________________
तृतीयः काण्डःः ।
४१
अवात्परौ कीडार्थे तु रथे पुष्परथो मतः ॥ २५८ ॥ मूर्द्धन्यान्तस्थायोगाप्तो भवेत् कर्णीरथे पुनः ।
डयनं हयनं चाप्यनीिस स्याच्छकटस्तथा ॥ २५९ ॥ शकटी शकटं तद्वच्छकटिर्वहसाऽन्वितः । वाहसो वृषभेऽप्येतौ प्रधौ नेमी च नेमिवत् ॥ २६०॥ अक्षाग्रकीले त्वण्यानी अस्त्र - सीनोरपि स्मृतौ । पिण्डिकायां नाभिर्नाभी, कूबरं स्याद् युगन्धरे ॥ २६९ ॥ कुबरं चाघः स्थदारावनुकर्षा नरि नान्तगः । अनुकर्षोऽस्त्यदन्तोऽपि धूर्वीवद् धूर्धुराऽपि च ॥ २६२॥ यानमुखेऽथ दोलायां प्रेङ्खः प्रेङ्खा, विनीतकम् । वैनीतकं, परम्परावाहने शिबिकादिके ॥ २६३ ॥ याने तु वह्यं वाह्यं च वहनं वाहनं तथा । सारथौ वर्ग्यद्वादश ऋकाराकारयुक् त्विह ॥ २६४॥ सव्येतः पृष्ठ-ष्ठातारौ दक्षिणात् स्थश्च संस्थवत् । रथवति त्रयोऽप्येते रथिको रथिरो रथी ॥ २६५॥ अश्ववारे सादिः सादी रथिकेऽप्यमू यन्तरि । निषादी सनिषादिश्व, भटे योद्धा सयोधकः ॥ २६६॥ तथा भण्डीर - भाण्डीरौ वनेऽपि कथितावमू । सेनासमवेते सैन्यः सैनिकोऽपि च, योद्धृषु ॥ २६७॥ सहस्रेण साहस्रिणः साहस्रः, प्रतिमुक्तवत् । स्यादामुक्तो पिनद्धश्च पिनद्धे, कवचे पुनः ॥ २६८ ॥ मांढिर्माढा दशनं च दंशस्त्वक्त्रं तनुत्रवत् ।
"