ द्वाःस्थित द्वास्थितदर्शक द्वा:स्थितदर्शिन् द्वार द्वार द्वारका س س ३ २७२ ૨૪૮ धन्या धन्याक २४७ धन्व १४ धन्वन् । .४४ धन्वयवासक २८ धन्वयास .' २७२ ه » » " ४ ४ २.३ Page #508 -------------------------------------------------------------------------- ________________ ( ४८ ) का० ४ २ श्लो०+ श० २१४ । धुरन्धर ९३ | धुरा १९४ धुरीण ___ का० ४ श्लो. ३०६ ه २६२ com سه धुर्य ه < ६० ه ه < ه ه धन्वयास धन्विन् धमनि धर धरण धरणी धरयित्री धरा धरित्री धर्म धर्मधरीमन् धर्षणी धवित्र धाटी धानेयक धान्य धुवका धुवित्र धुस्तुर धुस्तुर धुस्तूर धूत धूपायित धूपित १८४ १८४ १८४ < ه م م ७ س १२८ २३५ < धूममहिषी س < धूमरी س १८. س धूमल धूमिका س س धान्यक ६ < धूरीण ه . ९९ م २६२ ه धूर्वी धूलि < س ३२५ < धामन् धामन् धार धारा धात धार्तराष्ट्र धियाङ्ग धूली ه २३ १८४ سم مه < ३५१ धूस्तूर < سه ३५० w धी له ...६५ له धीदा धीवरी .w سم 0 धुत २६९ धृतराष्ट्र १२१ धृष्णज ३५२ धृष्णि धृष्णु धेनु धेनुका धोरण २६२ धौरित م < م धुत . < धुनि १०० ه २९० २९० ३०० २९९ < » < س Page #509 -------------------------------------------------------------------------- ________________ श्रो । . मो. س لا . . س س नखर س م श. धौरितक धौरेय धौरेयक धौर्य ध्मान . ३०५ ه ३०० ه » ३४४ १५ . مه ध्यान 0 س . नग नगरी नगौक मगौकस् १२७ मन ननहु नाहू | नाना ३१२ नग्नाद नग्निका १२० :: M 0 س ध्यामन् भ्राक्षा ध्रुव ध्रुवक . س १३२ . م ه س ध्रुवका नचेत् ध्वंसकला م ه ध्वज २५८ नट १३१ १०७ २०१ २७४ ११२ २२७ ه ध्वज २६७ ه ध्वज ه 00 andn0mmmm ه م • ध्वजप ध्वजि ध्वजिन् ध्वनि ध्वाजि ध्वान .00 m mmmr م ه م ه م ه س 0 س » 0 س नट नटन नटी २५७ नड नडकीय ३३५ २० नवृत् २५७ नडल. नदीष्ण नधी ननन्द | ननान्द नन्दनी नन्दयन्ती नन्दद्या नन्दि नन्दिन नन्दिनी १.१ नन्दीश ३६ १७२ / नप्त्री س ३४७ १४७ नकिस् سر ه ه ه ه नकुल नकुली नक्त नक्तक नक्तम् नक्तम् नक्ता Mmmmun CSG ه له | नत ----- سه سر नख. Page #510 -------------------------------------------------------------------------- ________________ श. . भी ( ५० ) श्री.. ५३ नातिका २५५ । नाडी नाडी का० २ ३ नभस् २२७ २८ नय मर س م नाद ه م १३८ १३९ नरवाहण मरवाहन नरायण नर्तन मल मली . م seum.mmmmm... ه ८९ ه مم < . १०५ १६० नवमालिक नवा नवीन नवै मध्य नसा मस्तित नस्तोत नस्ना नम्या मस्योत महि महिकिम् . नाद नानान्द्र नानान्द्रायण नाभि नाभि नाभिजन्मन् नाभिभू २४० नाभी १०७ नामन् नामधेय १०७ नार नारक नारकक नारकीय नारायण १६० नार्यङ्ग १६१ नाल ३०५ नाल. १०७ नालकर १०७ नाला १०७ नालिका २०२ नालिकेर ३७० नालिकेरि १४१ नालिकेरी नालिकेल ११२ नाली १९४ नाली नाशिका १९४ । नासा << २४९ १८६ mmmm..mo.com<< - . < २४८ २८. ना नाग नारा नाटेय १८६ १८६ होती . साटेर १४१ १८६ २८ नाव्य ताडक नाडि नाडि an... २४० ३ m Page #511 -------------------------------------------------------------------------- ________________ श० नासिका नासीर निःश्रेणि निःश्रेणी निःशेष निःश्रेयस निःखन निःस्वन निकष निकषा निकसा निकाम निकाय निकाय्य निकार निकुञ्ज निक्कुट निक्वण निक्काण निखर्व निखषा निखिल निगड निगल निघण्टु निघस निचिकी निचुर निचुल निचुल निचुलक निचोल निचोलक का० ३ ૪ २ २ * ४ ४ ४ ( ५१ ) लो० १६१ २५२ ५२ ५२ ३६ ११ ११० २० ३३९ ७४ ७४ ८२ ३६ ३६ ७९ १२४ १३० २० २० ७७ श० निचोली नित्यदा नित्यम् निदेश निनद निनाद निपठ निपाठ निमय निमित्तविद् निमेष निमीश्वर नियामक निरर्गल निर्गुण्ठी निर्गुण्डा निर्गुण्डी निर्घुण्टु निर्घोष निर्झर निर्देश ७४ ३५ २९५ २९५ -१०४ ६२ ३११ १७० निर्वाद २२५ निर्वापण निर्वासन १७० २२५ निर्वारा २२५ - निर्ह्राद २२५ निलय निर्भर निर्य : निर्यम निर्लयनी निर्व्वयनी विर्वपण का० ६ ३ ३ २ १ ६ ४ ४ ४ २ ६ ४ २ ६ ३ ४ ४ २ ४० २२५ ९७ ९७ ११० २१ २१ ३०६ ३०६ ३१९ ९७ २७ १० ३२२ ६३ १७४ १७४ १७४ १०४ २० १११ ११० ૮૨ ७१ ३२२ ३४३ ३४३ ३२. १०८ ३२. २२ १२९ २० ३५ Page #512 -------------------------------------------------------------------------- ________________ श. .. का. निवसथ ( ५२ ) का० श्लो०० ४ १६ नीचीकी २१४ नीर नीलङ्गु नीलामु नीवि निवसन निवास س नीड ३११ ३४८ » ९० निवृत سم २२० ३३ ه ه م नीवि . २७७ २७७ २२१ ३१९ २२१ ३१९ १२ १०३ م . नीवी नीवी | नीवृत् م م mmmmmm non Page #513 -------------------------------------------------------------------------- ________________ श. का० श्लों नैचिक श्लो० | श. ३०० पञ्चाली ३.८ | पट २१८ पट ८४ ४९ २९ ا नीचकी नैचिकी नेपाली नैमित्त नैमित्तिक नैमेय नो नोचेत् नोहि पट पटच्चर पटल पटाक पटी ४९ ل २१९ ل १०७ १०७ ل m mmmmmmmmmm पटोल न्यच Mr पहन २४ m ذ ل न्यक्कार न्याय न्युब्ज २५५ ११२ १३९ पट्टिन् पट्टिश पट्टी पण पणस पणाङ्गना पण्डु पण्याङ्गना पत् पतग पतङ्ग पतङ्गक पतञ्जल पतञ्जलि पतत् पतन्त्र पक पक्वण पक्ष पक्षन् पक्षस् पक्षिणी पक्षिणी पक्षी पङ्कज पङ्कजन्मन् mammmmmmmmmmmmmccwroom ३२० २०३ १३० १५२ १३० १८६ ३४४ ३४४ २०१ ३११ ३४७ ३४७ co س ३४४ مه २४४ २४४ ૨૪ २४४ س पहु www पतत्र पतग्रह पतग्राह पताका पति पतित २३० २३० २५७ पज्ज पञ्चाल ३३४ Page #514 -------------------------------------------------------------------------- ________________ ( ५४ ) श का. पत्तन पस्त्रि का० ४ ४ श्लो० श. .. २४ पदातिक ... ३४३ पदायता पत्रिम् ३ . १०८ १९८ पत्र पत्रक سر » ३४६ पभाट पद्य पनस २०१ पन्थान पत्रद्धा २७९ पया ه २७९ م ه २९७ २१२ पर م ४१ १२४ س س م पत्रकाहला पत्रग पत्रपाल पत्रपालिका पत्रभङ्गि पत्रमञ्जरी पत्रलता पत्रलेखा पत्रवल्लरी पत्रवल्लि पत्रशबर पत्राङ्गुली पथ पथि पथिक पथिन् पद् २१२ س २१२ س १५ س १४ २१२ س २८१ »" urrrr mmmmmmmmm » Mmm » mmmwr » » mmm س سه قد س २८२ २८१ २९३ ३.१२. परगेहस्था २१२ परमेष्ठ २१२ परमेष्ठिन् परमेष्ठिन् परवत् परवश परशु परशुराम परश्वध १०५ परखध ३१ पराजित १८६ परात्र पराभव पराभूत १०८ परामर्श १०८ परारितन ३४४ | परारिन्तन १०० पराध्य ३१ परिकर्मन् ३१ परिग्रह १८६ परिदान | परिपन्थक १०८ | परिपन्थिन् । 40 س ६८ पद س २९४ पदक ه م पदग पदत्वरा م م س १९८ २५६ س पदवि पदवी पदा पदाजिक पदाति ३२० २५२ २५२ Page #515 -------------------------------------------------------------------------- ________________ ( ५५ ). ا लो० । श. का. श्लो. १८६ ६ ६ . ८२ | पर्णक ८२ पर्णल » ه २४० पर्णिल » - १२४ س س س س س س २३. س له २४५ पर्पट पर्यङ्क | पयङ्क २६४ पर्यन्य ८४ पर्यस्ति पर्यस्तिका पर्येषण १०८ पर्यषणा ا س २२६ २२५ س ي س श. परिपाटि परिपाटी परिपेलव परिबह परिबर्हण परिभव परिभूत प्ररिरम्भ परिवत्सर परिवसथ परिवाद परिवाह परिव्याध परिव्रज्या परिश्रम परिश्रुत् परिश्रुद् परिषद् परिस्तोम परित् परिसुद् ه س १०७ م س ه २८२ ه م :१६९ - पर्षद् م س ننم م س ه २५९ .. २३३ س पल पलङ्कशा पलङ्कषा س س س س س २२६ س س س س ه परिहार्य س ३३६ २१४ १४८ م س पललज्वर पलाग्नि पलालक पलाश पलिघ पल्यङ्क पल्यङ्क س س س २२६ م س ه ه س पलि परिहास परीभाव परीरम्भ परीवाह परीहास परुत्तन परुत्न परुन्तन परेत परेत .१४८ ४८ ه م م م ३१९ ६ : ४८ ८९ م س ه ५ पवन पवमान -. م ५ Page #516 -------------------------------------------------------------------------- ________________ श० का० श्रा का. ه » १६८ س س س س २४३ २४४ १५२ س م م س १६ » १३१ » » पवि. पवि पवित्र पशुक्रिया पशुधर्म पश्चात्ताप पश्चानुपूर्विन पश्चाभिमुख पश्चार्ध पश्चिम पश्चिमानुपूर्विन पश्चिमाभिमुख पश्चिमार्ध पसस् पस्त्य पांशु पांशुला पांसु पांसुला पाक पाक पाककृष्णफल पाकाढिफलकृष्ण पाकिमन् पाचन पाचनक » ६८ س m<<<Page #517 -------------------------------------------------------------------------- ________________ श० पाप पाप्मन् पामन् पामन पामर पामर पामा पारज् पारत पारद पारपत पारश्वध पारश्वधिकः पारापत पारापार पारावत पारावार पारिन्द पारिन्द्र पारिप्लव पारिषद पारिषद्य पारिषद्य पारिहार्य : पारीन्द्र पारु पार्दाली पार्श्वनाथ: पार्षद पार्षद्य पार्ष पालङ्की ३ ४ ४ ४ ४ ३ ४ ४ ४ ४ ४ ४ २ ३. ४ २ ६ २ ३ ४ श्लो ५७ ० ज्ञ० पालाश पालि पालिन्द पाली पावन पाशक ८७ पाशाण २९ पाश्चात्य ८० पाषाण पिक्क ८० ३६४ पिङ्ग २७१ पिङ्गल २७१ पिचण्ड ३६४ fraor ९७ पिचिण्ड ३६४ | पि ८. ८ ८७ ८२ ८२ ३५३. 2 ९७ पिचुतूल: १२३ |पिचुमन्द: ३१९ पिचुमर्द ५२ पिच्छ ८२ पिञ्छ ८२ ९६ २१४ ३१९ ५ १२१ ८.१ ८१ ९६ १.८९ प्रिंट. पिटक पिटक पिटका पिटक्या पिटाक्या पिठर पिण्डी पिण्डीतक: पिण्डीर का० ६ ६ ૪ ४ ६ ६ ४ ३ ४ ४ ४ ४ ४ ४. ४ ४ ४ ४ ४ ४ लो० १७ ५२ १२३ ५२ ३९ ९९ ७२ ५६ ७२ २९१ १८ १७ १७८ १५४ १७८ १५४ १५३ १५३ १.५३ ३४६ ३४६ ५७ ८९ ५७ ८९ २९ २९ ५९ २०३ २०.३ ९८ ३३. Page #518 -------------------------------------------------------------------------- ________________ श० पितृवन पितृष्वसेय पित्संत् पिनद्ध पिप्परी पिप्पल पिप्पल पिप्पल पिप्पलक पिप्पला पिप्पली पिप्पली पिय ल पिल्ल पिशुन पिष्टप पिष्टपाकभृत् पिष्टपुष्ट पीत पतिक पीततण्डुला पीतन पीसनक, पीति पीतिका पीतिन् पीयूष पलिक पौवन् पंविर पीशीकोश: पुकू. का० ४ ४ ३ ४ ३ ४ ४ ३ ४ ४ ४ ४ ४ ४ ४ ४ ६ ( ५८ ) लो० ३३ १४० ३४४ २६८ १४० ३४० ९४ २० पुक्कस फुट पुटा पुण्ड पुण्ड्र पुत् पुक्कस पुत्रिका पुत्री १४० ३४० ३४० | पुनः पुनर् ५७ पुनर् १४० पुनर्नव १६१ | पुनर्भव ८३ पुनर्भू २०५ पुर् १ पुर पुरःसर ६२ ४३ पुरतस् १६ पुरन्धि १६ पुरन्ध्री २५६ पुरस् २०२ पुरस्तात् १८७ पुराण २९८ | पुरातन २१९ २९८ ३ २८२ पुरि पुरिन् पुरु पुरुष ७२ पुरुह पुरोग पुरोगमः ७२ ३४८ १५५ | पुरोगामिन् का० ३ ४ ४ ४ ४ ६ ४ ४ ३ ४ ४ ६ ३ ६ ४ ६ ६ ३ ३ श्लो० ३५४ ५३ २०८ २०५ २७४ ११५ ३५४ ५२ ५२ ९८ ९८ १७२ १७२ १३८ २४ २४ १०९ ९५ ११९ ११९ ९५ ९५ ४७ ४७ २४ ९९ ३२. १ ३२ १०९ १०९ १०९ Page #519 -------------------------------------------------------------------------- ________________ . لا श पुरोगु पुल श्लो. २४८ سد श... पूरित पूरुष .. م १२० م ३४ पुलक م . س . » س पुलिन पुलिन्द पुलिन्द्र ३५४ س पूर्वेद्युस् पूलिका पृचीष पृथक् पृथ पृथवी पृथा पृथिवी पुष्कर २६७ ه ه .. पुष्प < cc connn .we a commanman won . ه २२८ पुष्प .. ه . पृथु ه ८१ २२५ ه م .vir.. mr पृथु पृथु पृथुल पृथ्वी س m س पुष्पक. पुष्पक पुष्पकेतु पुष्पदन्त पुष्पदामन् पुष्पदामा पुष्परथ पुष्पल पुष्पलक पुष्पवती पुष्पवन्त पुष्पिता -२०८ २०९ २५८ س पृथ्वी १०८ ي पृषत् - م - पृषत् س १३२ पृषत १०८ ३२७ ه २५ س १३२ ७२ पृषत पृषति पृषक س २७४ १७७ س पूज्या م १० 2. wwwww x < ७७ » पूतिक पूतीक » س पृष्णि पृष्णि पृस्नि पेचकि ४१ पेचिल पेट ..१८०. | पेटक २८९ २८९ س पूपक पूपली س به - Page #520 -------------------------------------------------------------------------- ________________ ( ६० ) श० का . । श्लोक का - ४ श्लो. ३०१ प्रखर पेटक पेटिक पेटा 30 प्रखल प्रख्यस् ५४ x पेडा x ५४ / प्रगे पेयूष n २९१ m पेल m x ४८ m n ६९ or in a ३० 8 पेलक पेशी पैतृष्वस्त्रीय पोगण्ड पोटा पोलिका पोषयित्नु पौण्डूक पौत्र पौत्रायण पौनर्भव पौन वायण पौरोगव पौर्णमासी पौलि पौली or ... ३ Ammmmmmmmmmmmmm<<Page #521 -------------------------------------------------------------------------- ________________ श० प्रतिदान प्रतिदिवन् प्रतिपत् प्रतिपत्ति प्रतिभू प्रतिमा प्रतिमान प्रार्तमुक्त प्रतिलोम प्रतिवसथ प्रतिविषा प्रतिश्या प्रतिश्याय प्रतिश्रव प्रतिश्रुत् प्रतिसीरिका प्रतिसूर्य प्रतिसूर्यशयानक प्रतिहार प्रतिहार प्रतिहास प्रतक्ष्य प्रतीचीन प्रतीर प्रतीहार प्रतहिास प्रतोद प्रत्न प्रत्यच् प्रत्यञ्च् प्रत्याख्यात प्रत्युषस् का० ३ २ २ २ ६ ४ ४ २ ४ ४ ३ ३ ४ ३ ૪ ३ ४ ३ ६ २ २ ( ६१ ) लो० ३२० २८ १२१ १२१ ३२५ ६१ ६१ २६८ ६२ १६ २३३ ९१ ९१ १११ ७५ २२७ ३३५ ३३५ २४७ o प्रत्यूष प्रदिश् प्रदीप प्रदेश प्रदेशन ५८ १०२ प्रदेशनी प्रदेशिका प्रदेशिनी प्रद्योतन प्रद्राव प्रधन प्रधान प्रध्म प्रनालिका प्रपुण्डरीक प्रपुनाड प्रपुन्नट प्रपुन्नाट प्रपुन्नाड प्रफुल्ल प्रफुल्ल प्रभविष्णु ३४८ १४९ ७१ ५८ ९८ २४७ १४९ प्रमद ३३३ प्रमदवन ४८ प्रमदावन ५९ प्रभा प्रभु प्रभूष्णु प्रमुख प्रमृत प्रमोद ३० प्रयाण का० २ २ ३ ३ ३ ३ २ ३ ६ ४ ४ ४ ४ ४ ४ ४ ૪ ३ २ ३ २ ४ ४ ६ २ ३ श्री ३० ५८ २३४ १७२ ३१ १७१ १७१ १७० ८ २९३ २९० ४० २९० ११६ २०५ १९९ १९८ १९८ १९९ १३३ १३८ १०२ १० १६ १०२ १२४ १२२ १२२ ३९ ३१६ १२४ २८४ Page #522 -------------------------------------------------------------------------- ________________ श० प्रवग प्रवङ्ग प्रवर प्रवर प्रवहण प्रवारण प्रवासन प्रवेणि प्रवेणि प्रवेणी प्रवेष्ट प्रवृज्या प्रशर प्रशस्त प्रश्नि प्रश्रय प्रष्ठ प्रष्ठ प्रष्ठवाट् प्रसरण प्रसरणा प्रसव्य प्रसाद प्रसादन प्रसार प्रसारणी प्रसारणी प्रसूत प्रसूतक प्रसून प्रसृत प्रसृति का० ૪ ६ m ३ १ ६ १ ६ ૪ ३ ३ ૪ ४ ३ ૪ ४ ३ ( ६२ ) श्लो० ३२५ ३२५ २०० श० प्रसेव प्रसेवक प्रस्तर ४० प्रस्मृत ३२१ प्रस्रव २९६. प्रस्रवण २२ प्रस्राव १५५ प्रहर्ष २२७ .२२७ ११.६७ प्राग्घुण १४ प्राघूर्णक ८५ प्राङ्गण १५ प्राच् १० प्राच् ८५ प्राचीन ७२ प्राचीन ४१ ३०५ २८५ २८४ ६३ ३७ ३७ २८५ प्राकू प्राकार प्राजरुहा प्राजर्या प्राज्ञ प्राज्ञी प्राञ्जल प्राण प्राण प्रातिहारिक प्रातुनाटक प्रादेश २८४ २४१ १३३ प्रादेशन | १३३ प्रापणिक १३३ प्रामर ९-१७५ पायश्चित्त १.७.५ प्रायश्चित्ति का० ३ ३ २ ६ ४ : ३ ३ ४ : ४ ४ १ १ श्लो० -३४१ ३४१ २२८ ७९ ३९ १११ ३९ १२५ ९६ २९ १०९ १०९ ४४ ५८ ५९ ५८ ३० १२४ १२५ १२५ २४ २ ६६ ३४७ १९८ १७३ ३१ ३१७ ३५३ १३ १३ Page #523 -------------------------------------------------------------------------- ________________ श० का० श्लो० | श? श्लो س - २२० ३२४ س प्रावृत प्रावृषा प्राश प्रास प्रासक س mmm<<<4 . ३२४ प्लवग ४९ २८१ । प्लवङ्गम २८१ प्लवङ्गम प्लिहन् १२१ प्लीहन् १२१ प्लीहा १६१ س س ९९ ३७१ १७९ १७९ १८० प्रिय प्रिया س س ه प्रियाल प्रीण م ४७ do م سم फक्षिका २६३ २६३ प्रेङ्का سم ३४२ प्रेङ्खा م फण प्रेलित م फनस م प्रेङ्खोलन प्रेत प्रेत س फरक २७८ २७८ २०१ م ccwwwww ه प्रेतगृह प्रेतवन mm 1 ه س फल १७२ १२५ १२० س फलक س m १२५ १७९ س س प्रेयस् प्रेयसी प्रेष्ट प्रेष्टा प्रेष्ठ प्रेष्ठा प्रेष्ठ प्रोष्ठपद प्रोष्ठपदा प्रोष्ठी १२० १२१ १२० ३६८ फलवत् फला फलाध्यक्ष फलिन् फलिन फलिनी १२५ س ه ه फलो १२२ ه و ه फल्गुन प्लव ३६० २४० ३७१ ......३७१ "mum ه १२२ ३३२ ه फाल फाल्गुन Page #524 -------------------------------------------------------------------------- ________________ का० श्लो०- श. . ३ २४३ | बलदेव . : का० श० फाल्गुन फाल्गुनिक श्लो. س ४४ | बलभद्रिका ه १३३ । م ९५ س बलिन् बलिश बल्य फेरण्ड wwcom १३० ३२२ ३२२ m س १९२ फेरव m س फेर ३२२ बहिर् » ११२ बहु م दर ه ه ५५ बहुकर बहुकरा बहुकरी बहुल ه م १७७ س < م < م or बक बक बकोट बडिश बदरि पदरी बन्ध ३५८ २५२ १५१ م < س m १५१ م ९१ س २६९ बन्धु ه २४४ ه २४४ م बहुला बहूल बाडिश बाणपुत्रिका बाणवार बाताम बादाम बाध बाधा बान्धकेय बान्धकिनेय बान्धव बार बारवाण बाल ccccc<< 600< م २६४ बन्धुर बर्कर बर्करी बर्बरा बर्बरी बर्हिःपुष्प बर्हिःशुष्मन् बहिण बहिन् س १४१ س २६४ २२८ ५४२ س ११२ ४४ २६९ س < ३४९ س बल س | बालिमन् बालिश बल س १९२ । .. २३९ बालिश س १३ . Page #525 -------------------------------------------------------------------------- ________________ ( ६५ ) श्लो... का. श बाल्य बाष्पिका बापीका ३ | बोधनी ४ २१४ ९९ २२४ २२५ १४. २९६ बाहा बाहु बिडाल बोधि बोधि बोधिनुम ब्रह्मन् ब्राह्मण ब्राह्मणयष्टिका ब्राह्मणी www १६७ २१५ बिडोजस् बिडोजस् बिन्दु बिभीतक विभेदक बिल्व बिल्वी बिसकण्टिका बिसकण्ठिका बीजक बीजकोशिका बीजरुहा बीभत्स बीभत्सु बुक बुक <<<< ३५८ १४७ २० १८९ << < nam_namam naamum < १७१ भकाल १४५ भक्ष्यकर १४५ भक्ष्यकार ३५८ भगः भगाल ३३७ भगिनी १३९ भङ्ग १२४ भङ्ग २४३ भङ्गा भट्ट भट्टारक ३५८ भण्डिर भण्डिरी भण्डिल भण्डिवाहिन् भण्डी मण्डी भण्डीर १२८ भण्डीर १४८ मण्डीरी १४८ . भद्र .0000000000. 00mm १३४ १३४ १९९ २३५ १९९ बुधित बुद्ध . ७९ बुध्न बुषा बुसा Page #526 -------------------------------------------------------------------------- ________________ ཐྭ; भद्र भद्र भद्रकपिल भद्रकाली भद्रकृत् भद्रबला भद्रयव भद्राङ्ग भन्द्र भन्द्र भय भर भर भर भरत भरत भरतपुत्रक भरथ भरद्वाज भरुजा भरुजी भरुड भरूट भरूड भर्ग भग भग्य भर्म भर्मण्या भर्मन् भर्मन् भलरी का० १ ४ ४ २ ६ २ ३ ३ २ २ ૪ ४ ४ ( ६६ ) १५ ५ ९३ ८३ ११ २४१ १५० ९५ १५ ५ भल्ल भल्लि १८ २२६ ८३ भल्लुक भल्लूक भविक मविन् भविष्णु भव्य भषक भषण ११८ भषद् भसद् भा भाग भाग भागधेय भागधेय भागधेयी १३० २४१ १३० २४१ ३६५ भाग्य ४४ भाङ्गीन ४४ भाण्डक ३१५ | भाण्डभद् ३१५ भाण्डीर ३१५ भाण्डीरी भाद्र भाद्रपद ८० ८० भानु ७८ भार १७ भारत भारद्वाज भारयष्टिका ११५ | भारवाहू का० * ४ १ ४ ४ ३ २ ૪ ४ ३ २ २ २ ३ २७४ २७४ ३२१ ३२१ १६ ३३ ३३ १६ ३१६ ३१६ १५६ १५६ १० २५५ ८ -२५५ ८ २५५ ८ २० ३४७ ६८ २६७ २३६ ४६ ૪૬ ५ ३२६ १३० ३६५ १८ १८ Page #527 -------------------------------------------------------------------------- ________________ श० भारवाह भार्ग भालुक भाल्लुक भाल्लूक भावित भाविन् भावुक भाष भास् भास भास भासन्त भासयन्त भिक्षुकी भिक्षुणी भित्तिका भिदा भिदि भिदिर भिदु भिदुर भिम्भरा भिम्भराला भिया भिष भिषज् भिषज भिष्णज भिस्सटा भिस्सा भिस्साटा का ० ३ २ ४ ૪ ४ ६ ३ १ ४ २ २ ४ २ ३ ४ ૪ २ २ २ ४ ४ २ ३ ३ ३ ३ ( ६७ ) १७ ८० .३२२ ३२२ ३२१ ७६ ३३ १६ ३६३ १० १० ३६३ ६ ६ श भुज् भुज भुजग भुजङ्ग १३० भुजङ्गम १३० भुजा ४२ भुर्ज `७४ भी भीक भीति भीम भीम भीरु भीरु भीरुक भीष्म भीष्म भुवन ६५ भुवन ६५ | भुविस् ६५ ६५ २८६ २८६ ११८ ३८ ३८ ૧૯ भू भूघन भूच्छाय भूत भूधर ३३७ भूध्र ९३ भूप ९३ भूपति .९३ भूपाल भूमि भूम्यामलकी भूयस् का० २ ३ २ २ २ ૪ ३ २ २ ४ ३ ४ ४ ४ ३ ४ ४ ५ २ ૪ ३ २ ६ ४ ३ ३ ४ ६ लो० ११८ ६७ ११८ ८० ११९ १९ ७६ १९ ८० ११९ १६८ १६७ ३३८ ३३८ ३३८ १६७ १६९ ९३ ३ ५ १ १५३ ३९ ७६ ६९ ६९ 2 २३७ २३७ २३७ १ १७० ३२ Page #528 -------------------------------------------------------------------------- ________________ ( ६८ ) ا श. का. हो. ८८ م भूयिष्ठ भूरिमाय भूरिमायु लो० श० - ३२ भ्रान्ति ३.२२ - शुकुंसक ३२३ | भ्रुकुटि १६९ भ्रूकुंस १३० ه » WWW » سم भृकुटि भ्रूस्तृण ه س -: : - २६७ » » भूष्णु भृकुस भृकुटि भृङ्गर भृङ्गरज भृङ्गरजस् भृङ्गरिटि भृङ्गरीटि भृङ्गी भेदि १ » १३७ س س Page #529 -------------------------------------------------------------------------- ________________ श० मजा मञ्चक मारि मञ्जरी मा मञ्जिष्ठा मञ्जीर मजु <<<Page #530 -------------------------------------------------------------------------- ________________ ० श० मधूल मधूलक मध्य मध्यन्दिन मध्यन्दिन मध्यम मध्यम मध्यमा मध्यमीय मध्यष्ठी ल मध्या मनःशिला मनस् मनसिकार मनस्कार मनाक् मनुष्य मनोजव मनोजवसक मनोरम मन्त्रि मन्त्रिन् मन्थ मन्थक मन्थनि मन्थनी मन्थान मन्दर मन्दर मन्दार मन्दार मन्दार का० ४ ४ २ २ ६ ३ ६ ४ ३ ४ ६ २ २ ३ દ ३ ३ ४ ४ ४ ४ ४ २ ૪ ર ३ ४ ( ७० ) लो० २८६ १५९ ३१ ३१ ५९ मन्द्र १८० ५९ १७१ ५९ १६० १७१ ८४ ३ १२८ १२८ १.०२ १ श० मन्द. रु मन्दारु मन्दिर मन्दिरा मन्धक मम मय मयष्ठक मयुष्ठ मयू मयूक मयूख मयूर मयूर मयूर मयूरक मयूरशिखा १०१ १०१ मरक ४५ मर २४७ मरिच २४७ मरीच .६६ मरुक ६६ मरुक ६५ मरुत् ६५ मरुत .६६ .६४ १५९ ૬૪ २१७ १५९ मरुत मरुदेवा मरुदेवी मरुन्माला मरुबक मरूबक का० २ ૪ ४ ४ ६ ४ ६ ४ ४ ४ ४ ४ २ ४ ४ ४ ४ ४ २ २ ३ ३ ૪ ४ ४ ४ ४ 9 १ ४ ४ ४ ० ६४ १५९ ३४ ३४ २४ ९१ १२६ ३०३ २५५ २५४ ३०३ २४८ ११ २१८ २२५ २४८ २१८ २२५ १२९ १२९ ५७ ५७ २४८ ३४८ ११७ ११७ २२८ ፡ ሪ २२९ .२११ २.१.१ Page #531 -------------------------------------------------------------------------- ________________ का० ४ का. मर्कट मर्कट श्लो. ११३ ११३ मर्कटक ८५ मर्जिता मत २४१ १२७ मर्त्य मर्ष सलयु मलयू मलिन मलिना ( ७१ ) श्लो० । श० . २०४ | महाकुल ३२५ महाकुलीन २८४ महाजया - ४८ महानलि. महाबला .. महाबोधि महारजत १४३ महारौद्री.. १४२ महावीर महास्थली ९८ महि १६४ महिन १६४ महिर महिला महिष महिष्य मही महेन्द्राणी महेला २५१ महेलिका २५२ महेश्वर Know tmkoc mohe www मल्ल """ mmmr" urmMM0000" morniorr ش اد ३१० .९० २५१ २५२ ११४ ११४ मल्लक मल्लि मल्लिका सषी मसी मसुर मसुरा ससूर मसूरा मस्तक मस्तिक मस्तिष्क मस्तुलुङ्गक मह मह सह महत्पथ س م ८० मा م १०७ १५४ १५४ १८९ س م ११४ م سم २८८ १७ م मांसल माकिर माकिस् मागध मानल्य माढा माडि साणव माणचक .८३ माणिक्य س س س o २६९ २९७ २९७ س r सहस् महाकाली, २ » ८६ ... २३ Page #532 -------------------------------------------------------------------------- ________________ لا ( ७२ । , श्लो० ।- श० १० माग ... मानित ४ २८९ | मार्ज م م س मार्जन س १९८ १९८ १९८ س १५० » » १८४ س له سه १८३ ر له W له س ه श. माणिबन्ध माणिमन्थ मातङ्ग मातरपितर मातरपितृ मातापितर मातुलानी मातुलानी मातुलिङ्ग . मातुली मातुली मातुलुङ्गक मातृष्वसेयक मातृष्वस्त्रीय माधवी माधवीलता माध्यन्दिन माध्यम माध्वीक मान मानस मानुष मायाविन् मायिक मायिन् मारिष मारिष मारी मारुत मारुत मारुष मार्ग 40 mmmm W0mmmcom WWWk ११३ ३३६ १३२ १९८ १८ م ه १९ ه ३ १५१ | मार्जा मार्जार १२६ मार्जालीय मार्जिता १८१ मार्तण्ड १२६ मार्तण्ड मार्ताण्ड १८१ मादल १४० मार्दलीक १४० मादक १७५ मार्षक मार्ट माल मालक माला १२५ माला मालातृण मालुधान २६ माल्य माषीण माध्य १३२ मास् २६१ मास्म १२९ .२४२ माहाकुल ११७ माहिन २६१ माहेयी २. १६ | माहेष्य ३६ १० ه ه २२८ ه २७६ ه ३४२ २१० ه ه २५ ه २१ २१ ४२ ه م | माहा ه سم سم » १०७ ३१० ११३ २३८ ३१० سه . Page #533 -------------------------------------------------------------------------- ________________ श. प्रो. १२४ १२४. मित्र मिथस् मिथस् मिथुन मिथुस् . <<Page #534 -------------------------------------------------------------------------- ________________ : ( ७४ ) का. सोश का० श्लो. ४. ३३५ | मृदीकषा..----- ४ १९४ श. मूषिक م م मूषिका मूषिका मूषित मूषी م » (18311 ३३६ / मृदुल ७१ ३३९ मेकल मेखल मेथि ३१३ » मूषी س मेद . س १८९ س س २०३ um wwww man www x nnn र र ३३४ ९४ . ३४९ २०३ ه २०३ م س १०९ १५९ ११४ . س मेहला س मृकण्ड मृकण्डु मृग मृगः मृग मृगनाभि मृगनाभिजा मृगया मृगव्य मृगशिरस्: मृगशिरा मृगित मुजा मृणाल मृणाल मणाली मृतालक: मृति मुसालक मृत्तिका मृत्तिका | मैत्रवरुण س س २ س | मैत्त्रवरुणि मैत्त्रावरूण मैत्रावरूणि मैत्री 0.0 ०७ س ३०९ २५३ س س २४ मैलय मैन्दक س . मोकुल ه मोद س <<<Page #535 -------------------------------------------------------------------------- ________________ का० का. و म्लान म्लान ه م २७५ २१३ १४५ १४५ २१ م ه २०७ ه २०७ ه यक्ष्म यक्ष्मन् यत यतस् यति m m" ه س यष्ट २९९ س १२ س यतिन् س यथातथ س २९९ س . यदू س ३१० . س यदि . س "rrr m Mur س श्लो० श. . २१२ यवास यवासक यविष्ठ यवीयस् यम्य यष्टि यष्टिमधु ८६ यष्टिमधुक २९७ १०३ या याचना याच्चा याजक याज्ञवल्क्य यातु १३४ यातुधान यादापति ३१ यादःपति यादसांपति यादसांपति यानि यापक याप्य २१८ यामल २१८ यामा यामिनी २५७ याम्या २२७ ११ यावक २१८ यावक . २१८ | याव्य २१३ . यास .......... यभन m س यम यम.. ه १ س » س १४६ २०६ س م م " س " यमन यमनी यमराज यमराज यमल यमानिका यमानी यवन यवनाल यवनी यवाक्य यवानिका यवानी यकास س ३ 0 س " याव س س २३३ २३४ س س 0 س ه " م ४ ४ ४ २१३ Page #536 -------------------------------------------------------------------------- ________________ श. का० श्लो० -- का० को. युग ६ --.-२१क्तिमाल 3 १५६ रक्षस् م س س युगल युतक युद्ध युध् युवति युवती युवान س २३३ १३३ २८९ س १२३ २८९ रक्षा - २८९ रज स्ज ११६ रजत रजनि س ه २३ س . ه س ه م س __ ४० युष् रजनी س س من می س س س रजस् م १३३ س रजस् ه س १०३ م युहन् यूष येन योक्त्र योगीशक योगेश योत्र س रति ३३३ س १३४ १५० २० س » س ३१० س योद्ध mr रथ रथकव्या रथाभ्रपुष्प रथिक रथिन् रथिर س س سد س २६५ » २५७ م . २८ سم योधक योनल योनि योनी योषा योषित् रथ्या. रद سم سم १८३ ११४ سم سم रदन रमणीय १६४ १६४ ४५ १४८ १४८ م سم ११४ ه योषिता سم ه سم १२३ रम्भा रम्य यौतक यौतुक م سم ५ . ४ م यौवत २२० २२० م रल्लक س س م यौवन यौवन यौवनिका م रशन रशना रश्मि ३ .. २१६ ३ . १६५ . Page #537 -------------------------------------------------------------------------- ________________ . का० का० श्लो. रस م रस و ३० रसन س २९० m रसन रसना रसना م س س س س س س , س . و سم . س س سم २४० و س س و २४० س २४० س रसना रसमातृका रसा रसा रसा रसायन रसाला रसिका रसिता रस्ना रस्मिक रस्या राक्षस राक्षा س م م २०७ २९० س س م س श्लो. श. .. ४८ राजि ८६ / राजी १६५ राटी २३१ रात्रि १६५ रात्रिचार २१६ रात्रिञ्चर रात्री १६५ राम १५६ राम १९५ । राम २३१ रामचन्द्र रामभद्र ४७ राल रालि राव १६५ रिक्त ३०१ २३१ रिक्थ ७४ रिक्षा २३३ रिज २३० रिरी रिश्य ३१५ रिपि ३१५ रिष्ट २४१ रिष्टतातिन् रिष्टि १६१ रिष्ठ रिष्य १६१ रीढ । १६२ -सेढक ---.. ७० ه रिक्तस् م م م و ہ २८३ س ه س س १६ س रिआसान ५४ س ७२ س २३८ » » ه ३२८ س १२ س ه रिष्ट ५१ राजन् राजन् राजन् राजन्य राजबला राजयक्ष्मन् राजराज राजातन राजातन राजादन राजादन م م س س س ८६ १०१ २७६ ه م १५३ و ه ه س م ४ ४ १७७ . م १६५ Page #538 -------------------------------------------------------------------------- ________________ .. रीरी रुक्म रुक्मल non २४ ( ७८ , का० श्लो. शं. ४ .......६९ रेषण ७७ | रेषा ७७ | रैवत रैवतक रोग रोचक रोचनी रोचनी ه ه ه ه س रुग्म ८५ Page #539 -------------------------------------------------------------------------- ________________ श. का० का० श्लो. ९८ ( ७९ ) श्लो. . .... २५३ लहरी ३५३ लाक्षा लागलिन् २४० लागली ... ३५३ २३३ लक्षण लक्षणा लक्ष्मण लक्ष्मण लक्ष्मण लक्ष्मणा १४ ww << लक्ष्मणी १४ लक्ष्मन् लक्ष्मी लाबूक लालिका लिकुच लिक्षा १८४ २९९ १९४ १९५ १६७ २८२ १८१ .. लग्न लग्नक लघट् लघिटि १:१९ ११९ लघुलय १९६ लिपि लिपिकर लिवि लिविकर लुलाय लुलायु लेखा . ९७ २९९ ३१८ Janamannewwwwm Kummmmm. १८४ ३१८ ३४ २३. १४ २५४ २५४ १२६ Kunmuscuummm<< १२७ लगूल लज्जालु लज्जुष लञ्च लञ्चा लता लता लता लत्तिका लयमृणाल ललाम ललामन् लघ लव लवङ्ग लहरि १७४ लोकंपृण लोकप्रिण लोकंप्रीण लोकायतिक लोचन लोचमर्कट लोचमस्तक लोणिका लोत्र लोद्रक १४ १४ ३१४ १५८ २२५ २२५ १९७ २०९ २६३ लोध्र २१० २०५ लोत्र २९ २९२ Page #540 -------------------------------------------------------------------------- ________________ ( ८० ) ا श लोल लोलुप का. ३ लोक श. .६५ वज्रा.. ६४ | वज्राशनि वज्री का० ४ श्लो. १५८ س س م लोलुभ س ه १५८ WW ८८ » م ه लोष्ट लोष्टु लोहल लोहित वट س س ११ वट. س - ४४ ३५१ १४२ م » लोकायतिक س س 1 س ३५१ ا س ه वटक वटार वटारक | वटी १९९ वड़ १९० वडभि २०० वडभी २०० १४२ س वंशक वंशजा वंशिक १०६ م » ه س ه वंशिका س ه ه वकीर वक्त्र م سم سه ३१७ वक्त्र » १०६ ३४५ वडू १५६ वणिज् वणिज्य ८ वणिज्या वण्ड वत् वक्नु वक्र س سد سه سر ३१७ ، سه . » वक्रय वक्राङ्क वक्रोष्ठिका वग्नु ، م له ه سه वत्सर वत्सर वद् م م १११ م वद س » वति वङ्ग वचक्नुक वचन س سمع س १०४ له . س वचस् वदन्ति वदन्ती वदन्य वदान्य ६६ वदाल १५८ वदावद م . س १२ वज्र वज्र २ ه به سد Page #541 -------------------------------------------------------------------------- ________________ का० श० वद्र م श्लो. २८७ ३५२ ३५२ س س २९६ س سد سه १७३ ૮૨ १२१ ३५२ २०४ ه ه ه वधू वधूटी वधूटी वध्री वध्वटी वन वन वनदव वनदाव वनबक वनायुजा वनी वनीपक वनीयक वन्दा बन्दाका वन्य श्लो. श. ३४ | वरटा ११९ वरटा वरटी वरण ३४४ वरण ११७ वरदा वरयित १२० वरला ११४६ | चरवाहीक वरा वराङ्ग २९९ वराङ्गक १२० वराणसि वराणसी वराशि १७७ वरासि वरिष २४० वरिषा १४९ वरिष्ठ वरिष्ठ ه xn.mmmcow.cmम २०० ه ه २५ ه س سه २२१ २२१ ه . ه ه 060 वप्प ه ه ३४ २३४ ३१५ वरी س १५२ ه س वरुट वरुड वरुण वरूट वरूटी १७३ वप्य वप्र वप्र वमथु वमन वमि वयःस्था वयःस्था वर س ३१५ س » १७० .१७२ २८६ ३१५ वरूड به س ४५ س २०४ 4 4 4 4 4 वरेण्य वर्गली वर्चस् वर्चस्क वर ४० م www. n वर م १९६ १११ س वरट वजन Page #542 -------------------------------------------------------------------------- ________________ ( ८२ ) श० .. का सौ. 0 वर्ण १२९ १२९ वर्ण वर्णपरिस्तोम वर्ण्य वर्त वर्तक वर्तका वर्तनि वर्तनी वर्ति वर्ति वर्तिका <<Page #543 -------------------------------------------------------------------------- ________________ श० घसुक वसुदेव वसुधा वसुन्धरा वसुपूज्य वसुरा वसूक वस्तक वस्ति वस्त्य वस्न वस्वोकसारा वह बहन वहन वहस् वहित वहित्र वह्य वा वा वांशी वागा वामिन् वाच् वाच् वाचा वाजि वाजिन् वाट् वाट वाटि का० ૪ ४ ४ ४ ४ ४ ४ ૪ २ २ ३ ३ ३ ३ ३ ६ ६ ४ ४ २ २ २ २ ४ ४ ६ ( ८३ ) लो० १८५ २३८ १ १ ५ श वाटिका वाटी वाण वाणा वाणारसी १८५ वाणि १७७ वाणिज १० वाणिज्य वाणी वात वात वातप्रमी २१९ ३५ २१८ ७७ ११८ २२१ २६४ २६० ३२१ वातुल ३२२ वातूल २६४ वातूल १०८ वात्या १०९ वाद् १९० ३०१ २१ २१ १०० १०० २९८ २९८ वातायु वातायुष वाति वातिङ्गण १०६ ३० ३० वादाल वादित्र वाद्य वाघ्रीणश याधीस वान वानमन्तर वानायुजा वानीर वानर वानेय का० ४ ૪ ४ ४ ४ २ ३ २ ३ ४ ४ ४ ૪ ३ ४ ४ ४ ६ ६ ६ ४ २ २ ४ ४ જ ર २ ૪ ૪ श्लो० २९ २९ २१९ २१९ २५ १०० ३१७ ३१६ १०० २९७ ११८ ३२९ ३२६ ३२६ ११८ २६५ १२० १२०. २७ २७ १११ ३६७ ११२ १०५ ३२७ ३२० १३९ ३ २९९ २१६ २१६ *૪ Page #544 -------------------------------------------------------------------------- ________________ श० बापि बापी बाम वामदेव वामन् वामन वामा वामि वामि वामी वार वारंवारम् वारट वारटा वारणवृषा चारवाण वारला वारवारेण वाराणसी वारि वारि वारि वारिनिधि वारिवाह वारिवाहन चारी वारुणि वार्ता बार्ता वार्ताक वार्ताक वार्ताकु का० ४ ४ २ ३ ४ ४ ४ ४ ४ ६ ४ ४ ४ ४ ४ २ २ ४ ४ ४ ४ ( ८४ ) लो ० १०८ १०८ ७९ ७९ ७८ ७९. वार्धी ११४ वार्धुषि ११४ वार्धुषिक २९८ वालि वालिका २९९ ९० वालिन् ९८ वालुक ३५५ वालुका ३५२ वालुका १४८ वालुकी ३६९ वालुङ्क ३५२ वाल्मिक ९८ वाल्मीक २५ वाल्मीकि ९० २९५ ३२४ ९६ ५५ ५५ २९५ २४ To वातङ्ग वार्तिक वार्दाली वार्ध वार्षि वावद् वावृत्त वाशक वाशा वाशिका वाशिता वाशुराशु वाश्र ३१५ वासक २६४ वासयी २६४ वासन्तिक २६४ वासर २६४ वासव का० ६ ૪ ४ ३ ३ ૪ ૪ ४ ३ ६ ६ ४ ४ ४ ४ ૪ २ ४ २ २ श्र० २६५ १०५ १२१ २५२ ९६ ३४४ ३४४ ३२५ २४२ १०७ २४२ २३९ १०७ ३२४ २७१ २७१ ३०८ ३०८ ३०८ १११ ७२ १५६ १५६ १५६ २९० २५० २९ ३५ ३४ १३१ २९ ३३७ Page #545 -------------------------------------------------------------------------- ________________ का० श्लो. का० ३ o विकार १३ ८८ w س ه o . ه १३ ११५ ३.४५ . س م x ९१ x م श्लो. श. .. २१८ विकसक ३४५ १५६ विकिर २९० विकुन विकृत ९१ विकृति विक्क २३८ विक्रयिन् विक्रिया .९३ विक्ली | विखु विख २६२ विन . ११८ विचारणा विच्छन्दका विच्छर्दका س m ३१८ w م १२१ ه ७४ ه w mom ه ه शं० वासस वासि वासा वासिता वासी वासु वासुदेव वासुदेव वासुपूज्य वासुभद्रक वासुरा वास्तुक वास्थूक वाह वाहन वाहस वाहि वाहित्य वाह्य वाह्नि वाहिक वाहिक वालिका वाहीक वाहीक वाह्रीक वाह्रीक वाहीका w M ه س a x س ११८ x m विज विजया سم or . سم m 6 W 4 ه m س ६१ ५२ m م س m ५२ m ه س m س ३२२ २६४ विजल १५ विजाताख्या विजिपिल २०४ विजिल विजेविल विज्जल २८४ विज्ञ १५ २९९ विड विडङ्ग विड्वरा वितर्कक ... २३६ विताली -१३ वित्त m ه विट x ه x १० ه x विकराला २९९ ८४ ه w ه विकषा विकसा विकर - १२१ १२८ १२२ ه w س २ w Page #546 -------------------------------------------------------------------------- ________________ __ का. लो. विदिश् w विदुर विदुष विद्ध विद्युत् in om w r. १६ m m or १२९ m w विद्युता विद्रव विद्रुत विद्रुम विद्वस् w ८८ विधस् x w r . २१ का० श्लो० । २... ५८ | विप्रलम्भ ३ , ११ बिभा | विभावरी | विभु ११६ विमनस् ११५ -विमर्शन २९३ विधाम वियोग विरति विराटज विराव विरिञ्च विरिञ्चन | विरिञ्चि विलन ३१९ २६३ - बिलाल १७१ विलेपनी ११ विलेपिका विलेपी विलेप्या : विलोचन ९४ | विलोम ९४ । विवत्सर विवध विवधिक ८८ विधि विधु विधुत विधुवन विनिमय विनीतक विनुन्नक o १८० - विलङ्ग ro ३३७ ४०. o x on w x meron w w mm x m w x x mm w w 2 x w w w w विन्दु ३९ विन विपणि वियणी विपद् mx 30 m m m m m w n m n mm x x m 2 ५ . विपदा विपर्याय विपर्यास विपाश् विपाशा विश् विश् १९६ ६ २४८ ११ विपुल विप्रतिसार विप्रतीसार विप्रयोग - . ३४ विश ७ विशथिन् विशरण ...८६ । विशाख . Page #547 -------------------------------------------------------------------------- ________________ श. का० श्लो. ४ २४५ २४५ ३१७ ३६६ ur लो। श. २२ विसप्रसूत ४० विसंप्रसून विसार ३१७ विसारिन्। विसारिन् विसृत्वर विस्मर विस्तर ११३ विस्तार ११३ विस्फार विस्फोट ८७ विस्फोर विस्मय mr . m S. my ८८ विस्मृत १२५ __ ७९ १९६ / विहग विशारण विश्व विशेलिम . विश्वकद्रु विश्वकद्रू विश्वकर्मन् विश्वकृत् विश्वक्लेन विश्वप्स विश्वप्प्लन् विश्वम्भरा विश्वसृज् विश्वा विश्वा विष विषय विषयिन् विषाण विषाण विषाणक विषाणा विषाणी विषाणी . विषुव विषुवद् । विषुश विष्कीर : विष्टप विष्ठा विष्वक्सेन विष्वाण विस - १२ विहङ्ग ३४४ २९३ २९३ ११ विहङ्गम विहङ्गिका विहङ्गिमा २९३ विहेलिम ३०९ वीजन वीजा वीति वीथि वीथी वीर' - ४२४५ वीरशाक वीरा | वीर्य वीया ११८ ३. ६२ वीवध ....४. २४८/ वीवधिक . २४ Page #548 -------------------------------------------------------------------------- ________________ श. و श्लो. १५५ سم سم م 0 बुक्क वुक्कन् वुक्कस धुक्काग्रमांस वुष ه ه ( ८८ ) श्लो. . १८८ वणि | वेणि ३५४ वेणिवक्र १८९ वेणुक वेतसी वेताल वेद् २०७ वेदव्यास वेदि वेदि १११ वेदिका ९१ वेधस् १०६ २९६ १५० खुस ه १११ ه س س १८९ वृकधूप वृक्क वृक्षधूप वृजन २०७ س له م वृति वृत्त वेधस् م ९१ १०५ م م वेधित वेनि ३१५ वृत्तान्त वृत्ति वृत्र वृत्रहन् वृधसान २३९ ३४२. م वेमन् < 0.0mmmmmmmmm0 ه م वेलेय १३५ ३०४ वृष ه वेल्लि २३९ ३२६ १९७ ه वेश वृषक ه १५५ वृषन् वेश वेश्या ه १३० वृषन् १०४ वेषः ه ه १९७० वृषभ ४२ ه वेष्या वृषभ वृषभ . ه م वृषभ वृषाकपि م ११५ वृषाक्ष م वेसर बेसारिण ' वैकृत | वैजयन्त २९८ वैजयन्तिका २९८ वैजयन्ती ३०१ । वैज्ञानिक २५७ سم २४१ वृक्षी वृती سم m< बेगक्षर » Page #549 -------------------------------------------------------------------------- ________________ : 51 का. वैडूर्य वैडूर्य co वैणुक १७६ १७६ ३३९ २८८ १०० वैतरणि वैतरणी १०४ वैदूष श्लो० श. व्यामन् व्यायाम २९६ व्याल १०४ व्यालक व्यालपाहिन् व्यास व्याहार २३९ व्युत्क्रम | व्रतति व्रतती १०९ व्रध्न बीड क्रीडा वैनीतक वैन्य २६३ १०१ वैमेय वैराट . . . WWWW. . ० ० . M M १२६ १२६ वैव वैवधिक ব १२२ २५० वैश्य वोटा - - वोषट् .. Kannanor Ko namam commmmmm. ३१५ १३१ १०६ २३५ १८२ १८२ व्यजन व्यडम्बक व्यडम्बन व्यध २५९ २६० له . शकट शकट शकटि शकटी शकटीन शकल م . ३२६ १२९ व्यन्तर व्यवधा व्यवधान व्याकोश व्याकोष व्याड १३८ शकल | शकली MC. १३८ २८८ ३३९ १६९ शकुन शकुनि शकुन्त ३४५ ३४५ व्याड व्याध शकुन्ति व्याधाम व्याधामन् व्याप्य १०२ was .. . २१६ । शक्नु १७६ . शक्य व्याम Page #550 -------------------------------------------------------------------------- ________________ श० शक्रि शक्ल शक्ल शक्ल शक्ली शकर शङ्किन् शङ्कु शङ्कुमुख शङ्खमुख शचि " शची शदी श्ठ शठता शण शष्ठ शुष्ठ शण्ड ड शण्ढ शतक शतधार शतपुष्पा शतभीरुका शतरुषा शतवीरक शतानन्द शतारक शतारुस् शतावरी शत्र का० ४ ३ ४ ४ ३ ४ ४ २ २ ४ ३ ४ ३ ३ ૪ ६ ४ ४ ४ ४ ४ 16 ( ९० ) लो० - ३५४ | श १२ शत्रु १०२ शनि : ३७ शनि ३६६ | शनैश्वर ३०३ ७० श" शनैस् शप १८४ ३६९ शपन ३६९ शफरी १२० २६ १५२ १३. ६२ शब्द ६२ शम् २३८ शम २५ शमथ २६ शमन २५७ शमि २५ १५२ शमी शमी शमीर शर्मारु शम्पा शम्पाक ६६ शम्ब -२२० शम्ब १७६ शम्बर २१७ शम्बर ९३ शम्बर ९३ शम्बल ६५ शम्बा २१७ शम्बाकृत २३४ शम्बु - ३५४ शम्बू का० ४ ४ २ २ २ ४ ६ २ २ ४ ૪ ૪ ४ ४ ४ ४ ४ ४ ३ ४ ४ ૪ ४ श्लो० १२१ २५१ ६९ २२ २२ : २२ ८२ १०६ १०६ ३६८ १९ १२९ ११९ १२० -३०३ २०६ १४० २०६ २०६ २०६ .११५ १५४ ६५ ९८ ९६ ९२ ३६७ १०५ ११५ २३ २८० २८० Page #551 -------------------------------------------------------------------------- ________________ श० शम्बूक शम्भली शम्भु शयथु शयन शयनीय शयातु शयानक शयालु शयु शय्या शर शर शर शरणि शरद् शरदा शराति शरार शरारि शराव शरु शरु शर्करा शर्करावत् शर्करिल शर्म शर्मन् शर्व शर्वला शर्वली शल का० ४ ४. ४ ३ ३ ૪ ४ ४ २ ४ ४ ३ ૪ ३ २ ४ ( लो० श २८० शलल १३१ शलल ९० शलाट ३३९ शलालि २२९ ९२ २७३ ३० ५१ ४९ ३६२ ३२७ . ३६३ ६८ ६६ २७४ २२९ ३३९ ३३५ ३३९ शल्य ३४० २२९ २७४ १२ १३ ९१) १३ ४ १४ ८० २८२ : २८२ शलु शल्क शल्कक शल्मलि शल्यक शलकी शव शवर शवस् शश्वत् शष्य शासन शस्त शस्ता शस्त्र शस्य शाक शाक शाकट शाकट शाकवीर शाकशाकिन शाक्यक शाक्यसिंह शाकर शाखा ३३२ | शाखिन् का० 3 ४ ३ ૪ ૪ ४ ४ ४ ४ ४ * ૪ ६ ४ ४ ४ ४ ३ ४ ६ ૪ ३ ४ : ४ लो० ३३१ ३३२. ३२७ ३६३. १६७. १२९ . ३६ २०४ ३३१ ३३१ १८८ . १५३ ९२ .१५४ ९७ २७२ ३०३ १५ ८ २७२ २७२ ४३ - १९ -३२७ १९ २६२ २१९ ९९ ९९ ३०३ १२७ १२६ Page #552 -------------------------------------------------------------------------- ________________ श० शाखिनेडाहाल शाङ्कर शाट शादी शाठ्य शाणा शणि शात शात शातकुम्भ शातकौम्भ शानव शान्त शान्त शान्तिगृह शान्तीगृह शामन् शाम्ब शाम्ब शाम्बरी शाम्बूक शार शार शारङ्ग शारद शारदा शारि शारिका शारिफल शारिफलक शारिवा शार्कर का० ४ * ३ ४ ४ ३ ४ ४ ३ २ ( ९२ ) लो० श० १४ शार्वरी २ ३ ४ ३०४ २२३ २२३ २६ ३३९ ३३९ ७३ ७२ ७७ शाल शाल शाल शाल शाल शालपर्णिका शाला शालाञ्जन शाली शालूर शालेय ७७ २५१ २९५ ५ ३९ शावर ३९ शाश्वत २५४ | शाश्वतिक ६५ शाकल शाल्मल शाल्मलि ९८ शाब्वल ३४८ शिंशपा २८० शिक्य १०० शिक्षु ४ ११८ ४ ३२६ २ ५१ २ १०० ३ १०० शिखिन् ४ ३६० शिखिन् ३ ९९ शिखिन् ३ १०० शिङ्खाणक २२६ शिञ्जित शिखण्डक शिखा शिखाण्डिक शिखाबल ४ ४ १३ शित का० श्लो० २ 8 ४ ४ ४ ४ ४ ४ ४ ૪ ४ ૪ ४ ४ ४ ६ १ 85 ३ ४ ૪ ४ ३४ २८ १२३ १५२ ३६९ ३७२ २३८ १२७ १४३ १४८ ३७१ २२१ २०४ २०४ २१० ५१ ५१ ૬૪ ६४ १९० ૪૬ १४ १५६ १२७ १५६ ३४९ ६९ १२३ ३४९ १९५ २२ ७३ Page #553 -------------------------------------------------------------------------- ________________ श० शित शितच्छत्रा शितगु शितधार शिति शिति शिथिर शिथिल शिनि शिनीवाली शिफ शिफा शिमि शिमी शिम्बा शिम्बि शिर शिर शिरस् शिरा शिल शिला शिला शिला शिलाजतु शिलाजतु शिलामुख शिली शिली शिलीमुख शिलान्छ शिल्पजीविनी का० ६ ૪ ४ २ ६ ३ २ ४ ४ ४ ४ ४ ४ ३ ३ ३ ३ ३ ४ ४ ३ ४ ४ 8 ४ ४ ( ९३ ) श्रो ७२ २२० १०२ ६६ १५ १८ १०३ १०३ १८ ४२ १२७ १२७ १४० १०० ૧૪૦ १४० श० शिव शिव ७३ ८४ शिव शिव शिवक शिवा शिवा शिवी शिशिर शिष्य शीत शीतभीरु शीतल शीतशिव शीता शीता ५९ शीतारु १५४ शीतालु १५४ शीम् १९४ शीम् ३१६ शीर्षक ४७ शीर्षच्छेद्य शीर्षण्य शीवल ८५ शुक ३५२ शुक २८६ शुकबह ४७ शुक्र ७३ शुक्ल २८५ शुच् ३.१६ शुचि १२४ शुचि का० १ १ ४ ૪ २ ४ ૨ २ १ ૪ ४ ३ ६ ६ ३ ૪ २ ४ ૪ ६ २ श्लो० ११ १६ ९२ ३१२ ३१२ ८३ ३२३ ८३ ४८ १४ १० १७६ १० ९ २४१ ३३१ ३७ ३७ १४ ११८ २७० २३ २७० २५० ११७ ३६० २२८ १६ १६ ११७ ९ १० Page #554 -------------------------------------------------------------------------- ________________ श : शुण्ठि श्लोश ५७ / शून्य ५७ शूर १०२ | शूर ३ ३ ४ शुण्ठी १९ शूरण .. २७२ शूरि शुतुद्रि সুন্তু शुद्धकर्मन् शुन शुनक शुनका शुनकी Page #555 -------------------------------------------------------------------------- ________________ ( ९५ ) ___ श्लो० । . __२५० श्रमण श.. لا का० श्लो. १ १२ ه शेवाल शैक्ष - - م ه शैखर शैषच्छेदिक श्रमण श्रमणा श्रवण س १२ مه - शैल शैलेय ه प्रवण श्रवण श्रवणा १५८ ه २५० शैवल शैवाल ه २५० श्रवस् १५८ १८ م ४८ श्रविष्ठा शोक शोचि له له शोचिस् م به س س शोणक शोथ शोफ शौखशय्यिक शौखशायनिक س २८७ m morn mrr-rror rm rur --- س शौण्डीर س शौण्डीर्य س ९४ २०० १५४ शौष्कल سم ه श्रान्त श्रावण श्रावणिक श्री ९१ श्रीपार्श्व श्रीपिठक २८७ श्रीवत्स श्रीवत्साङ्क २५५ श्रीवेष्ट श्रुति २५६ श्रेणि श्रेणी २५६ १८ श्रेयस् श्रेयस् श्रेयान्स श्रेष्ठ २०० श्रोणि श्रोणी १०२ श्रोतस् १२६ । श्रोत्र . श्यामक श्यामल श्यामाक श्यामाल م K ه श्रेयस् श्रेयस् م س س १४८ झ्याल श्याली श्येत श्येन श्योनाव . م ४२ م به १८१ - wrr » mm س १०५ س श्रद्धालु श्रम سه Page #556 -------------------------------------------------------------------------- ________________ श० श्रौत्रक श्रौषट् श्लेष्मण श्लेष्मल श्वकर्ण श्वन् . श्वपाक श्वन श्वरु श्वरुस श्वान श्वेत श्वेत वेदतिका श्वोवसीयस पटी पण्ड पण्ड षष्ठ षष्ठक पाष्ठ पोड षोडत् षोडत ठीवन ठेवन ष्ठ्यूत संज्ञ संज्ञ संफेट संबुजस संयत् का० ३ ३ ૪ ૪ ३ ५ २ २ ४ ४ ६ १ ૪ १ ६ ६ ६ ४ ४ ४ ६ ३ ३ ३ ६ ३ ( ९६ ) श्लो० श० १५८ - संयत १०६ | संयद्वर ८३ संयमनी ८३ ३१८. ३१६ संवद् ३५३ संवदन ४ संवनन ६७ संवर ६७ संवर ३१६ संवर्त संराव संवत्सर ७६ संवर्ति १५ संवर्तिका ३४६ संवसथ १६ संवीत २३८ संवृत संवेग १२० २६ संशयालु संश्रव ३८ ३८ संश्रुत ३८ संस्कृतवाचक ३०७ संस्तर ३०७ | संस्फेट ३०७ संस्फोट संहतल ८९ ८९ संहर्ष ८९ सकल ८० सङ्कर ८० - सङ्कार २९० सङ्कीर्ण १२५ सङ्का २८९ सङ्कोच पिशुन का० ३ २ १ १ २ ४ ४ .२ २ ३ ६ ४ ૪ ६ ३ ३ श्लो० २९० २८९ ७१ २१ ५० ५१ ८० ८० 19 ११ ५२ २०९ २५९ १६ .६७ ६७ १२९ ७० १११ ७५ ८ २२८ २९० २९० १७४ ८७ ३६ ५५ ५५ ६५ २०५ २०५ Page #557 -------------------------------------------------------------------------- ________________ ( ९७ ) to का० श्लो. w श० सङ्क्रम सङ्काम w ८७ w सङ्ग w सङ्गम सङ्गर z ११३ सहर्ष w x सङ्घाटिका सची ११६ or و w to w w w w mom w at x m x mm ron सञ्चय २६ २३१ सठ me ३१३ १९३ सण x 20 ३१३ m w श्लो० । श. सना सनात् सनातन ८५ सन्तत २७६ सन्तति ८७ सन्तमस २४३ सन्तान सन्तापित सन्द ४२ सन्दान २५७ सन्दाव ३४७ सन्दित सन्दी सन्द्राव २५२ सन्धा २५२ सन्धा २५३ सन्धि ३२१ सन्धि ३२१ सन्धिला सन्ध्या सन्ध्या सन्न सन्नकट्ठ सन्नकोदु सन्निधान सन्निधि सपदि सप्तला सम् २३२ २९३ ३२ itbunkeutuminente o 20 सण्डीन सत् सतत सतीन सतीनक सतीलक सत्यङ्कार सत्याकृति सत्र सत्र १११ م س x m - mm mmm Www N. m x १३१ १११ 20 w सत्वर २१८ o w १६० ४९ w x rr nx to w w w x w w w w w w सदन संदम् सदा सदातन सदृक्ष . सदृश सदृश सद्रि संर्मिणी. सनत् ९९ w २४० १२९ w x me w सम समाकला ६० १२० Page #558 -------------------------------------------------------------------------- ________________ श० समकला समज्या समन्ततस् समन्तात् समर समर्धक मधुक समा समाज समान समानोदर्य समित् समित समिति समीचीन समीर समुच्छ्रय समुत्पिञ्ज समुदय समुदय समुदाय समुदाय समुपजोष सम्परायक सम्पा सम्पाक सम्पुट सम्प्रति सम्फुल सम्फेट सम्ब सम्बर का० ६ ३ १ ६ १ ४ ६ ४ ४ ४ ४ ३ २ २ ( ९८ ) लो० / ० १२.० सम्बर ९६ सम्बर ९५ सम्बल ९५ ११७ १५ ९५ सम्बाकृत सम्भली सम्मद सम्यच् ५१ सया ९६ सर ६० सर १४४ सर २९० सरदू २९० सरट २९० सरड् १०७ सरड ११७ सरणा ३४ सरणि २० सरणि सरणि सरणी सरणी २५ सरण्ड ९५ सरयु २९१ सरयू ११५ सरस् १.५४ १३१ २५ २९१ सरस् ५३ सरी सरुह ९६ सरसी १३८ | सरसीरुह २९० सराव सरि ६५ ९६ afte का० ૪ ४ ३ ४ २ ४ ३ * * ४ ४ જ ४ २ ४ ४ * ४ ४ ४ ४ ४ ४ ४ ४ ४ ४ ३ * लो० ९२ ३६७ १०५ २२ .१३१ १०४ १०७ २९७ २१३ २७४ २७३ ११९ ३३४ . ११९ ३३४ २४२ ७ ३० १०७ ३० २४२ . ३३५ १०३ १०३ ९२ ११० २४५ . ११० २४५ ६८ २१३ ९४ Page #559 -------------------------------------------------------------------------- ________________ इलो. २२० २२० सरिल सरिषप सरीसृप सरोज सरोजन्मन् २३५ . २३५ २२४ ११८ सरोरुह् २८९ २८९ २१९ २२० ८० २३९ सरोरुह सर्ग सर्प सर्म सर्मन् सर्व सर्वदमन सर्वदा सर्वन्दम सर्वरी सर्वविद्या सर्ववेद सर्ववेदस् सर्वीय सर्षप सलिर सल्लकी का० श्लो० | श. . १३. सहचर सहचरी | सहदेव .२४४ सहदेवि .२४४ सहदेवी २४४ सहधर्मिणी . २४४ सहस् सहस् ३३८ । सहसा सहाचर सहाचर सहिष्णु सहुरि सहोदर २४० सांदृष्टिक सांपराय सांपरायक सांमृष्टिक ३०० सांशयिक ३ साक २५९ साक्षात् . साङ्गम ૧૮૮ साखाय .१५ सातला २६५ सातवाहन सातीन २६५ सातीलक.. . ९७ साद १२० सादन सादि सादिन् ४ . रा९ साधन्त 0.00 Admmmmmone १४३ . .५२ २९१ १०४ ५२ १२२ १४ सल्व सव्येष्ट सव्येष्ठ सव्येष्ठातृ सश्वत् ससकला सस्य mmmmm २४० २४४ २५२ २५३ १२२ २६६ सह सहचर ___ १२ Page #560 -------------------------------------------------------------------------- ________________ श० साधयन्तक सानु सान्त सामन् साम्प्रतम् साम्बरी साय साय सायक सायम् सायम् सार सार सार सारङ्ग सारणी सारणी सारसन सारिका सार्गक स साई सार्व साल साल 'साल साल साल सालपर्णिका सालवाहन साला सालाञ्जन काο १ ૪ ३ २ ३ २ ४ ४ ४ ४ ४ ३ ३ ४ ४ १ ३ ४ * ४ ૪ ४ ( ४ १०० ) इलो०- 1 श० १२ सालू ७२ सालूर सालेय साल्व सावर साहस्र ३२ | साहस्रिण सिंहल सिकता २५४ ९६ _३४८ . २७४ २७४ ३२ ९९ सिकतावत् सिकतिल सिङ्घाण ७८ ९३ सिच् ११८ सिचय ३२६ सित १०७ सित २४२ सिता .२१५ सिताभ २१४ सिताभ्रक ३२६ सितोपला ३५ | सिध्मन् ७८ सिमा ३ २४५ २८ १२३ १५२ ३६९ २३८ | सिली ३ २४४ सिहुण्ड ४ १२७ १४३ सिन सिप्रा सिम सिम सिम्बा सिरा सीत शिव सीता का० * ૪ ४ ४ ४. ३ ३ ४ ४ ४ ३ ४ ६. ४ ४ * इलो ० ३७१ ३७१ २२१ १५ २१० २६८ २६८ १७४ १०० १४ १४ १९५ २१९ २१९ ७६ १४ ४५ २०३ २०२ ४६ ८९ ८९ २.१८ १०५ १७ ३६ १४० १९४ १८९ १५८ ९ २४१ Page #561 -------------------------------------------------------------------------- ________________ श . का० श्लो. ३३१ सीता सीम् ४ सीम् १७५ १७५ m<Page #562 -------------------------------------------------------------------------- ________________ श्लो. सूद ( १०२ ) का० श्लो० श० ३ . ४० सृणिका ३ २४९ सृणीका १३२ सृपाटिका १३२ सृपाटी ३५३ सृप्रा १३६ सृमर ه ३४५ ه س १०५ س सूनक सूना सूनु सूप सूपत् सेना س ११७ २५६ १२४ १०० सेरन्ध्री م ه सेवन सेवनी م ३३९ م सूरक सूरण सूरत सैकत सैनिक १४ ه २६७ २९५ सैन्य . सूरता सैन्य ه ommmmmmmmm.wmmmwwww x mm4 २६७ सूरथ سم २९५ सैरन्ध्री १२४ सूरथा ३११ सैरीयक ... ه सूरदेव م २१९ २१९ १४४ १४४ सैरेय सोदर सोदर्य सोम सोम س ه सर्प ه ३३८ १०२ सर्यात्मजा ه सर्मि م ६२ सोमन् م س १६२ २९९ २९९ २९९ س १६२ س س सूर्मी सृक्क सृक्कणि मृकणी सृकन् सूक्ति सृगाल सृग्धरा सृणि सृणि १६२ १६२ सोमन् सोमपीतिन् सोमपीथिन् सोमाल सौख्यक सौगन्धिक सौदामनी सौदामिनी सादाग्निका सौदानी س W ه س ११६ م » c Page #563 -------------------------------------------------------------------------- ________________ لا का० श्लो . श. सौपर्णेय सौम्य ( १०३ ) श्लो० ० स्थापतीक स्थापत्य स्थाल स्थाल م २५१ २५१ م س सौर ه सौराष्ट्र सौराष्टक » س स्थाला सौरि सौविद س س २५० स्थालि स्थाली स्थाली स्थास्नु स्थिति س س २५३ س २५३ س س १६६ स्थूरी १२७ सौविदिल सौवीर सौहार्द सौहृद स्कधस् स्कन्ध स्कन्धशाखा स्तनन्धय स्तनन्धया स्तनन्धयी स्तनप स्तम्बपुर स्तम्भ स्तरी स्तिमित س २२८ س 00cCMWWWommewwww wwe kam س س » २७ स्थूल स्थूललक्ष स्थूललक्ष्य स्थूली स्थेय स्थेष्ठ स्थौरी स्नसा सान स्त्रावन् » ३१४ س ३०७ م स्तुभ ه १९३ १९८ १९४ ه س ७० س W س १५७ ७९ स्तेन स्तेय स्तैन्य स्त्यान स्थपति स्थल स्थवि م س १५७ १५७ स्नुहि هه ४ . १८ । स्परिश १० Page #564 -------------------------------------------------------------------------- ________________ श० स्पर्श स्फट स्फटित स्फर स्फरक स्फरण स्फाटिक स्फिच् स्फिज स्फुट स्फुटन स्फुरण स्फोटक स्फोटा स्फोटा स्फोटान स्फोटान स्याम स्याल स्यूत स्यून स्यूनक स्योन स्योन स्योन स्योनाक संसकला स्रव गर्भा सूस्तर सूरुच का ० ४ ४ ४ ३ ४ ४ ४ ३ ६ ૪ ४ ३. ३ ( १०४ ) श्लो० श० १० सूरुत ३३२ सूरुवा १३८ स्रोतस् २७८ सूतस् २७८ स्रोतस्वती ९१ स्रोतस्विनी ८९ सूतोवहा १८२ १८२ १३८ ७४ स्वजन ९१ ८८ १७६ १८५ ३१२ ३१२ १८ १४६ ७४ ७४ स्व स्वःश्रेयस स्वकीय ७ स्वधिती स्वन स्वनि स्वभ्र स्वयम्भू स्वर् स्वर् स्वरु स्वरु स्वरुस् स्वर्ण वर्भा स्वर्भानु स्ववासिनी ६४१ ७४ स्वसृ २०१ स्वान १२० स्वान १११ स्वान्त ३१० स्वित् २२९ स्वेदन ३०३ | स्वेदनिका ४ ४ ४ ४ ४ १ ३ ३ ६ ४ ६ इलो० ७९ २१४ १०० १०५ १०१ १०१ १०१ १५१ १६ १५१. १५१ २८२ १९ २० ४ ९० १ ९२ ६७ २७४ ६७ ७६ २३ २३ ११७ १४६ ३१६ २० ४ १०३ ३४६ ३४६ Page #565 -------------------------------------------------------------------------- ________________ བྲཱ ཡྻཱཧྨ ལྱཱ ཏྠཱཡ...... ཝཱ ह डे हनूमत् हनूष हयन हये हरि हरि हरि हरि हरिचन्दन हरित हरित हरिता हरिताल हरिताली हरिद्वा हरिमत् हरिमन्थ हरिमन्थज हरिवालुक हरिषा हरीतकी हर्यश्व हर्ष हल का० २ २ २ २ २ ३ ६ ४ ६ ४ ४ २ ४ ૪ * २ ४ २ २ ( १०५ ) इलो० ११० १०६ १३३ १३३ ७२ २४२ २५९ १०५ ५ ६० २०१ २५४ १७ २०० -२५४ श० १७ २७३ ८३ २७३ हला हलाहल हलाहल हलाहल विष् हबिष् ७२ हविष्य हल्या हवन हस हसन हसनी हसन्तिका हसन्ती हस्त हस्तमयूरक हस्तिनपुर हस्तिनापुर हस्तिनीपुर हसू हहा ५ हंहो ६०. २५३ २५३ हार २३९ हारित १२५ हारीत १७२ हाल ६० हाल १.२५ हालाहल ३३० हालिनी का० २ है ४ ४ ४ ३ જ ३ २ २ ४ ४ ४ ६ ६ ३ ६ ४ श्लो० १३३ ६१ २७६ ३३४ २९ ११४ ५० ११४ ५० ११६ ११६ ६१ ६१ ६१ १७६ २१८ २७. २७. २७ २९ ७० १.१५ १०४ ११० ११६ ११३ ३१३ ३१३ ३३० २९ २७६ ३३४ Page #566 -------------------------------------------------------------------------- ________________ ཀཾ श. का० का० श्लो. श्लो०] श... ११६ हुड २ -.... ३१४ हास हासिका हास्य हाहस् हाहा हाहाहूहू हिंसीर हिका हिङ्गुल हिङ्गुलु हिजल हिनी हिडिम्ब हिडीम्ब हिण्डीर हिण्डीरक हिमवती < < Kanwro. mmunmun. 1१७ २ हेलिहि ६८ १३२ २२ क-rrr0""Murrrrrrrrm Mmm ur wr» 000 ११६ ཟླ ཉྙོ ཙྩཱཟོསྦྲུལཝཀཉྩཱ བྷྱཱནྡྷ ཝ ཝཱ ཙྪཱ བྷྱཱ ཙྪཱ ཙྪཱ ཝ སྒྱུཟླ་ ཟླ་ ཟླ་ ཟླ་ ཝ་ ཟླསྨཱ ཀཱ ཀྐ ཀྐ ཀྐ ཀྐཱ हैमवती हैलिहिल हिमा १३२ १०४ हिमावती हिरण होत्र < २८१. हिरण हिरण्य * • हिरण्य, < हिरिवर हिरुक् हिरुक् < - non on १०५ १०४ १०५ १०० २० ११६ हुदिनी हाद हीर हीर हादिनी ८८ हीरक हीक १२२ ३३७ १२२ हीका Page #567 -------------------------------------------------------------------------- ________________ श० ई कु ड्रीण त हीवेर द्वेषा का० ४ ६ ६ ४ ६ ( १०७ ) इलो० श० ह्लादा ह्लादिनी ४३७ ७२ ७२ १९८ २२ ह्रीक लोका ह्रीकु COMMON का० ૪ ४ समाप्तश्चायं ग्रन्थः । ४ २ ४ इलो० १८९ १८९ ३३७ १२२ ३३७ इति शब्दरत्नाकरस्थशब्दानामकाराद्यनुक्रमणिका समाप्ता । Page #568 -------------------------------------------------------------------------- _