________________
.. तृतीयः सर्गः। - १०९ जय त्रैलोक्यमाणिक्य ! जय साम्यमहानिधे । जय दुर्जयदर्पोग्रकन्दर्पपवनाशन !॥ १४२ ॥ अहिंसा ध्यानयोगश्च रागादीनां विनिर्जयः। साधर्मिकानुरागश्च सारमेतत् तवाऽऽगमे ॥ १४३ ॥ अर्हन् देवो गुरुः साधुस्तत्त्वं तीर्थकरोदितम् । इति यस्य स्फुरत्यन्तः संसारोऽस्य करोति किम्।१४४॥ इत्याधैर्वचनैर्षीरैः पूरयन् रोदसीतलम् । चारित्रभूपतेरग्रे प्रासरद् बन्दिसुन्दरः ॥ १४५॥ शुक्लध्याननरो दधे मूर्ध्नि च्छत्रं समुज्ज्वलम् । केवलज्ञाननामाऽस्य लोकालोकप्रकाशकम् ॥ १४६ ॥ आरोहकः समत्वाख्यः कुम्भिकुम्भे व्यवस्थितः । अन्येऽपि बलिनो योधाः सन्तोषशमसंज्ञकाः ॥१४७॥ प्रयाणकशतैर्मिश्रकोटदुर्गसमीपगः। बभूव व्रतभूपालो विहितावाससंहतिः ॥ १४८ ॥ : शमस्य मार्दवस्याऽप्यार्जवसंतोषयोरपि । रणपट्टा अबध्यन्त श्रीमच्चारित्रभूभुजा ॥ १४९ ॥ क्रोधाहङ्कारयोर्मायालोभयोरपि तत्क्षणम् । कर्मक्षोणीभुजा भालेऽवध्यन्त रणपट्टकाः ॥ १५ ॥ अथ सैन्यद्वयं तत्र डुढौंके रणरङ्गतः। . ब्रियन्ते सुभटा यत्र साभिज्ञानपुरस्सरम् ॥ १५१ ।। रणतूर्वाद्यमानैर्बन्दिकोलाहलैस्तथा। वीराणां सिंहनादैश्च शब्दाद्वैतमभूत्तदा ॥ १५२ ॥ शरच्छन्नपतद्दण्डैरुच्छलद्भिर्मुहुर्मुहुः । तदा जज्ञे सितच्छत्रैः शतचन्द्रं नभस्तलम् ॥१५३॥ रणकृत्तशिरोभिश्च हुङ्काररवभीषणैः । परिव्याप्तं नभो भाति वाचालैरिव राहुभिः ॥१५४॥ १ -ग्रहघस्मर इति च पाठः । .