________________
मल्लिनाथमहाकाव्येसौवर्णी प्रतिमा यद् दृश्यमाना मनोहरा ॥ १९८ ॥ तथा वराङ्गनाः स्मेरनीलेन्दीवरलोचनाः। विण्मूत्रश्लेष्ममज्जासृग्मलधातुप्रपूरिताः ॥ १९९॥ : अकाम्यानपि रामाणां काम्यानिव शरीरके । शरीरांशान् प्रपश्यन्त्यनुरागहतलोचनाः ॥२०॥ पीतोन्मत्तो यथा लोष्ठं सुवर्ण मन्यते जनः । . तथा स्त्रीसङ्गजं दुःखं सुखं मोहान्धमानसः ॥२०१॥ जटी मुण्डी शिखी मौनी वल्कली सुतपा अपि । ब्रह्माऽप्यब्रह्मशीलश्चेत्तदा मह्यं न रोचते ॥ २०२॥ कण्डूयन् कच्छुरः कच्छू यथा दुःखं सुखीयति । दुर्वारमन्मथावेशविवशो रतिजं तथा ॥ २०३ ॥ नार्यो यैरुपमीयन्ते काञ्चनमतिमादिभिः ।
आलिङ्गयालिङ्गय तान्येव किमु कामी न तृप्यति।२०४॥ यदेवाङ्गं गोपनीयं कुत्सनीयं च योषिताम् । तत्रैव हि जनो रज्यन् केनाऽन्येन विरज्यते ॥२०५॥ मोहादहह ! नारीणामङ्गैर्मासास्थिनिर्मितैः । चन्द्रेन्दीवरकुन्दादि सदृक्षीकृत्य दूषितम् ।। २०६ ॥ एवं संसारकाराया रामाया रूपवर्णनाम् । श्रुत्वा कुर्वन्तु मा रागमनाङ्गस्य सङ्गमे ॥ २०७ ॥ इतो भवात् सृतीये मे भवन्तः सुहृदोऽभवन् । समानवयसस्तुल्यभुक्तवैषयिकक्षणाः ॥२०८ ।। युगपत् तुल्यनिर्मुक्तसावद्यावद्यचेष्टिताः । युगपत् तुल्यविहितचतुर्थादितपःपराः ॥ २०९ ॥ स्मरतेति न किं यूयं प्राक्तनं भवचेष्टितम् । अहं वः सप्तमं मित्रं कथाख्यानाद् महाबलः॥२१०॥ श्रुत्वेदं वचनं वाणीदेवताहस्तपुस्तकम् । जातिस्मरणमेतेषामुत्पेदे कर्मलाघवात् ॥ २११ ॥,