________________
१३३
चतुर्थः सर्गः । विभोराहारनीहारौ चर्मचक्षुरगोचरौ। : ... चत्वारोऽतिशया एते सहजोत्था गुणा इव ॥ १९३ ॥ मजनस्तन्यनेपथ्यक्रीडालालनकर्मसु । . कर्मठाः पञ्च धान्योऽथ शक्रेण विनियोजिताः॥१९४॥ लाल्यमानः प्रभुस्ताभिर्देहोपचयमागमत् । क्रमेण यौवनं पाप त्रैलोक्यश्रीगौषधम् ॥ १९५ ।। पञ्चविंशतिधन्वोच्चो नीलोत्पलदलच्छविः । वज्रर्षभसंहननधारी कलशलाञ्छनः ॥ १९६ ॥ .. मल्लीसुरभिनिःश्वासो निवासः सर्वसम्पदाम् । पाशो रतिप्रियन्यकोः श्रीमन्मल्लिरभात्तराम् ॥ १९७॥
. (युग्मम् ) नमन्नृपतिशीर्षेषु कुन्दकान्तमखेन्दवः। ... विस्मेरकेतकीपत्रशोभा भेजुर्जगत्पतेः ॥ १९८ ॥ एणीजङ्घोपमं जङ्घायुग्मं भाति जगत्पतेः । नाभिश्च सरितां भर्तृकल्पो लवणिमाश्रयः ॥ १९९ ॥ प्रभोर्वक्त्रश्रियं प्राप्तुं मग्नमाकण्ठमम्बुजम् । रोलम्बरवजव्याजाद् मन्त्रजापं तनोत्यलम् ॥२०॥ प्रभोर्नेत्राब्जयोर्लक्ष्मीर्वाचि देवी सरस्वती । कलङ्कमिव संमाष्टुं स्नेहादेकत्र तिष्ठतः ॥ २०१॥ नव्यः श्रियः पतिः स्वामी हिरण्यकशिपुपदः । यस्य वक्षःस्थिता लक्ष्मीर्जगत्काम्या विराजते ॥२०२॥ विद्रुमैरिव किंकिल्लिपल्लवैः कोमलैरिव । कुरुविन्दैरिवालिप्तं प्रभोः पाणितलं बभौ ॥ २०३ ॥ अलीकत्वं प्रभोः केशे वक्रत्वं लटभभ्रुवोः। । तुच्छत्वं मध्यदेशेऽपि नान्यत्र स्वामिनि स्थितम्॥२०४॥ अहंपूर्विकया सर्वैर्लक्षणैः पर्यलकृतः। १ तुमुल ' इत्यपि ।